श्रीपाञ्चरात्ररक्षा

विकिस्रोतः तः
श्रीपाञ्चरात्ररक्षा
वेदान्तदेशिकः
१९४२

ŚRĪ PĀÑCARĀTRA RAKȘĀ
OF
ŚRĪ VEDĀNTA DEŚIKA


CRITICALLY EDITED WITH NOTES AND
VARIANT READINGS


BY
VAIDYARATNA
PANDIT M DURAISWAMI AIYANGAR
Ayurveda Bhūsana, Ayurvedācārya
SRI DESIKA DARSANA DHURANDHARA
AND
VEDANTA SIROMANI
PANDIT T VENUGOPALACHARYA
ŚRI DEŚIKA DARŚANA DHURANDHARA

WITH AN INTRODUCTION IN ENGLISH BY
G SRINIVASA MURTI
Honorary Director, Adyar Library


THE ADYAR LIBRARY
ADYAR, MADRAS
1942

  The Adyar Library Series—No 36


  GENERAL EDITOR

  G SRINIVASA MURTI BA BL MB & CM VAIDYARATNA

   Director Adyar Library





ŚRĪ PĀÑCARĀTRA RAKSĀ OF

ŚRI VEDĀNTA DEŚIKA

॥ श्री ॥

श्रीपाञ्चरात्ररक्षा

श्रीमन्निगमान्तमहादेशिकप्रणीता


पाञ्चरात्रागमस्य

वैदिकैर्मुमुक्षुभि प्राधान्येन परिग्राह्यत्वस्थापनपरा

वैद्यरत्न-बिरुदभाजा, आयुर्वेदभूषणेन, आयुर्वेदाचार्येण, श्रीदेशिकदर्शनधुरन्धं


मेल्पाक्कम् पण्डित दुरैस्वामि अय्यङ्गार्महोदयेन

वेदान्तशिरोमण्युपाधिभाजा, श्रीदेशिकदर्शनधुरन्धरेण

तोट्टालम् पण्डित वेणुगोपालाचार्यमहोदयेन च

परिशोधिता


अडयार् ग्रन्थालयाध्यक्षेण

जि श्रीनिवासमूर्तिना

स्वनिर्मितेन आङ्गलभाषामयेनोपोद्घातेन सहिता



अड्यार् ग्रन्थालयः

अड्यार्

१९४२

CONTENTS


PAGE
Introduction in English by G Srinivasa Murti ix-xxxi
Sanskrit Introduction (Bhūmikā) १-२४
Sanskrit Contents (Visayasūcikā) २५-३१
Errata (Śodhanasūci) ३३-३५
Śri Pāñcarātraraksā-Text १-१८१
Index of Works and Authors Cited १८३-१८७
List of Abbreviations Used १८८-१९०
Index of Quotations १९१-२३२

INTRODUCTION

The Āgama and the Nigama

THE present publication entitled the Pāñcarātraraksā is the third work of the Pāñcarātra Āgama published by the Adyar Library. Among the great scriptures of the Hindus, the Āgama (also known as the Tantra) and the Nigama (well-known as the Veda) are considered to be the most sacred and authoritative. They enshrine vital teachings of the greatest value and the highest significance. The Āgama is fundamentally a Sādhana Śāstra--The Science of Self-realisation. For the benefit of its votaries--Sādhakas or Upāsakas--it prescribes a particular way of life and a practical course of Self-discipline in conformity with the theoretical teachings of its Philosophy. It also governs, to a considerable degree, the forms of worship performed in the temples and the religious rituals performed in the homes. Both Āgama and Nigama have their own divisions and sub-divisions. The Nigama is divided into the four Vedas, well-known as Rk, Yajus, Sāma and Atharva. The Āgama has its three divisions, Śaiva, Sākta and Vaisnava. Each of these has sub-divisions of its own. The present work belongs to the Pāñcarātra school or sub-division of the Vaisnava Āgama. It is an authoritative exposition and a vigorous vindication of the fundamental teachings of this school as also of the discipline, the form of worship and the way of life prescribed for those who desire to regulate their lives according to its teachings.

 The late Sir John Woodroffe and his collaborators in Bengal have made valuable contributions to the critical study of Śaiva and Śākta Āgamas-specially of the latter--in a number of publications issued by them about two decades ago As regards the Vaisnava Āgamas, a great pioneering work in this field was accomplished by Dr F Otto Schrader, a past Director of the Adyar Library, when, in 1916, he published his monumental work entitled Introduction to the Pāñcarātra and the Ahırbudhnya Samhitā together with two volumes of the Samskrt Text of the Samhitā edited by the late Śrīman Devasikhamanı Ramanujacharya, the then Head Pandit of the Adyar Library (Nos 4 and 5 in the Adyar Library Series) “The publication of the Ahırbudhyna Samhitā” he then wrote “has been undertaken with a view to starting investigations in a branch of Sanskrit Literature which was once cultivated in countries as far distant from each other as Kashmir, Orissa and Mysore but is now practically extinct except in a very few places of Southern India where considerable remnants of it are still being preserved and partly even studied ” The position remains nearly the same even now' It does seem strange that the critical study of the works of this school as well as of the other schools of Āgama literature should still remain a comparatively unexplored field, for, as stated above, the day-to-day ritualistic life and temple-worship of the Modern Hindus are based mostly on the Āgama teachings and traditions, notwithstanding the almost universal esteem and veneration with which the Nigama or the Vedas are held as the revealed scriptures or the self-revealed Śruti For the past hundreds of years, the Vedic sacrifices or yajñas have largely given place-specially in South India -- to resplendent rituals of Temple-worship based on the Āgamas So too the rituals of Vedic worship at the domestic fire-altars of the Ancient Aryans have largely given place to worship practised according to the teachings and traditions of the Āgamas In both cases, certain elements of the sacrificial rituals as practised by the ancient Aryans of the Vedic period have been incorporated into the rituals of Temple and Domestic worship as practised in recent times In any case, it is correct to say that the living religion of the generality of Hindus of to-day is one that is based on the Āgamas--Śaiva, Śākta or Vaisnava—which inculcate the worship of Siva, Śaktı or Visnu through symbols and images consecrated according to the sacred texts and traditions of the respective Āgamas According to the eminent scholar, the late P T Srinivasa Iyengar, "the Āgamas, like the Upanisads, were the ultimate development of the Brāhmanas, though they contained other elements besides, hence the followers of the Agama schools sought to prove their orthodoxy by interpreting the Upanisads in accordance with their own tenets They even gave the name of Samhıtā to them, as also the name Smiti, thus indicating their claim to be, what they really were, based on and regularly evolved from tradition This movement gave birth to most of the later Upanisads, which unlike the earlier ones do not denominate the Supreme Being Param Brahma, but are expressly Vaisnava, Śaiva or Śākta in their tone and are probably in many cases but Āgamas under the name of Upanisads Many of the Āgamas themselves are called Upanisads, though not included in the recognised 108”[१]  “The Bhagavadgīta which is called an Upanısad, also the Smrti, par excellence, and the Śvetāśvatara Upanisad are works of Vedānta, but show clear traces of the influence of the Āgamas. Garbe has pointed out the influence of the Bhāgavata(Vaisnava) Āgamas on the former The latter bears equally clear traces of the influence of the Śaiva cult. Both works seem to be due to an ancient synthesizing movement in which was attempted a higher standpoint than the monism of the Upanisads, the pluralism of the Sānkhya and the Vaiśesika and the three tattvas (triple reality) of the Āgama schools, a standpoint from which all three can be reconciled and treated as different aspects of the higher point of view."

 The Āgamas in general claim to be based on the Nigama or Veda There is also the view that both are derived from a common root or Mūla Veda Hārīta, for example, states in his Dharma Śāstra that Śruti is of two kinds— the Vedic and Tantric (or Āgamic) (श्रुतिप्रमाणको धर्म.। श्रुतिश्च द्विविधा । वैदिकी तान्त्रिकी चेति ।). In later times, however, there seems to have arisen a school which held that the Āgama was inferior to, and less authoritative than the Nigama and that the Āgama path was only for those who were not equal to treading the Vedāntic path It is to refute this view that, about ten centuries ago, Śrī Yāmunācārya, the father of the Vaisnava Viśistādvaita school of Śrī Rāmānuja, seems to have found it necessary to write his famous work, the Āgama prāmānya, for upholding the view that Āgama is as equally authoritative as the Nigama or Veda - a view acceptable to all the three great Ācāryas- Śri Sankara, Śrī Rāmānuja and Śrī Madhva--so far as we may infer such a view from the fact that all of them were the greatest Vedāntins as well as most devout followers of the Āgama path It is this fact that has been referred to in the following statement of the late P T Srinivasa Iyengar.  “The influence of the Āgamas or Tantras, as they are more familiarly known, on Indian life has been profound The living Hindu religion of today from Cape Comoran to the remotest corners of Tibet is essentially Tantric Even the few genuine Vedic rites that are preserved and are supposed to be derived straight from the Vedas eg the Sandhyā, have been modified by the addition of Tantric practices Equally profound has been the influence of the Agamas on the development of Vedānta philosophy. śankara was a professed Sākta and his Advaita exposition of the Vedānta, though overtly independent of the śākta Āgamas, is influenced by Tantric theories and his discipline by Tantric practices. Rāmānuja who, according to Dr Thibaut, expounds a less forced form of Vedānta and more near to the ideas of Bādarāyana, the author of the Vedānta Sūtras, than Sankara, was a Vaisnava and regarded the Vaisnava Āgamas as authoritative, though he too seldom quotes them to support his exposition. Madhva is so much under the Āgama influence that his Bhāsya is but a string of Āgama texts with a few words thrown in here and there to connect them"

Subject-Matter

 As regards the general contents of Agama literature, the subject-matter is generally dealt with under four heads viz Jñāna (knowledge which is Release or Muktı), Yoga (concentration on one subject), Kriyā (Action-including all actions from laying the foundations of the temple to the completion of the sacred edifice and the installation of the images therein, according to prescribed rules) and Caryā (performance of daily worship other rites, rituals, and festivals etc according to prescribed methods) Though this division into four Pādas or sections in the general plan, there is considerable variation in the different works in respect of the stress laid on and the proportion of space devoted to particular section or sections In many works. it is the practical portion viz the Kriyā and Caryā pādas that are dealt with at great length. So far as the teaching regarding the ultimate reality is concerned, all schools agree in postulating the existence of three Realities (or Tattvas) viz, (1) A Supreme Being, (2) Individual souls, (3) Objective Universe The names given to these three ultimate realities or Tattvas differ in different schools, but the doctrine of Tattva Trayam is accepted by all schools Likewise, they all agree in holding that the world is a reality and not Mithyā (unreality) The view regarding the unreality of the world as postulated by Māyāvādins is absent from the Philosophy of the Āgamas.Bhaktı-personal devotion to the world-mother or world father or world mother and father (Dampatī-Jagatāmpatī) is another feature that characterizes all the Āgama schools To quote again from the late P T Srinivasa Iyengar.

 “The root of this attitude of Bhakti to a Supreme Being can be traced to that spirit of the vedic Rsis, which made them praise as the Highest, whatever God, high or low, they happend to invoke at any time—the spirit which Max-Muller has labelled Henotheism. The development of the Āgama schools gave a great impetus to Bhaktı by concentrating the attention on one Deva and this resulted in an extreme development of Bhakti, a devotion that expressed itself in an absorbing love-- complete self-surrender. This devotional movement has, as in other countries, given a great stimulus to Art, Temple architecture, especially in Southern India and Lyric (devotional) poetry, especially Sanskrit, Tamil and Hindi have reached a high order of perfection Music, Dancing (Nātya) and gesticulation (abhinaya) have also been evolved under the influence of religious devotion”.

 As regards the significance and import of the word Pāñcarātra, several views have been propounded These have been discussed on pages 24 to 26 of Dr Schrader’s Introduction to the Pāñcarātra. His conclusion is that the name "Pañcarātra" is traceable to the central doctrine of this school which has reference to "the Pañcarātra Sattra" of Nārāyana (spoken of in Śatapatha-Brāhmana XIII 6 1) interpreted philosophically as the five-fold self-manifestation of God by means of His Para, Vyūha, Vibhava, Antaryāmin, and Arcā forms. This would well agree with the statement of the Ahirbudhnya Samhita, at the end of the eleventh adhyāya, that the Lord Himself framed out of the original Śāstra the system (tantra) called Pāñcarātra describing His (five-fold) nature (known) as Para, Vyūha, Vibhava, etc” (i e Antaryāmın and Arcā) He also states that, in regard to the topics dealt with in the Pāñcarātra Śāstra in general, “the Scientific student will probably find it best to distinguish the following ten

 (1) Philosophy,

 (2) Linguistic occultism (mantra-śīstra),

 (3) Theory of magical figures (yantra-śastra),

 (4) Practical magic (māyā-yoga),

 (5) Yoga,

 (6) Temple-building (mandir nirmāna),

 (7) Image-making (pratisthā-vidhi),

 (8) Domestic observances (samskāra, ahnika),

 (9) Social rules (varnāśrama-dharma),

 (10) Public festivals (utsava)

 As has been stated already, the Pāñcarātra Literature, like the literature of Āgamas generally, has not yet been studied by the generality of modern Orientalists and critical scholars-Indian and European-to the same extent and in the same scholarly way that the literature of the well-known Sic schools of Philosophy (including the Vedānta) have been. The Āgamas enshrine a system of Philosophy which has curtain special and unique features distinct from those found in the schools of Vedānta and other well-known Darsanas or schools of Philosophy In regard to the Philosophy of the Pāñarātra system, it was Dr Schrader, a past Director of the Adyar Library, who undertook, for the first time, a critical study of all available literature on the subject and published the monumental reference-work already referred to--Viz , Introduction to the Pāñcarātra, (No 5 of the Adyar Library Series) A masterly exposition is contained on pages 27 to 93 of this publication where the subject is dealt with under the following six heads and to which those interested are referred for details

 (1) Nights and days of Nārāyana (The Supreme Reality),

 (2) Higher or “ Pure” creation (Evolution First stage),

 (3) Intermediate Creation (Evolution Second stage),

 (4) Lower Primary creation (Evolution Third stage),

 (5) Secondary or “ Gross ” creation,

 (6) Nature and destiny of the soul

Āgama Literature

 The Āgamas have generally been treated as Rahasya (secret, esoteric or occult science) Of the many works mentioned as the authoritative scriptures of these schools-108 Pāñcarātra Āgamas, 28 Śaiva Āgamas and 77 Śākta Āgamas are so mentioned only a few have been printed so far. The names of many others quoted in certain commentaries on extant Samhitās have not yet become available even as manuscripts.

 Each of the three schools Śaiva, Śākta and Vaiśnava— have further divisions and sub-divisions (Upa-Āgamas)

Śaiva Āgamas

 The literature of the Śaiva school is intimately related to that of the Śākta school The school is designated as “Śaiva” because the name given herein to the Supreme Being is “ Śiva” regarded as the World-Father, the Final Cause of the Universe Under the Saiva Agama (also known as the Mahesvara Agama) come the following well-known divisions

 1 The Pāśupata School Pasupati Sūtras and writings attributed to Haradattācārya and Lakulisa (or Nakulisa) are considered as the authoritative works of this school

 2 The Siddhānta or Saiva Siddhānta School This is the living religion of a considerable section of Tamilians in South India Among the authoritative works of this school are the well-known 28 Śaiva Āgamas, Nīlakanta's Bhāsya on Vedānta Sutras (usually referred to as Saiva Visistādvaita) and an extensive literature in Tamil written during the last 1500 years or more by Śaiva Ācāryas of the Śaiva Siddhānta school Among the 28 Śaiva Āgamas, the Kāmika, Kārana, Suprabheda and Vāthüla are considered specially authoritative

 3 The Pratyabhijñā School of Kashmir Among the authoritative works of this school are the Śiva Sūtras of Vasugupta, Spanda Karikā of Kallata, Śwadrsti of Somānandanātha and Pratyabhijñā Sūtra of Utpala (Pratyabhijñāhrdayam of this school was published by the Adyar Library in 1938 as No 19 of the Adyar Library Series)  This school is designated as "Śakta" because the name given herein to the Supreme Being is Śakti regarded as the World-Mother Among the foundational works of this cited by Bhaskararāya in his commentary of Lalitāsahasranāma-- a very popular work on the thousand names of the World Mother designated as Lalitā As has been stated already, Sir John Woodroffe and his collaborators in Bengal have published a number of Tantras of this Āgama Under this School (also known as De Agama) come the 5 Subhagamas, 64 Kaulāgamas and 8 Misra. Āgamas Saundarlahari attributed to Śri Śankarācārya, a popular work. In use for dally devotions and Upasana belongs to this school An authoritative edition of this work edited by the late Pandit S Subramanya Śastri of the Adyar Library was published by The Theosophical Publishing House, Adyar He also edited another popular work of this school viz , the Varivasyahasya of Bhaskararāya. (with his own commentary) published In 1941 as No 28 of the Adyar Library Series va Agamas}}

 This school is designated as Vaisnava because the name given herein to The Supreme Being is "Visnu," "Vasudeva" or "Nārāyana {{c|Vaisna" regarded as the World-Father or Śriman Nārāyana where Sri and Narayana are regarded as one-World-Father and Mother

 Under the Vaisnava. Āgamas come the two schools of Vaikhanasa and Pancaratra. Āgamas which govern temple worship in Visnu temples The present publication is a work of the Pāñcarātra school The emphasis in Vaikhānasa and Pāñcarātra rituals of worship is stated to be on Vedic and Tāntric forms respectively.

 The origin of the Vaikhānasa Āgamas is attributed to Vikhamas or Brahma himself who revealed the śastra through his four disciples Atri, Marīci, Kaśyapa and Bhrgu each of whom wrote a Samhitā of his own Of these, the Atri and Marīci Samhitas are already printed and published by the authorities of the Sri Venkateswara Temple at Trupati where worship is according to the Vaikhānasa Āgama. The Bhrgu Sahitā also is expected to be soon published by the same authorities Further, a number of works of this School --about ten in number-have been published mainly in Telugu script, in the Vaikhānasa Granthamālā Series Madras A work under the title of Vaikhānasa Agama and attributed to Marici was edited by K Sambasiva Sastri and published in 1935 as No 121 in the Trivandrum Sanskrit Series. It is interesting to note that śri Vedanta Desika, the celebrated author of the present work on the Pāñcarātra school (of which he was a devoted follower) has written a work about the Vaikhānasa Āgama also . This work is entitled Sajjana Vaibhava'

 As regards the Literature of the Pāñcarātra system, Dr Schrader gives a synopsis of no less than 215 Samhitās listed as works of this school (Vide pp 6 to 11 of his Introduction to the Pāñcarātra) He also adds "There are further a number of Samhitās, quoted or mentioned by name, which seem to be different from those of the Lists complete list should some day reveal many more names Only 11 of these were available to Dr Schrader In print when he published his introduction to the Pāñcarātra in 1916 of these, he gives the following details on pages 12 and 13  "The Editions of Samhitās, most of which are now not easily obtained, are the following eleven

 1 Īśavara Samhitā, Telugu, Sadvidyā Press, Mysore, 1890, Yogi Pārthasārathi Aiyangar

 2 Kapiñjala Samhitā, Telugu, Kalyāna-kumāravilāsa Press, Tirukkovalūr, no year, Yogi, etc (see 1)

 3 Parāsara Samhitā, Telugu, Vāgisvari Mudrāksara Śala Press, Bangalore, 1898, Īyunni Raghavācārya

 4 Pādma Tantra , Telugu , 1891, rest as in 1

 5 6 Brhad Brahma Samhitā (5) Telugu Śrivenkateśvaranilaya Press, Tirupati, 1909, no name , (6) Devanāgarī, Ānandaśrama Press, Poona, H N Apte

 7 Bhāradvaja Samhitā, Telugu, no year, rest as in 1

 8 Lakshmī Tantra Telugu, 1888, rest as in 1.

 9 Visnutilka, Telugu, Bangalore, 1896, Raghavācārya.-

 10 Śripraśna Samhitā Grantha, Mangalavilāsa. Press Kumbakonam, 1904, J Ramasvāmi Bhattācārya

 11 Sāttvata Samhitā Grantha , Mangalavilasa Press, Conjeeveram, 1902, P B Anantācāriar

 (A portion of the "Ahirbudhnya Samhita In Telugu chapter, is not worth description )

 With the exception of Brhad Brahma Samhita all of these need re-editing, a critical edition of 4, 8, and 11 being particularly desirable".

 A few additions have been made since them. These are the Ahirbudhanya Samhita published as No 4 of the Adyar Library Series, Jayakhya Samhita and Parama Samhita published as No 54 and 81 in the Gaekwad's Oriental Series.

 The origin of the Pāñcarātra Āgama. is traced to the Supreme Being Śrirman Nārāyana who is stated to have revealed the Śastra to Narada, Sandilya and other Maharsis, through Sanaka and other Great ones residing in Śvetadvīpa-- "The white Island" In any case , it is held that reference , to "Pāñcarātra" occurring in Chāndogya Upanisad[२] , [३], Rāmāyana[४] and Mahābhārata[५], point to the great antiquity of this Śastra.

 There are also references in ancient works like the above to the Sātvata and Bhāgavata schools of the Vaiśnava Āgama, but, in his Śri Bhāsya, the great commentary on the Vedānta Sūtras, Śri Rāmānuja treats the three terms- Bhāgavata. Satvata and Pāñcarātra -- as being almost synonymous.

The Author

 The author of the present publication is Śri Venkatanātha, the thrice- greatest Acārya, reverently referred to by his

  devoted followers, as Vedānta Deśika or Nigamānta. Guru, and well-known to fame under the titles of "Kavitārkika Simha," "Vedāntcārya" and "Sarvatantrasvatantra"--" Master of Sciences Arts, Crafts and all other branches of knowledge" The most erudite scholar of his time, both in Samskrit and Tamil lore, the composer of many mellifluous and soul-stirring hymns, brilliant logical and controversialist, the author of exquisite poetry and superb prose, a." dramatist of unique excellence , the profoundest philosopher of his age, an incomparable expounder and teacher, a jñānī wondrously wise, a Bhakta. beloved of the elect, a Prapanna. and saint, adored by his followers as God' own, our author was a versatile genius and a literary luminary of the first order who lived a full and hallowed life, extending over a century from 1268-1269 A D to 1369-1370 A D An excellent and concise account of his life and works has appeared Vol II of the Cultural heritage of India in the article on "The Historical Evolution of Śri Vaisnavism in South India " by Śrīman V Rangacharya to whom I am indebted for the following extract[६].

 "In the history of Vaisnavism, the name of Vedānta Deśika (or Venkatanatha) is second only to that of Rāmānuja He was the son of Śri Amantasūri of Tūppil near Conjeevaram by Totārambā, the sister of Ātreya Rāmānuja or Kidāmbi Appillār, and was born In 1269 A D Tradition regards him as the incarnation of the bell of the Lord of Tirupati Educated and trained by his uncle, he mastered all known religious literature by his twentieth year, and entered the life of a householder From about 1290 to 1369, that is, for more than three quarters of a century, Vedānta Deśika enriched the Vaisnava world with his teachings and writings. Spending his days as a poor and resigned householder at Tiruvahindrapuram (near Cuddalore), Conjeevaram, Srirangam (where he successfully defended visistadvaita from the attack of rivals), Mysore, and elsewhere, he obtained a reputation which led to his own apotheosis in course of time. It is not possible here even barely to enumerate his writings, which number more than a hundred. They are characterized by versatility, beauty of style and thought, ethical fevour and deep spiritual insight. As a poet, philosopher and thinker, as a controversialist and popularizer, he was equally great. His works were both in Sanskrit and Tamil and included originial compositions as well as commentaries. They can be divided into nine headings or classes (1) Panegyrics of a devotional character on different deities or Ācãryas , (2) Treatises in elaboration of the Vis'istādvaitic system , (3) Works in Tamil and Sanskrit, reconciling the teachings of the Alvãrs with those of the Prasthānatraya, (4) Secret doctrines of Vaisnavism, (5) Original Tamil poems on various subjects , (6) Epic poems in Sanskrit , (7) Dialectical works directed against rival schools, (8) Treatises on practical daily routine and (9) Miscellaneous treatises. The first set includes the Garudadandaka, Garudapañcās'at, Hayagrīva-stotrā, Dēvanāyakapancās'at Gopālavims'ati, S'ristuti, Varadarājapañcās'at, Raghuvĩragadya-Yatirājasaptati ( on Rāmānuja), Abhītistava, and fifteen other works. Amongst the philosophic treatises on Ubhaya-Vedānta may be mentioned the following Adhikarna-darpana, Gītabhāsyā-tātparya-candrikā, Vedārthasamgraha-vyākhyāna, Bhāsya on Īs'āvāsya Upanisad, Nigamaparimalam, Dramidopanisat-tātparya-ratnāvah, Tattvatīkā (an extensive gloss on the S'rī Bhāsyā), Adhikarana-sārāvali - a series of Sanskrit verses summarizing the discussions of the various sections of the Vedānta Sūtras), Nyāyapariśuddhi and Nyāyasiddhāñjana (text-books of Viśistādvaitic logic), Sēśvara-Mīmāmsā (a commentary of Jaimini's work tracing the relationship between the Pūrva and Uttara Mīmāmsas and refuting the common theory that the former is atheistic), and Tattvamuktākalāpa (an elaborate and critical discussion of the nature of the Universe in the light of Viśistādvaita philosophy, together with an explanatory gloss on it called Sarvārthasiddhi). Desśika's lectures on the ideals and daily practices of Sri Vaisnavism were embodied in the allied treatises of Saccaritra-raksā, Rahasya-raksā,Pañcarātra-raksā,(the present publication), Niksekaparaksā, Gĩtārthasamgraha-raksā, etc, which remain even today the most classical and authortative works on the subject. In explanation of the Mantras (which, together with the Bhāsyas and the Prabandhas, form the triple basis of Śri Vaisnavism) he wrote, thereby clearly analyzing, elaborating, and strengthening the views of Rāmānuja. For sake of the lay people he wrote the series known as Mummanikkovai,Panduppā, Kalalpā, Ammānaippā,Ūśalpā, Eśalpā, Adaikkalappattu, etc. In his Śatadūsanī he refuted Advaitism from many standpoints. He also composed the Vedantic drama Sankalpa-sūryodaya . It consists of ten Acts and is unrivalled in allegorical literature for dignity , grandeur, and intellectuality. Deśika further composed the Kāvyas of the Hamsasandeśa, and Yādavābhyudaya. In the name of the first of these works there is a significance. The hamsa (swan) was the form in which Visnu taught the Pāñcarātra doctrine. The last-named work is a fine and elegant poem which won the admiration of the renowned Appaya Dīksita. In the sixteenth century, and made him compose a valuable commentary on it। The Pādukāsahaśrā is a poem of one thousand verses on the Lord's lotus-feet, or rather his wooden sandals. Deśika also composed, in addition to his original Prabandhas (Deśikapranbhanda) in Tamil, an elaborate commentary called the Seventy four Thousand, which is lost Amongst the miscellaneous works of the great saint, mention may be made of the Subhāshita nīvī and other ethical treatises written for a chief of the Āndra country, the Śilpāthasāra on art, and architecture, the Rasa-bhaumāmrta and Vrksabhaumāmrta on medicine, and the Vairāgyapañcaka which he addressed to Vidyāranya in praise of resignation when he was pressed to come to Vijayanagar under the sunshine of royal patronage. It is not surprising that Vedānta Deśika was called in his own age Kavitārkikasimha, the lion of poets and philosophers, and Sarvatantrasvatantra the master of all science and knowledge. Many incidents can be cited to show the innate beauty of character of this saint scholar, and man. Not the least of his services was saving Śrutaprākaśikā from the chaos which followed the sack of Śrīrangam in 1327. This is the reason why his name as Vedāntācārya is invoked by all Śrī Vaisnavas without sectarian bias in beginning the study of the Śri Bhāsya

 In preparing the text of the present edition, six palm leaf manuscripts and five printed editions were secured for the purpose of collation and critical examination. All were found to contain many scribal and other errors. Of the printed editions, three were in Grantha characters, one in Telugu and one in Devanagari. All the Grantha editions, though printed at different times, give almost the same readings. The Telugu edition gives some variant readings and the Text contains fewer errors than the Texts of the Grantha editions. The help obtained by the Devanagari edition was found to be very limited . The details of the manuscripts and printed copies secured for collation are given in the Sanskrit Introduction of the Editor, Sriman Pandit Duraiswami Iyengar (pp १६-१९). That designated by hum as घ was found, on the whole, to give the best readings. While the Editors have selected for their Text the readings which seemed to them best, they have also given in foot-notes variant readings for the purposes of comparison and examination by other scholars. The following is a summary of the description of collated Texts as detailed in the Sanskrit Introduction.


 1 1 क. Printed In Grantha characters in Vilambi Samvatsara (Kali 4999, A D 1899) (On the front page, it bears the inscripton शखपुर राघवाचार्यपरिशोधितपुस्तकानुसारेण मुद्रित | Found to contain many mistakes

 2 क (अ) 2 H 34 of the Adyar Library PrInted in Grantha script 16 years earlier than क in the Citrabhānu Samvatsara (Kali 4983, A D 1882-83) in Cennapuri in the Vyavahārataranginī Press. As In the case of the previous edition, the front-leaf bears the inscription शखपुर राघवाचार्येः परिष्कृतशुद्धप्रतिवत् सम्यक् परिष्कृत्य मुद्रितोऽय ग्रन्थ . Almost all the corrections given in the Errata of the edition designated झ have been incorporated in this edition

 3 ख. This was procured from the Govt Oriental MSS Library, Madras No D 5280 Good Writing. This seems to have been copied about 92 years ago by one Tirumalai Vedāntarāmanujācārya on palm-leaves in only 12 days. At

^1 This belongs to Sriman T Venugopalācārya, the Joint Editor Śriman M. Duraiswami Iyengar the Editor has also a copy containing almost identical readings. Hence, these two Manuscripts are taken as one the end of the MS, It is written ४९५० कल्यब्दे सौम्यवर्षे कार्तिकमासस्य पञ्चदशेऽह्नि लेखनमारभ्य तस्य मासस्य सप्तविशे दिवसे एकादशीतिथौ वृषभलग्रे लेखनसमापन कृतम् ।


श्रीपाञ्चरात्ररक्षा लिखिता श्रुत्यन्तलक्ष्मणाख्येन ।
पठितव्या द्विजवर्यै. दातव्या तत्समक्षमेवेयम् ॥

 Comparing the mistakes found in the Manuscript with those found in the printed editions, it looks as though this MS was used as the basis of the printed editions. The MS is undamaged and almost complete. In three or four places, a few are found missing either through the mistake of the scribe or through the deficiency in the original MS of which this is a copy.

 4 ग Palm-leaf MS obtained from the Govt Oriental MSS Library, Madras, bears the Shelf-number (M 49-1) D 5281 Complete. It is not known when and by whom it was copied. It may either be of the same age as ख or slightly later than that . There is not much difference in readings between this and ख . The traditional colophon “इति कवितार्किकसिह्मस्य सर्व तन्त्रस्वतन्त्रस्य ” is at found neither at the end nor elsewhere in the manuscript.

 5 घ Palm-leaf manuscript obtained from the Govt. Oriental MSS Library, Madras No R 4227. Comparing the leaves and writing of this MS with those of ख and ग which were copied about a hundred years ago, it looks as though that this MS is older by about 300 years. Fortunately, till now its leaves have neither been perforated by insects, nor worn out with age. The present edition is based mostly on the readings of this MS which were found to be the best available. Many acceptable readings found here are not found in other MSS or printed editions.  6 ङ Fairly old , belongs to the Govt Oriental MSS Library, Madras written on palm-leaves, Shelf-number M 34-3, generally resembles घ in readings. From the damaged state of some leaves, it seems to be older even than घ. Several folia at the beginning are missing, and some are injured at the corners. The letters are slightly indistinct . This MS, which was apparently not accessible to earlier editors and which has already undergone decay due to age was fortunately secured in time for the good readings given therein to be utilised in the present edition.

 7 च Printed twenty three years ago (1919 A D ) at Bangalore in Telugu characters by Tūppal Venkatācārya. In point of readings as well as the style of printing, this is somewhat better than the Grantha editions noticed before.

 8 छ Palm leaf MS obtained from the Govt Oriental Library, Mysore , No 2498 Clearly written Complete , resembles very much घ and ङ in readings. The name of scribe and date of writings not known , perforatlon by insects has just set in , this must have been copied later than घ and ङ.

 9 ज. Palm leaf MS obtained from Govt Oriental Library, Mysore, No 3028 Incomplete , time of copying and name of scribe not noted. About the end of the Second Adhikāra which ends “विस्तरेण चाह योगमन्त्रे दक्ष: । तत्र चैषसार प्रोक्त । सर्वोपाधि....., ” some lines are missing

 10 झ From what is known so far, this appears to be the first printed edition of the Pañcarātraraksā . It was edited by Veliyanūr Śankhapuram Śrī Rāghāvacārya, and Kondanmūr Koyilunni Śrī Rāghāvacārya, and printed at the request of Kumbhakonam Tattai Śri Krsnamācārya, by Mādapūsi Pārthasārathyācārya. in Vikrama Samvatsara (A D 1880) in Madras in the Vyavahārataranginī Press Printed over sixty years ago, this seems to have formed the basis for the Grantha editios mentioned before. A list of Errata, of eight pages is added at the end. Still the credit for bringing out the first Edition of the Pañcarātraraksā must go to Śankhapuram Rāghavācārya[७]

 11 Devanāgariī editon printed at Brindāvan by Dharanīdhara Śāstri and Śrīdharācārya.

 In every one of the available manuscripts and editions noted above, there is a uniform break in the third Adhikāra after the words “सर्वेषामन्ततो भगवत्प्राप्ति:समानाविकलानामपि भागवतानाम्...”, in the topic relating to Ijyā (worship and sacrificial rites) . Naturally, this is a matter which has caused deep disappointment and regret to our editors and also to myself as I had hoped that the patient and devoted labours of our editors would be rewarded by the discovery and restoration of the missing portion dealing with so vitally important a topic as Ijyā. We hope and pray that further research may soon lead to the discovery of the precious find.

 For further detalls, those interested, are referred to the masterly introduction in Samskrt written by the Editor, Śrimān Vaidyaratna Pandit M Duraiswami Iyengar, wherein will also be found the details of certain special features which are calculated to make this edition specially valuable to critical students and scholars. There is one valuable feature, however, which I must mention here. It relates to a practice of our ancient authors which has been operating as a matter of some disadvantage to modern students. In regard to many quotations cited as authoritative texts - Pramāna Vākyas - the ancient scholars seemed to have taken for granted that the authorship of such Vākyas would be so well-known to other scholars as not to require any specific mention. This may not have operated as a disadvantage so long as contemporary scholars carried on the practice of committing to memory an incredibly large number of authoritative texts and were, in fact, living and walking iibraries wherefrom reference to any authortative passage could be obtained automatically and with the greatest ease from the mere mention of the text under reference. In modern times, the race of such literary, giants is fast becoming extinct due to various causes so that modern scholars find it difficult to trace out the original sources of many of the passages quoted in ancient writings. In regard to authortative passages quoted in the present publication, our author has followed the ancient practice and has not given specififc references to original sources in many instances. It speaks volumes to the patient industry and scholarly zeal of our editors that they have been able to trace out the orginal sources of as many as 95% of the passages cited. The results of this stupendous labour are incorporated in the Appendices printed at the end of the work. It is difficult for me to find words to express my deep gratitude to Pandit Duraiswami Iyengar for the superb manner in which he has performed his labour of love and for the vast erudition, great enthusiasm and the incomparable devotion which he has brought to bear on the work of editing this publication. Śrīmān Duraiswami Iyengar bears with distinction the title of Śrī Deśika Darśana Durandhara bestowed upon him by learned pandits in recognition of his eminent services in spreading the message of Śri Vedānta Des'ika, the author of the present publicatlon. Naturally, the work of editing was undertaken by him in the spirit of a pious devotee preparing a worthy offering to be lovingly placed at the feet of his master, Nigamānta Guru of hallowed memory Where jñānam (knowledge and wisdom) worked in happy union with Śraddha (Reverence and Faith) and Bhakthi (Devotion), as in this case, the result was bound to be an offering well worthy to be placed at the feet of the Master , and so, it has been, as discerning readers may see for themselves. We were also fortunate in our Jt Editor, Śrimān Vedānta Śiromani Pandit T Venugopalacharya eminently qualified for his role, not only by his learning and devotion but also by his past services in spreading the Message of the Master, which have earned for him the title of Śrī Deśika Darśana Durandhara - a title which , as I have already stated, our Editor Śrimān Pandit Duraiswami Iyengar bears with great distinction and appropriateness. To both of them, I tender, once again, my grateful thanks. I also join them in laying this offering at the feet of the Master to whom, I am sure, they would wish me to render respectful homage in terms of the following verses sanctified by constant and continual usuage through hundreds of years

रामानुजदयापात्र ज्ञानवैराग्यभूषणम् ।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम् ॥
श्रीमान् वेङ्कटनाथार्य कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्ता सदा हृदि ॥
कवितार्किकसिहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नम ॥

॥ भूमिका ॥

 श्रीमन्निगमान्तमहादेशिकैः प्रणीतेषु प्राज्ञै प्रशंसनीयेषु शताधिकेषु ग्रन्थेषु प्रायः पञ्चषा एव परिष्कृतया रीत्या मुद्रणमधिगत्य सहृदयानामाधुनिकानां दृष्टिपथं रञ्जयन्तीति जानन्त्येव बहवस्तद्ग्रन्थश्रद्धालव । वैष्णवानाम्, विशिष्य शुद्धसात्त्वतसम्प्रदायमार्गमार्गणपराणाम् उपजीव्यतया विद्यमानान् पाञ्चकालिकधर्ममर्मपरामर्शपरान् विषयान् अशेषानप्यधिकृत्य निगमान्तगुरुणा निबद्धोऽयं श्रीपाञ्चरात्ररक्षाग्रन्थ सपरिष्कारं नैवासीत् नागराक्षरैरेतावता संमुद्रितः । अवैमश्च वयम्, यदेष त्रिवारं ग्रन्थाक्षरैःसकृदान्ध्रलिपिभिः[८], अनन्तरम् उत्तरापथे नातिचिदेवं नागराक्षरैश्च[९] मुद्रितोऽभवत् कोश इति, परं तु तथा मुद्रिता कोशाः सर्वेऽपि ते किञ्चिदुच्चावचतया परस्परं सौभ्रात्रम् अपभ्रंशसवलितत्वे सुतरामावहन्तीति सावहिति तेषां पठनात् कृतमततय प्रभवन्त्यवगन्तुम् । कतम मातृकाग्रन्थमवलम्ब्य, कति च मातृकाकोशान् संनिरीक्ष्य ग्रन्थास्ते समभवन् मुद्रिता इति ग्रन्थप्रकाशकैः किमपि नैवास्ति तेषु सूचितम् । किन्तु सन्त्युपपत्तय सभावयितुम् एतत् , यदुत विस्रम्भणीयमातृकाकोशानुरोधेन ग्रन्थस्य परिष्करणे वा, मुद्रणदोषाणां परिहरणपुरस्सरं पुस्तकस्य संस्करणे वा, पठितॄणां विशिष्यानुकूल्याभिवृद्धये विषयविभजनानि विधाय मुद्रणसौष्ठवादीना सविधान वा तै प्रकाशकै किञ्चिदपि नैवासीत् आदृत परिश्रम इति । अतस्तदिदमखिल समालोचितवद्भिरस्माभि कोशस्यैवंरीतिकस्यास्य मुद्रणे चाविष्करणे चायमङ्गीकृत समुद्यम ।

 श्रीपाञ्चरात्ररक्षाया अभ्याभिनवमुद्रणकर्मण उपक्रमात् पूर्वं विभिन्नेषु कालेषु विभिन्नैर्व्यक्तिभिर्विलिखिताना विविधाना चिरन्तनाना मातृकाकोशानाम् उपद्वादशाना पठनपरामर्शद्वारा लेखकप्रमादजनितदोषपरिहाराय, पाठभेदाना परिशीलनपुरस्सरं सयोजनाय, सस्कारान्तराणा विविधाना साधु निर्वहणाय च यथाशक्त्यस्माभिरादृत परिश्रमः । अस्माभिरेव संस्करणायोप युक्तेषु पुरातनेषु कोशेषु ख सज्ञितं कोश एवान्ततस्तल्लेखनकाल सम्यगस्ति विलिखित[१०] । श्रीपाञ्चरात्ररक्षाया मुद्रणोद्यतेन केनचित्, अन्येन वा परिशीलकेन अस्मदुपलब्धेषु कोशेषु अतीव प्राचीनौ घ ड सज्ञितौ कोशौ द्वावपि न ह्येतावता स्याता पठितचराविति वक्तमुपपद्यते, यतस्तयोर्दृश्यमाना सुबहवो विवेचकैरादरणीया पाठक्रमादयो न हि मुद्रितचरेषु कोशेषु क्वचिदप्युपलभ्यन्ते । अस्माभि घ सज्ञितस्य कोशस्य पाठरीतिरेव कोशान्तरीयपाठेभ्योऽपि प्रशस्तेति समालोच्य सैवास्य ग्रन्थस्य नवीनमुद्रणे विश्वसनीयत्वेन बहुषु स्थलेष्वङ्ग्यकारि ।

 अथास्य ग्रन्थविषयस्य किञ्चिदिव परामर्शाय प्रयतामहे । किमिद पाञ्चरात्रशास्र नाम ? कुत इदं प्रवृत्तम् ? क एतस्य कर्ता प्रवर्तको वा ? इति बहव. पृच्छन्ति । पञ्चकालपरायणा पावनचरिता भागवता पाञ्च रात्रशास्रप्रतिपादितान् विधीन् अनुरुध्यैव वैदिकानि वैष्णवसम्प्रदायमूलभूतानि नित्यकृत्यानि निर्वर्तयन्तीति नूनमिद न बहूना विदितम् । अत किञ्चिद्विवरणमपेक्षते विषयोऽयम् । पाञ्चरात्राह्वयस्य शास्रस्य प्रथमरचयिता चोपदेष्टा च श्रीमन्नारायण एवेति नैकधा लिखितपठितमेव प्राक्तनै परमर्षिभि परमाचार्यैश्चेदं वस्तुतत्त्वम् । भगवता प्रणीतमिति भगवत्सेवाप्रकारप्रतिपादकमिति च हेतुद्वयेन पाञ्चरात्रमिदं भगवच्छास्रमिति नाम्ना च तदभिज्ञैरभिधीयते[११] । एतादृशशास्रपथेषु अक्षुण्णमतिभिरपि श्रीवैष्णवै सामान्यत स्तोत्रपाठप्रसङ्गेन यतिराजसप्ततिप्रभृतिषु स्तोत्रजालेषु परिशील्यमानेषु “ प्रवक्ता छन्दसा वक्ता पञ्चरात्रस्य य स्वयम्' इत्यादिभि. प्रयोगे पञ्चरात्रमिति श्रतिसदृशं सात्वतजनानाम् असदृशं शास्त्रं किमपि विद्यत इति, तस्य च भगवान् आदिमो गुरु श्रिय पतिरेव स्वयं रचयितेति च शक्यमवगन्तुम् ।[१२]

 किन्तु नेदमुपलभ्यमानैर्विषयाशै सुशक सुव्यक्तं निर्णेतुम्, यदुत सम्प्रदाय एष कदा वा प्रवृत्तिमुपलेभ इति, देशस्यास्य कतमस्मिन् वा भाग प्रथमप्रचारश्चास्य प्राक् समुपनत इति च । भगवता नारायणेन भक्त्युपनताय नारदाय प्रथमत शास्त्रमिद समभवदुपदिष्टमिति, तस्माच्च

महर्षिपरम्परया महीतले तदिदमुपदेशद्वारा प्रचारमध्यगच्छदिति च पारम्परिकैतिहासिकविषयविश्वस्तै साम्प्रदायिकैर्विभाव्यते । तदेतस्य चावष्टम्भनाय

"इद महोपनिषद चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ।
नारायणमुखोद्गीर्ण नारदोऽश्रावयत् पुरा ।"

इत्येतन्महाभारतवचनमपि (शान्तिपर्व ३४८-६२,६३) प्रमाणयन्ति प्राञ्चो विदितवेदितव्या श्रीवैष्णवाचार्या । पञ्चरात्रशास्त्रस्य भगवच्छास्रमिति पूर्वम् अन्यदपि नाम व्यवहारे विद्यत इति निर्दिष्टम्[१३] । तथा भगवदुपदिष्टमिद शास्त्रं 'सात्त्वतशास्रम्' इति सज्ञान्तरमप्यावहति । तस्यैतस्य संज्ञान्तरस्य ईश्वरसहितादिषु प्रयोग परिदृश्यते[१४] । अत एव च शास्त्रमिदमवलम्ब्य ये धर्मान् अनुतिष्ठन्ति ते पाञ्चरात्रिका इति, भागवता इति, सात्त्वता इति च साम्प्रदायिकैरभिधीयन्ते । पाञ्चरात्रिकेण विधिना ये वासुदेवमाराधयन्ति ते वासुदेवनाम्ना, एकान्तिकनाम्ना (परमैकान्तिन), सूरिनाम्ना च सद्भिराहूयन्ते[१५]

