श्रीभक्तिचन्द्रिका/द्वितीयः पटलः

विकिस्रोतः तः
← प्रथमः पटलः श्रीभक्तिचन्द्रिका
द्वितीयः पटलः
[[लेखकः :|]]
तृतीयः पटलः →



अथ द्वितीयः पटलः
ततो वै मातृकान्यासमाचरेत्साधकोत्तमः ।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रीच्छन्द उच्यते ॥१॥

माता सरस्वती ध्येया देवता कथ्यते बुधैः ।
हलो बीजानि तत्त्वज्ञैः शक्तयो मन्त्रवित्तमैः ॥२॥

स्वराश्च मातृकान्यासे विनियोगस्ततः क्रमात।
शिरोवदनहृद्गुह्यपादेषु न्यस्य पञ्चकम् ॥३॥

ब्रह्मादिसेन्दुभिः षड्भिः स्वरयुग्मैः शिरोऽन्तगैः ।
कराङ्गन्यासं कुर्वीत ततो ध्यायेत्सरस्वतीम् ॥४॥

पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्यां च हस्ताम्बुजैर्
बिभ्राणां विषदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥५॥

इति ध्यात्वा न्यसेद्देहे मातृकार्णान्विचक्षणः ॥६॥

शिरसि वदनवृत्ते चक्षुषोः कर्णयोश्च
तदनु च नसि युग्मे गण्डयोरोष्ठदेशे ।
अधरदशनयुग्मे भालदेशे च वक्त्रे
स्वरवसुयुगवर्णान्विन्यसेदिन्द्रयुक्तान॥७॥

करपदयुगसन्धिष्वग्रतो कादिनान्तान्
शशिकलितपवर्गान्पार्श्वयोः पृष्ठनाभ्योः ।
जठर इति हृदिस्थं यं च रं दक्षिणांसे
ककुदि लमिति चांसे वामभागे वमेव ॥८॥

करद्वये पदद्वन्द्वे जठरे वक्त्रके पुनः ।
हृत्पूर्वे विन्यसेत्शादिक्षान्तानिन्दिविभूषितान॥९॥

एवमुक्तेषु देशेषु सविसर्गान्स्वरान्हलः ।
विन्यसेत्पुनरेतेषु बिन्दुसर्गयुतानपि ।
विन्यस्यन्मातृकावर्णानेवं वर्णतनुर्भवेत॥१०॥

ततः श्रीवासुदेवादिन्यासं कुर्यात्सुसाधकः ।
अस्यैव न्यासराजस्य नारदो मुनिरेव च ॥११॥

गायत्रीछन्द इत्येवं वासुदेवश्च देवता ।
बीजं प्रणव एव स्यात्स्वाहा शक्तिः प्रकीर्तिता ॥१२॥

अधिष्ठात्री देवता स्याद्देवी कात्यायनी सति ।
आचक्रायेति पञ्चाङ्गं कुर्याद्ध्यायेत्ततः परम् ॥१३॥

ध्यायेदातप्तहेमद्युतिरुचिरतमं पीतवस्त्रं प्रसन्नम्
श्रीवत्सोद्भासि वक्षःस्थलकलितलसत्कौस्तुभं दिव्यभूषणम् ।
हस्ताम्भोजैर्दधानं दरकमलगदाचक्रमानन्दरूपम्
लक्ष्म्या जुष्टं स्वगेशासनममरमणिं वासुदेवं परेशम् ॥१४॥

ध्यात्वैवं मातृकार्णानां मूर्तीः शक्तीश्च विन्यसेत।
मन्त्रोद्धारं प्रवक्ष्यामि न्यासस्य क्रमयोगतः ॥१५॥

प्रणवो मातृकावर्णा मूर्तिः शक्तिश्च ङेयुता ।
वह्निजायान्वितो मन्त्रो वर्णस्थाने नियोजितः ॥१६॥

लक्ष्म्या युक्तो वासुदेवोऽनन्तः शक्त्यान्वितः स्मृतः ।
हृषीकेशः श्रिया युक्तः प्रीत्या सङ्कर्षणस्तथा ॥१७॥

विष्णुः पद्मालयायुक्तो वैकुण्ठो रमया सह ।
माधवः कमलायुक्तः कान्त्या कमललोचनः ॥१८॥

विश्वया विश्वनाथोऽपि शान्त्या विश्वेश्वरस्तथा ।
नारायणो विरक्त्या च नरो बुद्ध्या समन्वितः ॥१९॥

केशवः कीर्तिसंयुक्तो देवकीनन्दनश्रुती ।
परेशः परया युक्तः परमेष्ठी च शोभया ।
शक्तयो मूर्तयः प्रोक्ताः स्वराणां क्रमयोगतः ॥२०॥

अथ वक्ष्ये हलां मूर्तीः शक्तीश्च यत्नतः क्रमात।
दुर्गागदाधरौ चक्रिजये शङ्खधरस्तथा ॥२१॥

विजयासहितो ज्ञेयः शर्ङ्गी च विरजान्वितः ।
हरिक्लिन्ने वसुमती सुरौ कृष्णवसुन्धरे ॥२२॥

गोविन्दवसुदे शौरिवसुधे मधुसूदनः ।
सन्ध्यायुती दयायुक्तो वामनः श्रीधरस्तथा ॥२३॥

हर्षया सहितो मेधा सहितश्च त्रिविक्रमः ।
खड्गिप्रभे च मुषली चण्डया सहितोऽङ्कुशी ॥२४॥

विलासिनी समायुक्तो वराहविग्रहस्तथा ।
धरणी सहितो रत्या प्रद्युम्नो भक्तिसंयुतः ॥२५॥

सत्यश्चेदूसया सार्धमनिरुद्धस्तततः परः ।
यज्ञेशश्चोमया सार्धं श्रीरामः कृपयान्वितः ॥२६॥

आकृष्ट्या सहितो ज्ञेयो जगन्नाथो भृगूद्वहः ।
उग्रया सहितः कूर्मरूपी धृत्या युतः पुनः ॥२७॥

वाणीयुतो हयग्रीव आद्यायुक्तो जनार्दनः ।
मूर्त्या बलानुजो बाल ऋद्ध्या शुद्ध्या गदाग्रजः ॥२८॥

दामोदरः पुष्टियुतस्तुष्टियुक्कमलेक्षणः ।
यज्ञ आहुतिसंयुक्तस्तथोरुक्रम एव च ॥२९॥

श्रद्धायुक्तो नृसिंहश्च संहृत्या सहितस्तथा ।
याद्यैर्धातु प्राणजीवक्रोधा अप्यात्मनेऽन्तकाः ॥३०॥

एवं कृतेऽधिकारी स्यात्भक्तिसाधनकर्मणि ।
तस्माद्यत्नेन कर्तव्यो न्यासोऽयं भक्तिसाधकः ॥३१॥

इति भक्तिचन्द्रिकायां द्वितीयः पटलः