श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७५

विकिस्रोतः तः
← अध्यायः ७४ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७५
[[लेखकः :|]]
अध्यायः ७६ →




राजसूयान्तेऽवभृथस्नानमहोत्सवः; मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च -

श्रीराजोवाच -
( अनुष्टुप् )
अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।
 सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥ १ ॥
 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।
 इति श्रुतं नो भगवन् तत्र कारणमुच्यताम् ॥ २ ॥
 श्रीबादरायणिरुवाच -
पितामहस्य ते यज्ञे राजसूये महात्मनः ।
 बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः ॥ ३ ॥
 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।
 सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥
 गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।
 परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ ५ ॥
 युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।
 बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६ ॥
 निरूपिता महायज्ञे नानाकर्मसु ते तदा ।
 प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥ ७ ॥
( वसंततिलका )
ऋत्विक् सदस्यबहुवित्सु सुहृत्तमेषु
     स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ।
 चैद्ये च सात्वतपतेश्चरणं प्रविष्टे
     चक्रुस्ततस्त्ववभृथ स्नपनं द्युनद्याम् ॥ ८ ॥
( अनुष्टुप् )
मृदङ्‌गशङ्खपणव धुन्धुर्यानकगोमुखाः ।
 वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९ ॥
 नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।
 वीणावेणुतलोन्नादः तेषां स दिवमस्पृशत् ॥ १० ॥
 चित्रध्वजपताकाग्रैः इभेन्द्रस्यन्दनार्वभिः ।
 स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥ ११ ॥
 यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः ।
 कम्पयन्तो भुवं सैन्यैः यजनपुरःसराः ॥ १२ ॥
 सदस्यर्त्विग्द्‌विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।
 देवर्षिपितृगन्धर्वाः तुष्टुवुः पुष्पवर्षिणः ॥ १३ ॥
 स्वलंकृता नरा नार्यो गन्धस्रग् भूषणाम्बरैः ।
 विलिंपन्त्यो अभिसिंच विजह्रुर्विविधै रसैः ॥ १४ ॥
 तैलगोरसगन्धोद हरिद्रासान्द्रकुंकुमैः ।
 पुम्भिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः ॥ १५ ॥
( वसंततिलका )
गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद्
     देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।
 ता मातुलेयसखिभिः परिषिच्यमानाः
     सव्रीडहासविकसद् वदना विरेजुः ॥ १६ ॥
 ता देवरानुत सखीन् सिन्सिषिचुर्दृतीभिः
     क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।
 औत्सुक्यमुक्त कवरा च्च्यवमानमाल्याः
     क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥ १७ ॥
( अनुष्टुप् )
स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् ।
 व्यरोचत स्वपत्‍नीभिः क्रियाभिः क्रतुराडिव ॥ १८ ॥
 पत्‍नीसंयाजावभृथ्यैः चरित्वा ते तमृत्विजः ।
 आचान्तं स्नापयां चक्रुः गंगायां सह कृष्णया ॥ १९ ॥
 देवदुन्दुभयो नेदुः नरदुंदुभिभिः समम् ।
 मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ २० ॥
 सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।
 महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् ॥ २१ ॥
 अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।
 ऋत्विक् सदस्य विप्रादीन् आनर्चाभरणाम्बरैः ॥ २२ ॥
 बन्धूञ्ज्ञातीन् नृपान् मित्र सुहृदोऽन्यांश्च सर्वशः ।
 अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३ ॥
( वसंततिलका )
सर्वे जनाः सुररुचो मणिकुण्डलस्रग्
     उष्णीषकञ्चुक दुकूलमहार्घ्यहाराः ।
 नार्यश्च कुण्डलयुगालकवृन्दजुष्ट
     वक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४ ॥
( अनुष्टुप् )
अथ ऋत्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।
 ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः ॥ २५ ॥
 देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।
 पूजितास्तं अनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६ ॥
 हरिदासस्य राजर्षे राजसूयमहोदयम् ।
 नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥ २७ ॥
 ततो युधिष्ठिरो राजा सुहृत् संबंन्धि बान्धवान् ।
 प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८ ॥
 भगवानपि तत्राङ्‌ग न्यवात्सीत् तत्प्रियंकरः ।
 प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९ ॥
 इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।
 सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः ॥ ३० ॥
 एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।
 अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ ३१ ॥
( वसंततिलका )
यस्मिन् नरेन्द्रदितिजेन्द्र सुरेन्द्रलक्ष्मीः
     नाना विभान्ति किल विश्वसृजोपकॢप्ताः ।
 ताभिः पतीन्द्रुपदराजसुतोपतस्थे
     यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥ ३२ ॥
 यस्मिन् तदा मधुपतेर्महिषीसहस्रं
     श्रोणीभरेण शनकैः क्वणदङ्‌घ्रिशोभम् ।
 मध्ये सुचारु कुचकुङ्कुमशोणहारं
     श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३ ॥
( अनुष्टुप् )
सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।
 वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥
 आसीनः काञ्चने साक्षात् आसने मघवानिव ।
 पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥ ३५ ॥
 तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।
 किरीटमाली न्यविशद् असिहस्तः क्षिपन् रुषा ॥ ३६ ॥
 स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।
 जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः ॥ ३७ ॥
 जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।
 निवार्यमाणा अप्यङ्‌ग राज्ञा कृष्णानुमोदिताः ॥ ३८ ॥
( मिश्र )
स व्रीडितोऽवाग्वदनो रुषा ज्वलन्
     निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
 हाहेति शब्दः सुमहानभूत् सतां
     अजातशत्रुर्विमना इवाभवत् ।
 बभूव तूष्णीं भगवान्भुवो भरं
     समुज्जिहीर्षुर्भ्रमति स्म यद् दृशा ॥ ३९ ॥
( अनुष्टुप् )
एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।
 सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 दुर्योधनमानभंगो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