 इदमप्यभिधीयते, यत् पाञ्चरात्रमिद श्रुतिमूलकमिति, विशिष्य चैकायनश्रुत्युपबृह्मकमिति च । एकायनमिति नामेदं छान्दोग्योपनिषदि "ऋग्वेदं भगवोऽप्येमि यजुर्वेद सामवेदमथर्वणवेद चतुर्थम्, इतिहासपुराण पञ्चम वेदाना वेद पित्र्य राशिं दैव निधि वाको वाक्यम् एका यनम् " इति (६, १-२, ६, १-४) दृश्यते निर्दिष्टम् । इदम् उपनिषद्वाक्यं तु वेदशाखाभि सह श्रुतिश्चैकायनाख्या स्वात्मना कथमधीतेति सनत्कुमाराय नारदेन कथिता कामपि कथाम् अभिव्यनक्ति । अतश्चानुमीयते, यत् वैदिकजनबहुमत प्रमाणतो वेदसमानधर्मा पञ्चरात्राह्वय प्राक् परमपुरुषोपदिष्ट शिष्टजनोज्जीवनहेतु अस्त्यनुवर्तमान कालाद्बहोरेष आगम इति । श्रीनिगमान्तगुरुभिरपि "श्रुतिमूलमिदं तन्त्र प्रमाण कल्पसूत्रवत् इति श्रुतिमूलकत्वमस्य शास्त्रस्य प्रमाणान्तरोल्लेखेन प्रतिपाद्य, "इत्यादिवचन तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम्" इति विवरणेन एकायनश्रुतिरप्यस्य मूलमिति निरूपितमास्ते न्यायपरिशुद्धौ शब्दाध्याये[१६] । स्पन्दप्रदीपिकानाम्नि पञ्चरात्रागमग्रन्थे “पाञ्चरात्रश्रुतावपि–यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेण हि भगवान् शास्तावगन्तव्य " इति "पाञ्चरात्रोपनिषदि च–ज्ञाता च ज्ञेय च वक्ता च वाच्य च भोक्ता च भोज्यं च' इति च[१७] या पाञ्चरात्रश्रुति पाञ्चरात्रोपनिषद च भट्टोत्पल इति ख्यात उत्पलाचार्य (उत्पलवैष्णव इति ष्रेडर्महाशय) स्वयमुदाहरति ते च द्वे शाखामेकायनाख्यामेव विनिर्दिशत इत्यभिप्रयन्ति विमर्शका । उत्पलाचार्येण स्वप्रबन्धे समुद्धृतानि तादृशानि वचनानि यदि यथावद्विमृश्यन्ते, तर्हि तदनुरोधेन पाञ्चरात्रश्रुति , पाञ्चरात्रोप निषत्, पाञ्चरात्रसंहिता चेति पाञ्चरात्रशास्त्रमिदं त्रिधा विभज्य व्यवहृतमिति निर्णेतव्यमस्ति । भगवद्यामुनार्यजीवितकालस्य प्राय सप्ततिसवत्सरेभ्य प्राक् दशम्या कैस्तवशताब्द्याम् उत्तरापथे प्राप्तप्रथस्य उत्पलाचार्यस्य कालेऽपि पञ्चरात्रागम श्रुतिरूपेण प्राप्तप्रचार समभवदिति प्रायेण विषयाश एष एव पाञ्चरात्रसंहितासु प्राक्तनैर्ग्रन्थकर्तृभि एकायनशाखात्वेन निर्दिश्यत इति च सभाव्यते । “स एतं पुरुषमेध पञ्चरात्र यज्ञक्रतुमपश्यत्" इति पञ्चरात्रयज्ञम्य शतपथब्राह्मणे (१३-६ १) पठ्यमानत्वात्, पञ्चरात्रमिति प्रथितं शास्त्रमिदं महाभारतकालादपि चिरन्तन स्यादिति, तच्छास्त्रस्य पुनर्नवीकरणाय लोके परितः प्रवर्तनाय च सात्त्वत-जयाख्य-पौष्कर-पाद्मादय: सुबहवः सहिताग्रन्थाः कालेन प्राक् प्रादुरभवन्निति च विमर्शनपरा विद्वांसो विविधा उपपत्तीरुपपादयन्ति । इद च शतपथब्राह्मणे परिदृश्यमानं पञ्चरात्रशब्दमवलितं वचनमेव तादृशशास्त्रसंज्ञासूचनविषये प्राचीनतममिति प्रतिभाति ।

 एवम् उत्तरापथे शरदा सहस्रस्य प्राक् काश्मीरेषु तदुपान्तेषु चोत्पलवैष्णवप्रभृतिभिः [१८] पाञ्चरात्रशास्त्रप्रचारमध्यगच्छत् इत्यवगम्यते । अनन्तरं च दक्षिणभारते क्षैण्य तस्य शास्त्रस्य विपक्षवादिना विवृद्धिं च विलोकितवता श्रीयामुनार्येण पाञ्चरात्रस्य प्रामाण्यस्थापनाय आगमप्रामाण्याभिध प्रौढो ग्रन्थः प्रणीत इति, श्रीभाष्यकारैः श्रीभाष्यस्य पाञ्चारात्राधिकरणे स एव विषयप्रपञ्चितोऽनन्तरमिति च विदितमेव विश्वेषा वैष्णवसाम्प्रदायिकानाम् । सत्यप्येव परस्तात् पुनरपि हायनशतकैः त्रिचतुरैः हानिमस्य शास्त्रस्य आपातमतिप्रसरकलुषितात् स्वपक्षात् परपक्षादपि महतीं समुपनता प्रतीक्षितवता निपुणमतिना निगमान्तगुरुणा निश्शेषतः श्रुति-स्मृति-पुराणेतिहाससम्बन्धिनां प्रमाणग्रन्थानां विमर्शपूर्वकं तत्तद्ग्रन्थेभ्यः प्रमाणानि शतशश्चोदाहृत्य, तस्यै तस्य शास्त्रस्य स्थूणानिखनन्यायेन वैदिकजनपरिग्राह्यत्वस्थापनार्थम्, सामयिकानां बहूनामपरेषामत्र विश्वासोपजननार्थम्, वैदिकैः विशिष्य श्रीवैष्णवैः प्रत्यहम् अनुष्टेयानां पाञ्चकालिकप्रक्रियाणां परिस्फुटतया प्रदर्शनार्थं च

श्रीपाञ्चरात्ररक्षाभिध प्रबन्ध एष प्रणीतः । इममाशयमेव ग्रन्थस्योपसहारे स्वयं

"विदितनिगमसीम्ना वेङ्कटेशेन तत्त
 द्बहुसमयसमक्षं बद्धजैत्रध्वजेन ।
प्रतिपदमवधानं पुष्यता सात्त्वताना
  परिषदि विहितेय पञ्चकालस्य रक्षा ॥ "

इति पद्येन विशदयति श्रीमान् वेङ्कटनाथ [१९] । भगवद्रामानुजमुनिभि अनुगृहीतस्य नित्यग्रन्थस्य निश्शेषतो विवरणम्, तत्रानाविष्कृताना श्रीभाष्यकार-तच्छिष्यवर्गाणाम् अभिमतत्वेन निगमान्तार्येण निर्णीतानां च पाञ्चकालिककृत्याना [२०] प्रपुञ्चन च ग्रन्थस्यास्यापरो निबन्धनोद्देश इति च निश्चीयते । अस्य ग्रन्थस्यावतरणे हेत्वन्तराणि चाग्रतो दृश्यन्ताम् ।

 एतदागमावलम्बिन पण्डिताः पाञ्चरात्रशब्दस्य नैकविधानि निर्वचनानि निर्दिशन्ति । तत्र चेमानि कानिचन प्रधानानि प्रमाणवचनानि---

(१) रात्रयोः गोचराः पञ्च शब्दादिविषयात्मिकाः ।
महाभूतात्मकाः वात्र पञ्चरात्रमिदं तत ॥
अवाप्य तु परं तेजो यत्रैता पञ्च रात्रयः ।
नश्यन्ति पञ्चरात्र तत् सर्वाज्ञानविनाशनम् ॥ (विष्णुसंहिता)

(२) पञ्चायुधाशास्ते पञ्च शाण्डिल्यश्चौपगायन ।
मौञ्ज्यायन कौशिकश्च भारद्वाजश्च योगिनः ॥
पञ्चापि पृथगेकैकं दिवारात्रं जगत्प्रभु ।


. अध्यापयामास यतस्ततस्तान् मुनिपुङ्गवान् ।
शास्त्र सर्वजनैर्लोके पञ्चरात्रमितीर्यते ॥ (ईश्वर० स० २१)

(३) पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि ।
तत्सन्निधौ समाख्याऽसौ तेन लोके प्रवर्तते । (पाद्म स० ज्ञान १)

(४) तत्परव्यूहविभवस्वभावादिनिरूपणम्।
पाञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् ॥ (अहिर्बुध्न्य म० ११)

 रात्रम् अथवा रात्रिरिति शब्दस्य ज्ञानार्थं एवमुपकल्प्यते नारदपञ्चरात्रे– “ रात्रं च ज्ञानवचन ज्ञान पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं हि प्रवदन्ति मनीषिण " इति । इदं तत्र प्रथमरात्राख्येऽध्याये प्रतिपादितं वचनम् । पञ्चविधानि रात्राणि ज्ञानानि यस्मिन्निति नारदपाञ्चरात्रीया पञ्चरात्रव्युत्पत्तिरियम् आदावुदाहृतं विष्णुसंहितावचनोपपादितं निर्वचनं निकाममवष्टम्भयति। पञ्चायुधानाम् अंशत्वेन परिगण्यमानेभ्यः पञ्चभ्यः शाण्डिल्यादिमुनिपुङ्गवेभ्यः पञ्चभिरहोरात्रै परमेण पुंसा नन्वस्य प्रागध्यापितत्वात् 'पञ्चरात्रम्' इति नाम्ना सर्वत्र शास्त्रमिदं प्रथितमिति नवीनाः श्रीएम्बार्प्रभृतयः पण्डिताः अभिप्रयन्ति । अतिप्राचीनत्वेनावगम्यमानेषु पाञ्चरात्रसंहिताग्रन्थेषु अन्यतमेन अहिर्बुध्न्यसंहिताग्रन्थेन यदुपपादितं तत्परव्यूहेतिवचनेन पञ्चरात्रशब्दस्य निर्वचनं तदेव सुतरां साधीय इत्याधुनिकप्रणाल्या विचारणपरस्य श्रीभट्टाचार्यादिविमर्शकवर्गस्य भवत्याशयः । [२१]अभिगमनम्, उपादानम्, इज्या, स्वाध्यायः, योग इति पञ्चानां भगवत्कैङ्कर्यरूपाणां कर्मणा प्रत्यहमनुष्ठानार्थं प्रतिनियताः पञ्च कालाः शास्त्रेऽस्मिन् यत्र सन्ति सविभक्ताः , तत्र इदं नामेति नातिविचारितविषयतत्त्वा केचित् कथयन्ति । "पञ्चकालरतश्चैव पञ्चरात्रार्थवित् तथा । विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम्" इति जयाख्यवचनं तदिदम् असदिति विशदयति । यद्यभिगमनादिपञ्चकर्मणाम् अनुष्ठानाय विहितान् पञ्च कालानेव निर्दिशेत् पञ्चरात्रमिति संज्ञा, तर्हि पञ्च कालरत इति, पञ्चरात्रार्थवित् इति पञ्चकाल-पञ्चरात्रशब्दयोर्विभिन्नः प्रयोगो नैव समञ्जसः स्यात्, यतस्तद्वचनमेव तयोः शब्दयोर्विभिन्नार्थत्वं व्यनक्ति । किश्च विधिनियमितानि विविधभगवत्कैङ्कर्याणि अनुरुध्यैव दिनमेकं पञ्चधा विभक्तम्, न तु कालस्यान्यधा पृथग्विभागस्यास्त्यवकाश इति स एव ग्रन्थः साधु निर्धारयत्यपरत्र । यथा–" एकस्यैव हि कालस्य वासरीयस्य नारद । आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना । पृथक् कर्मवशात् कार्या न कालाः बहवः स्मृताः " (जयाख्य० २२-२५, २६) इति । अतो हेतोः पञ्चापि वासरीयाः विभागाः , कालेषु तेषु वैधत्वेन प्राप्ताः पञ्च धर्मा वा पञ्चरात्रशब्दस्याकिञ्चित्करा निर्वचनविषय इति निश्चिनुम । साङ्ख्य-योग वैशेषिक-न्याय-मीमासाख्यानि पञ्च इतराणि शास्त्राणि यत्र रात्रीयन्ते (अदृश्यानि भवन्ति) इति या व्युत्पत्तिः पाञ्चरात्रशब्दस्य पाद्मानुसारेण प्रकल्प्यते सापि क्लिष्टकल्पनेति, न ह्यार्या आर्जवावलम्बिनस्ताम् अभिनन्देयुरिति चाभिप्रयन्ति केचन विचक्षणाः विमर्शकाः । परञ्च-पूर्वनिर्दिष्टस्य शतपथब्राह्मणमन्त्रस्य पूर्वतन एषः "पुरुषो ह नारायणोऽकामयत्' इति मन्त्र पुरुषसूक्ते नारायणोपनिषदि च प्रतिपादितस्य नारायणस्य स्वरूपमेव निरूपयतीति, स्वात्मनैव तेनाविर्भावितानां पर-व्यूह विभवान्तर्याम्यर्चाख्यानां पञ्चानां मूर्तीनां स्वरूपनिरूपकपरं भगवच्छास्त्राख्यं पाञ्चरात्रशास्त्रं स एव प्रणीतवानिति,[२२] शतपथब्राह्मणोक्तरीत्या स एव यज्ञरूपधरः, पाञ्चरात्रसत्रपुरुष[२३] स्वय समपद्यत इति च ष्रेडरमहाशय कथमप्यभिप्रैति [२४] । कालपञ्चकस्य च, पञ्चसु कालेषु द्वितीयाधिकारे प्रतिपादितेषु निर्वर्तनीयस्य नित्यकृत्यपञ्चकम्य च निर्णयपर शास्रमेव पाञ्चरात्रशब्दप्रतिपाद्यमिति निगमान्तगुरुभिरेव प्रथमाधिकारस्य निगमनावसरे निर्णीतमस्ति । यथा---


पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता ।
श्रीपाञ्चरात्रसिद्धान्तव्यवस्थेय समर्थिता ॥' इति ।

 पञ्चरात्रशास्त्रस्य वेदस्येव सर्वविद्याभ्योऽपि सर्वधा चिरन्तनत्वं तच्छास्त्रप्रतिपत्तिमद्भि सभाव्यते । आधुनिकां चारित्रतत्त्वविमर्शनपरा विद्वासश्च शास्त्रमिद क्रिस्तुजन्मत प्राय शताब्दाना चतुष्टय्या पूर्वमेव बहुभिर्ज्ञातमिति, तत्सम्प्रदायश्च वासुदेवपरायणैस्तत्र तत्र प्रवर्तित इति च सहेतुकमुपपादयन्ति । क्रिस्तुत प्राक् चतुर्थ्या शताब्द्या स्थितवता पाणिनिना भगवान् वासुदेव “ वासुदेवार्जुनाभ्या वुन्' इति सूत्रेण सूचित इति, तत्समयेऽपि वासुदेवाराधकाना सद्भावस्य तदेतत् ज्ञापकमिति स च वासुदेवशब्द. चतुर्षु व्यूहेष्वन्यतमं भगवन्तमेव निर्दिशति न वसुदेवसुत श्रीकृष्णमिति, वुन्प्रत्ययविधानवैयर्थ्य परिजिहीर्षतो भगवत्सज्ञेयमिति प्रतिपादितवतः पतञ्जले महाभाष्यवाक्य प्रमाणमस्येति च स्वसिद्धान्तस्य ते ह्युपकल्पयन्ति हेतून् । “तद्धि वासुदेवाख्य परं ब्रह्म' इति यत् श्रीभाष्ये (२-२-४१) अभिहितं तदपि नूनमेतद्वासुदेवपरमिति निरूपयति वचनम् । शतपथब्राह्मणे, ऐतरेयब्राह्मणे च सात्त्वतविषयस्य (पञ्चरात्रपरायणाना निर्देशकासु संज्ञास्वन्यतमस्य) प्रयोगोपलम्भात्, पाञ्चरात्रशास्त्रस्यातिचिरन्तनत्वनिर्णयविषये तादृशेषु स्थलेषु विद्यमानस्तादृशो निर्देशोऽपि नितरां भवति गरीयान् । अद्योपलभ्यमानेषु ब्राह्मणाख्येषूपनिषद्ग्रन्थेषु कालैर्बहुतिथैः प्रवृत्तेषु नन्विदम् ऐतरेयब्राह्मणम् अन्यतमम् इति, तथाविधे प्रबन्धे च सात्त्वतानां नामनिर्देशो नाम निस्संशयतया पाञ्चरात्रसंप्रदायस्य क्रिस्तुजननात् प्राक् दशम्यां शताब्द्यां ततोऽपि पूर्वं वा प्रचारमिह देशे निरूपयतीति च विषयस्यास्य विमर्शनपरा विश्वसन्ति । अस्मदीया साम्प्रदायिकास्तावत् यथा कथञ्चित् 'चतुर्वेदसमन्वित पञ्चरात्रानुशब्दितं महोपनिषदमिद भक्तानुकम्पया भगवता हरिणा सगृहीतं' वेदा इव उपनिषद इव चानादिकालप्रवृत्तमिति सविस्रम्भम् अभिप्रयन्ति ।

 स्वधर्मपरित्यागवादिनां केषाचन स्ववर्गीयाणाम् , मृषावादमभिदधतां परकीयाना च कक्ष्ययोः द्वितीयाया श्रीभाष्यादिषु प्रपञ्चितैः प्रमाणैः परिहृतत्वात् , स्व‌वर्गीयैः कैश्चन अविचारितोपात्तानाम् आशयानां निरसनाय प्रवृत्तोऽयं ग्रन्थ त्रिभिरधिकारै परमैकान्तिनामावश्यकान् पाञ्चकालिकधर्मान् सप्रमाणमुपदिशति । प्रथमाधिकारे भगवन्मन्दिरेषु भगवतोऽर्चारूपिणः पूजानिर्वर्तनोपयोगिनां विधीनां विविधानां विवरणपुरस्सरं आगमसिद्धान्त-मन्त्रसिद्धान्त-तन्त्रसिद्धान्त-तन्त्रान्तरसिद्धान्तभेदेन पञ्चरात्रस्य चतुर्विधत्वं प्रदर्श्यते । एते च सिद्धान्ताश्चत्वारोऽपि पुनः स्वयव्यक्तसिद्धान्तः, दिव्यसिद्धान्तः , सैद्धसिद्धान्तः , आर्षसिद्धान्तश्चेति संज्ञान्तरैरपि व्यवह्रियन्ते । चतुर्विधमपीदं पञ्चरात्रं वेदमूलाशस्य भवत्युपबृंह्मणम्[२५] । किञ्च भगवता प्रोक्तं पञ्चरात्रशास्त्रमनुसृत्य प्रवृत्तासु शतद्वयाधिकपाञ्चरात्रसंहितासु [२६] काश्चिद्दिव्या इति काश्चित् सात्त्विका इति, काश्चित् राजसा इति, अथ काश्चित् तामसा इति चोच्यन्त इति । चातुर्विध्य तासामपि विशदयन्[२७], कतमत्संहिता अनुरुध्य केषु केष्वालयादिषु पूजादिकमनुष्ठेयमिति चाधिकारोऽयं निरूपयति नियमान् । अतः सिद्धान्तानाम्, संहितानाम्, शास्त्राणाम्, आलयानाम् , पूजाद्यधिकारिणाम् , विम्बानाम् पूजाविधीनां चासाङ्कर्यमावश्यकमिति निरूपयन्, सुव्यवस्थितस्य तत्तद्वर्णाश्रमसमुचितस्य पाञ्चरात्रिकपाञ्चकालिक समाराधनस्य वैधत्वं च स्थापयन् , तद्विधायकपाञ्चरात्रागमस्य कार्त्स्न्येन प्रामाण्यमपि प्रथमाधिकारे प्रदर्शयति । द्वितीयाधिकारे कर्मानुरोधेन कालविभागान् अहोरात्रस्य पञ्चधा विधाय[२८] ब्राह्यान्मुहूर्तादारभ्य आनिशान्तं परमैकान्तिभिरनुष्ठेयानि भगवत्कैङ्कर्यभूतानि अभिगमनोपादानेज्या-स्वाध्याय योगाख्यानि पञ्च कृत्यानि सप्रमाणं प्रतिपादयति । अत्रैव श्रीभाप्यकार-

निर्दिष्टाः । आगमग्रन्थानाम् आकरविवृतिरूपस्य तादृशकोशस्य (Introduction to Pāncarātra and Ahirbudhnya Samhitā) रचनेन पाञ्चरात्राभिमानिना मन्ये ष्रेडरमहाशयेन बहूपकृतम् । नित्यग्रन्थे सम्यगनुपलभ्यमानानां पाञ्चकालिकानां धर्माणां सर्वेषामपि तदभिमतत्त्वनिर्धारणपरः सिद्धान्तश्च सोपपत्तिकमस्ति निरूपितः । अपि च स्मार्तानां पाञ्चरात्रिकाणां च कर्मणां[२९] परस्परः विसंवादः समुपनमेदिति वादम्, कुलक्रमेणागमसिद्धान्तमनुरुध्य पाञ्चरात्रिक भगवत्सेवादिकम् अनुष्ठेय कर्म त्रयीमार्गानधिकारिणाम् एकान्तिनां च भवतु, अस्तु चेतरेषां त्रयीमार्ग एवेति विवदतामाशयं चास्मिन्नधिकारे निरासयति[३०] । तृतीयोऽधिकारः पूर्वाधिकारविहितानि पञ्चकालकृत्यानि सर्वाणि सप्रमाणं प्रपञ्चयति । निद्रान्त- प्रबोध-हरिकीर्तन-शौच-स्नान-सन्ध्योपासन-पितृतर्पण-ब्रह्मयज्ञोपादान-भगवत्पू जादीनां विविधानां नित्यानुष्ठानानां यथावद्विवरणमत्रास्ति विधिनिषेध प्रमाणप्रदर्शनैः प्रतिपादितम् ।

 सत्स्वपि शतद्वयाधिकसङ्खयाकेषु पञ्चरात्रसंहिताग्रन्थेषु, श्रीनिगमान्तगुरोः सात्त्वत-पौष्कर-जयाख्यनामसु त्रिष्वेव सुमहती संभावना । सहितान्तराण्यपि–पारमेश्वर-पाद्म-भारद्वाज-भार्गव-वासिष्ठ-विहगेन्द्रेश्वराहिर्बुध्न्यादयो बह्व्यः संहिताः –यद्यपि प्रमाणत्वेन तत्र तत्र ग्रन्थेऽत्र सन्त्युपात्तानि,तथापि मूलवेदानुसारेण साक्षाद्भगवत्प्रणीतास्तास्तिस्र इति कृत्वा, तासु मन्महे प्रावर्तत महान् पक्षपातोऽस्य । "सात्वताद्यं त्रिकं चैतत् व्यापकं मुनिसत्तम " इति ईश्वरसंहितावचनम्, "स्वयव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना । मूलागमसमेतेन मुख्यैर्भागवतैः सदा" इति संहितात्रयस्य दिव्यत्वोपपादक जयाख्यसहितावचनं च श्रीनिगमान्तगुरोराशयस्योपष्टम्भकं भवतीति भावयाम । तिसृणामासा दिव्यत्वस्य पारम्यस्य च प्रमापकत्वप्रतिपादनार्थमेव सात्त्वत-पौष्कर-जयाख्यमहितानां विवरणरूपतया क्रमेण तत्तत्संहितामार्गावलम्बिनो महान्त ईश्वर-पारमेश्वर-पाद्माख्यास्तिस्रः पृथक् संहिता प्रणिन्युरिति साम्प्रदायिका अभिप्रयन्ति । अथ नैष्ठिकानां परमैकान्तिनां नित्यानुष्ठानविधिनिर्णायकत्वेन भगवतो भाष्यकारस्य नित्यग्रन्थविवरणद्वारा तस्याव्यवहितशिष्यस्य वङ्गिवशेश्वरस्य भूयस्य कारिका , तथा नजीयरिति नामान्तरेण प्रथितस्य नारायणमुनेः पञ्चकालकल्पनाविधायिकाः कारिकाश्च ग्रन्थेऽस्मिन् सन्ति भूरिश उदाहृताः[३१]

 नारायणैकपरायणैः परमादरणीयं पाञ्चरात्रशास्त्रमिदम् इति साम्प्रदायिकानामाशयः । पाञ्चकालिककृत्यैः परमपुरुषमेव ये सन्ततमुपासते त एव परमैकान्तिनः । परमैकान्तिशब्दस्यार्थविवरणावसरेऽस्य ग्रन्थस्य तृतीयाधिकारे निगमान्तगुरुभिः परमैकान्तिशब्दस्य निर्वचनमेवमेवास्ति विहितम् [३२]। अनन्यदेवताकत्वमेव परमैकान्तिनां परमा निष्ठा । "चतुर्विधा मम जना भक्ता एव हि ते श्रुताः । तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः " इति खलु महाभारतमावेदयति ।

"कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।"
"अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।"
"जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥"
"तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
 मय्यर्पितमनोबुद्धि मामेवैष्यस्यसंशय. ॥"

"मत्कर्मकृत् मत्परमः मद्भक्तः सङ्गवर्जितः ।
निवैरः सर्वभूतेषु यः स मामेति पाण्डव ॥"
"बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥"
"आब्रह्मभुवनालोकात् पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥"

इत्यादिभिः भगवन्मुखोद्गतैरेव विश्वेषामपि विश्वसनीयैर्वचनैः प्रतिपादितरीत्या परस्मिन् पुरुष एव •नैरन्तर्येण निवेशितमतीनां पाञ्चरात्रपरायणानां परमैकान्तिनां तस्यैव भगवतो मुखात् प्रवृत्तं पाञ्चरात्रशास्त्रं नित्यकर्तव्यसद्ध र्मोपदेशकं मुक्तानामिव स्वयप्रयोजनभूतं च भवतीति निरूपणार्थमेव निगमान्तगुरुरो एतद्ग्रन्थनिबन्धने समुद्यमः ।

 ग्रन्थस्यास्य सपरिष्कार मुद्रणाय प्रवृतैरस्माभिः का प्रक्रिया आदृता इति च किञ्चिन्निवेदयामः । ग्रन्थेऽस्मिन् प्रत्यधिकारं विषयाणां नैकविधाना तत्र तत्र विभागाः सन्ति विहिताः , ततस्तत्तदुचितानाम् विषयनिर्देशानाम् 'मङ्गलाचरणम्', 'पञ्चरात्राणां प्रमाणम् ', 'चत्वारः सिद्धान्ताः ', सिद्धान्तानाम् असाङ्कर्यस्थापनम्' इत्येवमादीनां योजनानि च तत्र तत्र पुटानां पर्यन्तेषु यथामति सन्ति निर्वर्तितानि । ग्रन्थस्यास्य पठने प्रवृत्तिमता विषयविभागरूप एष परिष्कारः परमुपकुर्यादिति वयमिममुद्यममङ्गयकुर्म ।

 अस्य प्रबन्धस्य सस्कारायादृतेषु कठिनेषु कार्येषु पाठशोधनमप्यन्यतमम् । विशेषशोधनार्थं विभिन्नेभ्य स्थलेभ्य कोशा एकादश श्रीपाञ्चरात्ररक्षाया सम्पादिता । एकादशस्तु नागरलिपिमुद्रितो य उपोद्धातस्योपक्रमे सूचितः स गुणैः नैवास्मदभिप्रेतार्थसमर्थनाय प्रकल्पेतेति अन्ततोऽनादृतः । अवशिष्टषु दशसु कोशेषु ग्रन्थाक्षरैस्त्रयः, आन्ध्रलिपिभिरेक इति चत्वारो मुद्रिताः गृहीताः ग्रन्थाः । ग्रन्थाक्षरमयाः तालपत्रलिखिताः प्राचीनाः षट् च परस्तात् सम्पादिताः । ग्रन्थाक्षरैः प्रभिन्नेषु समयेषु मुद्रितास्त्रयोऽपि ने कोशाः प्रायः पाठत समानाः । आन्ध्राक्षरमुद्रितस्तु तेभ्य किञ्चिदिव विभिन्नः कियान् शुद्धश्च । तालपत्रलिखितेषु षट्सु कोशेषु "घ" संज्ञकस्य पाठत कालतश्च गरिष्ठत्वमालोच्य तदीयाः पाठा एव भूयसास्माभिरादृता इति पूर्वमुक्तम्। तथास्य ग्रन्थस्य शोधनाय सम्पादितानां पुस्तकानाममीषां विषयान् कांश्चनेह विवृणुमः । एतेषु "च" कोश एवान्ध्राक्षरमयः । तदितरे सर्वेऽपि नवग्रन्थाक्षरमयाः ।

 १ ”’क संज्ञितः कोशः””विलम्बिवत्सरे (कलौ ४९९९-क्रैस्तवे १८९९) मुद्रितः । इदमेव प्रथमोपलब्धं पुस्तकम् [३३]। 'शखपुर राघवाचार्यपरिशोधितपुस्तकानुसारेण मुद्रितः' इति कोशस्य मुखपत्रे मुद्रितमास्ते । अनन्तरसम्पादितानां पुस्तकान्तराणां परामर्शानन्तरं प्रथमोपलब्धं पुस्तकमिदम् अपभ्रंश बाहुल्यविषयेऽपि प्रथमगणनीयमित्यवगतम् ।

  २ ”’क(अ)संज्ञितः कोशोऽयं”’ अड्यार् पुस्तकभाण्डागारात् उपलव्धः । “क" कोशात् षोडशवर्षेभ्यः पूर्व चित्रभानुवत्सरे (कलौ ४९८३ क्रैस्तवेे १८८२-८३) चेन्नपुर्या व्यवहारतरङ्गिणीमुद्रालये मुद्रित’ । 'शखपुर राघवाचार्यैः परिष्कृतशुद्धप्रतिवत् सम्यक् परिष्कृत्य मुद्रितोऽय ग्रन्थः' इति पूर्वस्मिन् पुस्तक इवात्रापि मुखपत्रे मुद्रितमास्ते । इत किञ्चिदूनवर्षद्वयात् प्राक् मुद्रिते “झ" सज्ञिते (अन्ततो निर्दिश्यमाने) कोशे शोधनपत्रेषु अन्ततः सूचिता शोधनाशाः प्रायेणात्र साधिता दृश्यन्ते । क्वचित् “झ" कोशः “क" कोशं चानुरुध्यैव मुद्रितोऽयं कोश इति समालोच्य, नास्य पृथक् पाठ भेदादिबोधकं किमप्यकारि सूचनमस्मिन् ग्रन्थे । वयमतः प्रायेण “झ" कोश स्थाने पुस्तकमिदं परिगणयाम ।

 ३ 'ख' संज्ञितः कोशः मद्रपुरराजकीयहस्तलिखितपुस्तकभाण्डागारात् प्राप्तः । D 5280 अङ्कचिह्नितः । शोभनैरक्षरैर्युक्तः । द्विनवतिवत्सरेभ्यः प्राक् तिरुमलै वेदान्तरामानुजाचार्याख्येन केनचित् तालपत्रेषु दिवसै द्वादशभिरेव विलिख्य समापितोऽयं कोशः इति ज्ञायते । '४९६० कल्यब्दे सौम्यवर्षे कार्तिक मासस्य पञ्चदशेऽह्नि लेखनमारभ्य तस्य मासस्य सप्तविंशे दिवसे एकादशीतिथौ वृषभलग्ने लेखनसमापनं कृतम्' इति, 'श्रीपाञ्चरात्ररक्षा लिखिता श्रुत्यन्तलक्ष्मणाख्येन । पठितव्या द्विजवर्यै दातव्या तत्समक्षमेवेयम्’ इति च तेनैव लेखकेन पुस्तकस्यावसाने विलिखितमास्ते । यद्यप्ययमक्षरतः सुन्दरः, तथापि पाठत एष न विस्रम्भमर्हति । अस्मिन् परिदृश्यमानान् दोषान् मुद्रितपुस्तकस्थैः तैः समं विन्यस्य विषये विमृश्यमाने, कोश एष एव स्वमुद्रितानां प्रायशो मातृ कात्वेन भूतपूर्वै मुद्रापकैः स्वीकृतः स्यादिति सम्भावयाम । यद्यप्यामूलात् पुस्तकमिदम् अशिथिलः समग्रः चास्ते, तथापि त्रिचतुरेषु स्थलेषु लेखकप्रमादेन वा एतन्मूलभूते मातृकाकोशे "समुपनतेन वैकल्येन वा कतिचन पङ्क्तयो दृश्यन्ते विसृष्टा ।

 ४. “ग” संज्ञितः कोश एष च तालपत्रेषु सुव्यक्त लिखितो मद्रपुरराजकीयहस्तलिखितपुस्तकभाण्डागारसबन्धी, 5281 (M 49-1) अङ्क चिह्नितः । समग्रोऽयम् । केन कदा लिखित इति नावगम्यते । “ख" कोशस्य समानवयस्को वा ततः किञ्चिदर्वाचीनो वा स्यादिति संभाव्यते । अस्य च 'ख' कोशस्य च पाठरीत्या पार्थक्यं न प्रायः परिदृश्यते । अस्मिन् “इति कवितार्किकसिह्मस्य सर्वतन्त्रस्वतन्त्रस्य . . इत्यादिकं साम्प्रदायिक ग्रन्थसमाप्तिवाक्यं कचिदप्यधिकाराणाम् अवसानेषु ग्रन्थावसाने वा न दृश्यते ।

 ५ "घ" सज्ञितः कोश एष च तालपत्रमयो मद्रपुरराजकीय हस्तलिखितपुस्तकभाण्डागारादधिगतः । R 4227 अङ्कचिह्नितः । अतीव पुरातनः । किञ्चिदूनवर्षशतकादर्वाक् लिखितयोः ” “ख” “ग" कोशयोः पत्राणां लिपीनां चावस्थितिम् अदसीयाना पत्राणामवस्था च सममेकत्र निरीक्षितवद्भिरस्माभिः कोश एष वर्षाणां शतत्रयेण तयोः स्याज्ज्यायानिति विभाव्यते । दिष्ट्या न ह्यस्य दलानि कालेनैतावता घुणमुखैः क्षतानि; न वा वयोवशात् विदीर्णानि । पाठतः प्रशस्तमिममेव कोशमनुरुध्य श्रीपाञ्चरात्ररक्षायाः पाठपरिष्कारे वयमभवाम प्रभविष्णवः । अत्र दृश्यमानाः साधुसंमताः पाठाः सुबहवः पुस्तकान्तरेषु मुद्रितेष्वमुद्रितेषु च न विलोक्यन्ते ।  ६.' “ङ” संज्ञितः कोशः सुतरां पुरातनः मद्रपुरराजकीयपुस्तकभाण्डागारादुपलब्धस्तालपत्रलिखित | M 34-3 अङ्कचिह्नितः | पाठैर्भूयसा “घ” कोशासदृशः । शैथिल्यम् अधिजिगमिषूणाम् अदसीयाना - क्वचित् क्वचित् विलुप्तानां च- दलानां रीतिमवलोकितवद्भिरस्माभिः कोश एष “घ” संज्ञितादपि प्राचीनतरः स्यादिति आलोच्यते । आग्म्भे कोशस्यास्य कानिचन पत्राणि लुप्तानि, कानिचनान्ततश्च त्रुटितानि । अक्षराणि किञ्चिदिवास्पष्टानि । मुद्रापकान्तरैरदृष्टपूर्वं वयोवशात् विशिष्य शैथिल्यं प्रतीक्षमाणमिदं पुस्तकं दिष्ट्या समुचिते समये दृष्टमस्माभिः । साधुपाठाः समुद्धृताः अस्मादपि कोशात् ।

  “च” संज्ञितः [३४] कोशो विशतिवत्सरेभ्यः पूर्वं १९१९ क्रैस्तवाब्दे तूप्पुल् श्रीवेङ्कटाचार्येण बेङ्गळूरनगरे आन्ध्राक्षरैर्मुद्रितः । ग्रन्थाक्षरैर्मुद्रितेभ्यः पूर्वनिर्दिष्टपुस्तकेभ्यस्त्रिभ्योऽपि पाठरीत्या मुद्रणशैल्या च कोशोऽयं कियानिव विशिष्यते । तत्र तत्र सन्दिग्धेषु बहुषु स्थलेषु सविमर्शमर्थनिर्वचनपूर्वक विषयपरिशोधनाय यद्यप्यस्य मुद्रापका श्रममावहन्निति न ज्ञायते, तथापि यावच्छक्ति आगमशास्त्रस्यास्य शोधनाय तैः प्रवृत्तमिति अवगम्यते । महीशूरपुरादेव राजकीयपुस्तकभाण्डागारात् अस्मत्परिशीलनार्थं ये हि नाम कोशा आनीताः तेष्वेकोऽपि पुस्तकस्यास्यान्ध्रस्य मुद्रापकाणां दृष्टिपथमुपयात इति प्रतिभाति, यतः सुबषु स्थलेषु तत्कोशस्थाः पाठाः मुद्रितस्यान्ध्रपुस्तकस्यास्य पाठेभ्यो विसंवदन्ति ।

 ८“छ” संज्ञितः कोशः सुस्पष्टैरक्षरैरन्वितो महीशूरपुरराजकीयपुस्तकभाण्डागारात् सपादितः तालपत्रमयः । २४९८ अङ्कचिह्नितः । समग्रः पाठैः अक्षरशुध्या च “घ” “ड” कोशौ भूयसा अनुवर्तते । केन कदा लिखितोऽयमिति न ज्ञायते । अद्यैवास्य घुणभक्षणमारब्धम् । “घ” “ड” कोशाभ्यामेतस्य लेखनकालः स्यादर्वाचीन इति प्रतिभाति ।

  “ज 'संज्ञितः कोशोऽयम् असमग्रः । महीशूरपुरराजकीयपुस्तकभाण्डागारात् उपलब्धस्तालपत्रलिखितः । ३०२८ अङ्कचिह्नितः । लेखनसमयलेखकनामादिकम् अस्यापि नोपलभ्यते । पुस्तकस्य स्वरूपम्, अत्र समुपनतानां घुणक्षतादिशैथिल्यादीनां रीतिम्, पाठक्रमादींश्च सम्यगभिवीक्षतवद्भिरस्माभिः प्रायेण “घ” कोशस्य समकालिकतास्य अनुमीयते । “विस्तरेण चाह योगमन्ते दक्ष । तत्र चैष सारः प्रोक्तः । सर्वोपाधि . . . ” इति [३५] द्वितीयाधिकारान्तिमभागस्य किञ्चित् पूर्वं विद्यमानायाः वाक्यपङ्क्तेरनन्तरम् अस्मिन् ग्रन्थलोपः संजातः । अदसीयस्य पाठादिसौष्ठवस्यावलोकनेन अवशिष्टस्य एतदीयस्य नष्टाशस्यापि परामर्शे परमाकाङ्क्षा न समुत्पन्ना ।

 १० “ झ “ संज्ञितः कोशः [३६] श्रीपाञ्चरात्ररक्षायाः प्रथममुद्रितः एष एवेति वयमेतावता जानीमः । वेळियनूर शङ्खपुरम् श्रीराघवाचार्येण, कोन्दमूर् कोयिलिय्युण्णि श्रीराघवाचार्येण च शोधित , कुम्भकोणम् तट्टै श्रीकृष्णमाचार्यप्रार्थनया माडपूषि श्रीपार्थसारथ्याचार्येण विक्रमसंवत्सरे (कैस्तवेऽब्दे १८८०) चैत्रमासे मद्रपुर्या व्यवहारतरङ्गिणीमुद्रालये मुद्रितः । षष्टयधिकवर्षदेशीयमिदमेव पुस्तकं पूर्वनिर्दिष्टयोः ग्रन्थाक्षरमयपुस्तकयोः मुद्रणमूलम् आसीत् । एतन्मुद्रणे कृतयत्नैः प्रथमतो यं कमप्युपलब्धं कोशमनुरुध्य विनैव विमर्शश्रमं वीतपरिशोधनोद्यम च ग्रन्थमुद्रणायारब्धमिति, अनन्तरं च पुस्तकान्तरप्राप्त्या स्वविहितेषु मुद्रणेषु दोषबाहुल्यमवलोक्य पुटाष्टकपरिमितं शुद्धिपत्रमन्ततः संयोजितमिति च संदृश्यते । अपभ्रंशबहुलस्यास्य कोशस्यान्ते योजितं शोधनपत्रमपि अन्यत् शोधन पत्रमपेक्षते । “क' कोशः सर्वधा पन्थानमेतदीयमेवानुरुणद्धि, यत एष एव तन्मुद्रणस्य मूलमभूत् । अत्रान्ततो विद्यमानानि शोधनपत्राण्यपि “क” कोशमुद्रापकैः नैव दृष्टानीति स्पष्टीभवति । तथापि श्रीपाञ्चरात्ररक्षायाः प्रथमतो मुद्राक्षरारोपणोपनतां प्रतिष्ठां श्रीशाङ्कपुर राघवाचार्यप्रभृतय एवार्हन्ति ।

 श्रीनिगमान्तगुरुभिः पाञ्चरात्ररक्षायाः सुबहुभ्यो ग्रन्थान्तरेभ्यः समुद्धृत्योदाहृतानां सर्वेषामपि प्रमाणवचनानां ग्रन्थस्यास्यावसाने काचन विस्तृता वर्णानुक्रमणिकास्ति संयोजिता, यत्र च प्रमाणभूतानां सर्वेषामपि श्लोकार्धानाम् अन्येषामपि प्रमाणवाक्यानाम् आदिमाः भागाः सन्ति समुद्धृत्य मुद्रिताः । एष चास्य परिष्कारायादृतेषु अभिनवेषु समुद्यमेष्वन्यतम । अस्याम् अनुक्रमणिकायां तथोद्धृत्य सूचितानां प्रमाणवचनानाम् आकरकोशनामानि, कर्तृनामादीनि च तत्तद्व्यञ्जकैः सङ्केताक्षरैः सन्ति संदर्शितानि, येषां च (सङ्केताक्षराणां) विशेषविवरणम् अपरयोस्ततः पूर्वमायोजितयोः अनुक्रमणिकयोरस्त्याविष्कृतम् । पाठानां संदिग्धविषयाणां च विमृश्य शोधनार्थं यावान् परिश्रमः कालव्ययश्च समभूत् , किञ्चिदुच्चावचतया तावान् आकरग्रन्थानाम् अन्वेषणाय तत्तन्नाममग्रहाय चासीद्विनियोक्तव्यः । एवमादृत्य च सुदुर्भरं क्लेशम् , ग्रन्थान् कांश्चन– अभिगमनसारः , आचमननिर्णयः , कालविधानम्. कालोत्तरम्, भोजदेव-बलदेवाचार्यग्रन्थाः , सन्मार्गदीपिका, कृष्णकल्प , प्रयोगपद्धतिरत्नावली, श्रीकरसंहिता इत्यादीन्–नैवोपलब्धुमशक्नुम । आदौ आकरग्रन्थानाम् अन्वेषणे सत्युपक्रान्ते, सुबहूनां वचनानां मूलभूतग्रन्थानां तत्तद्ग्रन्थप्रकरणानां चाधिगमे महदेव विस्रम्भवैकल्यमजनि । इदमद्य महदस्माकं प्रमोदस्थानम्, यदुत बलवतोऽस्मदुद्यमस्य समुचितफलत्वेन प्रमाणवचनानाम् ऋतेऽतिपरिमितसङ्ख्याकेभ्यो वचनेभ्यः सर्वेषामितरेषामुपलब्धा आकरा इति । ते च प्रमाणवचनादीनां वर्णानुक्रमणिकाया सन्ति संयोजिताः । ग्रन्थेऽस्मिन् उदाहृतानां प्रमाणाकरसङ्खयानां मध्ये प्रतिशतकं पञ्चषा एवाकरा अभूवन् अनुपलब्धा इति च निर्देष्टुं शक्यते ।

 प्रपत्तिधर्माणां तत्त्वनिरूपणाय निक्षेपरक्षां प्रथमतः प्रणीय[३७], ततश्च प्रपन्नजनैस्तदितरैश्च भागवतैः प्रत्यहमनुष्ठेयानां भगवत्कैङ्कर्यरूपधर्माणां निरूपकं पाञ्चरात्रशास्रं निःश्रेयसकाङ्क्षिणाम् अनुजिहीर्षया व्याख्यातवान् श्रीवेदान्तगुरुः, अनया रक्षया शास्रं च तद्रक्षितवान् । पाञ्चरात्रशास्त्रं परमसात्त्विकसप्रदायप्रवर्तकमिति पारे गिरा खलु निगमान्तगुरोस्तस्मिन् बहुमानातिशय, यतो हि नाम पाञ्चरात्रशब्दस्य पूर्व श्रीशब्दमायोजयन्नेव तच्छास्त्रमेष सर्वत्र व्यवहरति । अत एवामुमपि ग्रन्थं--न हि पाञ्चरात्ररक्षेति अपि तु--श्रीपाञ्चरात्ररक्षेति श्रीशब्देन सहैव सर्वत्र निर्दिशति । महति शास्त्रग्रन्थे [३८]न्यायपरिशुद्धौ, प्रपन्नानामुपजीव्ये [३९]रहस्यत्रयसारे च ग्रन्थस्यास्य समाख्यां नन्वेवमेवास्त्युदाहृतेति विदन्त्येव साम्प्रदायिका ।

