श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५५

विकिस्रोतः तः
← अध्यायः ५४ श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ५५
[[लेखकः :|]]
अध्यायः ५६ →



प्रद्युम्नस्य जन्म, शम्बरासुरवधश्च

श्रीशुक उवाच -
( अनुष्टुप् )
कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।
 देहोपपत्तये भूयः तमेव प्रत्यपद्यत ॥ १ ॥
 स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्‌भवः ।
 प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ २ ॥
 तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।
 स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद् गृहम् ॥ ३ ॥
 तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।
 वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ४ ॥
 तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।
 सूदा महानसं नीत्वा वद्यन् स्वधितिनाद्‌भुतम् ॥ ५ ॥
 दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् ।
 नारदोऽकथयत्सर्वं तस्याः शङ्‌कितचेतसः ।
 बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६ ॥
 सा च कामस्य वै पत्‍नी रतिर्नाम यशस्विनी ।
 पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७ ॥
 निरूपिता शम्बरेण सा सूदौदनसाधने ।
 कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ ८ ॥
 नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः ।
 जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥
( इंद्रवंशा )
सा तं पतिं पद्मदलायतेक्षणं
     प्रलम्बबाहुं नरलोकसुन्दरम् ।
 सव्रीडहासोत्तभितभ्रुवेक्षती
     प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥ १० ॥
( अनुष्टुप् )
तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा ।
 मातृभावं अतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥
 रतिरुवाच -
भवान् नारायणसुतः शम्बरेणाहृतो गृहात् ।
 अहं तेऽधिकृता पत्‍नी रतिः कामो भवान् प्रभो ॥ १२ ॥
 एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः ।
 मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो ॥ १३ ॥
 तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।
 मायाशतविदं तं च मायाभिर्मोहनादिभिः ॥ १४ ॥
 परीशोचति ते माता कुररीव गतप्रजा ।
 पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५ ॥
 प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।
 मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६ ॥
 स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।
 अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥
 सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः ।
 निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः ॥ १८ ॥
 गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।
 प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९ ॥
 तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् ।
 अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप ॥ २० ॥
 स च मायां समाश्रित्य दैतेयीं मयदर्शितम् ।
 मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २१ ॥
 बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः ।
 सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२ ॥
 ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः ।
 प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥ २३ ॥
 निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।
 शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत् ॥ २४ ॥
 आकीर्यमाणो दिविजैः स्तुवद्‌भिः कुसुमोत्करैः ।
 भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५ ॥
 अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।
 विवेश पत्‍न्या गगनाद् विद्युतेव बलाहकः ॥ २६ ॥
 तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।
 प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७ ॥
 स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः ।
 कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८ ॥
 अवधार्य शनैरीषद् वैलक्षण्येन योषितः ।
 उपजग्मुः प्रमुदिताः सस्त्री रत्‍नं सुविस्मिताः ॥ २९ ॥
 अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।
 अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ ३० ॥
 को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः ।
 धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१ ॥
 मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् ।
 एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२ ॥
 कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः ।
 आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ ३३ ॥
 स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः ।
 अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३४ ॥
 एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः ।
 देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत् ॥ ३५ ॥
 विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः ।
 नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ॥ ३६ ॥
 तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ।
 अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७ ॥
 देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः ।
 दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥ ३८ ॥
 नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः ।
 अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९ ॥
( वसंततिलका )
यं वै मुहुः पितृसरूपनिजेशभावाः
     तन्मातरो यदभजन् रहरूढभावाः ।
 चित्रं न तत्खलु रमास्पदबिम्बबिम्बे
     कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