 श्रीमन्निगमान्तगुरुभि अनुगृहीतेषु तत्त्वहितपुरुषार्थप्रवर्तकेषु सुबहुषु ग्रन्थेषु केचन मतान्तरनिरासका, कतिचन स्वमतसस्थापका, अपरे केचन प्रपत्तिशास्त्रप्रतिष्ठापका अन्ये च कतिचन तच्छास्त्रसम्मतसंप्रदायसंरक्षणपराश्चेति मन्ये श्रीदेशिकग्रन्थविमर्शकपराणा विदितमेव । एतेषु चान्तिमनिर्दिष्टा श्रीवैष्णवैर्बहुमता अभ्यर्हिततमा पञ्चरक्षाग्रन्था । ते च सच्चरित्ररक्षा, निक्षेपरक्षा, गीतार्थसग्रहरक्षा, रहस्यरक्षा, [४०]श्रीपाञ्चरात्ररक्षा चेति प्रसिद्धा । साङ्गस्य न्यासविद्यास्वरूपस्य विविधै प्रकारै प्रतिपादका प्राथमिकाश्चत्वारो रक्षाग्रन्था प्रपत्तिमार्गप्रवृतै सुतरामुपजीव्यतयानुष्ठेयस्य स्वयप्रयोजन भृतस्य भगवत्कैङ्कर्यधर्मस्यापवादगोष्ठीनाम् अपोहपूर्वक सरक्षणाय, पाञ्चकालिकप्रक्रियाणा परिष्कृतप्रयोगप्रदर्शनाय च पप्रन्नजनहितैषिभि श्रीमद्वेङ्कटनाथगुरुभि प्रणीतोऽय श्रीपाञ्चरात्ररक्षाग्रन्थ सर्वैरपि सत्सम्प्रदायाहितश्रद्वै सविमर्शं परामृश्येतेति परमोऽस्माक अभिसन्धि ।

 इद तावदन्ततो विशिष्य विषादावह न समभिधातुम्, यदुत तृतीयाधिकारे इज्याविधेर्विवरणावसरे हन्त ग्रन्थलोप सञ्जात इति, तत्र कियत्परिमितो वा ग्रन्थाशो लोपमवापेति न ज्ञातु शक्यत इति च[४१] । अस्माभि सम्पादितेषु सर्वेष्वपि पुस्तकेषु "सर्वेषामन्ततो भगवत्प्राप्ति समानाविकलानामपि भागवतानाम्" इति वाक्यस्यानन्तर विषयलोप एकरीत्यैव दृश्यत इत्येतद्विचार्यमाणे, संवत्सराणा शतत्रय्या प्रागेव, आहोस्वित् श्रीवेदान्तदेशिकविरचितमूलकोश एव वा हेतुभिरस्मन्मनसोऽगोचरै कैश्चित् एष च प्रतिसंधातुमशक्य समुपनतो मध्ये ग्रन्थलोप इत्यवगम्यते, येन च मनागिव मनस्यस्माकम् आशाभङ्ग सपदि पद निदधे । श्रीभाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन इज्याया व्याख्याने श्रीवेङ्कटनाथेन सत्यपि सम्यक् प्रतिज्ञाते[४२] "अथ परमैकान्तिन" इति भाष्यकारोक्तस्य परमैकान्तिशब्दस्य--तदीयनित्यग्रन्थोपक्रम एव विद्यमानस्य प्रथमपङ्क्तिवाक्यस्य--विवरणप्रकरणारम्भ एव विषयलोपस्य विलोक्यमानत्वात्, नित्यग्रन्थविवरणात्मकस्य विस्तृतस्य विशिष्टस्यापि विषयस्य विलोप प्राय समुपनत इति, यत्सत्यं साम्प्रदायिकेषु विषयेषु सारभूतो निगमान्तगुरुभिर्निरूपित इज्याविधिः प्रायो विलयमशेषतश्चावापेति च नैराश्यविसस्थुलेन मनसा निर्णेतव्यमस्ति ।  ग्रन्थरत्नमिदं नवीनया रीत्या परिष्कृत्याविष्कुर्वता नः संप्रति परा कोटिमारूढः प्रमोदपरीवाह । निगमान्तगुरूणां वैदुष्यम्, वैष्णवजनधुरीणत्वम्, वैराग्यम्, वैभवमन्यदपि निस्समाभ्यधिकमिति निखिलवैष्णवजनानां विशिष्य विदुषा विदितचरमेव । एष च महान् वेदान्तिनामग्रणी, निबन्धकर्तॄणा नेता, दार्शनिकानां मार्गदर्शी, सर्वकवीनां संस्कर्ता, भक्तकोटीनां मकुटमणिः, वादिनां वाचस्पतिः, शान्तानामग्रेसरः, कर्मठानाम् प्राग्रहरः, प्रपन्नानां प्रेष्ठश्च आसीदिति सर्वाभिमतेन हेतुना खलु सर्वतन्त्रस्वतन्त्राख्या सर्वतोऽस्य ववृधे समाख्या । आचार्याणाममीषा ग्रन्थस्यास्य संशोधने च, विविधानां विषयानुपूर्वीणां विभजनपूर्वकं नामनिर्देशविधाने च, बहुविधानां पाठभेदानां संयोजने च, प्रभिन्नानां प्रमाणाकराणां प्रसमीक्ष्य सघटने च, मुद्रणदोषाणां परितः परिहरणे च वीततन्द्रम् आदृतेऽपि परिश्रमे, यत्सत्यं स्खलितानि कानिचन सन्त्येवात्र समुपनतानि, यानि च गुणपक्षपातिन प्रगुणमतय, विश्वस्यते, तितिक्षेरन्निति ।

 श्रीनिगमान्तगुरो प्रबन्धरत्नस्यास्य सोत्कण्ठं संस्करणाय चाविष्करणाय च सति मया समुद्यमे विहिते, कदाचित् आकस्मिको विद्वद्वर्यैः अस्मत्सुहृद्भिः वेदान्तशिरोमणिभिः श्रीवेणुगोपालाचार्यैः सह समागमः सल्लापश्च सङ्कटितः । विषयमिममधिकृत्य यथाविनिश्चित मदभिप्रेतार्थे सत्यभिहिते, ते च ग्रन्थस्यास्य शोधनकर्मणि सपदि साहाय्यमाचरितुं स्वकीयं मनोभावमनुकूलम् आविरकुर्वन् । विविधानां निर्दिष्टपूर्वाणां दशाधिकानां मुद्रितानां हस्तलिखितानां च कोशानाम् आमूलात् पठनपुरस्सरं ग्रन्थस्यास्य परिशोधनविषये तैरापादितस्य सुमहतः साहाय्यस्य सर्वदानुस्मरणादृते नान्यत् प्रतिविधातुं प्रभवाम । सन्दर्भेऽस्मिन् सप्रेमातिशय प्रमाणवचनानाम् आकरग्रन्थाद्यन्वेषणाय सोत्साहम् अनुपदम् उपकृतवता तत्रभवता भूतपूर्वन्यायाधिकारिणा मत्प्रियसुहृदा तोट्टाल श्रीराजगोपालाचार्यमहोदयानां विषयेऽपि हार्दं कार्तज्ञ्यमावहामः । ऐहिकामुष्मिकतत्त्वविषयकज्ञानाभिवर्धनहेतूनां ग्रन्थसंग्रह-ग्रन्थप्रचारादिकार्याणां बहूपयोगिनां निर्वहणाय निपुणमतिभिः लोकहितैषिभिः स्थापितस्य अडयार्-पुस्तकभाण्डागारस्याध्यक्षैः संस्कृतभाषाया वैदिकधर्मेषु च विशिष्य विहितश्रद्धैः, वैद्यरत्नबिरुदभाग्भिः सुगृहीतनामभिः जि-श्रीनिवासमूर्तिमहाशयैः मदावेदनम् अनुपदमेवाव्याक्षेपमनुरुध्य ग्रन्थस्यास्य मुद्रणमभ्युपगम्य तच्च कार्त्स्य्नेन यथावन्निर्वर्तनाय साहाय्यं सर्वमप्याचरितमिति तेषां च धन्यवादपुरस्सरम् अभ्युदयपरम्परामाशासे ॥

श्रीमद्वेदान्तसूरेश्चरणकमलयोश्चञ्चरीकायमाण
तत्सूक्त्यास्वादनैकप्रवणनिजमना श्रीदुरैस्वामिनामा ।
रक्षा श्रीपाञ्चरात्रागमविधिनियता शोधिता नव्यरीत्या
नित्यानुष्ठानविद्भ्यो वितरति विनतो वीररघ्वीशसूनु ॥

कलिवृजिनसमुत्थैर्विप्लवैर्व्याहताथ
प्रमितिभिरमिताभि पाञ्चरात्रव्यवस्था ।
कविकथकमृगेन्दै स्थापिता यत्प्रबन्धे
तमहमुपहरामि प्रश्रितोऽभ्यर्हितेभ्य ॥

"आर्यगृहम्"     वैद्यरत्नम् वेपेरि-मदरास्   मेल्पाक्कम् दुरैस्वामि अय्यङ्गार्. १८-२-१९४२


। विषयसूचिका ।

विषयाः
पुटाङ्काः
 
भूमिका
१--२४
 
प्रथमोऽधिकारः--सिद्धान्तव्यवस्थापना
१--४४
 
मङ्गलाचरणम्
 
पञ्चरात्राणां प्रमाण्यम्
 
चत्वारः सिद्धान्ताः
 
सिद्धान्तानाम् असाङ्कर्यस्थापनम्
"
 
सिद्धान्तानाम् असाङ्कर्ये पौष्करवचनविचारः
 
चतुर्णामपि सिद्धान्तानां मोक्षप्रदत्वम्
 
सिद्धान्तसङ्करे तन्त्रसङ्करे च पाद्मवचनविचारः
 
सिद्धान्तानां पाद्मोक्त लक्षणम्
१०
 
मन्त्रसिद्धान्तः
"
 
आगमसिद्धान्तः
"
 
तन्त्रसिद्धान्तः
११
 
तन्त्रान्तरसिद्धान्तः
"
 
एकत्र सिद्धान्ते दीक्षितस्य अन्यत्राधिकारः
१३
 
उपरितनतन्त्राधिकारिणाम् अधस्तनतन्त्रेषु तत्तन्मार्गेण करणेऽधिकारः
"
 
एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायः
१४
 
प्रदक्षिणप्रणामादिषु सर्वेषां सर्वत्राधिकारः
"
 
विषयाः
पुटाङ्काः
 
सिद्धान्तसङ्करे दोषप्रपञ्चनम्
१६
 
वैखानसेन पाञ्चरात्रस्य सङ्करे दोषः, पाञ्चरात्रः तु सर्वोपजीव्यम्
२०
 
वैखानस-पाञ्चरात्रयोः परस्परनिन्दावचनानां प्रक्षिप्तत्वपक्षः
२३
 
परस्परनिन्दावचनानि स्वशास्त्रप्रशंसापराणि
२५
 
शैवागमकारणतन्त्रवचनानामपि स्वशास्त्रप्रशंसापरत्वम्
२६
 
अप्रकृष्टसिद्धान्तत्यागेनापि उत्कृष्टसिद्धान्तप्रवेशकवचनानां प्रक्षिप्तत्वपक्ष
२८
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां मन्त्रसिद्धान्तस्तुतिपरत्वपक्षः
३०
 
तन्त्रान्तरसिद्धान्तस्य श्रीकरत्वं मोक्षप्रदत्वं च
"
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां स्वयव्यक्तस्थानविषयत्वपक्षः
३१
 
आगमादिसिद्धान्तानां स्वयव्यक्तादिनाम्नापि निर्देशः
३२
 
उत्कृष्टसिद्धान्तस्वीकारवचनानां स्वयव्यक्तस्थानविषयत्वम्
३३
 
स्थानविशेषमधिकृत्य शास्त्राधिकारिणोः नियमपराणां वचनानाम् अर्थविचारः
३५
 
दिव्यशास्त्रेण पूजनस्य सर्वत्र सभवः
३६
 
मुनिवाक्यपरित्यागपूर्वकदिव्यमार्गपरिग्रहवचनस्य दिव्यमार्गप्रशंसापरत्वम्
३७
 
दिव्यमार्गपरिग्रहवचनानां मुनिवाक्यपूजितस्वयव्यक्तस्थानविषयत्वम्
३८
 
शास्त्रस्य दिव्यादिनाम्ना विभागः
३९
 
सहिताना दिव्यसात्त्विकादिभेदेन विभागः
४०
 
अपकृष्टशास्त्रस्थाने उत्कृष्टशास्त्रपरिग्रहवचनस्य स्वयव्यक्तक्षेत्रपरत्वम्
"
 
प्राक्प्रवृत्तापकृष्टशास्त्रप्रत्यभिज्ञानेऽपि दिव्यस्यापरित्याज्यत्वं वा
४१
 
उत्कृष्टशास्त्रपरिग्रहस्य अधिकारिविशेषविषत्यत्वं वा
४२
 
सात्त्विकादिशास्त्रत्रयमपि प्रमाणमेव
"
 
कृत्स्नं पञ्चरात्रं प्रमाणम्
४३
 
असाङ्कर्येण सिद्धान्तानाम् अनुवर्तने फलम्
"
 
विषयाः
पुटाङ्काः
 
द्वितीयोऽधिकारः--नित्यानुष्ठानव्यवस्थापना
४५--७९
 
अभिगमनादिना भगवत्सेवन सर्वेषा समानम्
४५
 
एकायनिना मुख्यमधिकारित्वम् अन्येषां तु दीक्षया
४६
 
जयाख्यसहिताया पञ्च कालाः पाञ्चकालिककर्माणि च
४७
 
अभिगमनम्
४८
 
उपादानम्
"
 
इज्या
"
 
स्वाध्याय
"
 
योग
"
 
योगस्य अष्टावङ्गानि
"
 
पञ्चकालविधौ पाद्मवचनानि
५०
 
भोजोक्ता सङ्गवादयः पञ्चकाला अन्यार्थाः
५१
 
पाञ्चकालिकधर्मे सच्छिद्राच्छिद्रविभागः
५२
 
पाञ्चकालिकधर्मे श्रीभाष्यकारादीनाम् अभिमतः
"
 
प्रपन्नैः पञ्चकालक्रमः त्याज्य इति पूर्वपक्षः
५५
 
प्रपन्नैः पञ्चकालक्रमो ग्राह्य इति सिद्धान्तः
"
 
पञ्चकालप्रक्रिया श्रीभाष्यकाराभिमतेति समर्थनम्
५६
 
पाञ्चकालिकयोगशक्तौ प्रपत्तिनिष्ठाविरोधपरिहारः
५९
 
पाञ्चकालिकधर्मस्य स्मृत्युक्तकर्मभिर्नोपरोधः
६०
 
व्यासस्मृतौ अभिगमनसवादनम्
"
 
व्यासस्मृतौ उपादानसवादनम्
६१
 
व्यासस्मृतौ इज्यासवादनम्
६३
 
पाञ्चरात्रोक्तं समाराधनमेव सर्वेषां मुख्यम्
६५
 
भगवत्समाराधनस्य नित्यत्वम्
"
 
व्यासस्मृतौ स्वाध्यायसवादनम्
६७
 
विषयाः
पुटाङ्काः
 
व्यासस्मृतौ योगोऽपि आक्षेपलभ्यः
६७
 
दक्षोक्तकालाष्टकविभागोऽपि पाञ्चकालिककर्मानुगुणः
६९
 
दक्षस्मृतौ प्रथम-द्वितीयकालकर्तव्यस्याभिगमनेऽन्तर्भावः
७०
 
दक्षोक्ततृतीयकालकृत्यस्य उपादानेऽन्तर्भावः
७१
 
दक्षोक्तचतुर्थ-पञ्चमकालकृत्यस्य इज्यायामन्तर्भावः
७३
 
दक्षोक्तषष्ठ-सप्तमकालकृत्यस्य स्वाध्यायेऽन्तर्भावः । अष्टमकालोक्तलोकयात्रा तु न परमैकान्तिनाम्
७४
 
दक्षस्मृतौ वेदाभ्यासस्य योगेनाविरोधः
७६
 
पञ्चकालधर्मावश्यकतानिगमनम्
"
 
पाञ्चकालिकधर्मानुष्ठानप्रयोजनम्
७८
 
तृतीयोऽधिकारः--नित्यव्याख्यानम्
८०--१८१
 
सर्वकर्मसाधारणानि अङ्गानि
८०
 
ब्राह्ममुहूर्तकर्तव्यानाम् उपक्रमः
८१
 
ब्राह्ममुहूर्तप्रबोधः तत्फलं च
८२
 
निद्रान्ताचवमनादिकम्
८३
 
अपररात्रयोगः
"
 
योगे तादात्म्यभावनस्य उपपत्तिः
८४
 
योगस्वरूपे शाण्डिल्यस्मृतिः श्रीकृष्णमुनिश्च
८७
 
योगमध्ये श्रान्तौ विश्रमाभ्यनुज्ञा
"
 
ब्राह्ममुहूर्ते विशेषकर्तव्यानि, हरिकीर्तनं च
८७
 
निर्वेदानुसन्धानम्
८९
 
सात्त्विकधृत्यवलम्बनम्
९०
 
सात्त्विकधृतिप्रकारः
९१
 
पाञ्चकालिकधर्माणां स्वयंप्रयोजनत्वम्
९२
 
विषयाः
पुटाङ्काः
 
निर्विघ्नकैङ्कर्यसिद्धिप्रार्थनम्
९३
 
निर्विघ्नकैङ्कर्यसिद्धये गुरुपरम्पराप्रपत्तिपूर्वेकहरिध्यानम्
"
 
योगान्तर्गतः ध्यानम्
९४
 
सप्रणवः व्यूहादिनामसंकीर्तनम्
"
 
सन्ध्यापूर्वकालकर्तव्यक्रमः
९६
 
स्नानाय निर्गमनं केशवध्यानं च
९७
 
विण्मूत्रविसर्जनं शौचविधिश्च
९८
 
आचमनं दन्तधावनं च
१०१
 
स्नानार्हतीर्थम्
१०३
 
स्नानविधिः
१०४
 
गौणस्नानानि
"
 
सन्ध्योपासनम् अर्घ्यदानं च
१०६
 
प्राणायाम-गायत्रीजपौ
"
 
अष्टाक्षरजपः
१०७
 
सूर्योपस्थानम्
१०९
 
आधारशक्त्यादितर्पणम्
११०
 
स्वसूत्ररीत्यैव सन्ध्या अनुष्ठेया
"
 
सन्ध्यार्घ्ये भगवदर्घ्यत्वभावनम्
११२
 
सन्ध्यानादरे दोषः
११३
 
ब्रह्मयज्ञः
"
 
तीर्थासन्नभगवदालयप्रणामः
"
 
प्रणामप्रकाराः
११४
 
भगवत्सेवाप्रकारः
११६
 
भगवत्प्रसादस्वीकारप्रक्रिया
११७
 
द्वात्रिंशदपचाराः
११८
 
विषयाः
पुटाङ्काः
 
प्रकारान्तरेण द्वात्रिंशदपचाराः
१२२
 
प्रातर्होमाभिगमने
१२३
 
उपादानम्
१२७
 
उपादानार्हाणि अनर्हाणि च द्रव्याणि
"
 
पुष्पेषु वर्ज्यानि अवर्ज्यानि च
१३०
 
उपादाने प्रतिग्रहनियमः
१३४
 
प्रतिग्रहोपायनियमाः
१३५
 
पूर्वसिद्धद्रव्यस्य आन्तरगुणोपादानम्
१३६
 
इज्याव्याख्यानप्रतिज्ञा
१३८
 
नित्यग्रन्थस्थस्य अथशब्दस्य विवरणम्
"
 
परमकान्तिशब्दार्थः
१३९
 
परमैकान्तिना देवतान्तरवर्जनम्
१४०
 
निषेधानुवर्तने समाराधनानर्हत्वम्
१४१
 
अकर्मण्यतापादका दोषाः
१४३
 
जात्यादिनिबन्धनोऽप्यधिकारविशेषः
१४६
 
स्वाध्यायविधिः
१४७
 
स्वाध्यायमध्ये गुर्वादिपुरस्कारः
१४८
 
सायसन्ध्यादिकम्
१५०
 
महाप्रदोषे मौनाचरणम्
"
 
स्वाध्याय-योगयोः अनुयागात् पूर्वमेव समाहृत्यानुष्ठानम्
१५२
 
योगविधिः
१५८
 
योगे अनुसन्धेया विषयाः
१५९
 
योगे गद्यत्रयस्य प्रत्येकमुपयोगविशेषः
१६१
 
प्रपन्नानामपि योगानुष्ठानम्
१६२
 
योगस्य पञ्चप्रकारभगवद्रूपविषयत्वम्
"
 
विषयाः
पुटाङ्काः
 
योगे प्रपन्नस्य अर्चावतारानुसन्धानं मुख्यम्
१६३
 
सात्त्वताद्युक्तं सायसन्ध्यादिकम्
१६४
 
योगस्य यथाशक्त्यनुष्ठेयत्वम्
१६५
 
भगवत्कैङ्कर्यरूपनिद्रानुभवप्रकारः
१६६
 
पञ्चकालपरस्य सर्वो'व्यापार' कैङ्कर्यरूपः
१६७
 
पञ्चकालानुष्ठानक्रमस्य क्वचित् अपवादः
"
 
आशौचादिष्वपि भगवत्संकीर्तनादि कार्यम्
१६८
 
ब्रह्मविदामपि आशौचानुष्ठानम्
१७०
 
धर्मानुष्ठानप्रकारस्य दुरूहत्वम्
१७२
 
भगवत्पूजनस्य नित्यत्व-सुकरत्वादिकम्
"
 
नित्यार्चने वैकल्येऽपि दोषाभावः
१७५
 
भगवदाराधने आन्तरपुष्पादीनां मुख्यत्वम्
१७९
 
पूर्णानुष्ठातुः समाहृत्यानुष्ठातुश्च तुल्यफलत्वम्
१८०
 
ग्रन्थानां ग्रन्थकर्तॄणां च वर्णानुक्रमणिका
१८३
 
तत्तद्ग्रन्थ-ग्रन्थकर्तृनामनिर्देशकानां सङ्केताक्षराणां विवरणसूची
१८८
 
प्रमाणवचनादीनां वर्णानुक्रमणिका
१९१
 

। शोधनसूची ।

[ग्रन्थमुद्रणानन्तरम् उपलब्धाः मुद्रणदोषाः केचन पाठभेदाश्चात्र तेषां शोधितपाठैः सह निर्दिश्यन्ते । ग्रन्थस्यास्य पठनसमये विषया एते पाठकमहाशयैः प्रथमतः शोधनीयाः इति विज्ञाप्यते ।]

पुट  पङ्क्ति  भ्रंश   शुद्धम्
   अनुपपत्ति   अनुक्ति इति साधीयान् पाठ ।
   परस्परशाखा   परशाखा इति साधीयान् ।
११  २०  --"सर्वतन्त्र   सर्वतन्त्र
१३    नाधिकार   नाधिकारः
"    तन्त्राघिका   तन्त्राधिका
१६    समाराधनमुच्यते   समाराधनमच्युत इति साधीयान् पाठ ।
१७    कर्म बिम्बाना   कर्मबिम्बाना
२३  ११  तथा वैखानसे न तु   त्यक्त्वा वैखानसेन तु इति साधीयान् पाठ ।
२८  २२  पवेशो   प्रवेशो
३६    च्छास्र   च्छास्त्र
४८    कर्म काल   कर्मकाल
५६  १०  पूर्वी समर्पणीय   पूर्वीसमर्पणीय
"  १३  भाष्याकार   भाष्यकार
६५  १५  भ्यर्चत   भ्यर्चन
६९  १५  इति ।   इति
७१  १३  चेहा जायते ।   चेहाजायते
पुट  पङ्क्ति  भ्रंश   शुद्धम्
74    दवताचन   दवतार्चन
"  १३  उक्त ज   उक्त च
७६    योगमन्त्र   योगमन्ते
"  १७  स्वाध्याय   स्वाध्याया
७९    मनुरुन्धन्   मुपरुन्धन् (पाठभेद)
८१  १३  बाह्य   ब्राह्म
८२  १०  मुहर्त   मुहूर्त
८३  १४  विधीगते   विधीयते
८७  २४  शयतस्य   शयनस्य
८८  १२  गजेन्द्रमोक्षकश्चप   गजेन्द्रमोक्षक च (पाठभेद)[४३]
"  १४  व्याघूर्णन् माल्य   व्याघूर्णन्माल्य
"  १६  सहतेर्न" ॥   सहतेर्न' ॥ इति ।
९१    द्रव्वाणि   द्रव्याणि
१०३    द्वाद्वश   द्वादश
१०७  १०  शोवैष्णव ।   श्रीवैष्णव
११८    कृत्वा योग्यता   कृत्वायोग्यता
१२४    अथवा मुनि इत्यस्यानन्तर   'स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वित' इत्येकमर्ध क्वचित् अधिक दृश्यते ।
१२५  १४  समाराधन   समिदाधान (पाठभेदः)
१३९    एवात्रा   एवात्र
१४४    देवी   देवि
१४६    अष्टा   अष्ट
१४७    वैभवेऽपि   वैभवीये (पाठभेद)
"    समाना-   समाना
१५८    तमेवेन   तमेवैक
पुट  पङ्क्ति  भ्रंश   शुद्धम्
१६७    काल इति   काल इति ।
१६८  १७  'तस्मात् सर्वेषु कालेषु', 'मामनुस्मर'   'तस्मात् सर्वेषु कालेषु मामनुस्मर'
१७१    ब्रह्मविद्यापि   ब्रह्मविदपि इति पाठः साधीयान् ।
१७४  १०  पादावने जनात्   पादावनेजनात्
१८४  १६  सग्रहसर्ता   सग्रहकर्ता
१८८  १४  तैत्तरीय   तैत्तिरीय
"  १५  (एतत्पङ्क्त्या पूर्व तै स--   तैत्तिरीयसंहिता इति योजनीयम् ।)
२०२  १५  चतुर्विंशापराध तु   चतुर्विंशापराध त

भूमिकायाम्

   नातिचिदेव   नातिचिरादेव
   व्यक्तिभि   व्यक्तिविशेषे
 २४  निदिष्टम्   निर्दिष्टम् ।
१५  ११  निगमान्तगुरुरो   निगमान्तगुरो
१६    ने   ते
२४    तच्च   तस्य

॥ श्री: ॥

श्रीपाञ्चरात्ररक्षा

श्रीमन्निगमान्तमहादेशिकप्रणीता


श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

सिद्धान्तव्यवस्थापनाख्यः

प्रथमोऽधिकार ।

मङ्गलाचरणम् ।

चातुर्व्यूहं परं ब्रह्म षाड्गुण्यपरिकर्मितम् ।
पञ्चरात्रस्य कृत्स्नस्य प्रसूति पर्युपास्महे ॥
अनन्यदेवतास्थायिन्यायतेमहि ते वयम् ।
पञ्चरात्रमहाम्भोधिपारदृश्वनि सज्जने ॥
आरोहन्त्वनवद्यतर्कपदवीसीमादृशा मादृशा
पक्षे कार्तयुगे निवेशितपदा[४४] पक्षे पतद्भ्य परान् ।
सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशन-
क्रीडाकुण्डलिमौलिरत्नघृणिभिः सारात्रिकाः सूक्तयः ॥

 अत्र तावत् प्रत्यक्षितसमस्तवेदार्थतत्त्वस्थितिभिः पाराशर्यप्रभृतिभिर्महाभारतादिषु भगवच्छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि ।

पञ्चरात्राणा
प्रामाण्यम् ।

शारीरके च, कपिलकणभक्षभिक्षुक्षपणकपशुपतिसमयप्रतिक्षेपसमनन्तरं तन्त्रान्तरसहपाठादिसभवन्मन्दमतिव्यामोहशमनाय "उत्पत्यसम्भवात् ?", "न च कर्तुः करणम्" इति सूत्राभ्यां पूर्वपक्षमुपक्षिप्य, "विज्ञानाद्विभावे वा तदप्रतिषेधः ?", "विप्रतिषेधाच्च" इति सूत्रद्वयेन जीवोत्पत्याद्यनुप[४५]पत्तितत्प्रतिषेध[४६]प्रतिपादनद्वारेण सिद्धान्तः समर्थितः । भगवद्यामुनमुनिभिर्भाष्यकारैश्च--

"इदं महोपनिषद् चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
वेदान्तेषु यथासारं संगृह्य भगवान् हरि ।
भक्तानुकम्पया विद्वान् सचिक्षेप यथासुखम्" ॥

इत्यादिप्रमाणगणप्रतिपादितप्रक्रिया अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव्यतासग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन क्वचिदप्यप्रामाण्य न शङ्कनीयमिति निरणायि । कर्मकाण्डेऽपि प्रमाणलक्षणे सभवद्वेदविरोधानां व्यासाद्यपरिगृहीतानामेव स्मृतीनामप्रामाण्यमसूत्यूत । ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः समानयोगक्षेम सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि आगमप्रामाण्ये निराचक्रिरे । उक्तं च--

"तच्चेदेतच्छ्रुतिपथपरिभ्रष्टतन्त्रैः समानम्
पातृत्वेन प्रसजति तदा सोमपास्ते सुरापा ।" इति ।

 शूद्रार्चनादिप्रसङ्गे त्वेव प्रतिबन्दी श्रीकृष्णमुनिभिरुक्ता-

"हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः ।
निर्वाह क्रियते तद्वच्छास्त्रस्यास्यापि नान्यथा" ॥ इति ।

अस्यार्थः[४७]--यथा "हविष्कृदाधावेति शूद्रस्य", "बहुयाजिनोऽगाराच्छूद्रवर्जम्" इत्यादिवाक्येषु कर्मविशेषाधिकारम्, उपचारविशेष वा समालम्ब्य निर्वाहस्तद्वदिहापीति । भट्टारकैश्च तन्त्रान्तरेभ्य इदं सार्वत्रिकेण प्रामाण्येन व्यभज्यत--

"तस्मात् सांख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रम्
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात्" । इति ।

तदेतत् "महतो वेदवृक्षस्य मूलभूतो महानयम्" इत्याद्युक्तानन्तशाखाश्रय-

चत्वार
सिद्धान्ता ।

ऋगादिस्कन्धभिदुरनिगमतरुमूलभागोपबृंहणरूप स्वमूलनिगमभागभेदात् [४८]ऋगादिवदेव चतुर्धावतिष्ठते--आगमसिद्धान्तो मन्त्रसिद्धान्तस्तन्त्रसिद्धान्तस्तन्त्रान्तरसिद्धान्त इति ।

 चत्वारश्चैते सिद्धान्ता ऋगादिवदेव शाखाभेदैरवान्तरतन्त्रैर्भिद्यन्ते । तत्र, यथा ऋगादयो वेदभेदा तत्तच्छाखाभेदाश्च पूर्वपूर्वपरिग्रहानुसारेण

सिद्धान्तानाम्
असाङ्कर्यस्थापनम् ।

व्यवतिष्ठन्ते पुत्रादिभिश्च परिगृह्यन्ते तथा[४९] सिद्धान्तभेदास्तदवान्तरभेदाश्च प्रथमपरिग्रहानुसारेण व्यवतिष्ठन्ते। यथा च[५०] वाचनिकातिरिक्ते वेदान्तरशाखान्तरसूत्रान्तरसङ्करे दोषः तथेह सिद्धान्तसङ्करे तन्त्रसङ्करे प्रत्येकतन्त्रान्त पा[५१]तिनियतवैकल्पिकधर्मादिसङ्करे च । असङ्कीर्णा चेयं व्यवस्था प्रमाणसहकृत[५२]पारम्पर्यपर्यालोचनया व्यवस्थाप्या । इदं च 'गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात्[५३]' भागवतानामब्राह्मण्यं पूर्वपक्षिणा प्रसजित परिहरद्भिर्भगवद्यामुनमुनिभिरर्थत समर्थितम्--"यदेते[५४] वंशपरम्परया वाजसनेयशाखामधीयाना कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते । ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन[५५] एकायनश्रुतिविहितानेव चत्वारिंशत् संस्काराननुतिष्ठन्ति[५६] तेऽपि स्वशाखागृह्योक्तमर्थ यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते । अन्येषामपि परस्परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् । सर्वत्र[५७] हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते । यद्यपि सर्वशाखाप्रत्ययमेक कर्म तथापि परस्परविलक्षणाधिकारिसंबद्धा धर्माः न क्वचित् समुच्चीयन्ते । विलक्षणाश्च त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्य त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्येकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्मणा इति

नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति । यथा चैकायनशाखाया अपौरुषेयत्वं तथा काश्मीरागमप्रामाण्य एव प्रपञ्चितमिति नेह प्रस्तूयते । प्रकृतानां तु भागवतानां सावित्त्र्यनुवचनादित्रयीधर्मसम्बन्धस्य स्फुटतरमुपलब्धि[५८] न तत्त्यागनिमित्तव्रात्यत्वादिसन्देह सहते" इति ।  अत्र विज्ञानशब्देन संवित्सिद्ध्यादिषु स्वयमेव स्थापित विशिष्ट ज्ञान विवक्षितम् । आह हि-

'यथा चोलनृप सम्राडद्वितीयोऽस्ति भूतले ।
इति तत्तुल्यनृपतिनिवारणपरं वच ॥
न तु तत्पुत्रतद्भृत्यकलत्रादिनिवारणम् ।
तथा सुरासुरनरब्रह्माण्डशतकोटय ॥
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितु ।
ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ता ॥
विष्णोर्विभूतिमहिमसमुद्रद्रप्स[५९]विप्रुष' । इति ।

इम च वेदभेदं भोजराजबलदेवाचार्यादयश्च विविचते-

’यो वेदवृक्ष बहुमूलशाखं नानाफलार्थिद्विजसंघसेव्यम् ।
पूर्वश्रवानुश्रवभेदभिन्नमारोपयत्त[६०] पुरुषं प्रपद्ये’॥ इत्यादिभि ।

एवं च सर्वत्रासङ्कर संग्रहेण प्रदर्शित । श्रीसात्त्वते-

’न शास्त्रार्थस्य शास्त्राणा बुद्धिपूर्व उपप्लव ।
आचर्तव्य इहाज्ञानात्[६१] पारम्पर्यक्रम विना' । इति ।

अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु[६२] परिदृश्यमानप्रमाणमूलानि आचारपरम्परापरिगृहीतानि च कर्माणि न मात्रयापि परिभाव्यानि[६३] । न च तद्विरुद्धान्युपादेयानीत्युक्त भवति ।  श्रीपौष्करे च अधिकारिनिरूपणाध्याये प्रतिनियताधिकारिविषय-

सिद्धान्तानाम्
असाङ्कर्ये पौष्कर-
वचनविचार ।

त्वाभिप्रायेणैव सिद्धान्तभेदस्तदवान्तरभेदश्च दर्शित ।
यथा -

कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते ।
क्रमागतै स्वसज्ञाभिर्ब्राह्मणैरागम तु तत् ॥
विद्धि सिद्धान्तसज्ञ च तत्पूर्वमथ पौष्कर ।
नानाव्यूहसमेतं च मूर्तिद्वादशक हि तत् ॥
तथा मूर्त्यन्तरयुत प्रादुर्भावगण हि यद् ।
प्रादुर्भावान्तरयुत धृतं हृत्पद्मपूर्वके[६४]
लक्ष्म्यादिशखचक्राख्य[६५]गारुत्म्यसदिगीश्वरै ।
सगणैरस्त्रनिष्ठैश्च तद्विद्धि कमलोद्भव ॥
मन्त्रसिद्धान्तसज्ञ च शास्त्रं सर्वफलप्रदम् ।
विना मूर्तिचतुष्केण यत्रान्यदुपचर्यते ॥
मन्त्रेण भगवद्रूपं केवलं वाङ्गसवृतम् ।
युक्त श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ॥
भिन्नैराभरणैरस्त्रैरावृत च सविग्रहै ।
तन्त्रसज्ञ हि तच्छास्र परिज्ञेय हि चाब्जज ॥
मुख्यानु[६६]वृत्तिभेदेन यत्र सिहादयस्तु वै ।
चतुस्त्रिद्व्यादिकेनैव योगेनाभ्यर्थितेन तु ॥

सवृता परिवारेण स्वेन स्वेनोज्झितास्तु वा ।
यच्छक्तयाराधिता [६७] सर्व विद्धि तन्त्रान्तरं तु तत् ॥
एव नानागमाना च सामान्यं विद्धि सर्वदा ।
नामद्वयं वा [६८] सिद्धान्तपञ्चरात्रेति पौष्कर ॥
एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् ।
नानाशयवशेनैव सिद्धाद्यै प्रकटीकृतम् ॥
संक्षिप्त सप्रपञ्चं च तृतीयमुभयात्मकम् ।
सेतिहासपुराणैस्तु वेदवेदान्तसयुतै ॥
ये जन्मकोटिभि सिद्धास्तेषामन्तेऽत्र सस्थिति' । इति ।

अत्र एकैकस्य सिद्धान्तस्यामूलादेव बहुभिर्भेदै संस्थितत्ववचनात् चतुर्णा सिद्धान्ताना तदवान्तरतन्त्रभेदाना च सिद्धान्तान्तरतन्त्रान्तरसङ्करपरिहारेणैव सर्वदावस्थानं सूचितम् ।

 अत्र च [६९] सिद्धान्तसज्ञितानामेषा चतुर्णामपि मोक्षप्रदत्वमनन्तर

चतुर्णामपि सिद्धान्तानां
मोक्षप्रदत्वम् ।

मेवोक्तम्--


यस्मात् [७०] सम्यक् पर ब्रह्म वासुदेवाख्यमव्ययम् ।
एतस्मात् प्राप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा ।।
सिद्धान्तसज्ञा विप्रास्य सार्थका अत एव हि' । इति ।

अत्र सार्थका इति बहुवचनान्तसामानाधिकरण्यात् सिद्धान्तसंज्ञाशब्दोऽपि बहुवचनान्त सन् आगमादिविशेषणयोगेन चतुर्धा संज्ञावस्थानमभिप्रैति । पञ्चरात्रशब्दवत् सिद्धान्तशब्दोऽपि चतुर्णो साधारण इति चात्रैव पूर्वमुक्तम् । पाद्मे च ’सदागमादिसिद्धान्तचतुप्के सत्पदप्रदे' इति चतुर्णो सत्पदशब्दवाच्यभगवत्पद[७१]प्राप्तिसाधनत्वमुक्तम् । हयग्रीवसहितायामपि कस्यचिन्मोक्षैकान्त्यम् अन्येषामपि फलान्तरेण सह मोक्षप्रदत्वमुक्तम् ।

’आगमाख्यं हि सिद्धान्त सन्मोक्षैकफलप्रदम् ।
मन्त्रसंज्ञ हेि सिद्धान्त सिद्धिमोक्षप्रदं नृणाम् ॥
तन्त्रसज्ञ तु[७२] सिद्धान्तं चतुर्वर्गफलप्रदम् ।
तन्त्रान्तर हेि सिद्धान्तं वाञ्छितार्थफलप्रदम् ' ॥ इति ।

अत्र वाञ्छितार्थशब्देनाविशेषात् त्रिवर्गवदपवगोंऽपि सगृह्यते । अत एषा चतुर्णामपि परब्रह्मभूतवासुदेवप्रापकत्वात् अपवर्गार्थिभिर्मोक्षोपायोपदेश[७३]प्रदेशेषु ’विकल्पोऽविशिष्टफलत्वात्' इति न्यायेन सदक्षरदहरमधुभूमवैश्वानरशाण्डिल्यनाचिकेतोपकोसलप्रतर्दनसंवर्गान्तरादित्यानन्दमयविद्यादिष्विव वैकल्पिक परिग्रह । ब्रह्मस्वरूपनिरूपकधर्मव्यतिरिक्ताना तत्तद्विद्याप्रतिनियतगुणाना यथा विद्यासु परस्परमनुपसंहारस्तथात्रापीति प्रत्येकं प्रतिनियताना प्रक्रियाणा परस्परासङ्करेण प्रयोग सिद्ध । यत्र तु मधु[७४]विद्यादौ वसुपदप्राप्त्यादिपूर्वकब्रह्मप्राप्तिवत् परम्परया वासुदेवप्राप्तिरभिधीयते तत्रापि तत्तदर्वाचीनपर्वव्यवहितपरप्राप्तिकामानामधिकार इति व्यवस्था । तदभिप्रायेण चोक्तं भाष्ये –’तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपु सूक्ष्मव्यूहविभवभेदभित्रं यथाधिकार भक्तैर्ज्ञानपूर्वेण कर्मणाभ्यर्चितं सम्यक् प्राप्यते । विभवार्चनाद्व्यूह प्राप्य व्यूहार्चनात् पर ब्रह्म वासुदेवाख्य सूक्ष्मं प्राप्यत इति वदन्ति' इति । अतश्चतुर्णामप्यपवर्गे तात्पर्यम् । फलान्तरसाधनवचनस्यान्यार्थत्व स्वयमेवोक्तम्[७५] –’प्रत्ययार्थे च मोक्षस्य सिद्धय सप्रकीर्तिता ।’ इति । एवं चतुर्णामपि मोक्षप्रदत्वे हि[७६] त्रय्यन्तसारोपबृंहणरूपत्वमपि समञ्जसं भवति ।

 पाद्मे चर्यापादे चतुर्णामेतेषा परस्परविभाग, सिद्धान्तसङ्करे तन्त्र-

सिद्धान्तसङ्करे तन्त्रसङ्करे च पाद्मवचन विचार ।

सङ्करे च दोष [७७] प्रपञ्चित -


’तच्चतुर्धा स्थितं शास्रम् ऋगादिवदनेकधा ।
एकैक भिद्यते तन्त्रं शाखाभेदेन भूयसा ॥
प्रथमं मन्त्रसिद्धान्त द्वितीयं चागमाह्वयम् ।
तृतीयं तन्त्रसिद्धान्त तुर्य तन्त्रान्तर भवेत्' ॥ इति ।

अत्र आगम-मन्त्रसिद्धान्तयो पौष्करोक्तक्रमाद्युत्क्रमेणोपादानं सिद्धिमोक्षप्रदमन्त्रसिद्धान्तप्राशस्त्ये तात्पर्यात् । अत्रापि हेि आगमसिद्धान्तस्य केवलमोक्षप्रदत्वलक्षणोऽतिशय[७८] ’कर्मणामपि सन्यास कथ्यते यत्र चागमे ” इति प्रदर्शित एव । अत्र काम्यकर्मणा स्वरूपत संन्यास , स्ववर्णाश्रमादिनियताना[७९] भगवद्भीताष्टादशाध्यायनिर्णीतप्रकारेण सात्त्विकत्याग । स्वशाखागृह्योक्तमर्यादया च सर्वत्र नित्यनैमित्तिकादिपरिग्रह । अत आगममिद्धान्ते सर्वकर्मस्वरूपत्याग इति न भ्रमितव्यम् । कर्मविशेष भूयस्त्वात् । अत एव हि तन्निष्ठानधिकृत्योक्तम्-

’त्रयोदशविव कर्म कामादिपरिवर्जितम् ।
गुणै सायमिकैर्युक्तमनुतिष्ठन्ति साधव’ ॥ इति ।

अत्रैवोद्दिष्टक्रमेण चत्वार सिद्धान्ता लक्ष्यन्ते ।

सिद्धान्ताना पाद्मोक्त
लक्षणम् ।

 


’एकैव मूर्तिराराध्या प्राधान्येनेतरा पुन ।
देव्य श्रियादयश्चापि सपूज्या परिवारवत् ॥
आयुधै शङ्खचक्राद्यै श्रीवत्साद्यैश्च भूषणै ।
मूर्तिमद्भिः परिवृता केवलावाम्बुजासन ॥
कथ्यते यत्र तत् प्रोक्त मन्त्रसिद्धान्तमग्रिमम् ।
वासुदेवादयो व्यूहाश्चत्वार साधकैरपि ॥
[८०]क्रमागतैस्तुल्यकक्ष्या पूज्यास्तु[८१] प्रभवाप्यये ।
कर्मणामपि सन्यास कथ्यते यत्र चागमे ॥
तन्त्रमागमसिद्धान्तं तदुक्त कमलासन |
नवानामपि मूतींना प्राधान्य यत्र कथ्यते ॥
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे ।
प्रादुर्भावगणाश्चापि मूर्त्यन्तरगणा अपि ॥
प्रादुर्भावान्तरयुता सदिग्देवै[८२] सहायुधै ।

मूर्तिमद्भिश्च देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ॥
तत् तन्त्रसिद्धान्ताह्वानं चतुर्थ परम पुन ।
सौम्यसिहादिभूयिष्ठवक्त्रभेदैश्चतुर्मुख ॥
द्वित्र्यादिमुखभेदा वा मूर्तिरेकैव पूज्यते ।
सवृता परिवारै स्वैर्विना वा सर्वकामदा ॥
यत्र तत्रान्तरं तत् स्याच्चतुर्थ चतुरानन ।
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता ॥
आदौ तेनैव सकला नान्यसिद्धान्तवर्त्मना ।
तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता ॥
तेनैव सकला कार्या न तन्त्रान्तरवर्त्मना ।
तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ॥
सिद्धान्तसङ्करस्तस्मात्तन्त्रसङ्कर एव च ।
दोषाय कल्पते राजराष्ट्रधामक्षयात्मने ॥
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये ।
कृत्वा सम्प्रोक्षण पूर्व सहस्रकलशाप्लव ॥
कतव्य स्नपन कुयात्तन्त्रसङ्करसम्भवे ।
अन्ते महोत्सव कुर्यात् ध्वजारोहणपूर्वकम्' ॥ इति ।

अत्र पाद्मोक्ततन्त्र[८३] -तन्त्रान्तरलक्षणं पौष्करोक्ताविरोधेन नेतव्यम् । यदि द्वयोर्ग्रन्थयोरैकार्थ्य सभवति तदा न विरोध । इतरधा तन्त्रतन्त्रान्तरलक्षण[८४] द्विप्रकारमनुसन्धेयम् । यथा न्यायविस्तरे –’सर्वतन्त्रप्रतितन्त्राभ्युपगमाधारमिद्धान्तेषु अभ्युपगमसिद्धान्तस्य द्वेधा लक्षणमक्षपादाभिप्रेत वर्णयन्ति-

’साधित परतन्त्रे य स्वतन्त्रे च समाश्रित[८५]
स ह्यभ्युपगमो न्याये[८६] मनसोऽनुमतिर्यथा । ।
तद्विशेषपरीक्षा वा सद्भावेऽन्यत्र साधिते ।
यथान्यत्र मनस्सिद्धौ[८७] तस्याक्षत्वपरीक्षणम्’ ॥ इति ।

पारमेश्वरोक्त तन्त्र-तन्त्रान्तरलक्षण तु पौष्करोक्तेन समानमेव[८८] । तथा हि प्रायश्चित्ताध्याये सङ्करादिदोषपरिहारार्थ विभज्यमानेषु सिद्धान्तेषु आगममन्त्रसिद्धान्तप्रपञ्चनानन्तरमुच्यते -

’परव्यूहादिभेदेन विनैकैकेन मूर्तिना ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ।
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसज्ञितम् ।
नृसिहकपिलक्रोडहंसवागीश्वरादय ।।
मुख्यानुवृत्तिभेदेन केवला वाङ्गसयुता[८९]
चक्राद्यस्त्रवरैश्चाथ भूषणैर्मकुटादिभि ॥
कान्तागणैश्च लक्ष्म्याद्यै परिवारै खगादिभि ।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम्' ॥ इति ।

 तदेवंव्यवस्थितेषु सिद्धान्तेषु सङ्करपरिहार पाद्मे स्पष्ट । तस्मिन्नेव

एकत्र सिद्धान्ते
दीक्षितस्य अन्यत्र
नाधिकार ।

चाध्याये क्वचित् सिद्धान्ते तदवान्तरतन्त्रभेदे

वा दीक्षितस्य सिद्धान्तान्तरोक्तासु तन्त्रान्तरोक्तासु च
क्रियासु अनधिकार उक्त ।

"एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तमः ।
क्रिया न कुर्यादन्यत्र कर्षणादि [९०]चतुर्मुख ॥
आचार्यकमथार्त्विज्यं पूजाद्य मधुविद्विष ।
तन्त्रभेदे च सिद्धान्तभेदेऽपि च[९१] न युज्यते’ ॥ इति ।

उपरितनतन्त्राधिकारिणाम्
श्रधस्तनतन्त्रेषु
तत्तन्मार्गेण
करणेऽधिकार ।

 


’तन्त्रान्तरे तथा तन्त्र-मन्त्र[९२]सिद्धान्तवर्त्मनि[९३]
दीक्षिताना क्रमेणैव ह्युपर्युपरि योगत ।
अन्येषामधिकार स्यात् तत्तत्सस्कारपूर्वकम्’ ॥

इत्युक्त्वा पुनरप्युपर्युपरितन्त्रस्थितानाम[९४]धोऽधस्तन्त्राधिकारित्वमुक्तम् [९५]

’कारणागमसिद्धान्तनिष्ठेनान्यैस्त्रिभि सदा ।
अर्चनीयमथान्याभ्या मन्त्रसिद्धान्तिना तथा ॥

पूजनीयमथान्येन तन्त्रसिद्धान्तिनानिशम् ।
स्वेन तन्त्रान्तरेणैव पूजनीय स्वके गृहे ॥ ' इति ।

अत्राप्युत्कृष्टसिद्धान्तस्थितेनापि [९६] अपकृष्टसिद्धान्तस्थानेषु तत्तत्सिद्धान्तप्रकारेणैव पूजनीयत्वमुक्तम् । उत्कृष्टमिद्धान्तस्थितस्य स्वस्थानेऽपकृष्टसिद्धान्तप्रसङ्गाभावात् । अत एव ह्यनन्तरमेवमुच्यते[९७]-

मुख्याधिकारिण सन्ति यदि गौणाधिकारिण ।
स्वतन्त्रेण प्रवेष्टव्या प्रासादे च स्वतन्त्रके ॥ ' इति ।

स्वतन्त्रेण स्वकीयेन प्राक्प्रवृत्तशास्त्रेणेत्यर्थ ।

 विशेषतश्च एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायातिशयश्च[९८]

एकायनविधानस्यान्यत्र
प्रवेशे प्रत्यवाय ।

तत्रैवोक्त-


तत्सिद्धान्तान्यमार्गेण स्थापितं बिम्बमालये ।
अज्ञानादथवा मोहादेकायनविधानत ।
अर्चयन्नापदं सर्वामाप्नोतीह परत्र च ? ॥ इति ।

 एवमेकैकसिद्धान्तस्थिताना सिद्धान्तान्तरक्रियासु यथोक्तप्रक्रियया-

प्रदक्षिणप्रणामादिषु
सर्वेषा सर्वत्राधिकार ।

नधिकारे समर्थिते सिद्धान्तान्तरप्रतिष्ठितेषु भगवदालयेषु तदन्यसिद्धान्तस्थिताना प्रदक्षिणप्रणाममालाकरणदीपारोपणसंमार्जनसेचनोपलेपनालङ्करणरक्षणसंवर्धनहविरादिसमर्पणस्तोत्रादीना साधारणधर्माणामपि प्रतिषेधप्रसङ्ग[९९]माशङ्कय परिजहार

"प्रदक्षिणप्रणामादि राद्धान्तेऽन्यत्र केवलम् ।
विहितं नार्चनं कुर्याद्राजराष्ट्रभयावहम्" ॥ इति ।

[१००] तत्रैकोनविंंशेऽध्याये सिद्धान्तसङ्करे प्रत्यवायं विस्तरेण प्रतिपाद्य, असङ्कीर्णसिद्धान्तधर्माणामेवाधिकारिणामन्योन्यसंबन्धा [१०१] दि२योग्यत्वम् इतरेषा तु बाह्यानामिव वर्जनीयत्वमपि प्रतिपादितम्-

"सिद्धान्तानां चतुर्णां तु साङ्कर्यं व्यसनावहम् ।
सिद्धान्तेषु चतुर्ष्वेक पूर्वैर्नृभिरनुष्ठितम् ॥
त्यक्त्वा समाश्रयेदन्य नरो भवति किल्बिषी ।
तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् ॥
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् ।
मन्त्रमण्डलकुण्डादिक्रियामुद्रोपचारकै ॥
योग नयति यो मोहात् स्वसिद्धान्तोक्तवर्त्मनि [१०२]
सोऽपि स्वकुलजान् सर्वान् [१०३] परम् आत्मानमब्जज ॥
नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः ।
निष्फला च क्रिया तस्य प्रत्युतानर्थकारिणी [१०४]
अकर्मणोऽस्य तत्कोपो कुप्येच्च [१०५] राजराष्ट्रभयावहः ।
कर्ता कारयिता चोभौ [१०६] सान्वयं विनशिष्यतः ॥

न सन्निधान च हरेर्धाम्नि हानिश्च सम्पदाम् ।
राद्धान्तसङ्करं कार्यो नान्यसिद्धान्तकर्मणा ॥
मन्त्रसिद्धान्तमुख्येषु चतुर्ष्वपि यथापुरम् ।
अनुतिष्ठन्ति ये कर्म समाराधनमुच्यते ।
असङ्करेण तेऽन्योन्यं संब [१०७] न्धार्हा नरोत्तमाः" ॥ इति ।

असङ्करेणानुतिष्ठन्तीत्यन्वयः ।

सिद्धान्तसङ्करे
दोषप्रपञ्चनम् ।
 

 तत्रैव जीर्णोद्धाराध्याये -

"या मूर्तिर्येन तन्त्रेण यादृशेनाधिकारिणा ।
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ॥
मूर्तिस्तदेव तन्त्र च स एव स्थापकः पुन ।
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पिते सति ।
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः ॥" इति ।

तस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्याये----

“जनने मरणे चैव श्वसृगालमृगादिभिः ।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु सम्प्रोक्षणविधिर्भवेत्" ॥ इति ।

नारदीयेऽपि ----

"व्यत्यये परिवाराणां भोगादीनां च गौतम ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् " ॥ इति ।

अत्रादिशब्देन सिद्धान्तव्यत्यय-तन्त्रव्यत्ययादिसंग्रह । अपेक्षितत्वादविशेषाच्च । अत एव ह्यत्रैवोक्तम् ---

"तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत् ॥
[१०८] अनुक्ताश्चान्यतन्त्रेषु निरीक्ष्यात्र नियोजयेत् [१०९]
विशेषाश्च [११०]मुनिश्रेष्ठ त्वन्यथा राष्ट्रनाशकृत् " ॥ इति ।

पारमेश्वरे च प्रतिष्ठाध्याये ----

" विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि वार्षके [१११]
स्थाने तु कर्म बिम्बाना व्यत्ययं न समाचरेत् ।
द्वाराङ्गावृतिदेवानां पूजायां भवनस्य [११२] च ॥"

इत्यारभ्य -

" न लक्षणान्तरं कुर्यात् न प्रमाणान्तरं तथा ।
न तु द्रव्यान्तरं चैव न च कुर्यात् क्रियान्तरम् ॥
मन्त्रान्तरं [११३] न कुर्वीत सर्वं कुर्याद्यथापुरम् ।
कुर्याच्चेदेवमादीनां विपर्यास महामते ।
राज्ञो राष्ट्रस्य नाशः स्यात् सर्वस्यापि स्वसन्तते " ॥ इति ।

तत्रैव ---

"भोगानां च विपर्यासः मन्त्राणा च विपर्ययम्। [११४]
ध्यानानां चैव मुद्राणां देवतानां तथैव च ।
अन्येषामेवमादीना [११५] व्यत्यासः न समाचरेत् "॥ इति ।

तथोत्तरत्र प्रायश्चित्ताध्याये -
"प्रासादश्च तथा बिम्बं येन शास्त्रेण निर्मितौ ।
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् ॥
योऽर्चयेदन्यमार्गेण तथा चार्चापकस्तु यः ।
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरो ॥
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ।
वित्तहानि विशेषेण कुर्यातामालयस्य च ॥
[११६] कुर्यात्तन्त्रसाङ्कर्यं पञ्चरात्रपरायणः [११७]
पुनः प्रतिष्ठा कर्तव्या कृतश्चेतन्त्रसङ्कर " ॥ इति ॥

तत्रैव सिद्धान्तभेदं [११८] विस्तरेण प्रतिपाद्यानन्तरमुच्यते -

"शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रह ॥
तथैव यावत्कालं तु नाचर्तव्य तदन्यथा ।

विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥
तत: समाचरेद्यत्नात् प्रतिष्ठा प्राक्प्रकारत ।
ततः सिद्धान्तसाङ्कर्यं नाचर्तव्यं कृतात्मभिः ॥
यद्यदिष्टतम लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमथान्योन्य विरुद्बं संत्यजेद्बुध" ॥ इति

 एव कालोत्तरे चतुर्विधपूजानिर्णयाध्याये-

"वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वापि द्विजोत्तम [११९]
स्वयव्यक्ते तु भवने मित्रैर्वा देवमर्चयेत् ॥
ऋष्यादिपूजिते स्थाने पारम्पर्यक्रम विना ।
विशेष नाचरेत् किञ्चिद्राजराष्ट्रसमृद्धये " ॥ इति ।

 अस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्यायेऽप्येतावेव श्लोकौ पठितौ । तत्रैव------

"यद्विम्बं येन शास्त्रेण समारब्धं पुरा द्विज ।
प्रासादं [१२०] वा ततस्तेन शास्त्रेणैव समर्चयेत् [१२१]
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्ट्रस्य कर्तुश्च स [१२२] नाश कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञ प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद्धुवम्" ॥ इति ।

यद्यपि वैखानस-पञ्चरात्रसङ्करपरिहारम्याप्यत्रैव शास्त्रे प्रतिपादनात् तत्परि्हारार्थमिदं वचनमिति वक्तुं शक्यम्, तथापि "येन शास्त्रेण" इति सामान्यवचनात् सर्वविषयमेव । यत्तत्रोक्तम्----

"महोत्सवेषु सर्वेषु देशकालानुसारत [१२३]. ।
ऊहापोहविधानेन करणीयं समर्चनम्" ॥ इति ।

इदमपि देशकालद्रव्यबलाद्यनुसारेण तत्तदुचितवैदिकादिसङ्कोचविस्तारादिमात्रविषयम् । अत एव ह्यत्र "वैदिकैस्तान्त्रिकै ' इत्यादि पुन: पठित्वा

"ऋष्यादिपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किचिद्राजराष्ट्रसमृद्धये "॥

इनि निगम्यते [१२४]

 एवं पञ्चरात्राख्यैकशास्त्रावान्तरसहितासङ्करस्यात्यन्तगर्हितत्वे वैखा-

वैखानसेन पाञ्चरात्रस्य
सङ्करे दोष ।पाञ्चरात्रं
तु सर्वोपजीव्यम् ।

नस-पञ्चरात्रसङ्कर कैमुत्यनिषिद्ध [१२५] | परस्पर च द्वयोरपि स्पष्टं प्रतिषिध्यते । पञ्चरात्रस्य तु वैखानसैरपि कचित्कचिदुपजीव्यत्वमस्ति । तथा हि--


" ब्राह्मणैः क्षत्रियैर्वेश्यै शूद्रैश्च कृतलक्षणै ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तै स्वकर्मसु ।
सात्त्वत विधिमास्थाय गीत सङ्कर्षणेन य " ॥

इत्यादिभिरविशेषेण सर्वेषां ब्राह्मणादीनां श्रीपाञ्च [१२६] रात्रो१क्तमार्गेण भगवदर्चनादिकं कर्तव्यमिति महाभारतादिष्वभिधीयते । न हि क्वचिदपि सूत्रविशेषादिनियमः कृतः । प्रत्युत [१२७] सर्वसूत्रनिष्ठानां तदन्वयस्तस्मिन्नेव शास्त्रे प्रतिपाद्यते ।

" निषेकाद्गीश्च संस्कारान् स्वसूत्रोक्तान् समाचरेत् ।
पञ्चरात्रोदितान् वापि ये स्ववश्यैरनुष्ठिता " ॥ इति ।


न च बोधायन-विखन शौनकाद्युक्तेषु भगवत्प्रतिष्ठार्चनादिषु सत्सु किमन्येनेति वाच्यम् । तदुक्तिरहितसूत्रनिष्ठानामन्यापेक्षाया साधारणशास्त्रपरिग्रहोपपत्ते । [१२८] न च क्वचित् पूर्णोपदेशे सम्भवति तच्छक्तस्यापूर्णमुपादातु [१२९] युक्तम् । अत एव हि हौत्र होतृशाखोक्तमध्वर्यवोऽपि परिगृह्णन्ति । अतो येषु सूत्रेषु भगवदर्चनादिकं प्रत्यपादि तन्निष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम् । तथा च शिष्टैरनुष्ठीयते ।

 ननु च वैखानससूत्रानुसारिषु [१३०] काश्यप्-मरीचि-भार्गवात्रेयेषु शास्त्रेषु तदनुबन्धिषु चाधिकारग्रन्थेषु सग्रह-विस्ताररूपेषु भगवत्प्रतिष्ठार्चनादिकं पूर्णमुपदिशत्सु किं पञ्चरात्रेण । मैवम् । तत्सूत्रनिष्ठान् प्रत्येवं तत्प्रक्रियोपदेशात् । तर्हि तन्निष्ठानां पञ्चरात्रप्रक्रियायाः अनुपादेयत्वे तस्या सर्वसूत्रनिष्टसाधारण्य भज्येतेति चेत्तन्न । उक्तोत्तरत्वात् [१३१] । काश्यपीयादीन्यपि [१३२] हि शास्त्राणि काचित् प्रक्रियामुपदिशन्ति तेषु तेष्वथेषु शास्त्रान्तरोपजीवीन्येव, एव पञ्चरात्रोक्तमपि क्वचित्क्वचिदुपजीवन्ति । यथोक्त भृगुप्रोक्तक्रियाधिकारे----

"गुरूपदेशसंसिद्वै कल्पमन्त्रैरथापि वा ।
आसनाद्युपचारैस्तु पूजयेदिति केचन " ॥ इति ।

अत्र कल्पमन्त्रशब्देन भगवच्छास्त्रोक्तमन्त्राणामेव ग्रहणम् । अत एव हि अधीतवेदान् वैखानसान् प्रति "गुरूपदेशाससिद्वै" इति विशेष्यते । न च तत्तन्मन्त्रकल्पा पञ्चरात्रतन्त्रेभ्य पृथग्भूता । चतुर्धा व्यूढे हि तस्मिन् शास्त्रे प्रत्येकं च सहिताभेदभेदिनि सर्वेऽपि भगवन्मन्त्रकल्पास्तदङ्गमन्त्रकल्पाश्च यथायथ समाविशन्ति । अत एव हि तास्तान् भगवन्मन्त्रकल्पान् आर्षपंचरात्रमित्यभियुक्ता व्यवहरन्ति। वर्णयन्ति क, ख, ग, च, ज, झ । तन्निष्ठाश्च कल्पभागवत शब्देन व्यपदिशन्ति । एव भार्गवादिष्वपि ।

"वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ।
विप्रान् वेदविद शुद्धान् मन्त्रकल्पविचक्षणान्"

इत्यादिषु मन्त्रकल्पवेदनोक्तिस्तत्र तत्रापेक्षितग्रहणार्था । तथा भार्गवे क्रियाधिकारे सारस्वतप्रतिष्ठादिकं प्रक्रम्योच्यते । अनेन विधिना स्थाप्य कल्पमन्त्रेण पूजयेत्' इति । न चात्र कल्पमन्त्रस्वरूपतदङ्गादिकमुपदिष्टम् । अत कल्पोक्तप्रक्रियैवात्रानुसरणीया । एवं तत्र सुदर्शनरूपस्य भगवत प्रतिष्ठार्चनादौ प्रक्रान्ते फलभेदापेक्षया प्रक्रियान्तरमुपक्षिप्यते----

"एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् । केवल भुक्तिकामश्चेत् [१३३] स्मरेन्मन्त्रं षडक्षरम् " ॥ इति । न चात्र षडक्षरमन्त्रप्रक्रियायां प्रपञ्चनम् । ततश्च वासिष्ठ-गार्ग्यविहगेन्द्राहिर्बुध्न्यादिसहितोक्तप्रक्रियैव शरणम् । एव द्विभुजप्रभृतिषोडशभुजपर्यन्तरूपोपदेशेऽपि अनुक्तमप्य [१३४] पेक्षितमन्यतो ग्राह्यम् । अत एव हि "कृष्णरूपाण्यनन्ता [१३५] नि " इत्यादिभिः कृष्ण-नरसिंहादिरूपाणामसख्येयत्वेन वक्तुमशक्यतया विरम्यते ! तेषु च [१३६] कानिचिच्छास्त्रान्तरोक्तानि संग्राह्या्ण्येव । अत इदं “वेदान्तेषु यथासारं संगृह्य भगवान् हरि’ इत्युक्तप्रक्रियया सर्ववेदान्तसारोद्धारेण सर्वजनहितैषिणा भगवता स्वयमेव प्रणीतं श्रीमत्पञ्चरात्रशास्त्र सर्वसूत्रनिष्ठानामुपजीव्यमिति सिद्धम् ।

 यत्तु श्रीवैखानसे-

वैखानस पाञ्चरात्रयो
परस्परनिन्दावचना-
ना प्रक्षिप्तत्वपक्ष

"आग्नेयं पञ्चरात्रं तु दीक्षायुतं च तान्त्रिकम् ।
अवैदिकत्वात्तत्तन्त्रं तथा वैखानसे न तु ।
सौम्येन वैदिकेनैव देवदेव समर्चयेत्’ ॥

इत्यादि, यच्चोक्तम् श्रीपाञ्चरात्रे तन्त्रसारसमुच्चये –“ अश्रीकरमसौम्यं च वैखानसमसात्विकम्। [१३७] " इत्यारभ्य, “तद्विधानं परित्यज्य पञ्चरात्रेण पूजयेत्' इत्यादि यानि च पाद्म-पारमेश्वरादिष्वतिवादवचनानि तानि नूनं इक्षुभक्षणचिकीर्षुभि[१३८] प्रक्षिप्तानि परस्परस्थानाक्रमणलोलुपैर्वटुभिर्वा[१३९] पूजकाधमैर्निवेशितानि ।

"अविरोधोपयोगाभ्यामुभयोरपि शास्रयोः ।
मध्यस्थैर्हि कृतं धर्मविद्यास्थाननिवेशनम् [१४०]

अन्यथा प्रसिद्धप्रामाण्ययोः [१४१] परिग्रहप्राचुर्यवतो प्रसिद्धतरेषु श्रीरङ्ग-श्रीमद्वेङ्कटाद्रि-श्रीहस्तिशैल-वृषभगिरिप्रभृतिषु पारम्पर्येण प्रवृत्तयो व्यासादिनिबद्धश्रीवैष्णवधर्मशास्त्रकाण्डादिषु [१४२]

"कथ त्वमर्चनीयोऽसि मूर्तय कीदृशास्तु ते ।
वैखानसा कथं ब्रूयुः कथं वा पाञ्चरात्रिका ॥

 भगवानुवाच -

"श्रुणु पाण्डव तत्सर्वमर्चनाक्रममात्मन ।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेनाप्यथवा द्वादशाक्षरैः ।
वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः ॥
स्थापितं मा ततस्तस्मिन्नर्चयित्वा विचक्षणः ।
पुरुष तु तत सत्यमच्युतं च युधिष्ठिरः॥
अनिरुद्धं च मा प्राहुवैखानसविदो जनाः ।
अन्ये त्वेवं विजानन्ति मा राजन् पाञ्चरात्रिका ॥

"वासुदेव च राजेन्द्र सङ्कर्षणमथापि वा ।
प्रद्युम्न चानिरुद्ध च चतुर्मूर्ति प्रचक्षते ॥
एता अन्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्व्यनर्थान्तरा एव मामेव चार्चयेद्बुधः ” ॥

इत्यादिभिः वैष्णवशास्त्रभेदत्वेन समपरिपठितयोर्वेदाविरुद्धयोः भगवद्यामुनमुनि-वासुदेवस्वामिप्रभृतिभिः स्थापितप्रामाण्ययोरविशेषवैष्णवसमयपरिग्रहयोः श्रीमत्पञ्चरात्र [१४३] -वैखानसशास्त्रयोः द्वयोरप्यप्रामाण्यप्रसङ्गात् ।

 अथैतानि परम्परापकर्षवचनानि असङ्कीर्णबहुकोशपाठावलोकनादाप्त-

परस्परनिन्दावचनानि
स्वशास्त्रप्रशंसापराणि ।

भाषितानीति मन्येमहि, तथापि 'प्रात प्रातरनृत ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्" इत्यादिषु उदितहोमप्रशं[१४४]सार्थानुदितहोमनिन्दावत् [१४५] प्रक्रान्तशास्त्र प्राशस्त्यप्रतिपादनपरत्वेन [१४६] नेतव्यानि । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु निन्द्यादितरत् प्रशंसितुम्' इति न्यायविदः ।

 एवमेव 'साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान्' इत्यादौ वेदनिन्दाप्रसङ्गेन वेदविरोधमाशक्य स्वशास्रप्रशंसादिपरत्वेन पर्यहारि भाष्यकारैः न्यदर्शि च 'ऋग्वेद भगवोऽध्येमि' इत्यारभ्य 'सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित्' इति भूमविद्योपक्रमगतस्य तदितरसमस्तवेदाध्ययनादात्मवेदनालाभवचनस्य भूमविद्याप्रशंसामात्रे तात्पर्यम् । अपि च

"चत्वारः एकतो वेदाः भारतं चैकमेकतः ।
समागतैः सुरर्षिभिस्तुलामारोपितः पुरा ॥
महत्त्वे च गुरुत्वे च ध्रियमाणे [१४७] ततोऽधिकम् ।
महत्त्वाच्च गुरुत्वाञ्च महाभारतमीरितम् [१४८] " ॥

इत्यादिवचनानि वेदेभ्योऽपि महाभारतस्याधिक्यं ब्रुवाणानि वेदार्थोपबृंहणरूपातिशयशालिमहाभारतप्रशंसार्थानि । न पुनर्वेदानामपकर्षगन्धमभिदधते । किं च बह्वृचाम्नाय "ऋग्गाथा कुम्ब्या तन्मित यजुर्निगदो वृथा वाक्तदमित सामाधो यः कश्च गेष्ण" इति यजुरादिनिन्दा ऋग्वेदस्तुत्यर्थैव । एवमिहापि श्रीवैखानस-पञ्चरात्रयोः परस्परापकर्षवचनानामाप्तत्वेऽपि स्वाभिमतस्तुत्यर्थतयैव निर्वोढव्यम् । अन्यथा सर्वोपप्लवप्रसङ्गात् । अविस्रम्भणीयवचनानां यथाश्रुतस्वीकारेऽतिप्रसङ्गाच्च ।

 एवमिव [१४९] हि शैवागमे कारणतन्त्रे जल्प्यत [१५०] ------

शेवागमकारणतन्त्र
वचनानमपि स्व-
शास्त्रप्रशंसापरत्वम् ।

"शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च ।
शैवाः सर्वं प्रकुर्वन्ति ये गृहस्थाः द्विजोत्तमाः ॥
यामले मातृतन्त्रे च कापाले पञ्चरात्रके ।
बोद्धे वाप्यार्हते चैव लागुडे वैदिकेऽपि च ॥
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रानुसारतः ।
शैवाः सर्वं प्रकुर्वन्ति तलिङ्गस्थापनादिकम् ॥

मुख्यत्वादिह शैवस्य मुख्यमाहात्म्यतोऽपि च ।
अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने ॥" इति ।

 ननु पाशुपताधिकरणे 'पत्युरसामञ्जस्यात्' इति पशुपतिप्रणीतानां शैवादीनां सर्वेषां तन्त्राणामप्रामाण्यसमर्थनात् एतस्मिन्नपि वचने "जिना[१५१]लयं प्रविष्टस्तु सवासा जलमाविशेत्" इत्यादिभिर्दर्शनस्पर्शनाद्ययोग्य[१५२]विषयजैन-यामल-बौद्धादिबाह्यमततन्त्रैः[१५३] सह वैदिकस्य समभिव्याहारात् वैदिकानर्हेषु बाह्येषु च शैवस्याधिकारोक्तेः ।

"शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलमाविशेत् ॥"

इति विज्ञानेश्वरसगृहीतधर्मशास्त्रवचनेन स्पर्शादिषु परिहरणीयत्वेन प्रसिद्धस्य शैवस्य वैदिकदेवताप्रतिष्ठादिषु मुख्याधिकारित्वजल्पनात्[१५४] लोके च शैवैः क्वचिदपि[१५५] भगवत्प्रतिष्ठाद्यनुमत्यभावात् तत्स्पर्शादिष्वपि-

"स्थापिते पञ्चरात्रेण देवे[१५६] षड्भिः शिवाध्वभिः[१५७]
प्रतिष्ठादौ कृते मोहाद्दोषः सर्वेक्षयात्मकः ॥
शान्तिश्च तस्य भूयोऽपि पञ्चरात्रोक्तवर्त्मना ।
प्रतिष्ठाप्य सहस्रेण कलशैः स्नपन हरे ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकम् ॥"

इति पाद्मादिप्रतिपादितप्रायश्चित्तविशेषानुष्ठानदर्शनाच्च शैवस्तुतिवचनस्यास्य-

"त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय ।
दर्शयित्वाल्पमायासः फलं शीघ्रं प्रदर्शय ॥"

इत्यादिप्रकारेणाप्रामाण्यमनीश्वरप्रक्षिप्तत्वमतिवादरूपतया स्वीयतन्त्राधिकारि शैवस्तुतिमात्ररूपत्वं वा कल्पनीयमिति चेत्, हन्त तर्हि अनयोरपि श्रीवैष्णवमार्गभेदयोरन्यतरस्येतरत्र शिष्टैर[१५८]प्रवेशानात् परस्परसङ्करप्रसङ्गे च तत्तत्तन्त्रोक्तप्रायश्चित्तानुष्ठानदर्शनाच्च परस्परापकर्ष-परस्परमर्यादाप्रवेशनवचनानि प्रक्षिप्तत्वादप्रमाणानि अतिवादरूपतया स्वतन्त्रस्तुतिपराणीति वा[१५९] निर्वाह्यत्वात् परम्परागतमर्यादापरित्यागेन [१६०]परस्परप्रवेशो न क्षम इति मध्यस्थदृष्ट्या सपश्यध्वम् । तत्र पक्षे पतन्तस्तु पतन्त्येव परमधर्ममर्यादोपप्लवात् । अतो वैखानस-पञ्चरात्रयोः पञ्चरात्रावान्तरभेदचतुष्कस्य तत्तदवान्तरतन्त्रभेदानां च परस्परमसङ्करेणैव सर्वदा स्थितिरिति सिद्धम् ।

 तत्रेदं तु किंचिद्विमर्शनीयम् । यत्तत्पा[१६१]रमेश्वर-कालोत्तरयोः प्रमाण-

अपकृष्टसिद्धान्तत्यागे
नापि उत्कृष्टसिद्धान्त
प्रवेशकवचनानां
प्रक्षिप्तत्वपक्षः ।

भूतानामेव भगवच्छास्त्र[१६२]सिद्धान्तानामाकारान्तरेणोत्कर्षापकर्षयोगात् प्राक्प्रवृत्तापकृष्टसिद्धान्तपरित्यागेनापि उत्कृष्टसिद्धान्तप्रवेशनं न दोषाय । प्रत्युत

गुणायैव । उत्कृष्टतन्त्रपरित्यागेन निकृष्टतन्त्रप्रवेशने समानतन्त्रसङ्करे च दोष इत्युक्तम् । इदमपि दत्तोत्तरप्रायम् । तथा हि‌श्रीसात्त्वते द्वाविंशे परिच्छेदे समयि-पुत्रक-साधक[१६३]लक्षणोक्त्यनन्तरम् आचार्यलक्षणे 'साङ्कर्यमागमानां च वेत्ति वाक्यवशात्तु यः' इत्युक्त्वा, शास्त्रसङ्करशोधनार्थमनन्तरमुच्यते-

"तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् ।
पौरुषं चारविन्दाक्ष तद्भेदमवधारय ॥
यदर्थाढ्यमसन्दिग्धं [१६४]स्वच्छमल्पाक्षरं स्थिरम्[१६५]
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ॥
प्रशंसक वै सिद्धीनां सप्रवर्तकमप्यथ ।
सर्वेषां रञ्जकं [१६६]गूढनिश्चयीकरणक्षमम् ॥
मुनिवाक्यं च तद्विद्धि चतुर्वर्गफलप्रदम् ।
अनर्थकमसबद्धमल्पार्थं शब्दडम्बरम् ॥
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ।
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ॥
प्रसिद्धार्थानुवादं यत्सङ्गतार्थं विलक्षणम् ।
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत्" ॥ इति ।

अत्र 'अनिर्वाहकमाद्योक्ते' इति दिव्य-मुनिभाषितयोः विरुद्धार्थत्वमुच्यते । असंबद्धमिति पूर्वापरविरुद्धत्वम् । तदिदमुभयमपि निकृष्टसहितात्यागेन उत्कृष्टसहितापरिग्रहवचने श्रीसात्त्वत-पौष्कर-नारदीय-पाद्मादिविरोधात् सामान्येन सर्वसङ्करनिषेधपर-स्वपूर्वापरग्रन्थविरोधमवधारयन्तो धृष्टबुद्धयः कतिचन तन्त्र-तन्त्रान्तरमर्यादाप्रवृत्तस्थानाक्रमणलुब्धागम-मन्त्रसिद्धान्ताभिमानिपुरुषकृतप्रक्षेपोऽयमिति मन्यन्ते ।

 अन्ये तु प्रागुक्तन्यायेन मन्त्रसिद्धान्तादिस्तुतिपरतामातिष्ठन्ते । न खल्वेतावता कालेन कल्पारम्भकृतयुगात् प्रभृति सन्तन्यमानेषु सात्त्वतशास्त्रसहितास्रोतोभेदेषु अपकृष्टसहिता परित्यज्योत्कृष्टसहिता कश्चित्

उत्कृष्टसिद्धान्तस्वीकार
वचनानां मन्त्रसिद्धान्त
स्तुतिपरत्वपक्षः ।

परिजग्राहेति महाभारते श्रीमद्वराहपुराणादिषु वा परश्शतषु पञ्चरात्रप्रस्तावेषु महर्षयः सूचयन्ति । न चार्वाचीनैरप्याचार्येरितः पूर्वं तथा कृतमिति संप्रदायविदः शिष्टाः विदामासुः । अतः शिष्टानुष्ठानबलादेव स्तुतिपरत्वमध्यवस्याम । यदि चैवं शास्त्रार्थं स्यादेतावता कालेन तन्त्र-तन्त्रान्तरस्थानानि सर्वाणि मन्त्रसिद्धान्तादिना व्याप्येरन् । इतः पूर्वमनुवृत्तावपि परस्तादेतद्बलावलम्बनेन तन्त्र-तन्त्रान्तरसिद्धान्तयोः सर्वत्रोच्छेदः प्रसज्येत । अथ चेदैहिकभोगादिप्राचुर्यात् पुरुषाणां च त्रिवर्गप्रावण्यातिशयात् तन्त्र-तन्त्रान्तरयोः सर्वत्रानुवृत्तिः संभवतीति मन्वीथाः , तर्हि [१६७]राज-राष्ट्रसमृद्ध्यर्थेषु स्थानेष्वैहिकफलप्रचुरयोरेव तन्त्र-तन्त्रान्तरयोर्यथापूर्वमवस्थानमुचितम् । न हि राजसु राष्ट्रेषु वा सुलभाः केवलमुमुक्षवः ।

 श्रीकरसंहितायां च प्रागुक्तस्यैव सिद्धान्तचतुष्टयस्य वेदसिद्धान्तो

तन्त्रान्तरसिद्धान्तस्य
श्रीकरत्वं मोक्षप्रदत्वं
च ।

दिव्यसिद्धान्तस्तन्त्रसिद्धान्तः पुराणसिद्धान्त इति प्रागुक्तादूरविप्रकृष्टैर्नामभेदैर्विभागमुक्त्वा पुराणसिद्धान्तसंज्ञितस्य तन्त्रान्तरसिद्धान्तस्य मोक्षप्रदस्यापि विशेषतः श्रीकरत्वमुक्तम् ।

"एतत् पुराणसिद्धान्तं श्रीकरं च विशेषतः ।
इदं श्रीकरसंज्ञाख्यं भोगमोक्षफलप्रदम् ।" इति ।

 अस्य च पूर्वापरं सर्वं सन्मार्गदीपिकायां विस्तरेण द्रष्टव्यम् । भोगमोक्षफलप्रदमित्यस्य श्रीकरसंज्ञसंहिताविशेषान्वितत्वेऽपि तस्यां सहितायां पुराणसिद्धान्तान्तःपातित्वात् विशेषतः इति[१६८] नियमात्, चकारेणानुक्तसमुच्चयाच्च कृत्स्नस्यापि तन्त्रान्तरसिद्धान्तस्य विशेषतः श्रीकरत्वं मोक्षप्रदत्वं च सिद्धम् । श्रीकामाश्च प्रायशो हि राजानो राष्ट्रवर्तिनश्चेति तत्समृध्यर्थेषु साधारणस्थानेषु तन्त्रान्तरसिद्धान्तस्यौचित्यमधिकम् । निःसङ्गास्तु स्वगृहादिषु आगमसिद्धान्तादिमर्यादामनुतिष्ठन्तु नाम । अतस्तन्त्र-तन्त्रान्तरस्थानेषु अन्यसिद्धान्तावतरणवचनमपवर्गप्रत्यासत्त्यतिशयनिबन्धनप्राशस्त्याधिक्यपरमिति मन्तव्यम् । तदपेक्षयैवेदमुक्तं कालोत्तरे – "स्वयं व्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः" इति ।

 अपरे त्वाहु –व्यवस्थितस्थानविषयमेवेद[१६९]मपकृष्ट-

उत्कृष्टसिद्धान्तस्वी
कारवचनानां स्वय-
व्यक्तस्थानविषय
त्वपक्षः ।

सहितात्यागेनोत्कृष्टसहितापरिग्रहवचनमिति । तथा हि । यदुक्तं कालोत्तरे-


"अनेकभेदभिन्नं च पञ्चरात्राख्यमागमम् ।
पूर्वमागमसिद्धान्तं[१७०] मन्त्राख्यं तदनन्तरम् ।
तन्त्र-तन्त्रान्तरं चेति चतुर्धा परिकीर्तितम् ॥"

इति चतुर्धा विभागं सामान्येन प्रतिपाद्य, '[१७१]नारायणीयमौदध्यमाग्निकाश्यपसंज्ञितम्' इत्यादिना *शास्त्राण्येतानि सुव्रत' इत्यन्तेनागमादिसिद्धान्तेषु चतुर्षु कतिपयसंहितानां [१७२]निवेशनमनुक्तानामपि संहितानामुपलक्षणतयोदाहृत्य, 'एतद्वै पञ्चरात्राख्यं शास्त्रं सर्वोत्तमोत्तमम्' इति चतुर्विधमपि पञ्चरात्रशास्त्रं सवोत्तमोत्तमत्वेन निगम्य

आगमादिसिद्धान्तानां
स्वयंव्यक्तादिनाम्नापि
निर्देशः ।

"चतुर्धा भेदभिन्नं च स्वयंव्यक्तादिभेदतः ।
स्वयंव्यक्तं हि सिद्धान्तमागमाख्यं पुरोदितम् ।
मन्त्रसिद्धान्तसंज्ञं यत्तद्दिव्यं परिकीर्तितम् ॥"
"तन्त्रसंज्ञं हि यच्छास्त्रं तत् सैद्धं समुदाहृतम् ।
तन्त्रान्तरं तु यत्प्रोक्तमार्षं तत् समुदाहृतम् ॥"

इति प्रागुक्तानामेवागमसिद्धान्तादीनां[१७३] स्वयंव्यक्त-दिव्य-सैद्धार्षरूपेण वक्ष्यमाणोपयोगिसंज्ञान्तराणि निर्दिश्य,

"स्वयंव्यक्तेन दिव्येन पूज्यमाने तु कौतुके[१७४]
तन्त्र-तन्त्रान्तराभ्यां तु न कुर्याद्देवपूजनम् ॥
पूज्यते यदि संमोहात् स्थाननाशो भवेद्ध्रुवम् ।
राज्ञो राष्ट्रस्य कर्तुश्च मरणं जायते ध्रुवम् ॥"

तस्मात् पूजा न कर्तव्या तन्त्र-तन्त्रान्तराध्वना ।
अनुक्तं यत् स्वयंव्यक्ते दिव्ये शास्त्रे द्विजोत्तम[१७५]
यत्किंचित् तत्तदादेयं तन्त्र-तन्त्रान्तरे यथा[१७६]
तन्त्र-तन्त्रान्तरोक्तेन पूज्यमानेऽपि देशिकैः ॥
तद्विधानं परित्यज्य स्वयंव्यक्तोक्तवर्त्मना ।
दिव्योक्तविधिना कार्यं पूजनं प्रतिमासु च[१७७] ॥"

"स्वयंव्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः ।
तस्मादुत्कृष्टशास्त्रोक्तमार्गेणैव सुपूजयेत् ॥"

इति तन्त्र-तन्त्रान्तराभ्यां पूज्यमानेऽपि तद्विधानं परित्यज्य उत्कृष्टफलदत्वेन उत्कृष्ठेन स्वयंव्यक्तेन दिव्येन च शास्त्रेण पूजनं युक्तमिति ।

 तदिदं सर्वस्थानविषयं प्रतिनियतस्थानविषयं वेति विचारणीयम् । यदि सर्वस्थान[१७८]विषयः तदा परिगृहीततमसात्त्वताद्यनेकसंहिताग्रन्थसङ्कोचः

उत्कृष्टसिद्धान्तस्वी
कारवचनानां स्वयं
व्यक्तस्थानविषय
त्वम् ।

प्रसज्येत । अपि चास्मिन्नेवोत्तरत्र स्वयंव्यक्तादिस्थानलक्षणनिरूपणाध्याये तत्तत्स्थानलक्षणमुक्त्वा पश्चाच्चतुर्विधपूजानिर्णयाध्याये चतुर्विधपूजनस्य, यथाक्रमं 'वैदिकं तान्त्रिकं श्रौतं मिश्रं चेति चतुर्विधम्' इति प्रक्रम्य, मूलश्रुतिदिव्यमन्त्रप्रवृत्तश्रुति-तत्सम्भेदनिमित्तनामधेयानि प्रतिपाद्यानन्तरमुच्यते

"वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वा द्विजसत्तम ।
स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् ॥
ऋष्याद्विपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किंचिद्राज-राष्ट्रसमृद्धये ॥" इति

अत्र स्वयंव्यक्तस्थाने चतुर्णां पूजाविशेषाणां यथारुचि विकल्पेन परिग्रहं प्रतिपाद्य, ऋष्यादिपूजितेषु स्थानान्तरेषु पारम्पर्यक्रममन्तरेण मात्रयापि "विशेषं नाचरेत्" इत्युक्तत्वात् यत्र[१७९] स्वयंव्यक्ते विकल्पेन कर्मणां प्रवृत्तिः संभवति[१८०] तत्रैवापकृष्टफलशास्त्रपरित्यागेन उत्कृष्टफलशास्त्रपरिग्रहवचनं लिङ्गवशान्नेतव्यम् । पवित्रं दक्षिणे कर्णे इति लिङ्गात् "दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्रं" इत्यस्य स्थाननियमवत् प्रतिनियतस्वयंव्यक्तेषु स्थानेष्विति व्यक्तमवसीयते । अस्मिन्नेवोत्तरत्र प्रायश्चित्ताध्यायेऽपि 'वैदिकैस्तान्त्रिकैर्वा' इत्यादि श्लोकद्वयं पुनः पठितम् । 'मानुषे भवने देवं तन्त्रमार्गेण पूजयेत्' इति चोक्तम् । पुनश्च-

"यद्बिम्बं येन शास्त्रेण समारब्धं पुरा द्विजः ।
प्रासादं वा ततस्तेन शास्त्रेणैव तदर्चयेत् ॥
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्ट्रस्य कर्तुश्च स नाशः कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद्ध्रुवम् ॥"

इत्युक्तम् । अतोऽप्यत्रापकृष्टशास्त्रपरित्यागेन उत्कृष्टशास्त्रपरिग्रहवचनं स्वेनैव

नानाशास्त्रार्थविकल्पयोग्यत्वेन प्रतिपादितं स्वयंव्यक्ते स्थाने स्थापनीयमिति सिद्धम् ।

 यदपि चात्र स्थानविशेषमधिकृत्य शास्त्रा[१८१]धिकारिणोर्नियमः क्रियते--

स्थानविशेषमधिकृत्य
शास्त्राधिकारिणो
नियमपराणां वचनानाम्
अर्थविचारः ।

"स्वयंव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना ।
मूलागमसमैतेन मुख्यैर्भागवतैः सदा ॥
पूजनं प्रयतैः कार्यं पञ्चकालपरायणैः ।
वैष्णवायतने कार्यं केवलैः पाञ्चरात्रिकैः ॥
सान्तानिकैः प्रविष्टैर्वा मुनिवाक्योक्तवर्त्मना ।
अनुक्तान्यर्थजालानि सिद्धान्तेष्वागमादिषु ।
अन्योन्यापेक्षया ग्राह्यं शास्त्रेष्वन्यन्न चाहरेत् ॥" इति ।

एतदपि प्रकृष्टस्थाने प्रकृष्टाधिकारिणां प्रकृष्टशास्त्रा[१८२] दिपरिग्रहौचित्यमपकृष्टस्थानेऽपकृष्टाधिकारिणामपकृष्टशास्त्रादियोग्यत्व च स्थापयति । अन्यथा वैष्णवायतने क्वचिदपि दिव्यशास्त्रानवतारप्रसङ्गात् । मानुषेऽपि भवने मुख्याधिकारिभिः प्रतिष्ठिते दिव्यशास्त्रेण पूजनादिकर्तव्यत्वस्य पारमेश्वरनिरूपणे दर्शयिष्यमाणत्वाच्च । अत्रापि सिद्धान्तसङ्करपरिहार एव 'अनुक्तान्यर्थजालानि' इत्यादिना स्थापितः ।  यत्पुनः पारमेश्वरे स्वयंव्यक्तनिर्णयाध्याये-

दिव्यशास्त्रेण पूज-
नस्य सर्वत्र संभवः ।

"स्वयंव्यक्तं तथा सिद्धं विबुधैश्च [१८३] प्रतिष्ठितम् ।
मुनिमुख्यैश्च [१८४] गन्धर्वैर्यक्षैर्विद्याधरैरपि ॥
रक्षोभिरधमैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ।
दिव्यशास्रोक्तविधिना पूजयेच्छास्त्रकोविदः ॥" इति ।

इदमपि दिव्यशास्त्रस्य सर्वस्थानेषु सभव [१८५] दर्शयति । न तु शास्त्रान्तरपरित्यागेन दिव्यप्रवेशम् ।

 [१८६] यच्चानन्तरमुक्तम्-

"स्थापितं मनुजैर्देवं मुनिवाक्येन यत्र तु ।
पूजयेद्द्विजं तत्रापि ज्ञानिभिस्तत्त्वदर्शिभिः ।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥" इति ।

इदं च व्यामिश्रमुनिवाक्यस्थापितेऽपि [१८७] स्थाने व्यामिश्रयागमुक्तैर्वासुदेवैकनिष्ठैः पूजनमात्रं प्रशस्तमित्याह । न पुनर्मुनिवाक्यपरि [१८८] त्यागेनास्याधिकाराननुगुणोत्कृष्टशास्त्रेण पूजनं विदधाति । प्राक्प्रवृत्तशास्त्रानुसारेण तैरपि तत्र पूजनस्य युक्तत्वात् । उत्कृष्टशास्त्रनिष्ठानामप्यपकृष्टशास्त्रधर्मेषु लोकानुग्रहार्थं [१८९] प्रवृत्ते संहितान्तरादिसिद्धत्वस्य प्रागेव दर्शितत्वात् ।

 यच्चेदमनन्तरमभिधीयते--

"व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ।
स्थापितं मनुजेन्द्रैस्तु निषद्वाकादिकोविदैः ।
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ॥" इति ।

इदमपि दिव्यशास्त्रेण स्थापितस्थानविषयमनुसन्धेयम् ।

 इदं त्ववशिष्यते । यदुक्तम्--

मुनिवाक्यपरित्याग
पूर्वकदिव्यमार्ग
परिग्रहवचनस्य
दिव्यमार्गप्रशं
सापरत्वम् ।

"मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ॥
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ।
भवेत् सन्निधिमाहात्म्यं कालः कल्पक्षयावधिः ॥
दिव्यमार्गेण पूजाद्यः वर्तते यत्र नित्यशः ।
तत्र दिव्यं परित्यज्य कदाचिच्च महामते ॥

मुनिवाक्योक्तमार्गेण न कुर्यात् पूजनादिकम् ।
कुर्याद्वा यदि वा मोहाद्विप्रः समूढचेतनः [१९०]
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं च न त्यजेत् ॥" इति

अस्यापि प्रागुक्तन्यायेन दिव्यमार्गप्रशंसापरत्वं सुव्यक्तम् । 'तत्रापि' इति अपिशब्दादिलिङ्गात् । 'दिव्यमार्गं तु न त्यजेत् [१९१] तत्रैव तात्पर्यविश्रमाच्च ।

 यद्वा कालोत्तरोक्तन्यायेन विकल्पतश्चतुर्विधपूजायोग्यं स्वयंव्यक्तस्थानम् 'मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते' इत्यनूद्य तत्रापि दिव्यमार्गेण पूजनेच्छायाः मुनिवाक्यपरित्यागेन दिव्यमार्गेण

दिव्यमार्गपरिग्रहव
चनानां मुनिवाक्य
पूजितस्वयंव्यक्तस्था
नविषयत्वम् ।

पूजनमविरुद्धमित्युच्यते । न ह्यत्र मुनिवाक्यस्थापितस्थाने क्वचिदपि दिव्यमार्गप्रवेशः प्रस्तूयते । अपि तु मुनिवाक्यपूजित एव । सा च मुनिवाक्येन पूजा स्वयंव्यक्तेऽपि यदि [१९२] पूर्वं वर्तेत, तत्र कुतश्चित्प्रमाणात् स्वयंव्यक्तक्षेत्रत्वेऽवसिते सति मुनिवाक्यपरित्यागेनापि दिव्यशास्त्रोक्तविधिना दिव्यशास्त्राधिकारी पूजयेदित्युक्तं भवति ।  एतेन दिव्याद्यायतननिर्णयाध्यायोक्तः प्रपञ्चोऽपि प्रत्युक्तः । तथा हि-


शास्त्रस्य दिव्यादि
नाम्ना विभागः ।

"दिव्याद्यायतनानां च पूजाद्य यत्त्वयोदितम् ।
शास्त्रं दिव्यादिभेदेन यथावद्वक्तुमर्हसि ॥"

इति पृष्टः सनकः, [१९३]. "वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम्" इत्यादिना साक्षाद्भगवत्प्रणीतं ब्रह्मरुद्रेन्द्रप्रमुखैः प्रवर्तितं शास्त्रं दिव्यमित्युक्त्वा,

"ब्रह्मरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥"

इति ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति [१९४] विभज्य, “एतत्तु त्रिविधं विद्धि सात्त्विकादिविभेदतः" इति मुनिभाषितस्य त्रैविध्यं प्रस्तुत्य, साक्षाद्भगवतः श्रुतार्थमात्रनिबन्धनरूपं शास्त्रं सात्विकम्, भगवतः श्रुतमेकदेशं स्वयोगमहिमसिद्धं च शेषं [१९५] सङ्कलय्य ब्रह्मादिभिस्तच्छिष्यैश्च स्वयं प्रणीतं शास्त्रं राजसम्, केवलस्वयोग [१९६] विकल्पोत्थैरर्थैः कृतं शास्त्रं तामसम् इति मुनिभाषितस्य त्रैविध्यमुक्त्वा, "केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत्" इति दिव्यान्मुनिभाषिताच्च [१९७] व्यतिरिक्तं सम्भवदप्रामाण्यमयोगिभिर्मनुजमात्रैः प्रणीतं पौरुषं वाक्यं प्रतिपाद्य, पुनर्दिव्य-सात्त्विक-राजस-तामससंज्ञितानि प्रमाणभूतान्येव

संहितानां दिव्यसा
त्त्विकादिभेदेन
विभागः ।

शास्त्राणि संहिताविशेषनियमेनापि विभज्य, सात्त्वत-पौष्कर-जयाख्यादीनि शास्त्राणि दिव्यानि, ईश्वर-भारद्वाज-सौमन्तव-पारमेश्वर-वैहांयस-चित्रशिखण्डिसंहिताजयोत्तरादीनि सात्त्विकानि, सनत्कुमार-पद्मोद्भव [१९८] -शातातप-तेजोद्रविण-मायावैभविकादीनि राजसानि, पञ्चप्रश्न-शुकप्रश्न-तत्त्वसागरादीनि तामसानि इति संहिताविभागनिर्देशानन्तरमुच्यते-

अपकृष्टशास्त्रस्थाने
उत्कृष्टशास्त्रपरिग्रह
वचनस्य स्वयंव्यक्त
क्षेत्रपरत्वम् ।

"तामसेन तु मार्गेण पूजाद्यं यत्र वर्तते ।
तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत् ॥
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ।
तत्रापि सात्त्विकेनैव पूजाद्यं शुभदं सदा ॥
सात्त्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् [१९९]
तत्र राजसमार्गेण न कुर्यात् पूजनादकम् ॥
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥
विविधानां राजसानामन्योन्यं स्यान्न सङ्करः ॥" इति ।

मुनिभाषितेषु त्रिषु शास्त्रेषु उत्कृष्ट-मध्यमाधमगुण [२००] संज्ञानिर्दिष्टेषु अपकृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तत्परित्यागेनापि उत्कृष्टगुणसंज्ञितशास्त्रेण पूजाद्यं सिद्धिदम् । उत्कृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तद्विपरीतेन शास्त्रेण पूजनादिकं न कर्तव्यम् । [२०१] समगुणसंज्ञितानां चान्योन्यं न सङ्करं कार्यं

इत्युक्तम् । इहापि 'यत्र' इति सामान्येन निर्दिष्टेऽपि प्रागुक्तन्यायेन प्रभूतानुभावतया सर्वसहस्वयंव्यक्तक्षेत्रविशेषविषयत्वं मन्तव्यम् । न तु सार्वत्रिकत्वम् ।

 यद्वा चिरकालराष्ट्रक्षोभादिना विच्छिन्नपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु

प्राक्प्रवृत्तापकृष्टशास्त्र-
प्रत्यभिज्ञानेऽपि दिव्य
स्यापरित्याज्यत्वं वा ।

किंकर्तव्यतामूढान् प्रति पूर्वमपकृष्टशास्त्रप्रवृत्तावपि तदज्ञानदशायामुपप्लवाभिसन्ध्यभावात् सर्वाधिकारिणा मुख्यानामुत्कृष्टशास्त्रपरिग्रहौचित्यमिहोच्यते । तत्र पुनः कुतश्चित् प्रमाणात् प्राक्प्रवृत्तशास्त्रपरिज्ञाने, दिव्यस्यापरित्याज्यत्वं च । इदं च तत्रापि इत्यतिवादलिङ्गात् अपिशब्दात् सूच्यते । अपिशब्दस्यातिवादलिङ्गत्वं 'चण्डालमपि वृत्तस्थं तं देवाः ब्राह्मण विदुः' इत्यादि प्रयोगेषु प्रसिद्धम् । अत एव ह्यत्रैव पुनः सङ्करपरिहारे संरम्भः क्रियते ।

"भेदं दिव्यादिकं सम्यग्ज्ञात्वा सर्वं समाचरेत् ।
यो न ज्ञात्वा तु साङ्कर्यात् पूजाद्यमनुतिष्ठति ॥
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ।
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विजः ॥
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोविदः ॥" इति ।

अतो यथोक्त एवार्थ ।  केचित्तु-

उत्कृष्टशास्त्रपरिग्रहस्य
अधिकारिविशेषः
विषयत्वं वा ।

"मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ।
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ॥"

इत्यादीनां वचनानामधिकारिविशेषविषयतया व्यवस्थामिच्छन्ति । “व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः" इति प्रक्रमात् ऐहिकामुष्मिकसांसारिकफलविरक्तानाम् अपवर्गासन्नतमशास्त्रपरिग्रहस्य युक्तत्वाच्च । तत्तत्तन्त्रोक्तसांसारिकफलसक्तानां तु यथापूर्वं परिग्रह इति ।

 न चात्र राजसतामससंज्ञितेषु शास्त्रेष्वंशतोऽप्रामाण्यमाशङ्कनीयम् ।

सात्त्विकादिशास्त्र-
त्रयमपि प्रमाणमेव ।

"स्यान्नागर-द्राविड-वेसर [२०२] च क्रमेण वै सत्त्व-रजस्तमासि ।
महीसुरोर्वीषति-वैश्यकास्ते हरिर्विधाता हर आदिदेव ॥"

इति विमानक्रियादिविषयोत्तम-मध्यमत्वादिविवक्षया सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया [२०३] तद्गुणोक्तेः । प्रमाणभूतशास्त्रविषयेष्वेव सात्त्विक-राजस-तामसविभागस्य "यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः" इत्यादिभिर्भगवद्गीतायामपि प्रतिपादितत्वात् । अप्रामाणभूतस्य [२०४] पौरुषस्य तु वाक्यस्य "केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत्" इति पृथङ्निर्देशात् ।

"सर्वत्र पौरुषे वाक्ये तद्ग्राह्यमविरोधि यत् ।
केवलं तद्विधानेन न कुर्यात् स्थापनादिकम् ॥"

इति हि पौरुषसंज्ञितैः वाक्यैः [२०५] विरुद्धाविरुद्धांशसद्भावोऽत्र दर्शितः । अतः सात्त्विक-राजस-तामससंज्ञानिवेशोऽत्र सत्त्व-रजस्तमः प्रचुरतत्तत्फलसिद्धिविशेषतारतम्याभिप्रायेणेति मन्तव्यम् ।

 कार्त्स्न्येन हि भगवच्छास्त्रस्य प्रामाण्यं प्रागेव प्रतिपादितम् । न चात्र भगवद्व्यतिरिक्तब्रह्मादिपुरुषकृताशेषु कारणदोषः संभवति । 'पञ्चरात्रस्य

कृत्स्नं पञ्चरात्रं प्रमाणम् ।

कृत्स्नस्य वक्ता नारायणः स्वयम्' इति स्ववक्तृके शास्त्रे भगवतैव तेषामृषीणां तत्तत्पुण्यविशेषानुसारेण नित्येऽपि वेदे सूत्रकाण्डमन्त्रकृत्त्ववत् संहिताकर्तृत्वस्याधिकारतया समर्पितत्वात् । यथा च व्यासोक्ते महाभारते वैशम्पायनसंहिताभेद [२०६] एवमत्रापीति न सङ्कटः किंचित् । अतः कृत्स्नं पञ्चरात्रं प्रमाणम् । तस्यावान्तरसंहिताभेदः ऋगादिवच्चतुर्धावस्थितः ।

असाङ्कर्येण सिद्धान्तानाम् अनुवर्तने फलम् ।

तद्वदेव यथाधिकारं व्यवस्थितानुष्ठानतया सिद्धान्तादिसङ्करपरिहारेणैव सर्वदानुवर्तनीयम् । [२०७] तथानुवर्तनं यथाधिकारं साक्षात् परम्परया वा सद्ब्रह्मवासुदेवाख्यपरमपुरुषार्थप्राप्तिसा [२०८] धनमिति सिद्धम् ॥

पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता ।
श्रीपञ्चरात्रसिद्धान्तव्यवस्थेयं समर्थिता ॥

अहितविहतिदीक्षै [२०९] र्बाहुभिर्व्यूहभेदैः
निगमनिजमतैश्च [२१०] व्यक्तभूमा चतुर्भिः ।
प्रथमयुगसमग्रं धर्ममम्यस्यमानान्
प्रशमितकलुषान् [२११] न पातु वैकुण्ठनाथः ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां

सिद्धान्तव्यवस्थापनाख्य [२१२]

प्रथमोऽधिकारः ।



॥ श्रीः ॥

नित्यानुष्ठानस्थापनाख्यः

द्वितीयोऽधिकारः

अथादौ समुपक्षिप्तमच्छिद्रं स्थाप्यतेऽधुना ।
स्वयंप्रयोजनं नित्यं स्वामिसेवनमञ्जसा ॥
सामान्यविशेषात्मा चर्येयं हृदयङ्गमा ।
ससूत्रसुमनस्स्तोमा मालेवामोदिनी विभोः ॥

 इह तावदेकैक [२१३]. स्मिन्नहोरात्रे कालपञ्चकविभागेन अभिगमनोपादानेज्या-स्वाध्याय-योगरूपभगवत्सेवनं स्ववर्णाश्रम-जाति-गुण-निमित्तादि -निमित्तादि [२१४] यतधर्मसचिवं भगवद्धर्मनिष्ठानां सर्वेषां समानम् ।

अभिगमनादिना
भगवत्सेवनं सर्वेषां
समानम् ।

तच्च संहिताभेदेषु चोदनाख्याविशेषेऽपि सूत्रभेदेषु समानचोदनाख्यचत्वारिंशत्संस्कारादिवल्लेशतो भिन्नरूपं प्रतिपाद्यते । तत्र रहस्याम्नायविदामेवायं धर्म [२१५] इति अविदितसात्वतधर्माणामाकस्मिको भ्रमः । ते तु स्वशाखोक्तप्रकारेण पाञ्चकालिकधर्ममनुतिष्ठन्ति । इतरे च यथास्वं तत्तत्संहितोक्तप्रक्रिययेति व्यवस्था ।

वर्गद्वयेऽप्यधिकारिविशेषमात्रेणैव हि भेदोऽनुशिष्यते । यथोक्तं पाद्मे । ब्रह्मोवाच--

कर्षणादि प्रतिष्ठान्त कर्म यस्य प्रसिद्धये ।
त समाराधनविधि श्रोतुमिच्छामि सम्प्रति ॥
आराधनविधि कीदृगधिकारी च कीदृश ।
भगवस्तदशेषेण ब्रूहि मे भक्तवत्सल' ॥

एकायनिना मुख्य
मधिकारित्वम्
अन्येषा तु दीक्षया ।

श्रीभगवानुवाच--

श्रूयतामभिधास्यामि पृष्ट निरवशपत ।
आद्यमेकायन वेदं [२१६] सद्ब्रह्मप्रतिपादकम् ॥
तेनेव सस्कृता विप्रा मुख्यकल्पाधिकारिण ।
अन्येषा ब्राह्मणादीना वर्णाना दीक्षया क्रमात् ॥
अधिकारोऽनुलोमानामपि नान्यस्य कस्यचित् ।
पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिण ॥
प्रतिलोमभुवा सूत प्रथमस्तत्र [२१७] शस्यते ।
त्रयाणा क्षत्रियादीनामनुलोमभुवामपि ॥
सूतस्य च विशेषेण दीक्षात्मार्थपरानिशम् [२१८]
परार्थयजन कुर्युर्विप्रा मुख्यानुकल्पयो ॥
नैवाधिकारिणो गौणा दीक्षासस्कारवर्जिता ।
यथैव दीक्षणीयेष्टया जायन्ते ब्राह्मणादय ॥

तथैव दीक्षाविधिना जायमाना यथोदिता ।
पूजाविधेो भगवत प्रकल्पन्तेऽधिकारिण ॥" इत्यादि ।

 एव सहितान्तरेष्वपि ग्राह्यम् ।

 तदिह वत्तत्सिद्धान्तोक्तवर्त्मना चतुर्विधपञ्चरात्रिणा [२१९] साधारणमभिगमनादिपञ्चकम् ।

जयारव्यसहिताया
पञ्च काला पाञ्चका-
लिककर्माणि च ।

मन्त्रसिद्धान्तादिष्वपि हेि कालपञ्चकविभागोऽयमुपदिश्यते । यथोक्त साक्षाद्भगवन्मुखोद्रुततया रत्नत्रयमिति प्रसिद्धेषु जयाख्य सात्त्वतपौष्करेषु जयाख्यसहितायाम्------


नारद--

एको हि श्रूयते देवकालो लोके न चापर ।
पञ्च कालास्त्वयोद्दिष्टा किमेतन्मेऽत्र सशय ॥

श्रीभगवानुवाच--

एकस्यैव हि कालस्य वासरीयस्य नारद ।
आप्रभातान्निशान्त वै पञ्चधा परिकल्पना ।
पृथकर्मवशात् कार्या न काला बहव स्मृता ॥

नारद--

एककालाश्रिताना [२२०] च कर्मणा लक्षणं वद ।
परिज्ञातैस्तु यै सद्य कृतकृत्यो भवाम्यहम् ॥

श्रीभगवानुवाच--

ब्राह्मान्मुहूर्तादारभ्य प्रागश विप्र वासरे ।
जप-ध्यानार्चन-स्तोत्रै कर्म-वाक्-चित्तसयुतै ॥

अभिगच्छेज्जगद्योनि तच्चाभिगमनं स्मृतम् ।
नत पुष्प-फलादीनामुत्थायार्जनमाचरेत् ॥
भगवद्यागनिष्पत्तिकारण प्रहर[२२१] परम् ।
तदुपादानसंज्ञं वै कर्म कालपदाश्रितम् ॥
ततोऽष्टाङ्गेन यागेन पूजयेत् परमेश्वरम् ।
साधिक प्रहर विप्र इज्याकालस्तु स स्मृत ॥
श्रवण चिन्तन व्याख्या तत[२२२] पाठसमन्विता ।
स्वाध्यायसंज्ञं तद्विद्धि कालाश मुनिसत्तम ॥
दिनावसाने सम्प्राप्ते पूजा कृत्वा समभ्यसेत् ।
योग निशावसाने च विश्रमैरन्तरीकृतम् ।
पञ्चमो योगसंज्ञोऽसौ कालाशो ब्रह्मसिद्धिद ॥

नारद --

श्रुतो मयाखिल पूर्व भगवद्याग उत्तम[२२३]
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः ।

यागस्य
अष्टावङ्गानि ।

श्रीभगवानुवाच --

अन्तःकरणयागादि यावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत्[२२४]

पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ।
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ॥
मध्वाज्याक्तेन दध्ना वै पूजा च पशुनापि वा[२२५]
ततृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ॥
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ॥
वह्निसन्तर्पणं षष्ठं पितृयागस्तु[२२६] सप्तमम् ।
प्राणामिहवनं नाम्ना त्वनुयाग[२२७]स्तदष्टमम् ॥
इत्येतत् कथितं सर्वं यत्त्वया परिचोदितम् ।
प्रददाम्यचिराद्यद्वै तन्निष्ठानां परं पदम् ॥" इति ।

 अचिरादित्यनेनास्य कर्मणः कर्मान्तरेभ्यः स्वभावतः प्राशस्त्यमुच्यते । स्मरन्ति च व्यासादय-

"न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ॥'

इत्यादि[२२८] । प्रयाससाम्य-वैषम्यानादरेण स्वरुपत प्राशस्त्यं द्रव्यादिष्वपि विद्यते । यथोक्तमाश्वमेधिके श्रीवैष्णवधर्मशास्त्रे-

सर्वेषामेव पुष्पाणां सहस्रगुणमुत्पलम् ।
तस्मात् पद्मं तथा राजन् पद्मात्तु शतपत्रकम् ॥

तस्मात् सहस्रपत्र तु पुण्डरीकमत परम् ।
पुण्डरीकसहस्रातु तुलसी गुणतोऽधिका ॥
बकपुष्प ततस्तु स्यात् सौवर्ण तु ततोऽधिकम् ।
सौवर्णाच्च प्रसूनात्तु मत्प्रिय नास्ति पाण्डव" ॥ इति ।

 एव जप-होम दानादिष्वपि प्रसिद्धम् । पाद्मेऽप्येव प्रशास्ततम [२२९] पञ्चकालसेवनमुक्तम् ।

पञ्चकालविधा
पाद्मवचनानि ।

"ब्रह्मोवाच--

"पञ्चकालविधिज्ञाना प्राशम्त्य भगवन्निह ।
कथित पञ्च के काला विधयश्चापि पञ्च के ॥
मह्य जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्त यदह पृष्टवानिदम् ॥

श्रीभगवानुवाच---

आद्य कर्माभिगमनमुपादान तत परम् ।
इज्या च पश्चात् स्वाध्यायस्ततो योगस्त परम् ॥
पञ्चैते विधयस्तेषा काला पञ्चैव ते क्रमात् ।
कल्याणाचरणान्त यत् कर्मजात चतुर्मुख ॥
उत्थानादिक्रमादेतदभियान[२३०] मुदीरितम् ।
ब्राहझे मुहूर्ते बुद्धयेत ध्यायन्नारायणं परम् ॥
उत्थायासीत शयने कीर्तयन्नाम वैष्णवम्" ।

इत्यादिरध्याय कृत्स्नोऽपि पाठ्य । एव सहितान्तरेष्वपि तत्र तत्र संग्रहेण विस्तरेण च [२३१] पञ्चकालविधिर्द्रष्टव्य। केिं च --

'नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।
पञ्चकालैकमनसा त्वमेव गतिरव्यया" ॥

इत्यादिषु पाञ्चकालिकधर्मस्य भगवदेकवेद्यत्वं भगवत्प्रियतरत्व तन्निष्ठाना मव्यवधानेन भगवत्प्राप्तिश्च प्रतिपाद्यते ।

 यत्तूक्त्तं भोजराजेन प्रयोगपद्वतिरत्नावल्याम् ---" तत्र सङ्गवादय काला अहरहः प्रवर्तन्ते । सङ्गव समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अध्यात्मविद्भिरुपदिष्टा । उढयात् पञ्च नाङय सङ्गव उक्त ।

भोजोक्ता सङ्गवादय
पञ्चकाला
अन्यार्था ।

तस्माद्विगुणमात्रा सम उपदिश्यते । तावता विष्णु प्रिय इत्यादि । तत्र पुष्पविशेषाराध्यविशेषनिर्णयार्थोऽय कालविभाग । न त्वभिगमनादिपञ्चक कर्तव्यार्थ । तथा हि पूर्वमुक्तम्— [२३२] सङ्गवे तत्तिथिचोदित पुष्प गृह्णीयात् ।

समे पद्मै धर्मे कुमुदै . करवीरैर्विष्णुप्रिये. बिल्वपत्रैर्विरागे भगवन्त पूजयेत्' इति । उत्तरत्र चैव तत्तत्कालाराध्यभगवन्मूर्तिविशेषप्रदर्शन कृतम् । 3 सङगवेतत्तिथि इत्यारभ्य प्रदर्शन कृतइति यावत् क, ख, ग, झ, पुस्तकेषु विमुक्तम् तत्र सङ्गवे वैकुण्ठस्य प्रीति . समेऽनिरुद्धस्य, विष्णुप्रिये शिशुमारस्य. धर्मे बडबामुखाग्ने विरागे कपिलस्य , इत्येव पञ्चाना पञ्च

प्रीतिकालविशेषा " इति । अतो जयाख्यसंहितोक्तप्रकारेणैवाभिगमनादिपञ्चकव्यवस्थ। नित्या अन्यत् काम्यादिकम् ॥  एव दिनचर्यामर्यादाया स्थिताया केषाचित् त्रैकाल्यार्चनादिविधानानि

पाञ्चकालिकधर्मे
सच्छिद्राच्छिद्रवि-
भाग ।

विषुवायनोपराग-जन्मत्रय द्वादशी-पर्व-श्रवणादिवै शेषिकार्चनान्यपि यथाबल तदन्त पातेन नेतव्यानि । अशक्तमधिकृत्यैव ममाहृत्यानुष्ठान क्वचिद्विधीयते । मच्छिद्रपञ्चकालता च तावन्मात्रयोग्यस्यैव । अन्यार्थकर्मान्तरितत्वं सछिद्रत्वम् ।

"द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित्।
अछिद्रपञ्चकालज्ञः स तु भागवत स्मृत" ॥

इति तु पूर्णम्य मुख्याधिकारिण म्तुति । नै तु तम्यैव पाञ्चकालिकभागवतत्वप्रातपादनपरम् ।

"चतुर्व्यूहविभागज्ञ पञ्चकालपरायण ।
द्वादशाक्षरनिष्ठो य स वै भागवतोत्तम " ॥

इति शाण्डिल्यवचनमपि तथैव ।

 एवं द्वादशाक्षरोपादानमपि व्यापकान्तरोपलक्षणम् । स्वसंहितोक्त

पाञ्चकालिकधर्म
श्रीभाष्यकारादीना
अभिमत ।

मन्त्रनिष्ठामात्रेण [२३३] यथार्ह सर्वेषा पञ्चकालधर्मप्राप्ते ।

अत एव हि भाष्यकाराणा शिष्या प्रशिष्याश्च श्रीमदष्टाक्षरेण समाराधन प्रपञ्चयन्त पञ्चकाल कल्पनयैव दिनचर्यामुपदिदिशु । तथा हि-भाष्यकाराव्यवहितशिष्यैर्वङ्गि वंशेश्वरै श्रीरङ्गनारायणाचार्येब्रह्ममुहूर्तप्रभृति दिनचयाँ प्रपञ्चयद्भिर्हरिसंकीर्तन-संसारनिर्वेद मात्विकधृत्यालम्बनसमनन्तरकालहि [२३४]ताध्यवसायपर्यन्तमुक्त्वा अनुन्तरमुच्यते ------

इत ऊर्ध्वमहं तावद्यावज्जीव श्रिय श्रिय ।
पदयोरर्चन कर्तु यतमान समाहित ॥
अभिगच्छन् हरि प्रात पश्चाद्द्रव्याणि चार्जयन् ।
अर्चयश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥
ध्यायन्नपि परं देव कालेषूक्त्तेषु पञ्चसु ।
वर्तमान सदा चैव पाञ्चकालिकवर्त्मना ॥
स्वार्जितेर्गन्धपुष्पाद्ये शुभै शक्त्यनुरूपत ।
आराधयन् हरि भक्तया गमयिष्यामि वासरान् ॥" इति ।

श्रीपराशरभट्टारकैश्च----

गर्भजन्मजरादुखमिश्रससारसागरात् ।
उत्तीर्य भगवत्प्राप्ति लिप्सेत पुरुषो यदि ॥
प्रातरुत्थाय संस्मृत्य हरि तचरणोत्थिताम् ।
गङ्गा विभाव्य तीर्थाम्भस्ततस्तदवगाह्य च ॥
श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मन ।
आराधनत्वेनापाद्य सोर्ध्वपुण्ड्श्च तर्पयेत् ॥
मन्त्रैराधारशक्त्यादिपारिषद्यान्तसस्थितै ।

इति पूर्वाचार्योक्त सग्रहेण प्रदर्श्य, 'हरि प्रणम्य चायम्य प्राणान् प्रणिपतन् गुरून्' इत्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य ऋषि छन्दो देवता बीजशक्ती प्रकाश्य. भाष्यकारानुक्तो मन्त्रन्यासस्तच्छिष्याद्युक्तप्रकारेणोपादेय इति ज्ञापनाय “मन्त्रन्यास तत कृत्वा मन्त्रार्थमपि चिन्तयेत्' इति सग्रहेणाभिधाय, पूर्वेर्यन्थेष्वनिवेशित मन्त्रार्थचिन्तन अत्यन्तोपयुक्ततया [२३५] स्वयमेवाभिधाय , [२३६] " एव सचिन्त्य मन्त्रार्थ ततस्तत्पुरुष [२३७] परम्' इत्यादिना पूर्वैरुक्त ध्यानं सक्षिप्य. तदनुक्त पादादिकेशान्तध्यान प्रपञ्चय षोडशो पचारक्रमेण समाराधनं च विहितम् । उपचारान्तराणामपि सर्वषामेते षोडश प्रधानतमा । तदनुबन्धेनैवान्यत्सर्वमनुष्ठीयते । देश-कालावस्थाद्यनुसारेण सक्षेप-विस्तारस्वीकारश्च शास्त्रीय । अत पूर्वैरेककृण्ठ्वमिहाप्यनुसन्धे यम् । अत एव हि तदुभयानुसारिभिर्नारायणमुनिभिरपि पञ्चकालकल्पनया तत्तत्कालानुष्ठेयानि यथाक्रम प्रपञ्चितानि ।

तथा हि--

भगवच्चरणाम्भोजपरिचयविधिक्रमम् ।
एकान्तिभिरनुष्ठेय नित्य समभिदध्महे ॥
ब्राह्मे मुहर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् ।
उत्थाय तत्र शयने समासीन समाहित ' ॥

इत्यारभ्य--

"द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य विरमात्मान तत्पादाब्जे कृती भवेत् ॥
यो नारायणदासीयो माधवाराधनक्रम ।
तत्राभिगमन नाम प्रथम पटलो ह्ययम्" ॥

इत्यन्तेनाभिगमन परिसमाप्य

अह्नो द्वितीयभागेन कृष्णाराधनतत्पर ।
द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत्' ॥

इत्यादिभि पटलै तत्तत्कालाशसाधनीयमुपादानादिकमपि यथाक्रम प्रपञ्चितम् । तदेव चतुर्विधपञ्चरात्रनिष्ठाना तत्रापि यत्किचिद्वयापकमन्त्रप्रधानाना

सर्वेषामपि भगवदेकान्तिना यथायथ प्राचीनपरिगृहीतवैकल्पिकमर्यादाभेदै पाञ्चकालिकधर्म प्राप्त ॥

 तत्र ये स्वाधिकारानुरूप प्रपत्तिमेव केवलामव्यवहितामपवर्गसाधनमवलम्बन्ते तैरय पञ्चकालक्रम परित्याज्य परिग्राह्यो वेति विचार्यते ।

प्रपन्नं पञ्चकालक्रम
त्याज्य इति
पूर्वपक्ष ।

प्रपत्तिप्रकरणेषु तदङ्गत्वेन तदुपदेशाभावाद्विलम्बाक्षमस्याधिकारिण शातवार्षिकत्रतपूरणावधिकालक्षेपाक्षमत्वात् तदेकदेशभूतयोगशक्तौ च तस्यैवोपायत्वस्वीकारप्राप्ते यथाशक्ति वर्णाश्रमधर्मानुवर्णाश्रमानुष्ठान [२३८] रूपस्य भगवत्प्रीणनस्य तदाज्ञानुपालनस्य कर्तव्यत्वेऽपि व्यासदक्षादिधर्मशास्रोपदिष्टकालविभागपूर्वकदिनचर्या मर्यादयापि [२३९]सिद्धे अन्यथा कर्मणा परस्परोपरोधप्रसङ्गाच्च परित्याज्य इति पूव पक्ष |  राद्धान्तस्तु परिग्राह्य एवायमिति । तिष्ठतु तावदिह प्रमाणोपपत्तिपरामर्श । भाष्यकाराद्युपदेशसम्प्रदायस्तावत परामृश्यताम् । ' अथ परमैकान्तिनो

प्रपन्ने पञ्चकालक्रमो
ग्राह्य इति सिद्धा-
न्त ।

भगवदाराधनप्रयोगं वक्ष्ये' इत्यारभ्य. शौनक व्यास-बोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन । वर्त्मना स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रिया प्रतिपादन कथंभूतमधिकारिणमधिकृत्य भाष्यकारै कृतमिति कर्णे तवागतम् ? भवतु तच्छक्तमधिकार्यन्तर प्रतीति चेन्न । प्रपत्येकनिष्ठं तच्छिष्य प्रशिष्यादिभि [२४०] योग्यैरद्ययावद्यथाशक्ति तदनुष्ठानदर्शनात् । साधनबुध्या च तदनुष्ठानाभावस्य भगवत्कैङ्कर्यैकरति परमैकान्ती भूत्वा " इत्यादिभिस्तत्रैवोपदेशात् । अनन्यपायेऽनन्यप्रयोजने चाधिकारिणि परमैकान्तिशब्द्रम्य साम्राज्यात् । अथ परमैकान्तिनो भगवदाराधनप्रयोग वक्ष्ये ';

इत्यस्य पूर्ववृत्तापेक्षाया तमेव शरणमुपगच्छेदखिलेत्यादिना '. शर णागतिप्रकारश्च पूर्वोक्त इति तत्प्रबन्धस्थवाक्यद्वयेन परिपूर्णशरणागति विषयम्य गद्यग्रन्थस्य पूर्ववृत्त्वप्रतीते । गतच समर्थयिष्यते । अतस्तथाविधप्रपन्न एवात्र परमैकान्ती । तमधिकृत्यैव किचित्सिद्धान्तस्था काचित्सहिता प्रधानीकृत्य समाराधनप्रयोगोऽत्र सगृह्यत इति यथासम्प्रदायमकामेनापि स्वीकरणीयम् ।

 तच्च समाराधनमर्ध्यादिपात्रप्रक्षेप्यत[२४१]त्तदासनभागानुपूर्वी समर्पणीयौपचारिक- साम्पर्शिकाभ्यवहारिकादिभेदभिन्नगन्ध-पुष्पादिपरश्शतद्रव्यसापेक्ष दृश्यते

पञ्चकालप्रक्रिया
श्रीभाष्याकाराभिम
तेति समर्थनम् ।

तदपि न्यायत स्वयमेवार्जित मुख्यम्। अशक्तस्य तु पुत्रशिष्यादिमुखेन तत्प्रेरणरूपार्जनव्यापार । पूर्वसिद्धद्रव्यस्यापि तत्काले तदर्थोपादानमिति समाराधनात् पूर्वमेव नान्तरीयक सम्यग्द्रव्योपादानम् । अत इज्योपदेशेनैवार्थात्त [२४२] दपेक्षितोपादानमपि स्वकालप्राप्तमुपदिष्ट भवति । ततोऽपि पूर्वमभिगमनमपि तद्विधायकतत्तच्छास्रतत्तन्मन्त्रविशेषादिपरामर्शादन्तत

प्रपतिरूपतयैव परिणतमिति प्रागेव तदुपदेशेनार्थादभिगमनमप्युपदिष्ट भवति । अत एव हि तदभिप्रायविद्भिर्नारायणमुनिभि--

"द्वयेन तद्विवरणै प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य चिरमात्मान तत्पादाब्जे कृती भवेत्" ॥

इत्यभिगमन निगमितम् [२४३]. । तद्विवरण च गद्यादिकमेव । अनुयागपर्यन्तसमाराधनसमनन्तरभाविस्वाध्यायश्च श्रुतिस्मृतीतिहासपुराणमन्त्रजपसत्संवादाध्यात्मशास्रश्रवणप्रवचनाद्यात्मा यथासम्भवं भगवच्छास्रधर्मशास्रादिष्वनन्तरभावियोगोपकारकज्ञानसन्धुक्षणप्रयोजन प्रतिपाद्यत इति तत्कालनित्य सोऽपि 'द्वयमर्थानुसन्धानेन सह सदैवं वक्ता' इति गद्योक्तस्य द्वयवचनस्य शास्त्रीयकर्मान्तरानुपरोधेन यथावसरमुपनिपातादुपदिष्ट एवेति ज्ञायते । सदाववचनं हि न निद्राकाले अशक्यत्वात् । न मौनकाले तद्विधिविरोधात्त [२४४] । न मन्त्रान्तरादिसाध्यसमाराधनादिकाले तैरव [२४५] तदुपरोधात् । अतो यथावसरै तत्प्राप्ति । एव योगोऽपि [२४६]. द्वयार्थानुसन्धानैकाग्र्यरूपः सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोः " तत्पूर्वापररात्रेषु युञ्जान " इत्याद्युक्तावसरलब्ध[२४७]यलभ्यः । श्रीवैकुण्ठगद्ये च स्वतन्त्रप्रपत्तिनिष्ठामेव विधाय “ततश्च प्रत्यहमात्मोज्जिवनायैवमनुस्मरेत्" इत्यारभ्य , परमपदपर्यङ्कनिलयस्य भगवत परिपूर्णध्यानयोगमुक्त्वा, अनुसन्धानविशेषाश्चोपदिश्य, " श्रीमत्पादारविन्दं [२४८]. शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्नसर्वावयव सुखमासीत " इत्यनेनानन्यप्रयोजनो विचित्रो योग प्रतिदिनकर्तव्यत्वेन विहित । तदधिकारे च विस्तरेण दर्शयिष्याम । नित्ये च "एवं शरणमुपगम्य तत्प्रसादोपबृंहितबमनोवृत्तिस्तमेव भगवन्तं सर्वेश्वरेश्वरमात्मन स्वामित्वे [२४९],नानुसन्धाय अत्यर्थप्रियाविरतविशदतमप्रत्यक्षतापन्नानुध्यानेन [२५०] ध्यायन्नासीत" इति समाराधनारम्भोक्तस्यानुध्यानस्य स्वादुतमस्य समाराधनवदेव अनन्यप्रयोजनकैङ्कर्यरूपतयावसरे प्राप्तिर्युक्ता, तस्मादनन्यप्रयोजनप्रधानतया परिपूर्णसमाराधनविशेषोपदेशिभिर्भाष्यकारैरर्थत शास्त्रान्तरैश्च सिद्धमन्यदपि सर्वमनुज्ञातमिति विज्ञायते । अत एव हि तच्छिष्य-प्रशिष्यादय पञ्चकालविभागेनैव भगवत्सेवा प्रत्यपीपदन् । प्रपत्यावृतिप्रसङ्गादिचोद्यानि तु निक्षेपरक्षान्ते [२५१] परिहृतानि ।  अत्र यदुक्त प्रपत्यङ्गत्वेनोपदेशाभावात् परित्याज्य इति तदसत् । भाष्यकारोक्तनित्यसमाराधनस्यापि तत एव परित्याज्यत्वप्रसङ्गात् । तच्चेद्भगवत्प्रीत्येकप्रयोजनतयानुष्ठेयमित्यनुज्ञायेत तर्हि तदनुबन्धि सर्वमपि तद्वदनुज्ञायताम् । प्रपत्यङ्गसर्वधर्मस्वरूपत्यागविधिवादिनोऽपि हि [२५२] स्वामिनि भगवति दासभूतस्य प्रपन्नस्य स्वरूपप्राप्ता किङ्करवृत्तिमनुजानन्ति । यत्तु शातवार्षिकव्रतावधि विलम्बाक्षमत्वमुक्तं तत्तथैव । न ह्यस्य निष्पन्नोपायस्य शातवार्षिकव्रतमनुष्टेयं ब्रूम । यथा हि नदीतरणाय नौकागमनं प्रतीक्षमाणाः पुरुषा केचिल्लीलाद्यूतेन कालं यापयन्ति । केचित् पणबन्धद्युतेन । द्युतमर्यादानुपालनं चोभयेषा समानम् । तत्रानियतकालभाविनौकागमनसमये वैहारिका विहारद्यूतविच्छेदेनापि नदीं तरन्ति । बद्धपणास्तु यावद्द्युतसमाप्ति विलम्बन्ते । तद्वदिहापीति तत्त्वविदा सम्प्रदाय ।  यचान्यदुक्तं योगशक्तौ तस्यैवोपायत्वस्वीकार प्राप्नोतीति तदपि मन्दम् । स्वयोगमहिमप्रत्यक्षिततत्त्वत्रयाणा नाथमुनि-कुरुकेश्वरप्रभृतीना प्राक्

पाञ्चकालिकयोग-
शक्तौ प्रपत्तिनिष्ठा-
विरोधपरिहार ।

परिगृहीतप्रपत्त्युपायैकनिष्ठानामेव पश्चादपि भगवत्प्रसादलब्धयौगिकभगवदानन्दास्वादस्य प्रसिद्धत्वात् अन्यथा तथाविधानुसन्धानपूर्वकभाष्यकारोक्तसमाराधनादिशक्तौतस्याप्युपायत्वंस्वीकार[२५३]प्रसङ्गात् । तच्चेत् स्वामिकैङ्कर्यरूपमिति स्वादुतमतया [२५४] स्वयंप्रयोजनत्वेनोपादीयेत समाधावप्ययं समाधिकदरिद्र सुखसन्दोहात्मनि सम समाधि । प्रपन्नानुगुण च यौगिकमनुसन्धानं शाण्डिल्य[२५५]स्मृतावुच्यते--

"ईदृश परमात्मायं प्रत्यगात्मा तथेदृश [२५६]
तत्संबन्धानुसन्धानमिति योग प्रकीर्तित ॥
योगो नामेन्द्रियैर्वश्यैर्बुद्धेर्बह्मणि संस्थिति ।
प्रयुक्तैरप्रयुतैर्वा भगवत्कर्मविस्तरे ॥ " इति ।

एतदनुबद्धमेव [२५७] द्वयार्थानुसन्धानम् । एतद्विरुद्धं तु राहुमीमासकाना कबन्धमीमासकाना चानुसंधानं वेदबाह्यमिति श्रीकृष्णमुनिभिरुक्तम्--

"चेतनस्त्वेक एवेति मतिर्या केवला क्रिया च्
फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
"स एनं प्रीत प्रीणाति'ब्राह्मणस्यानुगे न ते ॥ ” इति ।

 यत्त्वपरमुक्तम्, व्यासदक्षाद्युपदिष्टवर्त्मनापि स्ववर्णाश्रमोचितभगवदाज्ञानुपालनरूपदिनचर्यासिद्धि ,

पाञ्चकालिकधर्मस्य
स्मृत्युक्तकर्मभिर्नो
परोध ।

अतश्चोभ[२५८]यसभेदे कर्मणा परस्परोपरोधप्रसङ्गश्चेति. तत्र तावदविदितश्रेोत-स्मार्त

वृत्तान्तानामय परम्परोपरोधचोद्यावतार । एव ह्यत्र परिहृतं श्रीकृष्णमुनिभि--

"पश्चिष्टिद[२५९]र्विहोमाना ससोमाना समुच्चय ।
यथा बहूनामेकस्मिन् तथैवास्यापि कर्मण ॥" इति ।

न चात्र तावानप्युपराध ।

 अपि च तत्रापीदमभिगमनादिपञ्चकमनुप्रविष्ट दृश्यते ।

व्यासस्मृतौ अभि
गमनसंवादनम् ।

व्यासस्तावत्--


"ब्राह्मे मुहूर्त उत्थाय धर्ममर्थं च चिन्तयेत् ।
कायकेश तदुद्भूत ध्यायीत मनसेश्वरम्' ॥

इत्यारभ्य प्राभातिकस्नान-सन्ध्योपासनप्रकारमुपदिश्य.

"अथागत्य गृह विप्र समाचम्य यथाविधि ।
प्रज्वाल्य वह्नि विधिवत्"

इत्यादिना प्रातर्होम च विधाय, अनन्तरमाह-

"देवादीना नमस्कुर्यादुपहारं निवेदयेत् ।
दद्यात् पुष्पादिक तेषा वृद्धाश्चैवाभिवादयेत् ॥

गुरुं [२६०] चैवाप्युपासीत हित चास्य समाचरेत् ।
वेदाभ्यासं तत कुर्यात् प्रयत्नाच्छक्तितो द्विज ॥
जपेदध्यापयेच्छिप्यान् धारयेच्च विचारयेत् ।
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तम ।
वैदिकाश्चैव निगमान् वेदाङ्गानि विशेषत " ॥ इति ।

अत्र दक्षोक्तप्रक्रियया द्वितीयार्धयामसाध्यवेदाभ्यासादिपु [२६१] अदृष्टार्थाशो जपस्तोत्रशब्दाभ्या जयाख्यसंहितायामुपलक्ष्यते । वृत्तिकर्शितस्य कस्यचित्। दृष्टार्थाशो [२६२] ऽस्ति चेदभिगमनकालसङ्कोचेन परस्मिन्नुपादाने समन्वेति । अत्र देवनमस्कारोपहारनिवेदन-पुष्पादिप्रदानवचनादभिगमन सिद्धम् । देवनमस्कारश्चात्र विष्णुनमस्कार एव स्वरसत प्राप्त । निरुपाधिकदेवत्वस्य देवतान्तरनमस्कारस्यापि तत्रैव विश्रमात् । अत एवादौ "ध्यायीत मनसेश्वरम्” इति ध्येयतयोक्त ईश्वरोऽपि जयादिष्विव सर्वेश्वरेश्वरो विष्णुरेव । "ईश्वरो विक्रमी धन्वी " इति च तन्नामसु [२६३] पठ्यते । उत्तरत्र [२६४] " न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम्" इति स्वयमेवाभिधानाच्च । इदमेव विष्णुनमस्कारादिरूपमभिगमनं तत्परशास्त्रेष्वपि नानाप्रकारमुपदिश्यते । “देवादीना" इत्यादिशब्देन पित्रादिसग्रह ।

 एवं प्रथमकालकर्तव्यमुक्त्वा द्वितीयकालसाध्यं

व्यासस्मृतौ उपादान-
संवादनम् ।

समाराधनोपकरणसम्पादनरूपमुपादानमाह -

"उपेयादीश्वर चापि योगक्षेमार्थसिद्धये ।
साधयेद्विविधानर्थान् कुटुम्बार्थे ततो द्विज ” ॥ इति ।

एतच्च लौकिकेश्वराभिगमन गत्यन्तरहीनस्यापद्विषयम्। स्मरन्ति हि--------- "नगरप्रवेशनानि [२६५] च वर्जयेत्" इति । उक्त च [२६६] श्रीशाण्डिल्यस्मृतौ--

"बुद्धरुद्रादिवसति इमशान शवमेव च ।
अटवीं राजधानी च दूरत परिवर्जयेत्" ॥ इति ।

कालपञ्चककृत्य तत्र प्रपञ्चित [२६७] यथायोग सर्वैर्ग्राह्यम् । इदमेव चोपादान भगवदर्थत्वेन भगवच्छास्त्रेषु विधीयते । अत्रापि 'कुटुम्बार्थे' इति न केवलं तादर्थ्य विवक्षितम् [२६८] । तदुद्धे सर्वत्र प्रतिषेधात् । अगीयत च [२६९] स्वयं भगवता--

"यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन ।
तदर्थं कर्म कौन्तेय मुक्तसङ्ग समाचर " ॥ इति ।

अतो भगवदाराधनरूपयज्ञशिष्टेन कुटुम्बसंरक्षण कुटुम्बभरणमपि [२७०]मपि भगवदाज्ञानुपालनरूपमेवेति तद्विवक्षया महर्षिणा ' कुटुम्बार्थे' इत्युक्तम् । 'धर्ममर्थं च चिन्तयेत्' इत्यारम्भोक्तार्थचिन्तनमपि धर्मशेषतया । कायक्लेशचिन्तनं तु क्लेशरहितोपायगवेषणार्थम् । स्मरन्ति हि मन्वादय-----

"अक्लेशेन शरीरस्य कुर्वीत धनसचयम् ।
अप्रयत्नागता सेव्या गृहस्थैर्विषया सदा" ॥

इत्यादि ।

 अथ तृतीयकालकृत्यमाह -' ततो मध्याह्नसमये स्नानार्थे मृदमाहरेत्

व्यासस्मृतौ इज्या-
सवादनम् ।

"इत्यादिना । स्नाने चैव भगवदनुसन्धानमाह-----


"अभिमन्त्र्य जल मन्त्रैरब्लिङ्गैर्वरुणै शुभै ।
भावपूतं तदव्यग्र ध्यायन् वै विष्णुमव्ययम् ॥
आपो नारायणाद्भूतास्ता एवास्यायनं पुन ।
तस्मान्नारायण देव स्नानकाले स्मरेद्बूध " ॥ इति ।

तथा--

"त्रिपदा वात्र सावित्रीं तद्विष्णो परम पदम् ।
आवर्तयेद्वा प्रणवं देवं वा सस्मरेद्धरिम्" ॥ इति च ।

तर्पणेऽपि--

आदावोङ्कारमुच्चार्य नामान्ते [२७१] तर्पयामि च ।
देवान् ब्रह्म-ऋषींश्चैव तर्पयेदक्षतोदकै ॥
तिलोदकै पितृन् भक्तच्य सूत्रोक्तविधिना तत " ॥ इति ।

अत्र प्रणवपूर्वकत्वेन भगवदात्मकत्वानुसन्धानं विहितम् । एतदेव च नित्ये भाष्यकारैरपि दर्शितम्---“देवानृषीन् पितृन् भगवदात्मकान् ध्यात्वा सन्तर्प्य" इति । तृतीयकालसाध्यं साक्षादिज्यारूप समाराधनमेवाह-

"न विष्ण्वाराधनात् पुयं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्त नित्यमाराधयेद्धरिम् ॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण च ।
नैवाभ्या सदृशो मन्त्रो वेदेषूक्तश्वतुर्ष्वपि ॥
निवेदयीत स्वात्मानं विष्णावमलतेजसि ।
तदात्मा तन्मना शान्तस्तद्विष्णोरिति मन्त्रत " ॥ इति ।

अत्र तद्विष्णोरित्यादे स्तुति न याज्ञवल्क्यादिविहितप्रणवाद्यपकर्षपरा । एवं विष्ण्वाराधनस्य सर्वोत्तरत्वकण्ठोक्ते पूर्वापरग्रन्थेषु सामान्यतो विशेषतश्च देवतान्तरार्चनवचनमन्तवत्परिमितफलार्थिप्रतिबुद्धेतराल्पमेधस पुरुषानधिकृत्येति मन्तव्यम् । गीयते च "अन्तवत्तु फल तेषा तद्भवत्यल्पमेधसाम् " इति । उक्तं च [२७२] महाभारते-----

"ब्रह्माणं शितिकण्ठं च याश्चान्या देवता स्मृता ।
प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥ " इति ।

आह् च बादरायण--

"नान्यं देवं नमस्कुर्याद्विष्णुपादाब्जसंश्रय । " इति
"कर्मणा परिपाकत्वादाविरिञ्चादमङ्गलम् ।
इति मत्वा विरक्तस्य वासुदेव परा गति ॥ ” इति च ।

 इदं च विष्ण्वाराधन भगवच्छास्त्रेषु तैस्तैर्व्यापकमन्त्रप्रभृतिभिस्तत्तदधिकारानुरूपं प्रपञ्च्यते । अधिकृतशास्त्रप्रतिपादितस्य पूर्णोपदिष्टस्यैव

पाञ्चरात्रोक्त समा-
राधनमेव सर्वेषा
मुख्यम् ।

मुख्यत्व होतृशाखोक्तहौत्रपरिग्रहन्यायेन सिद्धम् । एतेन "अलाभे वेदमन्त्राणा पञ्चरात्रोदितेन वा" इति [२७३] स्मृतिरपि प्रणवाष्टाक्षर द्वादशाक्षरादिमन्त्राणामाथर्वणरहस्याम्नायाद्यधीततया वेदमन्त्रशब्देन सग्रहात् पञ्चरात्रोदितेन वा इत्ययमंशस्तान्त्रिकसंज्ञितप्रत्यक्षेतरश्रुतिमूलमन्त्रान्तरविषयतया योज्य [२७४]

 नित्य चैतद्वैश्वदेवादिवद्भगवत्समाराधनम् । 'नित्यमाराधयेद्धरिम्' ।

भगवत्समाराधनस्य
नित्यत्वम् ।

इति वचनवात् ।


"शौनकोऽहं प्रवक्ष्यामि नित्य विष्ण्वर्चन परम् ।
प्रव पान्तमन्धसोऽधियेत्यर्धर्चविधानत [२७५] ॥ "

इति सूत्रान्तरानुसारात् ।

"स्नात्वा नित्य शुचि कुर्याद्देिवर्षिपितृतर्पणम् ।
देवताभ्यर्चतं चैव समिदाधानमेव च ॥"

इति सामान्यतो मनूक्तेश्च । उक्तं चानुशासनिके श्रीपुण्डरीक-नारद संवादे----

"ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुक ।
केशवाराधनं हित्वा नैव याति परा गतिम् ॥ " इति ।

एवं योगयाज्ञवल्क्यादिष्वपि[२७६]--

"विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकर ।
तस्मात् पूज्यतमं नान्यमह मन्ये जनार्दनात् ॥ "

इत्यादिकमुच्यते । एवविधदेवतार्चनाकरणे च प्रत्यवाय स एवाह------

"यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते " ॥ इति ।

भगवदर्चावताररहितगृहस्य[२७७] पुरुषस्याभोज्यान्नत्वमप्यन्यत्रोच्यते -----

"केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्न नैव भोक्तव्यमभक्ष्येण समं हि तत् " ॥ इति ।

अनन्तरं च पञ्चमहायज्ञपूर्वक प्राणाग्निहोत्र प्रपञ्चयन्नेवमाह[२७८]

'स्वाहाप्रणवसंयुक्त प्राणायान्नाहुति तत ।
अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥
उदानाय तत कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषा जुहुयादात्मनि द्विज ॥
शेषमन्न यथाकाम भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तु मनसा देवमात्मानं वै प्रजापतिम् " ॥ इति ।

अत्रापि देव-प्रजापतिशब्दौ पूर्वोक्तनयेन विष्णुपरौ मन्तव्यौ[२७९] " हृदि ध्यायन् हरेि तस्मै निवेद्यान्न समाहित " । इत्यादिभगवद्यामुनेयोपात्तकर्म काण्डस्थप्राणाग्निहोत्रविषयव्यासवचनानुसाराच्च, अस्मिन्नपि[२८०] व्यासवचने देवध्यानं तदेव हृदयस्थहरिध्यानमिति गम्यते । ईदृशं च भोजनमेवानुयागसमाख्ययान्यत्र व्यपदिश्यते ।

 अथान्यदपि[२८१] भोजने अपेक्षितं सर्वमुपदिश्य

व्यासस्मृतौ स्वा-
ध्यायसवादनम् ।

"भुक्त्वैवं सुखमांस्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्या वेदं समुपबृंहयेत्" ॥

इति चतुर्थकालसाध्यं स्वाध्यायमाह । एवमन्येऽपि स्मरन्ति–“भुक्त्वो पस्थाय चादित्य पुराणानि सदा पठेत्" इत्यादि । अत्र परिपूर्णज्ञानस्योपबृहणनिरपेक्षस्याधिकारिविशेषस्य द्विषडष्टषडक्षरद्वयादिजप एव स्वाध्याय इति तत्र तत्र तद्विधि । अत एव रहस्याम्नाये वेदान्तरनिषेधेन द्विषट्कमात्रस्वाध्यायविधान निर्व्यूढम् ।

 यत्पुनरनन्तरं पञ्चमकालैकृत्यमुक्तम्[२८२] "तत सन्ध्यामुपासीत"

व्यासस्मृतौ योगो-
ऽपि आक्षेपलभ्य ।

इत्युपक्रम् ।


"हुत्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा चान्नमभीष्टकम् ।
सभृत्यबान्धवजन स्वपेच्छुष्कपदो निशि " ॥

इत्यादि । अत्र रात्रिभोजनवचनेन तदनन्तर योगोऽपि दिवाभोजनानन्त रोक्त स्वयमेवागच्छतीति तदनुक्ति । तथा हि, पूर्व दिवाभोजनानन्तरमेवमाह----

"हुतानुमन्त्रणं कुर्याच्छूद्धायामिति मन्त्रत ।
तथाक्षरेण स्वात्मान योजयेद्ब्रह्मणीति. हि ॥
सर्वेषामेव योगानामात्मयोग पर स्मृत ।
योऽनेन [२८३] विधिना कुर्यात् स याति पदमक्षयम्" ॥ इति ।

एवं च निगमयामास----

"इत्येतदखिलेनोक्तमहन्यहनि यन्मया ।
ब्राह्मणाना कृत्यजातमपवर्गफलप्रदम् ॥
नास्तिक्यादथवालस्याद्ब्राह्मणो न करोति य ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधि सुखम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिन " ॥ इति ।

अत्र परमेष्ठी सर्वकर्मसमाराध्यो विष्णुरेव । विष्णोरेव सर्वकर्मसमाराध्यत्वम्,

"भोक्तार यज्ञतपसा सर्वलोकमहेश्वरम् " ।
"अहं हि सर्वयज्ञाना भोक्ता च प्रभुरेव च" ।
"यज्ञैस्त्वमिज्यसे नित्यं सर्वभूतमयाच्युत " ।
"हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ” ।

इत्यादिषु प्रसिद्धम् । अयं चात्र परमेष्ठी विहितकर्मतोष्यत्वेनोच्यते । परमे पदे तिष्ठतीति परमेष्ठी । स च तमस परस्तात्, तद्विष्णोः परमं पदं' इत्युक्ते शुद्धसत्त्वमये वैकुण्ठ [२८४] सज्ञके लोके वर्तमान पुरुषोत्तम एव । एवं वैयासे धर्मशास्रे भगवत पञ्चसु कालेषु भजनं भगवन्नित्यकर्मानुप्रवेशेनैव विहितमिति न कस्यचित् तत्परित्याग उपपद्यते ।  यतु दक्षेणोक्त कालाष्टकविभागेन दिनकृत्यं तदपि प्रकृतानुगुणमेव ।

दत्त्वोक्तकालाष्टक-
विभागोऽपि पाञ्च-
कालिककर्मानुगुण ।

तथा हि --


"प्रातरुत्थाय कर्तव्यं यद्दिजेन दिने दिने ।
तत् सर्व संप्रवक्ष्यामि द्विजानामुपकारकम् ॥
उदयास्तमयं यावन्न विप्र क्षणिको भवेत् ।
नित्यनैमित्तिकैर्युक्तै काम्यैश्चान्यैरगर्हितै ॥
स्वक कर्म परित्यज्य यदन्यत् कुरुते द्विज ।
अज्ञानादथवा लोभात्त्यागेन पतितो भवेत्" ॥ इति ।

नित्य-नैमित्तिककर्मणा तदुपकारिकाम्यकर्मणा च यथाकालमनुष्ठानमविच्छेदेन कर्तव्यमिति प्रतिपाद्य,

"दिवसस्याद्यभागेन कृत्यं तस्योपदिश्यते ।
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥
षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ।
भागेष्वेतेषु यत् कृत्यं तत् प्रवक्ष्याम्यशेषतः " ॥

इति कालाष्टकविभागेन कृत्यविभागं सामान्यत प्रस्तुत्य,

दक्षस्मृतौ प्रथमद्वि
तीय कालकर्तव्यस्या
भिगमनेऽन्तर्भाव ।

"उष काले तु सप्राप्ते शौच कृत्वा यथार्थवत् ।
तत स्नानं प्रकुर्वीत दन्तधावनपूर्वकम्" ।

इत्यादिना,

"सन्ध्याहीनोऽशुचिर्नित्यमनर्ह सर्वकर्मसु ।
यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत्" ॥

इत्यन्तेन स्नानाचमन-सन्ध्यावन्दनादीनि यथावत् प्रतिपाद्य,

"सन्ध्याकर्मावसाने तु स्वय होमो विधीयते ।
स्वय होमे फलं यत्तु न तदन्येन जायते ॥
ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पति ।
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव हि" ॥

इति प्राभातिकं होम चोक्त्वानन्तरमाह----

"देवकार्य तत कृत्वा गुरुमङ्गलवीक्षण[२८५]
देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विशिष्यते ॥
देवकार्याणि पूर्वाह्ने मनुष्याणा तु मध्यमे ।
पितृणामपराह्ने तु कार्याण्येतानि यत्नत " ॥ इति ।

 अत्र प्रातहोंमानन्तर देवकार्यविधानात् तत्कालचोदितं भगवदभिगमनमपि सामान्यत उपदिष्टं भवति । यत्त्वनन्तरमुक्तम्-----

"द्वितीये तु तथा भागे वेदाभ्यासो विधीयते ।
वेदस्वीकरणं पूर्वे विचारोऽभ्यसनं जप ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ " इति

तदप्यनुगुणम् ।. उक्तानि हि जयाख्यसहिताया जप-ध्यानार्चन-स्तोत्राणि प्रथमप्रहरपर्यन्तेऽभिगमने ।

 उपादानं चानन्तरमेवाह--

दक्षोक्ततृतीयकाल
कृत्यस्य उपादाने
ऽन्तर्भाव ।

"समित्पुष्पकुशादीना स काल समुदाहृत ।
तृतीये तु तथा भागे पोष्यवर्गार्थसाधनम् ॥" इति ।

इदं चोक्तं जयाख्यसंहितायाम् "तत पुष्पफलादीनाम् " इत्यादिना । अत्र पोष्यवर्गार्थसाधनामत्येतत् प्रागुक्तन्यायेन भगवत्प्रीणनतयैवेति ग्राह्यम् । आह चात्र प्रातःस्रानं[२८६] प्रक्रम्य पूर्वमेव सर्वेषु कर्मसु भगवदनुसन्धानम्

"ध्यायेन्नारायणं[२८७] देव स्नानादिषु च कर्मसु ।
ब्रह्मलोकमवाप्नोति न चेहा जायते पुन ॥ ” इति[२८८]

असूत्रयच्च भगवान् शौनक –“हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च । " इति । अत्र कर्मशब्देनानवच्छेदात् दृष्टादृष्टसर्वकर्मसग्रहः । अन्यदेवत्य[२८९]कर्मण्यपि तदन्तरात्मभूतो हरिनुसन्धेय इत्येवकाराभिप्राय । नित्यमित्यनेन काम्यत्वनैमित्तिकत्वशङ्काव्युदास । स्वत प्राप्ते कर्मकाले स्मरण चकारेण संगृह्यते । एवं शास्त्रीयेषु सर्वेषु[२९०] कर्मसु भगवदनुसन्धानं नित्यमिति सिद्धम् । एतदेव रागप्राप्तेष्ववर्जनीयमिति जयाख्यसंहिताया नियमेषु पठ्यते------

"शयनासनयानादावासक्तश्चापि[२९१] भोजने ।
हृद्गतं न त्यजेद्धयानमानन्दफलद हेि यत् " ॥ इति ।

सर्वसग्रहेण तूच्यने----

"आलोड्य सर्वशास्राणि विचार्य च पुन पुन ।
इदमेकं सुनिष्पन्न ध्येयो नारायण सदा" ॥ इति ।

एतच्च नित्यत्वात् स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्चस्वतन्त्रप्रपत्तिशास्रार्थनिष्ठैरपि[२९२] दुस्त्यजम् । उक्त चैवं स्वयप्रयोजनत्व नारायणमुनिभि------

"वृत्ति स्वामिनि दासस्य स्वरूपानुगुणा शुभा ।
भक्तिश्रद्धासमायुक्ता तत्समाराधन विदु ॥
कि किं न साध्यं भगवदाराधनपरैर्नरै ।
वैष्णवाना विशेषेण स्वयमेतत्प्रयोजनम्" ॥ इति ।

भगवदनुसन्धानविच्छेदोऽपि हि पुरुषार्थहानित्वेन स्मर्यते------

"यन्मुहूर्ते क्षणं वापि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्ति सा च विक्रिया "॥ इति ।

पुरुषार्थहानिः काम-क्रोधाद्यरीणामवकाश,अनात्मादिष्वात्मबुद्धिहेतु, अस्वाभाविकसुख-दु खकारणं चेत्यर्थ ।

'एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् " ॥ इति

खिन्नवृत्तीनामन्यपराणामपि--

"व्यापृतेनापि मनसा विष्णुः सेव्योऽन्तरान्तरा ।
मेधिबद्धो भ्राम्यमाणो घासग्रासं करोति गौ " ॥

इत्यादिभिर्यथावसर क्षुच्छान्तिकरकर्मसमाधिना तावन्मात्रप्रयोजनत्वेन भगवत्सेवन स्मर्यते । तदिह सिद्वोपायस्य उपायं साधयतश्च भगवत्कैङ्कर्य अरोगस्य आरोग्यार्थिनश्च क्षीरास्वादवत् स्वयंप्रयोजनमेव ।

दक्षोक्तचतुर्थ-पञ्चम
कालकृत्यस्य इज्या
यामन्तर्भाव ।

 यतु– "चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत्" इत्यादिना स्नानभेदानप्युपदिश्य,

"पञ्चमे तु तथा भागे संविभागो यथार्हतः ।
पितृदेवमनुष्याणा कीटाना चोपदिश्यते " ॥

इत्यादिना-----

'संविभाग तत कृत्वा गृहस्थ शेषभुग्भवेत् ।
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् " ॥

इत्यन्तेन सग्रहेण देवतार्चन[२९३]-भोजनपर्यन्तमुक्तम् । तत्रापि अवान्तरपर्वभेदेन द्विधा विभक्तोऽय काल एव 'इज्याकाल' इत्येकीकृत्य निर्दिश्यत इति

न विरोध । अत्र देवसंविभागशब्दनिर्दिष्टमर्थमुत्तरत्र देवतार्चनशब्देन विशेषयामास –' सन्ध्या स्नान जपो होम स्वाव्यायो देवतार्चनम्' इति ।

 एवम् 'इतिहासपुराणाभ्या षष्ठ सप्तममभ्यमेत्' इत्युक्त कालद्वय

दक्षोक्तपष्ठसप्तम-
कालकृत्यस्य स्वाध्या-
येऽन्तर्भाव । अष्टम-
कालोक्तलोकयात्रा
तु न परमैकान्ति-
नाम् ।

स्वाध्यायकाल इत्येकीकृतम् । अत्र मात्रया कालवै[२९४]षम्य मतभेदादुपपद्यते । 'अष्टमे लोकयात्रा तु बहिसन्ध्या तत पुन ' इत्युक्तलोकयात्राकालविभागस्तु लोकपराङ्मुखे भगवदेकान्तिनि नातीवापेक्षित इति तदनुक्ति । यथोक्त पूर्वेश्रवे[२९५]-----

"गुरोर्गुरौ सन्निहिते वृत्ति कार्या यथा गुरौ ।
विद्यागुरुष्वनन्येष्वप्यन्या[२९६] वृत्ति स्वयोनिषु" ॥ इति

उक्त ज ब्रह्मविद्भिः------

"अद्यप्रभृति हे लोका यूय यूयं वय वयम् ।
अर्थकामपरा यूय नारायणपरा वयम् ॥
नास्ति सगतिरस्माक युष्माक च परस्परम् ।
वय तु किङ्करा विष्णोर्येयमिन्द्रियकिङ्करा " ॥ इति ।

'अहेरिव गणाद्भीत' इत्यादिषु च भिन्नशीलगुणपरिहार उपदिश्यते । सन्यासप्रकरणे 'समानशीलै सहवासो न दोषाय' इति कपिलानुशिष्टस्य कैमुत्येन गृहस्थादिष्वपि मोक्षार्थिषु तुल्यप्रसरत्वात् । आमनन्ति च बह्वृचा –“नेदविदनिदविदा समुद्दिशेन्न सह भुञ्जीत न सधर्मादि[२९७] स्यात्' इति । तस्येदमुपवृंहणम्-----

'आविद्य [२९८] प्राकृत प्रोक्तो वैद्यो वैष्णव उच्यते ।
आविद्येन[२९९] न केनापि वैद्य किचित् समाचरेत् ॥ " इति ।
अहन्यहनि धर्मस्य योनि साधुसमागम ।
मोहजालस्य हेतुर्हि[३००] धूर्तैरेव समागम । " इति ।

तथा--

"मनीषिणो हि ये केचिद्यतयो मोक्षकाड्क्षिण ।
तेषा वै छिन्नतृण्णाना योगक्षेमवहो हरि " ॥
"अनन्याश्चिन्तयन्तो मा ये जना पर्युपासते ।
तेषा नित्याभियुक्ताना योगक्षेम वहाम्यहम् " ॥
शरीरारोग्यमर्थाश्च भोगाश्चैवानुषङ्गिकान् ।
ददाति ध्यायिना नित्यमपवर्गप्रदो हरि " ॥
"वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थिति ।
न शौरिचिन्ताविमुखजनसंवासवैशासम्" ॥

[३०१]"इत्यादिभिर्ब्रह्मविदा लोकनैरपेक्ष्य सिद्धम् । अत एव हि लौकिकेश्वराभिगमनमप्यापद्विषयमिति पूर्वमेवोक्तम् । यत्तु पश्चादुक्तम्-------

'प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते " ॥ इति ।

दत्तस्मृतौ वेदाभ्या
सस्य योगेना
विरोध ।

अत्र योगासमर्थस्य तच्छेषभूत स्वाध्यायः, समर्थस्य तु योग एवेति न समानकालतदुभयविधायकशास्त्रद्वयविरोध । विस्तरेण चाह योगमन्त्रे दक्षः । तत्र चैष सार प्रोक्त------

"सर्वोपाधिविनिर्मुक्त क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तर " ॥ इति ।

याज्ञवल्क्यश्च–“ वृत्तिहीन मन कृत्वा क्षेत्रज्ञं ब्रह्मणि न्यसेत्' । इति । वृत्तिहीन वाह्यवृत्तिरहितमित्यर्थ । अत स्वाध्याय-योगयोरेकैकस्मिन् प्रदोषादिकाले तदशभेदेन क्रमात् प्रयोगेऽपि[३०२] न विरोध । 'यत्रैकाग्रतातत्राविशेषात्' इति शारीरकसमर्थितप्रकारेण एकाग्रतानुगुणकालान्तरेऽपि स्वगुणभूतस्वाध्यायादिनिरोधेनापि योगोऽनुष्ठातु युक्त । याम-यामार्धविभागे स्वाध्यायदिषु नातिदूरपूर्वापरन्यूनाधिकनाडीकाविभागादयस्तु मतभेदतया निर्वाह्या इति । एवं स्मृत्यन्तराण्यपि संवादनीयानि[३०३]

 अत पञ्चसु कालेषु तैस्तैः कर्मभिर्भगवत्सेवनस्य नित्यत्वेन विधानात्,

पञ्चकालधर्माविश्य-
कतानिगमनम् ।

व्यास-दक्षाद्युक्तमर्यादया भगवदाज्ञानुपालनेऽपि नीरन्ध्रभगवदुपासनसिद्धे अधिकृतशास्रोक्तप्रशस्तनपूर्णशास्त्रार्थपरिग्रहौचित्यस्य प्रागेव दर्शितत्वात्. [३०४] भाष्यकार तदन्तेवासिप्रभृतिभिश्च प्रपत्त्येकनिष्ठैस्तदनुसारेण भगवद्भजनस्योक्तत्वात् तद्योग्यैश्चाद्ययावत्तदनुष्ठानस्य यथाशक्ति परिग्रहात् , अनिपुणपरित्यागम्यानादरणीयत्वात्[३०५] "यच्छील स्वामी तच्छीला प्रकृति" इति न्यायेन ।

"नाहङ्कारान्न संरम्भान्नामर्षान्नार्थकारणात् ।
[३०६] हेतुवादाल्लोभाद्वा धर्म [३०७]जह्या कथचन" ॥

इति वदता भगवता वसुदेवनन्दनेन स्वामिना तद्दासै समशीलैर्भवितव्यत्वात्, स्वामिसप्रीणनस्वरूपानुरूपवृत्तेश्च सर्वाभिमतत्वात्, तत्प्रीणनस्य च नित्याना मुक्तानामिव च मुमुक्षुभि प्रत्यक्षेणावगन्तुमशक्यत्वात् , 'श्रुति स्मृतिर्ममैवाज्ञा' इति तदुक्त्यनुसारेण शास्रादेव तत्प्रीणननिश्चयात् 'येनास्य पितरो याता ,' ' पञ्चरात्रोदितान् वापि ये स्ववंश्यैरनुष्ठिता ' इत्यादिप्रतिपादितप्रकारेण तत्तत्संहिताभेदभिदुरेषु परमात्मसंप्रीणन प्रस्थानभेदेषु काचिन्मर्यादामवलम्ब्य स्वतन्त्रप्रपत्तिनिष्ठैरपि स्वाधिकारोपदेशाद्यनुरुरूपम्

"कुसीदमेके विहरन्ति सर्वे
 [३०८] आशीर्वदन्तो ददत्यत्र किचित् ।
पर्यन्तलोकास्त्विह ते भवन्ति
 अनाशिषस्तु विजयायानन्ताय " ॥

"यस्य सर्वे समारम्भा अनाशीर्बन्धनास्त्विह ।
त्यागे यस्य हुतं सर्वं स त्यागी स च पण्डित " ॥

"अथ भो[३०९] भगवन्तं याचेत . न भो इत्याह आश्रयितव्यो भगवान् भवति न त्वेव याच्य " इति रहस्याम्नायादिचोदित प्रकारेण प्रयोजनान्तरप्रार्थनारहितै स्वयप्रयोजनत्वात् पञ्चम्वपि कालेप्वविच्छेदेन भगवत्सम्प्रीणनरुपशास्त्रीयकैङ्कर्यव्यापारेण यावन्यासविद्याख्य यागावभृथ आगामिनिश्रेयमकालनिर्विशेषमवन्ध्यकालो यापनीय इति सिद्धम् ।

अयमत्र सार--

पाञ्चकालिकधर्मानु
ष्ठानप्रयोजनम् ।

माङ्गल्यसूत्रवस्रादीन् संरक्षति यथा वधू ।
तथा प्रपन्न शास्त्रीयपतिकैङ्कर्यपद्धतिम् ॥
यद्वन्मङ्गलसूत्रादेस्त्यागे सरक्षणेऽपि वा ।
रक्षेन्नीरोधाद्भोगाद्वा[३१०] पतिस्तद्वदिहापि न ॥ इति ।

काल सर्वमिहाभ्युपेत्य भगवत्कैङ्कर्यमादेशिक
 तत्पर्वक्रमपञ्चके किमु वय मान्ये विमन्येमहि ।
त्यक्त्वा वशतिपञ्चक शतमिव प्राप्तु मुधा मुह्यता-
 मस्माकं सदसद्विवेकिषु मतं हासास्पद मा स्म भूत् ।

अनुपुरमनुस्न्धन्नान्तरध्वान्तराशि[३११]
 न च पुरत उदेता नास्तमेत्ता च पश्चात् ।
स्वविषयनिजधर्मान् शुद्धसत्त्वान् स सत्वान्[३१२]
 अवतु भवतुषारादक्षरव्योमसूर्य ॥

इति श्रीकवितार्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षाया

नित्यानुष्ठानस्थापनाख्य

द्वितीयोऽधिकार ।



॥ श्री ॥

नित्यव्याख्यानाख्य

तृतीयोऽधिकार ।

[३१३]अथोपक्रम्यते नित्यकर्तव्यक्रमसक्रम [३१४]
नाथयामुनपूर्णादिसम्प्रदायमरित्पथे ।

सर्वकर्मसाधारणानि
अङ्गानि ।

 अत्र यदुक्त भगवद्यामुनाचार्यै श्रीमद्गीतार्थसग्रहे---

" ज्ञानी तु परमैकान्ती परायत्तात्मजीवन ।
तत्सश्लेषवियोगैकसुखदु खस्तदेकधी ॥
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनै ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥
निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायता परित्यज्य न्यस्येद्देवे तु तामभी ॥" इति ।

इद तावत् आप्रबोधात्[३१५] आनिशान्तमनुष्ठीयमानेषु कर्मसु[३१६] न विस्मर्तव्यम् । समयाचारनियमाध्यायश्रीवैष्णवधर्मशास्त्रादिकथित परमैकान्तिना विशेषकर्तव्यं च सर्वे यथावदधिगन्तव्यम् ।[३१७] सर्वेषु च कर्मारम्भेषु भगवच्छास्त्राद्युक्ततत्तन्मन्त्र, “भगवानेव'इत्यादिकं भाष्यकारनित्योक्त च वाक्यं पठितव्यम् । अन्ते च सर्व स्वनियाम्येत्यादिक्रमेण समन्त्रक भगवति समर्पणीयम् । [३१८]न चैतदखिलमपि उपासनोपायाधिकार्यन्तरमात्रविषयमिति भ्रमितव्यम्[३१९] । तथा सति तत्सहपठितगुरुभजन-निर्माल्यभक्षणनिषेधादेरपि तावन्मात्रविषयकत्वप्रसङ्गेनालेपकवादावतारप्रसङ्गात् । प्रपञ्चित चैतत् पूर्वस्मिन्नधिकारे, निक्षेपरक्षादिषु च ।

 तत्र भाष्यकागेक्तनित्यानुष्ठाननिष्ठस्य ब्राह्ममुहूर्तादिप्राप्तौ यत्कर्तव्य तत्तावत् तच्छिष्यप्रशिष्यग्रन्थ तन्मूलभूतसहिताद्यनुसारेण सगृह्यते । पूर्वमेव

बाह्यमुहूर्तकर्तव्याना
उपक्रम ।

यथाकाल विश्रान्त्यै निद्रा निर्विश्य प्राप्ते यामिन्या पश्चिमे यामे सावधानेन निद्रा परित्याज्या । 'याम द्वय शयानस्तु', 'युक्तस्वप्नावबोधस्य' इत्यादिषु स्मरणात् । येषु च[३२०] योगग्रन्थेषु कृत्स्नाया रात्रौ निश्छिद्रयोगार्थं स्वप्न समयसभावितेन्द्रियक्षोभादिपरिहाराय च जागर प्रतिपाद्यते, ते[३२१] विश्रमनिरपेक्षयोगदशापन्नपूर्णारोग्यपुरुषविशेषविषया [३२२] । तत्तत्पुरुषशक्त्यनुसारेणैव हि नित्य-नैमित्तिक-काम्यविषयाणा सर्वेषा शास्राणा प्रवृत्ति । अत एव हि धर्मसाधनेषु प्रधानतमं शरीरं रक्षितु प्रवृत्ते 'ब्रह्मा स्मृत्वायुषो वेदमुपवेदमथर्वणाम्' इत्यथर्वणवेदोपवेदभूतायुर्वेदे “ब्राह्मे मुहूर्त उत्तिष्ठेजीर्णाजीर्णे निरूपयन् " इत्यभिधाय, अजीर्णे पुनरासन्ध्यागमनात् स्वापो विधीयते । ईदृशसर्वपुरुषक्रोडीकारेण[३२३] हि 'युक्तस्वप्नावबोधस्य' इति गीतम् । तस्मात् सर्वेषु मानवेषु प्रायिकतयौत्सर्गिकौ निद्राप्रबोधकालौ 'यांमद्वय शयान' इत्यादिभिरुपदिश्यत [३२४]इति विषयव्यवस्था ।

 एवं प्राप्तकालमपनीतनिद्रातमस्कत्वेन सत्त्वस्थ प्रसन्नधीश्च भवति । तेन पूर्वयामानुसंहितमन्त करणचित्रभित्तिगत विचित्रशुभाश्रयविशिष्ट ध्येय

ब्राह्ममुहर्तप्रबोधः
तत्फ़ल च ।

निद्रातमोऽन्तरितमपि तत्कालैममुन्मुषितसत्त्वसन्धुक्षित सात्विकज्ञानरूपप्रदीपप्रकाशेन सम्यगवलोक्येत[३२५] । तत [३२६]एव चापररात्रयोगो निष्पद्यते । य एष सात्त्वतादिषु ब्राह्ममुहूर्तात् पूर्वमेव कर्तव्यत्वेन प्रपञ्च्यते----

"समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रम ।
कमण्डलुस्थितेनैव समाचम्य तु वारिणा ।
गुरून् देवान् नमस्कृत्य ह्युपविश्याजिनासने" ॥

इत्यादिना एतत्सहितानिष्ठानामेष योगकालनियम [३२७] । नि शब्दे सर्वसुषुप्तिकाले च ऐकाग्र्यातिशयसभावनया च ताद्विधि । तत्तत्पुरुषशक्त्याद्यनुसाराच तत्तत्कालविवेरविरोध इत्युक्तम् ।

निद्रान्ताचम-
नादिकम् ।

 अत्र-----

"वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले " ।

इत्यादिभिर्मन्वाद्युपदिष्टसोदकमण्डलुधारणादिकं भगवद्योगिनोऽप्यनपोदितमिति ज्ञापनाय 'कमण्डलुस्थितेनैव' इत्युक्तम् । निद्रान्तनिमित्ततया[३२८], उत्तरकर्माङ्गतया चात्र तन्त्रेणाचमनम्, तुशब्देन स्वशास्रोक्तविशेषः तोया लाभदशायां[३२९] दक्षिणश्रवणस्पर्शश्च व्यज्यते । स्मरन्ति हि -----

"सम्यगाचमनाशक्तावलाभे[३३०]सलिलस्य च ।
पूर्वोत्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् " ॥ इति ।

अत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानामपि साधारणम् । अजिनासन इति "चेलाजिनकुशोत्तरम्" इति गीते प्रधानांशग्रहणम् । "ततस्त्वभिमतेनैव[३३१] त्वास्ते पद्मासनादिना " इति जितासनगतत्वं विधीगते ।

अपररात्रयोगः ।

 यच्च "समं कायशिरोग्रीवं धारयन् अचलं स्थिरम्" इत्यादिना योगदशापेक्षितं गीतं तदपि सर्वमिह सविशेषमुपदिश्यते[३३२]

"सम कायशिरोग्रीव सन्धाय सह वक्षसा ।
दृड्नासाग्रगता कार्या विनिमीलितलक्षणा ॥
जिह्वातालुतलस्था च सान्तरे दशनावली ।
ईषदोष्ठपुटौ लग्नौ धार्यौ द्वौ बाहुकूर्परौ ॥
उरुमध्यप्रदेशे तु हस्तौ नाभेरधो [३३३] न्यसेत्
अधरोत्तरयोगेन वामदक्षिणत क्रमात् ॥
अचलं योगपट्टेन त्वेव सन्धार्य विग्रहम् ।
सकोच्यापानदेशात्तु ह्यपरिष्टात्तमेव हि ॥
विकास्य वर्णहीनेन[३३४] हार्देनालक्ष्यमूर्तिना ।
विषयान्तर्निविष्टं तु क्रमाच्चित्त समाहरेत् ॥
कुर्याद्वै बुद्धिलीनं तु ता च कुर्यात् स्वगोचरे ।
समाधायात्मनात्मान सह मन्त्रैस्तत [३३५] । क्रमात् ॥" इति

योगे तादात्म्यभाव-
नस्य उपपति ।

 यत्पुनरिह योगदशाया तादात्म्यभावनमुपदिश्यते-----

"ततो जाग्रत्पदस्थ चाप्यनिरुद्ध च मन्त्रपम् ।
परावर्त्य शतं बुद्ध्या तदभिन्नेन चेतसा ॥
तन्मन्त्रजपसामर्थ्यात्तादात्म्यस्थितिबन्धनात् ।
महिमा तु सविज्ञानस्तदीयस्तस्य जायते ॥
अभ्यासाद्वत्सरान्ते तु तदद्वैतसमन्वित ।
अथ प्रद्युन्नमन्त्र तु परावर्त्य शतद्वयम् ॥

योऽह सोऽहमनेनैवाप्यद्वैतेन सदैव हि ।
एवमेव समभ्यासान्मतिमाश्छिन्नसशय ॥
तत्प्रभावाच्च तेनैव तथा कालेन जायते ।
अनेन क्रमयोगेन जपध्यानान्वितेन तु ॥
निखिलं [३३६] चाप्यधीकुर्यान्मन्त्रबृन्दं पुरोदितम् ।
यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ॥
प्रलीनमूर्तिरमलोऽप्यनन्तस्तेजसा निधि ।
चिदानन्दघन शान्तोऽप्यनौपम्यो ह्यनाकुल ॥
समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयाविभागेन यावत्तन्मयता व्रजेत् ॥
यदा सवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद्भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ " इति

अत्र न स्वरूपैक्यादिक विवक्षितम् । शरीर-शरीरिणोर्जीवात्म-परमात्मनो शारीरकसमर्थितप्रकारेणाविरुद्धस्य, अस्पृष्टलक्षणादोषस्य, अशेषशास्त्रानुगुणस्य, अनुकूलतर्कशालिन , “तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधव [३३७] ' इत्युपबहणशतसुस्थितस्य [३३८]' अवस्थितेरिति काशकृत्स्न ' इति सूत्रितस्य , पूर्वापरग्रन्थसहितान्तरानुगुणस्य विशिष्टाद्वैतस्य विवक्षितत्वात् । 'ध्यातृध्येयाविभागेन' इत्यादिना च निर्विकल्पकसमाध्यवस्थोच्यते । 'ब्रह्म सम्पद्यते तदा' इति च परमसाम्यरूपफलप्रतिपादनम् । उक्त च ब्रह्मैव भवतीत्यादि वाक्यान्यधिकृत्य भाष्यकारै –“प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव , यथा सेयं गौरिति” इति । अन्यथा “निरञ्जन परम साम्यमुपैति ' " मम साधर्म्यमागता" इति श्रुति-स्मृतिभ्या विरोध । तथा च श्रुत्यन्तरम्-- " यथोदक शुद्धे शुद्धमासिक्त तादृगेव भवति एव मुनेर्विजानत आत्मा भवति गौतम " इति । साम्ये च स एवेति व्यपदेश श्रुतावेव दृश्यते-- "वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयति" इति । एवं च सति [३३९] 'महिमा तु सविज्ञानस्तदीयस्तस्य जायते' इत्यादिप्राकरणिकग्रन्थसामञ्जस्य भवति । शारीरके च फलपादे मुक्तस्याविर्भूतस्वरूपस्य गुणाष्टकविशिष्टस्य जगद्व्यापारव्यतिरिक्त भोगमात्रसाम्य च सूत्रितम्---- 'जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ', 'भोगमात्रसाम्यलिङ्गाच्च' इति । अत उपायदशाया फलदशाया च विशिष्टैक्यानुसन्धानमेवात्र विवक्षितम् ।

 एतेन लाञ्छनन्यासाद्यनन्तर 'मुद्रा बध्वा [३४०] स्मरेद्देवं देवोऽहमिति भावयेत्' इति समाराधनारम्भग्रन्थोऽपि [३४१] ।मा निर्व्यूढ । 'बध्वा मूलादिका मुद्रा देवोऽहमिति भावयेत् [३४२] इत्यादिसहितान्तरग्रन्थाश्चात्र तुल्यन्याया । अत्र च · मनो ब्रह्मेत्युपासीत' इत्यादिष्विवेतिकरणादिवशात् दृष्टिविधित्व सुस्पष्टम् । अत एव हि तथाविधभावनयाप्यनन्तर योग्यतापादनमात्रमुक्तम्-

' न्यासेन देवमन्त्राणा देवतादात्म्यभावनात् ।
अप्राकृताङ्गकरणात् पूजामर्हति साधक " ॥ इति ।

अन्यथा--

" देवतारूपमात्मानमर्चयेदर्घ्यधूपकै ।
धूपावसानिकैर्भोगैर्ध्यात्वा नारायण हृदि"।

. इति समनन्तरकर्तव्य कथं सगच्छते । न हि स्वरूपैक्यभावनाया हृदि पुनर्नारायणध्यानमिति किचित् सात् । न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जाघटीति । अतो दृष्टिविधिपक्षोऽत्र स्वीकार्य । यद्वा गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता । अतस्तच्छरीरतया तादधीन्यादिभि सर्वानुवृत्तस्तद्व्यपदेश । तदभिप्रायेण च स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकार ।

 योगे च [३४३] भिन्नलक्षणयो परमात्म-प्रत्यगात्मनो सबन्धानुसन्धानमेवेति

योगस्वरूपे
शाण्डिल्यस्मृति
श्रीकृष्णमुनिश्च ।

शाण्डिल्यस्मृतिवाक्येन स्थापित पूर्वाधिकारे । उक्तं च विप्रकीर्ण सात्त्वते नित्यं सगृह्यान्ते श्रीकृष्ण मुनिभि स्वरूपैक्यादिबुद्धेरवैदिकत्वम् ----

"चेतनस्त्वेक एवेति मतिर्या केवला क्रिया ।
फलतीति मतिम्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
स एन प्रीत प्रीणाति ब्राह्मणस्यानुगे न ते" ॥ इति ।

 एव यथावदनुष्ठितयोगस्य श्रान्तिसभावनाया ब्राह्ममुहूर्तात् पुनर्वि-

योगमध्ये श्रान्तौ
विश्रमाभ्यनुज्ञा ।

श्रमोऽनुज्ञाप्यते--


"ततः श्रमजय कुर्यात्त्यक्त्वा ध्यानासने क्रमात् ।
समासीत शयानश्च समास्ते शयनस्थश्च-घ . [३४४] कालं रात्रिक्षयावधि" ॥ इति ।

ब्राह्ममुहूर्ते विशेष-
कर्तव्यानि, हरि-
कीर्तन च ।

 तत्र [३४५] ब्राह्ममुहूर्तप्रभृतिविशेषकर्तव्ये [३४६] दिङ्मात्र दर्शितम्

"ब्राह्मे मुहूर्ते संप्राप्त उत्थाय शयनात्तत ।
स्नात्वाभ्यर्च्य जगन्नाथं समिदाधानमाचरेत्" ॥

इत्यादिना । तदिद संहितान्तरेषु विस्तृतम् । अत्र हरिर्हरिर्हरिरिति मुहु संकीर्तयन् हरिमेव चिन्तयन्नुत्तिष्ठेत् । अत्र हरिशब्दसंकीर्तनं सप्तकृत्व इति श्रीमद्गृध्रसरोमुनिभिर्नित्यक्रमसग्रहे [३४७] निबद्धम् । उत्तिष्ठतश्च हरिशब्दपूर्वकभगवदनुस्मरण श्रीविष्णुधर्मे भगवता शौनकेनोक्तम्----

"उत्तिष्ठश्चिन्तय हरि व्रजश्चिन्तय केशवम् ।
भुञ्जंश्चिन्तय गोविन्द स्वपश्चिन्तय माधवम्" ॥ इति ।

सर्वकर्मारम्भावसानेषु च हरिसस्मरण तेनैव स्वकीयसूत्रेऽप्युक्तम्–“हरिमेव स्मरेन्नित्य कर्मपूर्वापरेषु च ’ इति । स च निद्रानन्तरमनुस्मर्तव्यो हरि, 'नरो नारायणश्चैव हरि कृष्णस्तथैव च' इति धर्मदेवतात्मजत्वेन [३४८] स्मर्यमाणेषु भगवदवतारेषु तृतीय इति सम्प्रदाय , गजेन्द्रमोक्षकश्चैव ।

"ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन्
 व्याघूर्णन् माल्यभूषावसनपरिकरो मेघगम्भीरघोष ।
आबिभ्राणो रथाङ्ग शरमसिमभय शङ्खचापौ सखेटौ
 हस्तै कौमोदकीमप्यवतु हरिसावंहसा सहतेर्न" ॥

स खलु तमोमयग्राहग्रस्तस्वाश्रितगजेन्द्रमोचक सुषुप्तिरूपस्वेतरदुर्निवारतमोग्राहग्रस्तजन्तुजालमोचकत्वेनानुसन्धीयते । तमधिकृत्यैव पौराणिकोपजप्य 'प्रात स्मरामि' । इत्यादिश्लोकत्रय प्रभाते सर्वै पठ्यते । तत्फलश्रुतौ च हरिरित्येव भगवान्निर्दिष्ट

"श्लोकत्रयमिद पुण्य प्रातरुत्थाय य पठेत् ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपद हरि" ॥ इति ।

[३४९] पाप-तद्विपाकरूपं सर्वमनिष्ट हरतीति [३५०] हरिशब्द ।

"ब्रह्माणमिन्द्रं रुद्र च यम वरुणमेव च ।
प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते" ॥

इत्यादिभिस्तस्यैव निखिलजगदुदय-विभव-लयलीलस्य निरङ्कुशस्वातन्त्र्य चानुसन्धेयम् ।

 एवमुत्थाय निद्रान्ताचमनं मुख्य दक्षिणश्रवणस्पर्शरूप वा तदानी शक्य विधाय तस्मिन्नेव शायने समासीन प्रतिसहितयोगो योगशास्त्रोक्ते यत-

निर्वेदानुसन्धानम् ।

मानव्यतिरेकैकेन्द्रियवशीकाराख्ये क्रमभाविनि सज्ञा चतुष्टये द्वितीयावस्थारूपव्यतिरेकसज्ञान्यायेन भूतभाविदशाविशेषपरामर्शाय कृताकृतप्रत्यवेक्षणाय च नियतेन्द्रिय समाहितोऽतिक्रान्तमनन्तं काल निरर्थकमवलोक्य निर्वेदं परं गच्छेत् । निर्वेदप्रकाराश्च विविधास्तत्तत्संहिताविशेषेष्वनुसन्धेया । तदिद सगृहीतं नारायणमुनिभि-----

"ब्राह्मे मुहूर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् ।
उत्थाय शयने तत्र समासीन समाहित ।
व्यर्थं वीक्ष्य गत कालं निर्विद्याहमित परम्' ॥ इति ।

विस्तरेणोद्धृतं चैतद्वङ्गिवंशेश्वरै -----

'ब्राह्मे मुहूतें संप्राप्ते निद्रा त्यक्त्वा प्रसन्नधी ।
हरिर्हरिर्हरिरिति व्याहरेद्वैष्णव पुमान् ॥

उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः ।
त्रस्तनिर्विण्णहृदयो व्यर्थ वीक्ष्य गतं वय " ॥

इत्यादिभि, "दुस्तरा दुर्दशामेता कथयिष्यामि कस्य वा” इत्यन्तैरधिकविशै श्लोकै । यद्यपि मुमुक्षो परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नामस्त्यकृत कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् ' इति प्राथमिकगुरूपसत्तिकालात् पूर्वमेव तृणीकृतहिरण्यगर्भादिभोग परिपूर्णो निर्वेद संवृत्त , तथापि विषमविपाकविशेषगुणत्रयाश्रयभूतप्रकृतिसबद्धतया सम्भावितविषयसंगादिदोषपरिहाराय तथाविध एव निर्वेदोऽनुवर्तनीय । अगीयत चास्य नित्यानुवर्तनीयत्वममानित्वादिगुणगणमध्ये---- " जन्ममृत्युजराव्याधिदुखदोषानुदर्शनम्' इति । अत सिद्धोपायस्यापि पराड्कुशपरकालादीनामिव भगवदनुभवविच्छेदकतया हेयतमरजस्तमोमयनिद्रादिप्रतिकूलवर्गप्रवाहानुवृत्तिदर्शनेन संसारवैराग्योपचयार्थम् अहरहस्तदुचितावसरेषु निर्वेद कर्तव्य एव ।

 एव सति विवेकविमोकादिसप्तकान्यतमभूतानवसादविरुद्धावसाद-

सात्विकधृत्य-
वलम्बनम्।

वशादुत्तरकैङ्कर्यप्रवृत्तेरनिष्पत्ति स्यादिति तत्परिहारायानन्तरमुच्यते----


" इति निर्विद्य तदनु धृतिमालम्ब्य सात्त्विकीम् ।
विधूय चेम निर्वेद सर्वकार्यावसादकम् " ॥

इत्यादिना गतजलसेतुबन्धनाभिलाषतुल्यानुतापप्रशमनपूर्वकं सात्त्विकधृत्यवलम्बनात्मकागामिकालशक्यकैङ्कर्यनिश्चय । सात्त्विकधृतिस्वरूप चैव [३५१] भगवता गीतम्-----

"धृत्या यया धारयते मन प्राणेन्द्रियक्रिया ।
योगेनाव्यभिचारिण्या धृति सा पार्थ सात्त्विकी" ॥ इति ।

सात्त्विकधृतिप्रकार ।

 स च निश्चयप्रकार एवं तत्कालोचितकर्तव्यविभागेन सगृहीत -

इत ऊर्ध्वमह तावद्यावज्जीव श्रिय श्रिय ।
पदयोरर्चन कर्तु यतमान समाहित ॥
अभिगच्छन् हरि प्रात पश्चाद्रव्वाणि चार्जयन् ।
अर्चयश्च ततो देवं ततो मन्त्रान् जपन्नपि ॥
ध्यायन्नपि परं देवं कालेषूक्तेषु पञ्चसु ।
वर्तमान सदा चैव पाञ्चकालिकवर्त्मना ॥
स्वार्जितैर्गन्धपुष्पाद्यै शुभै शक्त्यनुरूपत ।
आराधयन् हरि भक्त्या गमयिष्यामि वासरान्’ ॥ इति ।

अत्र इत ऊर्ध्वम् ' ' यावज्जीवम् ' 'सदा' इत्यादय शब्दा कैङ्कर्यप्रारम्भदिवसे तावत् स्वरसवाहिन । उत्तरोत्तरदिवसेप्वपि निरुपाधिककैङ्कर्योपचयसिद्ध्यर्थ निर्वेद विषयतयानुवर्तमानाना भगवदासक्तिविरोधिनामान्तराणाम् , अष्टादशचण्डाल-षड्वृषलादिशब्दव्यपदेश्याना दोषविशेषाणा नि शेषनिवृत्तिलक्षणवैशिष्ट्यलाभार्थ प्राज्ञप्रज्ञापहारकप्रबलतर[३५२]विषयेन्द्रियादिमूलसमावितपाक्षि[३५३]ककैङ्कर्यविच्छेदपरिहारार्थ चेदप्रथम प्रवर्तमोनेनैव [३५४] मनोरथानुवर्तनं कार्यमेव । अत एव नारायणमुनिभिरपि -

भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् ।
एकान्तिभिरनुष्ठेय नित्यं समभिदध्महे' ॥

इति नित्यकर्तव्यं प्रक्रम्य उक्तम्----

'व्यर्थ वीक्ष्य गतं काल निर्विद्याहमित परम् । .
आराधयेय ध्यायेयं भजेयं पुरुषोत्तमम् ॥
कीर्तयेय नमस्येय चिन्तयेयमनारतम् ।
व्रजेय शरणं चेति निश्चित्य मनसा स्वयम् ॥' इति ।

 अत्र [३५५] ’गमयिष्यामि वासरान्' इत्यनेन प्रकृतस्य परमैकान्तिन

पाञ्चकालिकधर्माणा
स्वयप्रयोजनत्वम् ।

प्रकारान्तरेण कालयापनमशक्यमिति अच्छिद्रकैङ्कर्यस्य स्वयम्प्रयोजनत्वं व्यज्यते । तदेव हि कण्ठोक्त नारायणमुनिभि--


कि किं न साध्य भगवदाराधनपरैर्नरैः ।
वैष्णवाना विशेषेण स्वयमेतत् प्रयोजनम्' ॥ इति ।

 यदत्र धर्मार्थचिन्तन तदुपायभूतकायक्लेशचिन्तनं च स्मर्यते, तत्र कैङ्कर्यरूपो धर्म , तच्छेषभूतोऽर्थ [३५६] तयोर्गुरुलघूपायविवेकार्थ कायक्लेश चिन्तनम् । तत्र "न पूर्वाह्णमध्यन्दिनापराह्णानफलान् कुर्यात् यथाशक्ति धर्मार्थकामेभ्य तेषु च धर्मोत्तर स्यात्' इत्यादिभिगतमाद्युक्त [३५७]कामौपायिकप्रवृत्त्यशोऽपि 'धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ इत्युक्तसत्सन्तानोत्पादनादिमात्रार्थशास्त्रीयकामविषयतया गृहस्थस्य कैङ्कर्यपक्षे निक्षिप्यते ।  तद[३५८] यमपवर्गाड्कुरभूतस्वयप्रयोजनस्वामिकैङ्कर्यमहानन्दलाभ ’विघ्ना

निर्विन्नकैङ्कर्यसिद्धि-
प्रार्थनम् ।

युतेन गोविन्दं नृणा भक्तिर्निवार्यते' इति कथ भविष्यतीति भयात् अनन्तरं प्रतिबन्धकनिवृत्ति प्रार्थ्यते [३५९]--

एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यजन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥
स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् ।
पूरयत्विति संप्रार्थ्य मन्त्रमेतमुदीरयेत् ॥ इति ।

स च प्रार्थनामन्त्र त्वय्याराधनकामोऽयम्' इत्यादिको यथान्याय दशिकसकाशादधीत्यात्रान्वह प्रयोक्तव्य । एवमेव हि सर्वेषा मन्त्राणा समाधि । विपर्यये हि नैष्फल्य दृष्टादृष्टप्रत्यवायश्च तेषु तेषु शास्त्रेषु पठ्यते ----

'यदृच्छया श्रुतो मन्त्रश्छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थ स्यात् प्रत्युतानर्थदो भवेत् ॥ ’' इति ।

निर्विघ्नकैङ्कर्यसिद्धये
गुरुपरम्पराप्रपत्ति
पूर्वकहरिध्यानम् ।

अस्यैव श्लोकस्यान्यत्र 'त जपेद्यद्यनर्थकृत्' इति चतुर्थपादस्य पाठ ।

 एवविधनिर्विघ्नकैङ्कर्यसिद्धिरपि,

"सङ्कल्पादेव भगवास्तत्त्वतो भावितात्मनाम् ।
वृत्तान्तमखिलं काल सेचयत्यमृतेन तु ॥ ’’

इति श्रीसात्त्वतादिकथितप्रकारेण भगवत्प्रसादादेव भविष्यतीति तत्सिद्ध्यर्थमपि प्रथम हरेरेव ध्यानमुच्यते–" इति संप्रार्थ्य तत्सिद्ध्यै संस्मरेत् प्रथम हरिम्' इत्यादिना ।

 अत्र गुरुपरम्पराप्रपत्तिपूर्वकमिद ध्यान विवक्षितम् । “गुरून् प्रपद्य प्रथम तद्गुरूश्च ततो हरिम्' इति तस्मिन्नवसरे नित्यान्तरोक्ते । उक्त च श्रीसात्त्वते अपररात्रयोगारम्भ–“गुरून् देव नमस्कृत्य ह्युपविश्याजिनासने ' इत्यादि । सर्वत्र शास्त्रीयकर्मारम्भे भगवत्पर्यन्तगुरुपङ्क्तिप्रपदन निश्रेयसाय भवति । उक्त च रहस्याम्नायब्राह्मणे – स चाचार्यवंशो ज्ञेयो भवति । आचार्याणामसावसावित्याभगवत्त' इति । देव-गुरुभक्तिरेव सर्वतत्त्वप्रकाशकारणमिति कठवल्ल्या श्रूयते --"यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था प्रकाशन्ते महात्मन " इति । [३६०]'स्मर्यते चापस्तम्बादिभि –“देवमिवाचार्यमुपासीत इत्यादि ।

 एव मनोरथसिध्यै गुरूपसत्तिपूर्वक भगवन्तं प्रपद्य भगवच्छास्त्र

योगान्तर्गत
ध्यानम् ।

तदुपबृहणनित्यगद्यस्तोत्रादिषु विप्रकीर्णोक्तध्यानं यथावगम समाहृत्यानुतिष्ठत् । गुणोपसंहारपादोक्तन्यायेन ध्येयरूपादिषु साधारणमसाधारण च सर्व तत्तत्ससहितादिविशेषणानुसारेणाव गन्तव्यम् ।

 एव परिपूर्ण भगवन्तमनुसन्धाय ततो वासुदेवादिव्यूहनामचतुष्टयम्,

सप्रणव व्यूहादि
नामसकीर्तनम् ।

केशवादिव्यूहान्तरनामानि, मत्स्यादिदशावतारनामानि. अन्यान्यप्यधिगतानि पृथग्भूतानि स्तोत्रनिबद्धानि देव्यादिनामानि च प्रहर्षजनकेनोच्चै शब्देन संकीर्तयेत् । तत्काल---चोदित समुचित भगवन्मन्त्र जपेत् । वेदाभ्यासं च[३६१] यथाबलमाचरेत् । तत्र वासुदेवादिकल्किपर्यन्तसंकीर्तनं प्रणवपूर्वकमन्त्रात्मक पारमेश्वरे प्रोक्तम्--

" सप्रबुद्ध प्रभाते तु उत्थाय शयने स्थित ।
नाम्ना संकीर्तन कुर्यात् षोडशाना प्रयत्नत ॥
ओ नमो वासुदेवाय नम सङ्कर्षणाय ते ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नम ॥
क्रमश केशवादीना यावद्दामोदरं द्विज[३६२]
नमो नम केशवाय नमो नारायणाय च ॥
माधवाय नमश्चैव गोविन्दाय नमस्तत ।
विष्णवेऽथ नमस्कुर्यो नमस्ते मधुसूदन ॥
नमस्त्रिविक्रमायाथ वामनाय नमस्तत ।
श्रीधराय नमश्चाथ हृषीकेशाय ते नम ॥
नमस्ते पद्मनाभाय नमो दामोदराय च ।
दिव्यानामवताराणा दशानामथ कीर्तनम् ॥
एकशृङ्गादिकाना तु विहितं क्रमश प्रभो ।
नमस्ते मीनरूपाय कमठाय नमस्तत ॥
नमोऽस्त्वादिवराहाय नरसिहाय ते नम ।
नमो वामनरूपाय नमो रामत्रयाय च ॥
कुठारज्याहलास्त्राय नम कृष्णाय वेधसे ।
कल्किन् विष्णो नमस्तेऽस्तु सर्व सप्रणवं द्विज ॥

यथास्थितक्रमेणैव भेदास्त्वेतान्’ [३६३] हरेर्विभो ।
नमस्कुर्यात् प्रभातं तु योगान्ते तु दिनक्षय ॥
शब्देनोच्चतरेणैव सहृष्टिजनकेन तु ।
स्तोत्राणि चाथ मन्त्राणि मन्त्राणि [३६४] उदीर्यान्यानि वै तत ' ॥ इति ।

एव च सगृहीत वङ्गिवशेश्वरै----

चिकीर्षन्नीप्सित कर्म तन्नामान्यनुकीर्तयेत् ।
चतुर्भिर्वासुदवाद्यैर्नामभि सह सयत ॥
जपेत् द्वादशनामानि केशवादीनि चादरात् ।
दशावतारनामानि मत्स्यकूर्मादिकान्यपि ।
जपन्नुत्थाय शयनादर्चयिष्यन् सदा हरिम् ' ॥ इति ।

 एवमुचैस्तरेण [३६५] श्रृण्वतामपि सकलदुरितहारिणा [३६६] हरिसकीर्तनेन

सन्ध्यापूर्वकाल-
कर्तव्यकम ।

सहृष्टमानस सन्ध्यायामासन्नायाम् सन्धातृत्वेन सर्वेषा सन्ध्येति परिकीर्तित भगवन्तमुपासितु जिगमिषु

हरि हरि ब्रुवस्तल्पादुत्थाय भुवि विन्यसेत् [३६७]
नम क्षितिधरायोक्त्वा वाम पाद महामते ' ॥

इति पारमेश्वरादिपठितेन नम पूर्वेण क्षितिधरलिङ्गेन मन्त्रेण महावराह क्षितिधरमनुध्यायन् वामपाद भूमौ विन्यस्येत् । ततो भूधरमन्त्रेण वामपाद भुवि' इत्यपि स एव मन्त्र उच्यते । तत्र क्षितिधारणसाम्यात् कूर्मादिरूपान्तरशङ्काव्युदासाय 'श्रीमद्वराहमन्त्रेण न्यस्येद्वामपद भुवि' इति विशेषशब्देन व्याचख्यु । महावराहमहिष्या भुव प्रपदनं चात्र महाभारतादिषु समन्त्रकमुपदिश्यते--' नमोऽस्तु प्रियदत्तायै तुभ्य देवि वसुन्धरे ।' इति । पृथिव्या प्रियदत्तेति कीर्तन च विष्णो ब्रह्मण्यदेवेति कीर्तनवत् अनवसादहेतुत्वेन स्मर्यते ।

"पृथिवीं प्रियदत्तेति गायन् सर्वसहेति वै ।
विष्णुं ब्रह्मण्यदेवेति [३६८] कीर्तयन्नावसीदति ॥” इति ।

तत पदक्रमान् कुर्वन् विष्णुक्रमणमन्त्रेण पादेन्द्रियाधिदैवत त्रिविक्रम विष्णु ध्यायेत् । 'क्रान्ते विष्णु बले हरिम्' इति पदविक्षेपे विष्णोरनुध्येयतोक्ते तदनुसन्धानस्य च तत्तदुचितशास्त्रीयप्रकाशकसापेक्षत्वात् । इति सन्ध्यापूर्वकालकर्तव्यक्रम ॥

 ततः स्नानीयदर्भतिलवस्त्रादिक दृष्टादृष्टार्थ स्नानोपकरण सर्व समाहृत्य तमस्तिरोहितदुष्टजन्तुपलायनार्थ निर्गममार्ग सचालयेत । यथोक्त

स्रानाय निर्गमन
केशवध्यान च।

पारमेश्वरे---- बहिर्निर्गममार्ग तु सचाल्य' इत्यादि ततो गृहान्निर्गच्छन् केशवमनुध्यायेत् । ' व्रजश्चिन्तय केशवम्' इति स्मरणात् । केशवशब्देन 'अशवो ये प्रकाशन्ते', ' यदादित्यगत तेज ' इत्याद्युक्ताशव उच्यन्ते , तद्वत्त्वात् केशव । गच्छतो मार्गादिप्रकाशनार्थ दिड्मोहाद्यान्तरतमोनिरासार्थम् ,

"क इति ब्रह्मणो नाम ईशोऽह सर्वदेहिनाम् ।
आवा तवाङ्गे संभूतौ तस्मात् केशवनामवान् " ॥

इति ब्रह्म-रुद्रोपलक्षितविश्वसृष्टिरक्षाहेतुत्वात् , केशिवधोपलक्षितसर्वदुष्टदमनस्वभावत्वाच्च असहायदशा[३६९]साहाय्यार्थ तदा तच्चिन्तनम् ।

 तत स्वाश्रमादिभ्यो बहि नैर्ऋत्या दिशि द्वित्रेषुपातप्रमिता भुवमतिक्रम्य, शुद्धदेशे निक्षिप्तस्नानोपकरणो यथोक्तनियमैर्विण्मूत्रविसर्जन

विण्मूत्रविसर्जन
शौचविधिश्च।

कृत्वा, स्ववर्णाश्रमावस्थाद्यनुगुणादृष्टार्थमृत्सख्यावर्णपरिमाणादि-नियमवद्गन्धलेपक्षयकरम् अर्श पीडादिरहित शौच कुर्यात् । अत्र मूत्र-पुरीषयोरेकस्य प्रवृत्तौ तस्यैव शुद्धि । क्रमेणोभयप्रवृत्तौ यथाक्रमम् । युगपत्प्रवृत्तौ पुरीषशुद्धि प्रथममिति [३७०] निष्कर्ष ।

 तत्र पाद्मे [३७१] --- उपवीत कर्णदेशे निधाय च तृणादिना' इत्यादिना विण्मूत्रविसर्जनप्रकारमुक्त्वा [३७२] अनन्तरमेव शौचविधिरुक्त ।

" दक्षिणेतरहस्तेन गृहीत्वा मेहन तत ।
दक्षिणे मृत्तिका हस्ते समुत्थाय जलाशयम् ॥
प्रागुदीच्यामुदीच्या वा गत्वा शौच समाचरेत् ।
मृत्तिकाभिर्द्वादशभिर्गुद षड्भिश्च मेहनम् ॥
अन्तरा चान्तरा वाम कर प्रक्षाल्य वारिभि ।
तन्मात्राभिस्तदन्ते द्वौ करौ द्वादशसख्यया ॥
सशोध्य च करौ जघे कटि चोरू च वारिभि ।
प्रत्येक मृत्तिकामात्राचतुष्केण विशोधयेत्" ॥ इति ।

पितामहस्तु सनत्कुमाराय एवमाह----

तत पूर्व समुत्थाय प्राचीमेवोपनिष्क्रमेत् ।
उदीचीं प्रागुदीची वा शौचाचारक्षमा दिशम् ॥
यत्रोदक प्रभूत तु तद्गत्वा शोचमाचरेत्' ॥ इति ।

स्मरन्ति च देशादिभिन्नं शौचम्-----

देशं काल तथा ज्ञानं द्रव्य द्रव्यप्रयोजनम् ।
उपपत्तिमवस्था च ज्ञात्वा शौच समाचरेत्' ॥ इति ।

दिवसादिभेदेनापि शौचतारतम्यं स्मर्यते-----

अह्नि यच्छौचमुद्दिष्टं निश्यर्ध तु ततो भवेत् ।
पथि पादस्तत प्रोक्तो यथाशक्त्यातुरस्य तु ॥ इति ।

 पारमेश्वरे तु प्रावृडादिकालभेदेनापि मृत्सख्याभेदादिकमुक्तम् ।

अस्पृष्टतीर्थ शौचा [३७३]र्थमृद्भिरभ्युद्धृतैर्जलै ।
गन्धलेपक्षयकर शौच कुर्यादतन्द्रित ॥
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिका ।
पञ्च वामकरे देयास्तिस्र पाण्योर्विशुद्धये ॥
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ।
अर्धप्रसृतिमात्र तु प्रथमा मृत्तिका स्मृता ॥
द्वितीया च तृतीया च तदर्ध [३७४] परिकीर्तिता ।
बिडालपदमात्र तु तदूर्ध्व परिकीर्तिता ॥

पञ्चापाने मृत्तिका स्युस्तथैवान्तरमृत्तिकाः ।
दश वामकरे देयाः सप्त तूभयहस्तयो ॥
पादाभ्या तिसृभि शुद्धिर्जघाशुद्धिश्च पञ्चभि ।
नियोजयेत्ततो विप्र [३७५] कट्या वै सप्त मृत्तिका ॥
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ।
भक्ताना श्रोत्रियाणा च वर्षास्वेव निरूपितम् ॥
प्रावृडुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ।
शरद्ग्रीष्मवसन्तेषु नित्य कार्य क्रियापरै ॥
[३७६]एतस्मादपि चैकैका परिलुप्या [३७७] तु मृत्तिका ।
हेमन्तशिशिरे विप्रैः [३७८] श्रोत्रियै सयमस्थितै ॥
पथि शौच प्रकर्तव्य देशकालानुरूपत ।
गन्धलेपमपास्यैवं [३७९] मन शुध्या विशुध्यति ॥
विहिता पादशौचे तु बिडालपदसमिता ।
मृदश्चतुर्द्विजेन्द्राणा त्रिर्द्विरेका क्रमात्तत ॥
वर्णाना शूद्रनिष्ठाना कटिशौचे तथैव हि ।
सप्त सप्त उभाभ्या तु कराभ्या त्रितय पुन ॥
सर्वेषामेव सामान्य पाणिशौचमुदाहृतम् ।
अन्तर्जानुगत कृत्वा भुजयुग्म द्विजोत्तम ॥
चतुर्धा मणिबन्धस्थ तोय कृत्वा सुनिर्मलम् ।

बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा तत ॥
एकैका ह्रासयेन्मात्रा वर्णत्रयमनुक्रमात् ।
पाणिना क्षालितेनैव पुनराचामयेद्बुध ॥” इति ।

 आचमनप्रकाराश्च बहुधा धर्मशास्त्रेषु भगवच्छास्रेषु च प्रतिपादिताः । तत्र

आचमन
दन्तधावन च।

स्वसूत्रोक्तमन्यद्वा यथाशक्त्यधिगम[३८०]माचमन कुर्यात् । आचमनोक्त्यनन्तरं च पारमेश्वरे दन्तधावन-मुखशोधनप्रकार उक्त --

"एव प्रक्षाल्य विधिवदाचम्य प्रयत शुचि ।
प्राङ्मुखोदङ्मुखो वापि उपविश्यासने तत ॥
अर्कादिभिरपामार्गै कारयेद्दन्तधावनम् ।
प्रातर्हृत्वा च मृद्वग्रं कषायकटुतिक्तकम् ॥
भक्षयेद्दन्तकाष्ठं च दन्तमासान्यबाधयन् ।
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् ॥
पयोभि सह तर्जन्या ब्रह्मन् द्वादशसख्यया ।
काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम् ॥
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितै ।
हेमादिनिर्मितैर्वापि कुशदर्भादिभिस्तथा ॥
जिह्वानिर्लेखन चैव गण्डूषमुखधावनम् ।
कुर्यादाचमनं विप्र शुचिना [३८१] सलिलेन च" ॥ इति ।

अत्र अर्कादिभिरित्युक्त तत्रैव विवृतम्----

" अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् ।
शरजोदुम्बराश्वत्थ प्लक्षदर्भाश्च वैणवान् ॥
आम्राङ्कुरमपामार्गमर्जुन धातकी शमी [३८२]
अन्यानि च पवित्राणि तेषु सम्पन्नमाहरेत् ॥ इति ।

अत्राभक्षणीयस्यापि काष्ठस्य भक्षणोक्ति भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था । पाद्मेष्वेव दन्तधावनमुक्तम्------

" आचम्य प्राङ्मुखो भूत्वा दन्तधावनमाचरेत् ।
न्यग्रोधोदम्बराश्वत्थप्लक्षाम्रार्जुनधातकी ॥
पलाशवेणुखदिरशमीदारूणि धावने ।
दन्तानामुदितान्येकादश चाम्भोरुहासन ॥
दन्तधावनकाष्ठं च द्वादशाङ्गुलमायतम् ।
दशाङ्गुल तथा मानमष्टाङ्गुलमथायतम् ।
ब्राह्मणक्षत्रियविशा क्रमेणैतदुदाहृतम्' || इति ।

अत्र सर्वत्र प्रतिषिद्धाना [३८३] वर्जनं सर्वत्र विहिताना[३८४]मुपादानं च , क्वचिद्विहिताना क्वचिच्च प्रतिषिद्धाना गत्यभावे ग्रहणमिति निष्कर्ष । एव सर्वत्र भाव्यम् ।

 यथोक्तलक्षण च दन्तकाष्ठं समन्त्रक गृहीत्वा - आयुर्बलम्' इत्यादिस्मार्तमन्त्रपूर्वक प्रादक्षिण्येन प्रथममधरतो दन्तधावन कुर्यात् । काष्ठालाभादिदशासु तत्तत्तरुपर्णैर्स्तृणैर्वा तेषामप्यभावे द्वादशगण्डूषैर्मुखशुद्धि । उक्त चैव नारायणमुनिभिः-

"तीर्थ सशोध्य सक्षाल्य पादावाचम्य वाग्यत ।
तृणैर्वा शास्त्रससिद्धैर्वटार्कखदिरादिभिः ।
दन्तान् सशोध्य निर्लिख्य जिह्वा गण्डूषयन्मुहु " ॥ इति ।

स्मरन्ति च-----

" अलाभे दन्तकाष्ठाना प्रतिषिद्धदिनेष्वपि ।
अपा द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति" ॥ इति ।

अत्र--

प्रतिपत्पर्वषष्ठीषु चतुर्दश्यष्टमीषु च ।
दन्ताना काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥
अष्टम्या च चतुर्दश्या पञ्चदश्या त्रिजन्मसु ।
तैल मास व्यवाय च दन्तकाष्ठ च वर्जयेत्” ॥

इत्यादिभि प्रतिषिद्धदिनानि ग्राह्याणि । दन्तशुद्ध्यनन्तर दन्तकाष्ठ क्षाल- यित्वा भड्क्त्वा शुद्धस्थले प्रक्षिपेत् ।

 तत्र यच्छुद्धे पूर्व जलाशयगमनमुक्त तत्र भागवत भागवताश्रित

स्नानार्हतीर्थम् ।

च तीर्थ विवक्षितम् । यथाहु -" तीर्थ भागवत शुद्धमुपगच्छेन्मनोहरम्" इति । " ततस्तीर्थ समाश्रित्य शुद्ध भागवताश्रितम्" इति च । स्मरन्ति च----

" जल शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः ।
विष्णुगङ्गासम तीर्थ महापातकनाशनम् ॥

भवद्विधा भागवतास्तीर्थभूता स्वय प्रभो [३८५]
तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता ॥
ये भजन्ति जगद्योनि वासुदेवमनीश्वरम् ।
न तेभ्यो विद्यत तीर्थमधिक राजसत्तम ॥
यत्र भागवताः स्नानं कुर्वन्ति विमलाशया ।
तत्तीर्थमधिक विद्धि सर्वपापप्रणाशनम्" ॥ इति ।

 एव गृहीतस्नानोपकरणस्तीर्थमासाद्य मुखशोधनपर्यन्तं कृत्वा वक्ष्यमाणक्रमेण

स्नानविधि ।

तीर्थावगाहनादिपूर्वक सर्वक्रियामूलभूत स्नानमाचरेत् । प्रात स्नातस्य नित्यत्व प्रभावश्च तत्र तत्र द्रष्टव्य । तत्र [३८६] वर्णभेदेन स्नाननियम स्मरन्ति पितामहादय -----

" अपोऽवगाहन स्नान विहित सार्ववर्णिकम् ।
मन्त्रवत्प्रोक्षण चापि द्विजातीना विशिष्यते" ॥ इति ।

 तत्र शक्तस्य वारुणमेव स्नानम् । तदशक्तस्य तु--

गौणस्नानानि ।

" न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न चान्यवस्त्रमाच्छाद्य नाविज्ञाते जलाशये" ॥

इत्यादिभिस्तत्प्रतिषेधात् स्नानान्तराणि भवन्ति । तेषु च वारुणानन्तरमाकण्ठस्नानम् । ‘अशक्तावशिरस्क वा 'इति स्मरणात् । तत्राप्यशक्तस्य [३८७] कापिलम् । तस्मिन्नप्यशक्तस्य तत्तच्छास्त्रोदितेषु पार्थिवाग्नेय-वायव्य-दिव्यमान्त्र[३८८]-मानसात्मध्यान पञ्चाङ्गपुरुषान्तरकृतस्पर्शपूर्वका[३८९]वगाहनरूपेषु स्नानान्तरेषु तत्कालसम्भावितम् । तत्रापि स्वशक्यं कुर्यात् । आह चैवं क्रतुः-

"प्राक्छौचं स्नानमादेयं ब्राह्मं वा स्नानमिष्यते ।
वृद्धातुराणामुष्णाद्भिर्योगाङ्गैर्वा यमादिभिः" ॥ इति ।

अत्र यथाधिकारमिति विवक्षा । एवं चोक्तं पारमेश्वरे–

"विना विविधसम्पर्कैः पञ्चाङ्गस्नानमाचरेत् ।
मुखकरद्वयोपेतपादौ कटितटावधि ।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि" ॥ इति ।

शीतोदकस्नानासमर्थस्य उष्णोदकस्नानम् । तच्चानुपहतस्याप्रतिषिद्धेषु दिवसेष्वेव । एवं शक्त्याद्यनुगुणं स्नानं कुर्यात् । बलानुरूपं च स्नानं प्रत्येकं समुदितं वा सञ्जगृहु -

"दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।
एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥" इति ।

अन्यथा त्वकर्मण्यो भवति; ‘स्नानमूलाः क्रियाः सर्वाः' इति विधानात् । अत्रिश्च स्नान-जप-होम-दानानां नित्यत्वमाह-

"अस्नाताशी मलं भुङ्क्ते अजपः पूयशोणितम् ।
अहुताग्निः कृमिं भुङ्क्ते अदाता कीटमश्नुते" इति ।

 एवं स्नात कृतोर्ध्वपुण्ड्र स्नानाङ्गं भगवदात्मकदेवर्षिपितृतर्पणं कृत्वा

सन्ध्योपासनम् अर्घ्यदानं च ।

आचम्य, मन्त्रप्रोक्षण-मन्त्राचमन-पुन प्रोक्षण-स्वात्म परिषेचनानि स्वसूत्रसहितोक्तप्रकारेण कृत्वा,[३९०] गायत्र्याभिमन्त्रितजलमादित्यान्तःस्थिताय परमात्मनेऽर्घ्यरूपं दद्यात् । अत्र जलाञ्जलिप्रक्षेपस्त्रिरिति सनत्कुमाराय पितामहः प्राह -

"उभाभ्यां तोयमादाय हस्ताभ्यां सुसमाहितः ।
गायत्र्या चाभिमन्त्र्यापस्तारव्याहृतिपूर्वया ।
रवेरभिमुखस्तिष्ठन्नूर्ध्वं त्रिः सन्ध्ययोः क्षिपेत् ॥" इति ।

ततो वज्रीभूततज्जलनिहतमन्देहाख्यरक्षोनिरसनपाप्मावधूननार्थं प्रदक्षिणं प्रक्रम्य,[३९१] मार्गशीर्षादिमासेशान् केशवादीन्[३९२] तत्तन्मन्त्रेण तर्पयित्वा,

प्राणायाम-गायत्री
जपौ ।

“सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रि पठेदायतप्राण प्राणायाम स उच्यते" ॥

इत्युक्तप्रकारेण प्राणायामत्रयं कृत्वा,[३९३]गायत्रीमावाह्य, अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरां वा[३९४] गायत्री जपेत् ।

"न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ।
न पदा पादमाक्रम्य न चैव हि तथा करौ"।।

इत्यादयश्च जपकालनियमाः ।

अष्टाक्षरजप ।

"मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः ।
मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत् ॥
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर ।
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ॥
तस्मादष्टाक्षरं मन्त्र [३९५] मद्भक्तैर्वीतकल्मषैः ।
सन्ध्याकालेषु जप्तव्यं सततं चात्मशुद्धये" ॥

इति श्रीवैष्णवधर्मशास्त्रोक्तश्रीमदष्टाक्षरजपोऽपि यथाशक्ति सन्ध्यायामवसरे कार्यः[३९६] । प्राणायामेन शतकृत्व प्रणव-व्याहृतिसभेदविशेषेण दशकृत्वो गायत्रीजपं सहस्रतुल्यं बोधायनादय स्मरन्ति । एवमेकपादस्थित्यासनविशेषस्वगृह-तटाकाश्वत्थमूल-देवायतनादिस्थानभेदेषु च फलतारतम्यं स्मर्यते । तत्रैषा काष्ठा –‘अनन्त विष्णुसन्निधौ' इति । गणनाया च कराक्षसूत्रयोर्यथाशक्ति विकल्पत करणत्वम् । उक्तं च जयाख्यसंहितायाम् ‘जपं तु द्विविधं कुर्यादक्षसूत्रकरार्पितम्' इति । अक्षसूत्रार्पितं करार्पितं वेत्यर्थ । तदेव विशेषितं श्रीसात्त्वते–“ स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः" इति । अत्र स्फाटिकेनेत्यक्षमालावर्गोदाहरणम् । शास्रान्तरेषु पद्माक्षमालादीनामाधिक्यस्मरणात् । फलविशेषार्थं तु मणिमुक्तामयाद्यक्षमालाभेदा । प्रतिष्ठाविशेषादिनियमाश्च तत्र तत्र प्रपञ्च्यन्ते । करेऽपि शङ्खपद्ममुद्रादिभेदाश्च[३९७] । तत्रैष सार –

“कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।
अनामिकान्त देवेश[३९८] जपेत् कोटिसहस्रकम्' । इति

 बोधायनीये तु श्रीमदष्टाक्षरविधावेवमुक्तम् -

"क्रियायागाद्दशगुणो जपयज्ञः प्रकीर्तितः ।
उच्चाच्छतगुणो ज्ञेय उपांशुश्चेत् स्मृतस्तदा ।
उपांशोर्मानस प्रोक्त सहस्रगुणतोऽधिक" ॥ इति ।

 अन्यदपि तत्रोक्तम् -

"जपमध्ये गुरुर्वापि वैष्णवो य समागत ।
सभाषणादिपूजा तु तस्य कृत्वानुमान्य च ।
अनुश्राव्य तत कृत्वा जपशेष समाहित ॥
सर्वस्य प्रभवो यस्माद्विष्णुपादश्रया नरा ।
तन्मूलतः क्रिया सर्वा सफलास्तु भवन्ति हि" ॥ इति ।

 नारदीये श्रीमदष्टाक्षरब्रह्मविद्यायाम् -

"सर्व सप्रणवो जप्यो जपादप्रणवादपि ।
सहस्र इति विज्ञेय प्रणवो ह्यक्षरं परम् ॥
असंख्याताच्च संख्यात सहस्रगुण उच्यते ।
संख्यातादपि साहस्र सोर्ध्वपुण्ड्रतनोर्जप"॥

इत्युक्तम् ।  एवम्--

“विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशु स्याच्छतगुण सहस्रो मानस म्मृत ।
उच्चैर्जपादुपाशु स्याद्विशिष्टो दशभिर्गुणै ।
जिह्वाजप शतगुण सहस्रो मानस स्मृतः" ॥

इत्यादिकमपि द्रष्टव्यम् ।

 एवमासूर्योदयात् ‘पूर्वोत्तराशाभिमुखस्त्वपरोत्तरदिङ्मुख' इत्यादि

सूर्योपस्थानम् ।

स्मृत्यनुसारेण प्राङ्मुख प्रागुदङ्मुखो वा तिष्ठन्,गायत्रीमावर्त्य, पूर्ववत् कृतप्राणायामत्रय,सन्ध्योपस्थानसङ्कल्पपूर्वकम् ‘उत्तमे शिखरे' इति मन्त्रेण गायत्रीमनुज्ञाप्य, स्वसूत्रोक्तैर्मन्त्रैरादित्यमण्डलान्तस्थित भगवन्तमुपस्थाय, सप्रदक्षिणं भगवदात्मकसन्ध्यादिपञ्चकनमस्कारं कृत्वा, ‘स यश्चायं पुरुषे यश्चासावादित्ये स

एक’ इत्यधीतं हृदयान्तस्थितं परमात्मानमभिवाद्य प्रणम्य, दिगादि[३९९] नम- स्काराणामपि स्वपूर्वपूर्वोपदेशानुष्ठानपारम्पर्यमस्ति चेत्तत्रापि भगवदात्मकध्या- नपूर्वक प्रणमेत् । एवं तु उपस्थानप्रकार पितामहः सनत्कुमारायाह---

" एताभि प्राञ्जलिर्नित्यं विस्पष्टोदितमण्डलम् ।
सहस्ररश्मि भगवन्त[४००]मुपतिष्ठेद्दिवाकरम् ॥
ततस्तस्मै नमस्कृत्वा सन्ध्याद्या पञ्च देवता ।
प्रदक्षिणनमस्कारैर्दिशश्चैवोपतिष्ठते ।
परमात्मानमात्मानं भावयित्वा द्विजोत्तम[४०१]" ॥ इति ।

 तत आधारशक्त्यादिपारिषदान्तान् देवर्षिपितॄंश्च भगवदात्मकान् ध्यात्वा,

आधारशक्त्यादि-
तर्पणम् ।

प्रणवपूर्वकैस्तत्तन्नामभिः सन्तर्प्य, शुचौ [४०२]देशे स्नानवस्त्रं निष्पीड्य, आचम्य, आवाहिततीर्थमन्त्राश्च [४०३]स्वात्मनि समाहरेत् ।

 तत्र यद्यप्यार्षी वैष्णवी प्राजापत्येति त्रिविधा सन्ध्योपास्तिभेदा[४०४]स्तत्तत्सहितासून्यन्ते, तथापि तासां सहितानां

स्वसूत्ररीत्यैव
सन्ध्या अनुष्ठेया।

लुप्तप्रायत्वेन तत्तत्प्रकाराणां दुर्ज्ञानत्वात् पारमेश्वरपरमसहितादिषु परिपूर्णदृश्यमान[४०५]सन्ध्योपासनप्रकारभेदानामपि यथावदुपदेशानुष्ठानपारम्पर्यासिद्धे , भगवच्छास्त्रसहितास्वेव स्वसूत्रोक्तसंस्काराचा[४०६]राभ्यनुज्ञानात् प्रथमपरिगृहीतपरित्यागे निर्बन्धाभावात् यथासूत्रमनुष्ठानेऽपि भगवत्समाराधनरूपत्वसिद्धे स्वसूत्रविहितमेव सन्ध्योपास्त्यादिकं[४०७] कर्तुमुचितम् । उक्तं हि नारदीये-- 'स्वसूत्रविहितान् वापि

निषेकादीन् समाचरेत्' इत्यादि । पाद्मे च शौचाचमन-दन्तधावन-स्नानानि यथाक्रमं विधायानन्तरमेव सन्ध्योपासनमुक्तम् -

"आचम्य प्रोक्षयेद्दर्भवारिभिर्मन्त्रवत्तनुम् ।
ओपूर्वया च गायत्र्या वारिभिश्चाभिमन्त्रितैः ॥
आत्मानं परिषिच्योर्ध्वमुत्क्षिपेत् सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि ॥"

शाम्यन्ति तैर्वज्रभृतैर्हतानि प्रेरितैर्जलै ।
प्रायश्चित्तं तु हिंसायाः परिक्रम्य प्रदक्षिणम् ।
तर्पयेदुपाविश्याथ तत्तन्मन्त्रमुदीरयन्[४०८]
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत् ॥
यावत्सूर्योदयं दृष्ट्वा प्राञ्जलिस्तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैर्मन्त्रैर्ध्येय हृदि स्थितम् ।
अभिवाद्य गुरून् वृद्धांस्तथा भागवतान् क्रमात्" । इति ॥

 अत एव हि श्रीमद्भट्टारकैरुक्तम् -

"प्रातरुत्थाय संस्मृत्य हरि तच्चरणोत्थिताम् ।
गङ्गां विभाव्य[४०९] तीर्थाम्भस्ततस्तदवगाह्य च ॥
श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मन ।
आराधनत्वेनापाद्य सोर्ध्वपुण्ड्रश्च तर्पयेत्" ॥ इति ।

तद्गुरुभिः श्रीवत्साङ्कमिश्रैरपि वटुकपूर्णाभ्यर्थनया अभिगमनसारमुपदिशद्भिरादावुक्तम्- "प्रातरुत्थाय स्वगुरोश्चरणारविन्दे स्वात्मानं समर्प्य कृतार्थं निर्भरं स्वात्मानमनुसन्धाय, स्नानादिकं स्वकर्म कृत्वा, शुचौ देशे आसीन" इत्यादि । वङ्गिवशेश्वरैश्च--

"धृतोर्ध्वपुण्ड्रो देवर्षिपितॄन् सन्तर्प्य मन्त्रतः ।
प्रयत परया[४१०]भक्त्या स्वकर्माराध्यमच्युतम् ॥

"आदित्यमण्डलान्तस्थं प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् ॥
श्रुतिस्मृत्युदितं कर्म[४११] स्ववर्णस्वाश्रमोचितम् ।
फलाभिसन्धिरहितं परब्रह्मार्चनात्मकम् ॥
न्यस्य कर्तत्वभोक्तृत्वे स्वामित्वं च परात्मनि ।
नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितः ॥
गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् ।
सान्ध्यं कर्माखिलं साधु समाप्य च यथाविधि ॥
ततः स्वकर्मभोक्तारमादित्यान्तरवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैर्नारायणमतन्द्रित" ॥

इत्यादि ।

सन्ध्यार्घ्ये भगवद-
र्घ्यत्वभावनम् ।

 अत्र गायत्र्यभिमन्त्रितजलाञ्जलिप्रक्षेपे भगवदर्घ्यरूपत्वमपि भावनीयतया संगृहीत नारायणमुनिभिः -

"आपो हीत्यादिभिर्मन्त्रैर्वाचकैः परमात्मनः ।
सम्प्रोक्ष्य मन्त्राचमन मन्त्रैस्तत्प्रतिपादकैः ॥
आदित्यान्तस्थितस्यार्घ्यं वितीर्य परमात्मन ।
प्रतिपादिकया विष्णोः सावित्र्या त जपेद्धरिम् ॥
ध्यायन् जप्त्वोपतिष्ठेत तमेव पुरुषोत्तमम् ।
नारायणात्मकान् देवानृषीन् सन्तर्पयेत् पितॄन्" ॥

 "तत आधारशक्त्यादीन् सर्वान् पारिषदान्तकान् ।
सपीड्य तीरे तद्वस्त्रं पुनगाचम्य वाग्यत ।
पाषण्डादिभिरालापदर्शनादीनि वर्जयेत्" ॥ इति ।

 यथोपदिष्टसन्ध्यानादरे च दोषं स्मरन्ति -

सन्ध्यानादरे दोषः ।

"अनागता तु ये पूर्वामनतीता तु पश्चिमाम् ।
सन्ध्या नोपासते विप्रा कथं ते ब्राह्मणाः स्मृताः ॥
सायं प्रातः सदा सन्ध्या ये न विप्रा उपासते |
काम तान् धार्मिको राजा हीनकर्मसु[४१२] योजयेत्” ॥ इति ।

 स एष सन्ध्याक्रमः ।

 अथ ब्रह्मयज्ञ प्रत्यक्षतैत्तिरीयश्रुत्याद्यनुसारेण उदित आदित्ये कुर्यात्,

ब्रहायज्ञ ।

माध्यन्दिनानन्तर वा भोजानात् पूर्वमेव[४१३] यत्र क्वचिदवसरे वा ।


 तीर्थस्रानसमनन्तरं महाभारतोक्तप्रकारेण तीर्थासन्नविष्ण्वायतनं च

तीर्थासन्नभगव-
दालयप्रणाम ।

नमस्कुर्यात् । भगवन्मन्दिरप्रवेशदशाया कर्तव्यस्य दिङ्मात्रं दर्शितं श्रीसात्त्वते ----

"प्रासादं देवदेवीयमाचार्य पाञ्चरात्रिकम् ।
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ॥
दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमा विभो ।
दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम्" ॥

न यानपादुकारूढो न सोपानत्कपादभृत् ।
न विक्षिप्तमना भूत्वा सविशेद्भगवद्गृहम् ॥" इति ।

 तत्र च प्रदक्षिणानि प्रणामाश्च युग्मान् कुर्यात् । ‘एकत्रिपञ्चसप्तादिगणना विषमं हि यत्' इति विषमप्रतिषेधात् । 'प्रवेशे निर्गमे चैव विष्वक्सेननति चरेत्' इति विधानात् विष्वक्सेनं तत्तद्द्वारपालाश्च प्रणम्यानुज्ञाप्य तत्र तत्र प्रविशेत्[४१४]

"चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ।
पश्चाद्भागेन निर्गच्छेद्देवतासन्निधौ सुधीः ॥" इति ।

 प्रविष्टश्चाष्टाङ्गेन तत्तद्देशकालशक्येन मस्तिष्क-सम्पुट-प्रह्वाङ्ग-पञ्चाङ्ग

प्रणामप्रकारा ।

दण्डाङ्गादिषु अन्यतमेन वा प्रणमेत् । तत्राष्टाङ्गप्रणामम् ----

मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम्" ॥


इति सात्वतोक्तमुदाहरिष्यति भाष्यकारः । मस्तिष्कादिपञ्चकं तु श्रीवैखानसशास्त्रे पठितम् --

स मस्तिष्कप्रणामः स्यादञ्जलिं मस्तके न्यसेत् ।
प्रणामः सम्पुटः स स्याद्ध्रृदयेऽञ्जलिमर्पयेत् ॥
प्रह्वाङ्गः सम्पुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ।
पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशन्" ॥

"बद्धाञ्जलिर्नमस्कुर्यात् स पञ्चाङ्ग उदाहृत[४१५]
पादौ हस्तौ प्रसार्यैव शेते भूमौ च दण्डवत् ॥
स दण्डाङ्गप्रणामः स्यात् प्रणामानेवमाचरेत्" ॥ इति ।

सङ्कर्षणसंहिताया सुकृतप्रणामप्रकरणे त्वेवं प्रणाम उक्तः –---

"ललाटोदरजान्वङ्घ्रियुगाग्रानूर्ध्वगौ करौ ।
भूमौ सन्धाय मनसा वासुदेवमनुस्मरन्" ॥ इति ।

एवं चाष्टाङ्गप्रणामः स्मर्यते -

"उरसा शिरसा वाचा मनसा च कपोलतः ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते" ॥ इति ।

रहस्याम्नायब्राह्मणे च नमस्कारप्रकरणे ‘जानुभ्यां पाणिभ्यां शिरसा च नन्तव्यं भवति’ इत्यादिना पूर्णनमस्कारस्वरूपादिकमुपदिश्य तत्फलं चोक्तम्--‘सर्वैः करणैर्नमन् समग्रो नमति । समग्रो नमन् आप्तकारी भवति । आप्तकारी भगवन्तमाप्नोति’ इति । एवं द्वादशाङ्गप्रणामादिकं तत्र तत्र द्रष्टव्यम् । एकहस्तेन नमनं तु श्रीभागवते प्रतिषिद्धम्--

"एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् ।
न्याय्यस्तस्य करच्छेद इति धर्मविदो विदुः ॥" इति ।

अञ्जलित्वमपि ह्यस्य[४१६] नास्ति । ‘तौ युतावञ्जलिः पुमान्’ इति नैघण्टुकपाठात् । चामरग्राहिणीप्रभृतीनां तु व्यापृतान्यहस्ततया एकहस्तनमनाभ्यनुज्ञा । अतोऽवज्ञादिमूलैककरनमने करच्छेददण्डानुशासनमिति ‘यथा तथा वापि सकृत् कृतोऽञ्जलि’ इत्यादीनामविरोधः[४१७] । योग्यतायां सत्यां द्वाभ्यां पाणिभ्यां प्रणमतोऽपि ऊनत्वमामनन्ति–"यदा ह्ययं केवलपाणिभ्यामेव नमति न जानुभ्यां न शिरसा, एकेन ज्ञानेन नमति स्पर्शविशेष[४१८]ज्ञानेन हीयते । इतराणि ज्ञानानि कर्मण । एकेन नमन् ऊनो नमति । ऊनो नमन् अनाप्तकारी भवति । अनाप्तकारी न भगवन्तमामोति" इति । आचार्यनामग्रहणे[४१९] भगवन्नामग्रहणे[४२०] च अञ्जलिबन्धादिकं तत्र तत्र ग्राह्यम् । दर्शितश्चायमाचारः सम्भवपर्वणि व्यासप्रस्तावे "महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत्" इति ।

 एवं यथार्ह प्रणम्योत्थितश्च[४२१] भगवतः पुरस्ताद्दक्षिणतोऽवस्थाय

भगवत्सेवाप्रकार ।

गुरुपरम्परया भगवन्तं शरणमुपगम्य पावन-मनोहरतद्दर्शनानन्दबृंहितसर्वाङ्गः प्रीतिपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् । भगवदर्चावतारदर्शनमाहात्म्यं[४२२] चैवमुक्तं श्रीपौष्करे ------

"सन्दर्शनादकस्माच्च पुंसां संमूढचेतसाम् ।
कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥" इति ।

अन्यत्र तु महतामपि पातकानां प्रायश्चित्ततया विधीयते । "अहरेकं हरेर्बिम्बमापीठादवलोकयेत्" इति ।

"आपीठान्मौलिपर्यन्तं पश्यत पुरुषोत्तमम् ।
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥" इत्यादि च ।

स्तुति-सङ्कीर्तनादेश्च प्रभावः--

“एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥"

"कलौ सङ्कीर्त्य केशवम् ।"

"कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्ध: परं व्रजेत् ॥"

इत्यादिषु ग्राह्यः ।

 अत्र भगवत्प्रसादलब्धं तुलसी-पादोदकादिकं यत्किञ्चिदपि

भगवत्प्रसाद-
स्वीकारप्रक्रिया ।

प्रणिपातपुरःसर हर्षोत्फुल्लकपोलशिरसा सम्भाव्य यथार्हमुपयुञ्जीत । अत्र "प्रतापभूपरचितस्तथाचमननिर्णय" इत्यादौ शिष्टा पठन्ति ----

"आम्रेक्षुदण्ड[४२३]ताम्बूलचर्वणे सोमपानके ।
विष्ण्वङ्घ्रितोयपाने च नाद्यन्ताचमनं स्मृतम् ॥" इति ।


तन्मूलभूता चाथर्वणश्रुतिर्नारायणमुनिभिः संगृहीता । “भगवान् पवित्र वासुदेव पवित्रं तत्पादौ पवित्र[४२४] तत्पादोदकं पवित्र न तत्पान आचमनम्, यथा हि सोमे" इति । एवं भगवत्सेवयात्मानं कृतार्थं मन्यमानो भगवदनुज्ञया क्वचिन्निभृतमुपविश्य जपादिभिरुपासीत ।  भगवन्मन्दिरे च तत्तच्छास्त्रोदितान् अपचारान् परिहरेत् । एवं तु

द्वात्रिंशदपचारा ।

श्रीवाराहे पुराणे द्वात्रिंशदपचारा पठिता

"श्रीधरण्युवाच -

"देवदेव जगन्नाथ श्रुत त्वत्तो मयाखिलम् ।
यान् कृत्वा योग्यतां यान्ति तव वेश्मप्रवेशने ॥
तान् ब्रूहि देवदेवेश भक्तवत्सल माधव ।"

श्रीभगवानुवाच -

"अपचारानहं वक्ष्ये तच्छृणुष्व वसुन्धरे ॥
गीतवादित्रनृत्तादिपुण्याख्यानकथाश्च ये ।
लोपयन्त्यथ पारुष्यैर्मम वेश्मसु मानवा ॥
ते यान्ति वसुधे पापा नरकानेकविंशतिम् ।
ततस्तेऽपि महाभागे गार्दभीं योनिमाश्रिताम् ॥
वर्तन्ते तत्र वै देवि सप्त जन्मानि सौकरीम् ।
वस्त्रेणाच्छाद्य देहं तु यो नरः प्रणमेत्तु माम् ॥
श्वित्री च जायते मूर्खस्त्रीणि जन्मानि भामिनि ।
कृष्णकम्बलसवीतो यो नरः प्रणमेत्तु माम् ॥
चण्डालयोनितां याति जन्मानि नव पञ्च च[४२५]
तैलेनाभ्यक्तसर्वाङ्ग उपानद्गूढपादक ॥
यो नरः प्रविशेद्गेहं मम भूतधरे शुभे ।
स याति गृहपालानां योनौ[४२६] जन्मत्रयं शुभे ॥"

"नखरोमाणि यश्चैव केशास्थीनि तथैव च ।
य क्षिपेन्मम गेहेषु तस्य पापफलं श्रृणु ॥
माक्षिकीं योनिमाश्रित्य नखरोमचितस्तदा ।
सप्त जन्मानि तत्रैव नरकानेकविंशतिम् ॥
ताम्बूलं चर्वितं यस्तु प्रक्षिपेन्मम मन्दिरे ।
स याति नरकं घोरं यावदाभूतसप्लवम् ॥
ततो मुक्तो महाभागे शुनकोऽपरजन्मनि ।
संस्थितस्रीणि जन्मानि वसत्येव न संशयः ॥
निष्ठीवनकरो यस्तु मन्दिरे मम सुन्दरि ।
कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् ।
श्मशानमध्ये गत्वा तु यो नरो मामथार्चयेत् ॥
सप्तजन्मकृतात् पुण्यात्तत्क्षणान्मुच्यते नरः ।
सार्गालीं[४२७] योनिमाश्रित्य वसेज्जन्मत्रयं शुभे ॥
मूत्रयेन्मन्दिरे यस्तु मम देवि शुभानने ।
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिरा ॥
तस्मान्मुक्तस्तु रक्तादिनिम्बक[४२८]द्रुममास्थितः ।
जनिष्यति वरारोहे ह्यष्टजन्मानि सौकरीम् ॥
पुरीषं वा प्रकुर्वीत यो नरो मम मन्दिरे ।
स याति नरकान् घोरान् पर्यायेणैकविंशतिम् ॥
ततो मुक्तो महाभागे विष्ठाया जायते कृमिः" ।

अनुगम्य यथा प्रेतमिच्छया यस्तु मानवः ॥
आराधितुमथेच्छेन्मां स व्रजत्यधमां गतिम् ।
बलिभुग्योनिता यान्ति जन्मानि भुवि भूधरे ॥
भरणं तु तथा कृत्वा मृतकस्य वसुन्धरे ।
मन्दिरं न प्रवेष्टव्यं प्रविष्टस्य फलं शुणु ॥
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च ।
भविष्यति वरारोहे व्याध क्रूरोऽथ निष्ठुरः ॥
भुक्त्वा श्राद्ध महाभागे मनुजो मामथार्चयेत् ।
चटकत्वमनुप्राप्य ततो गोधावपुर्गत ॥
छायामाक्रम्य यो मोहाद्विमानस्य वसुन्धरे ।
प्रदक्षिणमकुर्वस्तु यस्तिष्ठेन्मतिपूर्वकम् ॥
तिष्ठेत् स कानने शून्ये कण्टकैर्बहुभिर्वृतः ।
फलपुष्पविहीनश्च अरण्ये शून्यवृक्षताम् ॥
समीपे मन्दिरस्यापि शकृन्मूत्रं करोति यः ।
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् ॥
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् ।
ग्रामे जन्मशतं सुभ्रु विष्ठाभुक् सूकरस्तथा ॥
अनिबद्धप्रलापान् ये कुर्वते मम सन्निधौ ।
तेऽपि तित्तिरिता गत्वा जायन्ते जन्मपञ्चकम् ॥
आरोपित प्रदीपं ये नयन्त्यन्यत्र मन्दिरात् ।
अन्धास्तेऽपि भविष्यन्ति जन्मानि नव पञ्च च ॥
कथाया कथ्यमानाया मन्दिरे मे वरानने ।
अनादृत्य च ये यान्ति तेषां पापफलं श्रृणु ॥

 बधिरास्ते भविष्यन्ति मूका वै जन्मपञ्चकम् ।
पादौ प्रसार्य ये गेहे शेरते मे नराधमा ॥
लाला विसृज्य चोच्छिष्टा तेषां पापफलं शृणु ।
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षताम् ॥
जायन्ते सप्त जन्मानि ततश्चण्डालतां ययुः[४२९]
दरिद्राश्चैव मूर्खाश्च भविष्यन्ति त्रिजन्मकम् ॥
अन्यदेवार्थसन्दिष्टैः पुष्पैर्यो मामथार्चयेत् ।
ममैव तु महागेहे मण्डूकत्वं व्रजन्ति ते ॥
जन्मद्वयं तु वै मूढा शूद्रतां यान्ति ते नराः ।
अन्यदेवगृहं गत्वा ह्यस्नात्वा यो व्रजेद्गृहम् ॥
ममैव वसुधे तस्य फलं पापस्य मे शृणु ।
गृहाद्गृहमथो गत्वा भिक्षार्थी क्षुधितः स्वयम् ॥
भिक्षामलब्ध्वा तत्रापि दरिद्रो जायते नरः ।
चत्वारि चैव जन्मानि तेषामन्ते च योऽबुधः ॥
चण्डालयोनिमाप्नोति जन्मानि दश पञ्च च ।
अन्यदेवसमं यस्तु मन्यते मां तु सोऽधम ॥
चण्डालयोनितां याति जन्मानि नव पञ्च च ।
कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः ॥
स पूतिगन्धसंयुक्तः कुष्ठी चैव धरे शुभे ।
भवति त्रीणि जन्मानि भवत्येव न संशयः ॥
विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् ।
श्वपचान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् ॥

उत्सवे वासुदवस्य यः स्नाति स्पर्शशङ्कया ।
स्वर्गस्था पितरस्तस्य पतन्ति नरके क्षणात् ॥
पिबेत् पादोदकं विष्णोर्वेष्णवानां विशेषतः ।
तत्र नाचमनं कुर्याद्यथा सोमे द्विजोत्तम ॥"

"इति श्रीवाराहे पुराणे धरणीप्रश्ने द्वात्रिंशदपचारो नाम पञ्चचत्वारिंशोऽध्यायः ॥" इति ।

 अन्यत्र[४३०] तु द्वात्रिंशदपचारा प्रकारान्तरेण पठ्यन्ते ।

प्रकारान्तरेण
द्वात्रिंशदपचारा

तत्र चात्र च उक्तानुक्तसमुच्चयः कार्यः । तत्रेयमेका प्रक्रिया ।

"अपचारास्तथा विष्णोर्द्वात्रिंशत् परिकीर्तिताः ।
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥
देवोत्सवाद्यसेवा चाप्रणामश्च तदग्रतः ।
एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ॥
शयनं भोजनं चैव मुधाभाषणमेव[४३१] च ।
उचैर्भाषा वृथाजल्पो रोदनाद्य च विग्रह ॥
निग्रहानुग्रहौ चैव स्त्रीषु साकूतभाषणम् ।
अश्लीलकथनं चैवाप्यधोवायुविमोक्षणम् ॥
कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणम् ॥

तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥
पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ।
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा" ॥ इति ।

 एवं प्रक्रियान्तराण्यपि तत्र तत्र ग्राह्याणि । तथा - -

"प्रमादादपि कीलालं यः स्पृशेद्वैष्णवो नरः ।
उपचारशतेनापि न क्षमामि वसुन्धरे ॥
स्वाधीनशयनं जल्पं स्वाध्यायं च विशेषतः ।
आसनारोहणं चैव न कुर्यात् केशवालये ॥
यो विष्णोः प्रतिमाकारे लोहभावं करोति च ।
यो गुरौ मानुषं भावमुभौ नरकपातिनौ" ॥

इत्याद्युक्तान्यपचारान्तराण्यपि द्रष्टव्यानि । एवं भगवन्मन्दिरे सावधानः परिहृतापचारः पूर्ववत् प्रणम्य विष्वक्सेनादीन् अनुज्ञाप्य निर्गच्छेत् ।

 ततः स्वदेवाधिष्ठितमाश्रमगृहादिकमागत्य, सुप्रक्षालितपाणिपाद स्वाचान्त

प्रातर्होमाभिगमने ।

स्वर्ण-रजत-ताम्रादिपात्रैः स्वयं पूर्वाहृतेन मणिकस्थेन वा[४३२] गृहं सम्प्रोक्ष्य, स्वसूत्रविधिना स्वाग्निं भगवदात्मकं हुत्वा, देवगृहमागत्य दूरात् प्रणमेत् । अत्र चैवमभिगमनं

वङ्गिवंशेश्वरैर्दर्शितम्---

"ततः कुम्भं समादाय शुचिनापूर्य वारिणा ।
हरेराराधनार्थाय मौनी नियतमानसः ॥

पाषण्डावेक्षणादीनि वर्जयन्[४३३] यत्नतः पथि ।
ध्यायन्नारायणं देवं यागभूमिं समाश्रयेत् ॥
ततः प्रक्षाल्य चरणौ स्वाचान्तः सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा मुनिः ॥
समिदाज्यादिभिर्दव्यैर्मन्त्रैरपि यथोदितैः ।
हुत्वाग्नीनग्निहोत्रादावुक्तं कालमपि क्षिपन् ॥
पराराधनरूपेण कृतेनैव स्वकर्मणा ।
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते ॥
लब्धाधिकारो देवस्य ध्यानार्चनजपादिषु ।
विनिष्क्रम्याग्निशालाया गत्वा यागगृहं स्वकम् ॥
अर्चयित्वा परात्मानं देशकालाद्यपेक्षया ।
पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना[४३४]
केवलाञ्जलिना वापि विहितेन यथा तथा" | इति[४३५]

 अत्र पराराधनरूपेण कर्मणा शुद्धान्तःकरणस्य ध्यानार्चनादिष्वधिकारविधानात् केषांचित् कुदृष्टीनां मतं निरस्तम् । उक्तं च कुदृष्टिमतोपन्यासमध्ये परकालसूरिभिः ।

स्तुतिजपनिजबिम्बालोकनध्यानसेवा-
 स्मृतिकथनसमर्चाकर्मभिः श्रौतदूरैः ।
वृषभशिखरिनाथः त्वामभीप्सन्ति केचि-
 च्छ्रुतिपथपरिनिष्ठप्रापणीयाङ्घ्रिपद्मम्" ॥ इति ।

 एवं च संगृहीतं नारायणमुनिभि ---

"पाषण्डादिभिरालापदर्शनादीनि वर्जयेत् ।
गृहानागत्य सक्षाल्य पादावाचम्य वाग्यत ॥
द्वारपालाननुज्ञाप्य प्रविश्य सदनं हरे ।
अभिगम्य च देवेशं निभृत परया मुदा ॥
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवञ्चतुर पादान् शिरस्तत्रैव पञ्चमम् ॥
अष्टाङ्गेन प्रणामेन दिव्यशास्रोदितेन च ।
प्रणमेत् पुण्डरीकाक्ष भक्तिभारावनामित ॥
द्वयेन तद्विवरणै प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य चिरमात्मान तत्पादाब्जे कृती भवेत्" ॥ इति ।

इह च​ ---

"ब्राह्मे मुहूर्ते संप्राप्ते उत्थाय शयनात्तत ।
स्नात्वाभ्यर्च्य​ जगन्नाथ समाराधनमाचरेत् [४३६]" ॥

इत्येतावत् सात्त्वतोक्त सर्वेषा [४३७] समानम् । शेष तु तावत् [४३८] तत्तत्सहितानिष्ठानामेव । एवं सहितान्तरेषु कालान्तरकर्मस्वपि ग्राह्यम् । जयाख्यसंहिताया तु सर्वसंहितोक्ताभिगमनं सग्रहेणोक्तम् ---

"ब्राह्मान्मुहूर्तादारभ्य प्रागंश विप्र वासरे ।
जपध्यानार्चनस्तोत्रै कर्मवाक्चित्तसयुतै ।
अभिगच्छेज्जगद्योनि तञ्चाभिगमन स्मृतम् ॥" इति ।

पाद्मे च आद्यन्तकर्मावच्छेदेन दर्शितम् ---

"कल्याणाचरणान्त यत् कर्मजात चतुर्मुख ।
उत्थानादिक्रमादेतदभियानमुदीरितम् ॥' इति ।

मन्ध्योपासनानन्तरकृत्य चैव विवृतम् ---

"अभिवाद्य गुरून् वृद्धास्तथा भागवतान् क्रमात्
प्रविश्य स्वाश्रम देवमभिगम्य यथाविधि ॥
अर्चयेज्जपहोमान्त दद्याद्ग्रास गवामपि ।
अञ्जनालेपनै स्र​ग्भिर्वासोभिर्भूषणैस्तथा ॥
अलक्तकरसाद्यैश्च ताम्बूलमुखशोधनै ।

उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम्” || इति | एतेन 'देवकार्य तत कृत्वा गुरुमङ्गलवीक्षणम्’ इति स्मृत्यभिप्रेतमपि विवृतम् । अत्र च उपेतो मङ्गलैैरन्यै[४३९] इति वचन तत्तदाश्रमाविरुद्धमङ्गलदेवतावल्लभ-गुरुपूजास्तुतिनमस्कारादिकमपि सगृह्णाति । 'ग्रास गवामपि' इत्येतच्च परगोविषयम् । 'ग्रासमुष्टि परगवे दद्याच्चैव न लोपयेत्' इति श्रीवैष्णवधर्मशास्त्रोक्ते । कृष्णकल्पेऽप्युक्तम्–-- 'दद्याद्ग्रासम्' इत्यारभ्य, गोषु चैव प्रसन्नासु गोपालोऽपि प्रसीदति' इति । गवादिषु चान्तस्थितो भगवान् भाव्य इति जयाख्यसहितायामुक्तम् ---

"सोमसूर्यान्तरस्थ च गवाश्वत्थाग्निम​ध्यगम् ।
भावयेद्भगवद्विष्णु गुरुविप्रशरीरगम्" ॥ इति ।

अतस्तत्र तत्र प्रयुक्तेष्वपि कर्मसु न देवतान्तरभजनरूपत्वप्रसङ्ग । एव व्यासाद्युक्तदेवादिनमस्का[४४०]रोपहारनिवेदन-पुष्पादिप्रदान-वृद्धाभिवादन-गुरूपसेवन[४४१]-तद्धिताचरण-वेदाभ्यास-जपाध्ययन-धारण-तदर्थविचारण-धर्मादिशास्त्र-वैदिकनिगमवेदाङ्गावेक्षणप्रभृतीनि प्रथमकालकर्तव्यानि पूर्वाधिकारविशोधितप्रक्रियया प्रतिसन्धेयानि । इति व्याख्यातमभिगमनम् ॥


उपादानम् ।

 अथोपादान व्याख्यास्याम । तञ्चैवं संगृहीत वङ्गिवशेश्वरै ---

"प्राप्तेऽथाह्नो द्वितीयेऽशे स्वास्त्र​मन्त्रेण धर्मत ।
आर्जयित्वार्चनाद्रव्यमशेषं च यथोदितम्" ॥ इति ।

उपादानार्हाणि
अनर्हाणि च
द्रव्याणि ।

 तदेतद्व्याख्यात नारायणमुनिभि ---

"अह्नो द्वितीयभागेन कृष्णाराधनतत्पर ।
द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत् ॥
प्रभूतानि विशुद्धानि शुद्धदेशोद्भवानि च ।
अरौद्राण्यनिषिद्धानि संगृहीतानि वैष्णवै ॥
सुगन्धीनि मनोज्ञानि पुष्पाण्यभिमुखानि च ।
वासासि धनधान्यानि चन्दनाद्यनुलेपनम् [४४२]
अन्यानि हविरर्थानि तानि मूलफलानि च ।
सक्षालितानि बहुशो देवभोग्यानि यानि च ॥[४४३]

दधिक्षीराज्यमुख्यानि द्रव्याणि च विशेषत ।
उत्तमानुपदशाश्च मुद्गमाषादिकान्यपि ॥
ताम्बूलादीनि चान्यानि सर्वाण्यादाय सादरम् ।
यथार्ह तानि सस्कृत्य प्रक्रमेतार्चन तत" ॥ इति ।

 यत्तूक्त श्रीसात्त्वते---

'प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् यत्नत सदा ॥
यायाद​रण्यमथवा निर्बाध हि तदार्जयेत् ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि ॥
हृद्या सुगन्धा कर्मण्या ग्राह्या सर्वे सितादय ।
उग्रगन्धास्त्वकर्मण्यास्त्वप्रसिद्धास्तथैव च ॥
चतुष्पथशिवावासश्मशानावनिमध्यजा ।
क्षता अशनिपाताद्यै कृमिकीटसमावृता ॥
वर्जनीया प्रयत्नेन पत्रपुष्प​फलादय ।
अम्बुजानि सुगन्धीनि सितरक्तानि कानिचित् ॥
योक्तव्यानि पवित्राणि नित्यमाराधने तु वै ।
साड्कुराणि च पत्राणि भूगतान्येवमेव हि ॥
विहितान्यर्चने नित्य यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थै कुसुमैरर्चन हितम् ॥
विशेषत सकामस्य सिद्धिभूतियुतस्य च ।
अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभि ॥
सद्यो हृताना विहित त्वम्लानाना यथाक्रमम् [४४४]

प्रदानमम्बुसिक्ताना तेषा कार्य न चान्यथा ॥
निर्दोषता प्रयान्त्याशु मन्त्रिणामवलोकनात् ।
भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥" इति ।

 तदिदं नियमपरिच्छेदानुशिष्टत्वाद्विपर्ययानर्ह​मवधातव्यम् । शक्तमधिकृत्य चात्र स्वारसिक स्वयंप्रवृत्त्यादिकमुपदिश्यते । पक्षान्तरस्याप्यन्यत्रानुज्ञानात् । अत्र वैशेषिकार्चनादिषु कदाचित् प्रात शब्दस्य मुख्यार्थता । अन्यथा त्वभिगमनविधिना प्रात कालोपरोधात् । अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात् । प्रातःशब्देन सन्निकर्षवशात्त्व रातिशयसिद्ध्यर्थ तदुचितकालो लक्ष्यते । "सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्" इतिवत् । अत एवात्रत्यमुत्थान च न स्वापानन्तरभावि । अपि तु [४४५] "तत पुष्पफलादीनामुत्थायार्जनमाचरेत्" इति जयाख्यसंहितोक्तमभिगमनानन्तर देवसन्निधेरुत्थानम् । इह च श्रीवैष्णवधर्मशास्त्रोक्तपुष्पनियम पूर्वाधिकारे प्रसङ्गाद्दर्शित । पाद्मे त्वेवं विचित्रद्रव्योपादानमुक्तम् [४४६] ---

"उपादद्यात्तथा [४४७] पूजासाधनानि यथातथम् ।
पुष्पाणि फलमूलानि विविधान्योषधीरपि ॥
दध्यादि च हविर्योग्यतण्डुलानि [४४८] गुडानि च ।
स्नानीयान्यपि वस्त्राणि स्वादूनि सलिलानि च ॥

दर्भान् पत्राणि [४४९] समिधो यथाशक्ति यथावसु ।
आहृत्य याच्ञयार्थैर्वा [४५०] पूजास्थाने निवेशयेत्
नीत्वोपादानसमयमित्थं तदनु पूजयेत् ॥" इति ।

 अस्या संहिताया संहितान्तरेषु पुष्पप्रकरण-हविष्पाकप्रकरणादिषु [४५१] च हेयोपादेयसमस्तद्रव्यविभागो द्रष्टव्य । अत्र याच्ञयेत्युक्तोऽय[४५२]मधमाधमपक्ष ।

"स्वप्रयत्न​कृतं शस्तं मध्यम वन्यमुच्यते ।
अधमं तु क्रयक्रीत याचित [४५३] त्वधमाधमम् ॥"

इति पुष्पप्रकरणोक्तस्य सर्वेषु द्रव्येष्वविशेषेण सञ्चरणात् ।

 भोजराजस्त्वेव पुष्पेषु राजस-तामसादिविभागं पुष्पाड्कुर-पत्र-मूल-धूप-दीप-वस्त्राभरणेषु वर्ज्यावर्ज्य​विभाग च [४५४] सजग्राह--- "अथ पुष्पाणि त्रिविधानि

पुष्पेषु वर्ज्यानि
अवर्ज्यानि च ।

-सात्विकानि राजसानि तामसानीति । शुक्लानि सात्त्विकानि । रक्तानि राजसानि । कृष्णानि तामसानीति । शुक्लानि द्विविधानि---शुक्लवर्ण वलर्क्षमिति । शुक्लं शंख-कुन्देन्द्वादिवर्णम् । वलर्क्ष स्फटिकवर्णादि । रक्तं द्विविधम्---रक्तम् अरुणमिति [४५५] । रक्त जपाकुसुमादिवर्णम् । अरुण किशुकादिवर्णम् । पीत द्विविधम्–पीत हरितमिति । कृष्णं द्विविधम् --नील श्याम[४५६]मिति । नीलं तापिञ्छादि[४५७] । श्यामं विष्णुक्रान्तादि[४५८]

। फलमेषा भिद्यते---सात्त्विकादर्धफलानि राजसानि, तस्मादर्धफलानि[४५९]तामसानि इति । एतानि स्वारामोत्पादितानि[४६०]आरण्यानि, क्रीतानि, प्रतिग्रहाल्लब्धानि, याचितानि[४६१] ग्राह्याणि पञ्चविधानि पुष्पाणि । तत्र स्वारामजमुत्तमम् । आरण्य मध्यमम् । क्रीत[४६२]मधमम् । [४६३]याचितमधमाधमम्[४६४] । प्रतिग्रहपुष्पे दातुरेव फलम् । कर्तु किञ्चिद्भवेन्नवा । तस्मात् प्रतिग्रहलब्धै पुष्पैर्नार्चयेत् ।

 करवीरौ पद्मौ [४६५] जाति-मल्लिकोत्पलानि तिन्त्रिणी[४६६]-तगर चम्पक-श्वेतार्क-कुटज-वकुल- [४६७]कन्दली-तुलसी-तमाल-वनमाल[४६८]-मरुवक-शमी-सिन्दुवार-पलाश-सहदेवी-फणिज्जक-पुन्नाग-वंशपुन्नाग-क्षुद्रपुन्नाग-मालती-श्वेतकुमुद-कन्दल-पद्म-महापुष्प​-नाग-सदाभद्रा-प्रियड्गु-बिल्व-वनमल्लिका-लक्ष्म्यगस्त्यद्वयं [४६९]वैष्णवी कर्णिकार(रो) द्वावशोकौ कुटजस्तथा [४७०] कारण्ड-नन्घावर्तद्बय क्षुद्रकेतक्य इत्यादीनि पुष्पाणि । एतानि तिथिभेदेन ग्रहणायन-सङ्क्रान्ति-व्यतीपात-विपुवादिभेदात् सङ्गवादिकालविशेषाञ्च समग्रफलानि भवन्ति । तत्र तिथिपुष्पाणि---वैष्णवी कंदल[४७१] -पद्म-लक्ष्मी-सिन्दुवार-द्रोण-प्रियङ्गु-मालती-पाटल-केतकी-जातिमलिका-महाजाति-पलाशाश्वत्थपत्राणि तिथीनामानुपूर्व्येण पुष्पाणि गृह्णीयात् । नन्द्यावर्तकै सङ्क्रान्त्या भगवन्त पूजयेत् । उपनन्द्यावर्तकैरयने । विषुवे तुलसीभि । व्यतीपाते फणिज्जकै । ग्रहणे [४७२]मरन्दै (?) पूजयेत् । सङ्गवे [४७३]तत्तत्तिथिचोदित पुष्प गृह्णीयात् । समे पद्मै, धर्मे कुमुदै, करवीरैर्विष्णुप्रिये, बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् ।

 अत्र सङ्गवादय काला अहरह प्रवर्तन्ते । सङ्गव समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अध्यात्मविद्भिरुपदिष्टा । उदयात्पञ्चनाडीभ्य[४७४] सङ्गव उक्त । तस्माद्द्विगुणमात्रात्[४७५] सम उपदिश्यते । तावता विष्णुप्रिय । तावता धर्म । तावता विराग इति । तत्र पूर्वापरौ भूत्वा[४७६] नाडीद्वयत सङ्गवादयो मुहूर्ता उक्ता । तत्र सङ्गवे वैकुण्ठस्य प्रीति, समेऽनिरुद्धस्य, विष्णुप्रिये शिशुमारस्य, धर्मे बडबामुखाग्ने, विरागे कपिलस्येत्येवं पञ्चाना पञ्च प्रीतिकालविशेषा । दिवपुष्पैर्दिवापूजा मुख्या, रात्रिपुष्पैर्निशि, विहितेष्वपि, छिद्रं मुकुल जीर्ण पर्युषितं भुक्तशेष घ्रात परिम्लानमस्पृश्यस्पृष्ट जन्तुभिर्भक्षित[४७७]जन्तुभिरधिष्ठितमशुभदेशे पुष्पितमापद्यपि न गृह्णीयात् ।  पाणी प्रक्षाल्य पात्रे पुष्पाणि गृह्णीयात् । पिधाय स्थापयेदनातपे प्रदेशे[४७८] यथा न परिम्लायते । केवलपुष्पनिवेदनात् माला वरा । मालाया स्रग्वरा । एकगुणा माला, बहुगुणा स्रक् । तत्र सूत्रै पुष्पाणि न ग्र​थ्नीयात् निर्माल्यसमानि भवन्तीति । देवोद्दिष्टाना निन्दा न कुर्यात्, प्रशसामेव सर्वदा कुर्यात् । देवोद्दिष्टं मनुष्यो न गृह्णीयात् देवस्वं भवतीति । यत्किञ्चित्पीतवर्ण पुष्पं जलजं स्थलज वा तदापदि सग्राह्यम् । अनुक्तमपि नान्यत्र[४७९] । तत्रापि वर्जनीयानि विशेषेण वर्जयेत् ।

 कारण्ड[४८०] कृष्णवर्ण कपित्थ गिरिकर्णिकाम्र-विभीतक-शिरीष-मदयन्ति-निर्गुण्डि-सिन्दुवार-किशुक-शल्मली-जपार्क-कनकोन्मत्त-कारञ्ज-विषपादप-बन्धूक-माधवी-नीपार्जुन-पाटलि-चिञ्चा-कोशातक्यलाबू-शिग्रू[४८१] इत्येतानि वृक्षवल्लीषु विशेषेण[४८२] वर्जयेत् । यव-मुद्ग-प्रियड्गु-निष्पाव-शण-दूर्वा-भूतृण-माषाणामेवाड्कुराणि गृह्णीयात् । अन्येषामड्कुराणि निर्माल्यसमानि भवन्ति इति । अपामार्ग-सदाभद्रा-तुलसी-विल्वाश्वत्थ-पलाश-धातकी-तमाल-गन्धपूर्ण-कृष्णा-ब्राह्मी-शमीवृक्षाणामेव पर्णानि गृह्णीयात् । उत्पलानामेव मुकुलं गृह्णीयात् । पद्मोत्पलादीना जलजाना दिनद्वयादूर्ध्व पर्युषितत्वम् । सर्वेषा मूलानामुशीरमूलमेव विशिष्टम् । देवदारुकृतं धूप चन्दनागरुमिश्रितं विधूमाङ्गारसम्भव शस्तम् । सालसर्ज्जरस​ कृष्णागरुमिश्रित [४८३] प्राण्यङ्गवर्जितमन्य वा धूपं निवेदयेत् । पात्रे गव्येन सर्पिषा दिव्येन[४८४] तैलेनापि कृतं सूत्रवर्तियुतं मुखानिलदीपित[४८५] दीपं भवेत् । दुकूल क्षौम नेत्रम्, सूत्र वा कार्पासिकं सुगन्धधूपित नव वस्त्र भवेत् । हेम-रत्रमयमाभरणं दद्यात् । दोषयुत भुक्तपूर्व वा मनुष्यैर्नाभरणं भवेत्" । इति ।

 तदेतन्नानासहितापरामर्शसमुद्धृत सारम् [४८६] । अन्यदपि सर्व तत्तत्संहितासु विस्तरेण द्रष्टव्यम् । श्रीशाण्डिल्यस्मृतौ च काष्ठपर्यन्तवर्ज्यावर्ज्यद्रव्यविभाग कृत । श्रीविष्णुस्मृत्यादिषु प्राण्यङ्गसुगन्धेषु कस्तूरी-मृगमदयोरङ्गरागतया परिग्रह । अर्चाया शुक्लाम्वरसमर्पणं पद्म कह्लारेतररक्तपुष्पवर्जनमित्याद्यपि ग्राह्यम् । योगक्षेमार्थेश्वराभिगमनादिस्वरूपशोधन च पूर्वाधिकारसिद्ध न विस्मर्तव्यम्[४८७]

 एव द्रव्याण्यार्जयत प्रतिग्रहनियमश्च तत्र तत्र सक्षिप्त । यथोक्त

उपादाने प्रति
ग्रहनियम ।

श्रीशाण्डिल्यस्मृतौ--

"कुलटाषण्डपतित​वैरिभ्य[४८८] काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन" ॥ इति । [४८९]

उक्त च श्रीसात्त्वते -

"तस्करात् पतितात् [४९०]षण्डाडुम्भलोभमदान्वितात् ।
मात्रावित्त न गृह्णीयादभक्तादुपचारत[४९१]" ॥ इति ।

स्मर्यते च---

"केशवार्चा गृहं यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥" इति ।

 अत्र[४९२] पक्कमन्नमपक्कं वा केशवार्चनरूपनित्य[४९३]धर्मरहिते गृहे न प्रतिग्राह्यम् । उभयत्रान्नशब्दप्रयोगात् । अन्यथा पक्वान्नमिति विशेषेण प्रयोगानुपपत्ते । प्रतिग्रहगुणदोषविस्तरश्च धर्मशास्त्रेषु पठितव्य । सर्वेषु चापदनापदृशाभाविषु प्रतिग्रहेषु यमोपदिष्टं मन्त्रविशेष भगवान् शौनक स्मरति---

दानं ददद्भिर्यैरुक्तमच्युत प्रीयतामिति ।
प्रतिग्रहीतृभिश्चैव न ते मद्विषयोपगा ॥" इति ।

तथा बलादिमन्त्रान्तरैरपि तत्तन्निष्ठाना प्रतिग्रहादि । यद्यप्यस्त्रमन्त्रेण सामान्यत सर्वपुष्पादिग्रहणमुपदिष्ट तथापि तुलस्या मन्त्रविशेषास्तत्तत्कल्पेषूपदिश्यन्ते, 'तुलस्यमृतजन्मासि' इत्यादय ।

 एवं वृत्त्यर्थतयानुज्ञातैरध्यापन-याजनादिभिरपि यथाशास्त्र प्रयुक्तै समुचितानि समाराधनोपकरणानि सम्पादयेत् । पूर्वनिष्प​न्नसंपूर्णद्रव्यस्तु न

प्रतिग्रहोपाय-
नियमा ।

प्रतिग्रहादिषु प्रवर्तेत । "आपत्स्वनन्तरा वृत्ति" इत्त्यनुज्ञातेष्वपि 'वृत्ति प्राप्य विरमेत्' इति स्मरणात् न नित्यं प्रवर्तेत । कृषि-वाणिज्ये च स्वयं कृते कुसीदं चैवमाद्यमपि[४९४] गत्यन्तरासम्भवे । 'सतत कीर्तयन्तो मा यतन्तश्च दृढव्रता' इत्याद्युक्तनन्दनवनकरणादियतनमपि पुष्प-फलादिपूजोपकरणार्थतया उपादानकोटौ निविशते । अत्र परिव्राजकाना न स्वयं पुष्पापचयादि कर्तव्यम्[४९५] । यथोक्त यतिधर्मसमुच्चये--–"फलपुष्पोत्पाटने प्रायश्चित्तविधानादद्धि कर्तव्यमन्याहृतैर्वा" इति । एषा च वृद्धवसिष्ठस्मृतिस्तत्रोपात्ता–"जले मत्स्यादीना स्थले पशु-मृग-सरीसृपादीना सर्वप्राणिनामभयं दत्वा पुष्प-मूल-फलोपादान-छेदन-मधुमासानृतवचनदानानि वर्जयेत्" इति । इतरेषा तु स्वय परतो वा अन्यारामादिसभूतानामदत्ताना ग्रहणे तस्करत्वमपि स्यात् । इति तत्र तत्र द्रष्टव्यम् । स्मर्यते च द्रव्य-गृह-दारादिनियमो मन्वादिभि---

"यानशय्यासनान्यस्य कूपारामगृहाणि च ।
अदत्तान्युपभुञ्जान एनस स्यात्तुरीयभाक् ॥
अदत्तानामुपादान हिसा चैवाविधानत ।
परदारोपसेवा च शारीरं त्रिविध स्मृतम् ॥" इत्यादिना ।

तदिह साक्षाद्वा परम्परया वा समाराधनोपकरणभूतशास्त्रीयसमस्तद्रव्योपादानेषु[४९६] स्वशक्येषु ध्यानादिविरोधिकायक्लेशकरबह्वायासरहितेषु न्यायत प्रवर्तेत । इत्युपादानसग्रह ।

 प्रभूतायासवर्जनमपि हि [४९७] मुमुक्षूणामवश्यम्भावित्वेन परिगणितेष्वष्टसु गुणेषु गौतम पठति[४९८] --–"दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो

पूर्वसिद्धद्रव्यस्य
आन्तरगुणो
पादानम्

मङ्गलमकार्पण्यमस्पृहेति यस्यैते चत्वारिशत्सस्कारा न चाष्टावात्मगुणा न स ब्रह्मण सायुज्य सालोक्य च गच्छति, यस्य तु खलु संस्काराणामेकदेशोऽपि अष्टावात्मगुणा अथ स ब्रह्मण सायुज्य सालोक्य च गच्छति[४९९]" इति । एव सति बाह्यद्रव्यार्जनवत् सप्रीणनेषु प्रधानतमानाममानित्वादिगुणाना सदाचार्यमेवा-सत्सम्भाषणादिभिर्ज्ञानवृद्धिहेतुभि न्यायत प्रवृत्तै[५००] सम्यगुपार्जनमपि पूर्वसिद्धपरिपूर्णबाह्यपूजोपकरणस्य​ उपादानकोटौ[५०१] निवेशनीयम् । बाह्यद्रव्याभाव इव गुणाभावेऽपि महाभारताद्युक्ताष्टादशचण्डालषड्वृषलसंज्ञितहेयगुणयोगेन अनन्तरभावीज्यानर्हत्वप्रसङ्गात् । अत एव हि तन्निर्बन्धः[५०२]क्रियते--–"श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली" इति । तस्मात् समाराधनोपयुक्त[५०३] बाह्यमान्तरं च सर्व यथार्हमुपादद्यात् । इति व्याख्यातमुपादानम् ।

सव्य पाद प्रसार्य श्रितदुरितहरं दक्षिण कुञ्चयित्वा
 जानुन्याधाय सव्येतरभुजमपरं[५०४] नागभोगे निधाय ।
पश्चाद्वाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
 देवीभूषादिजुष्टो नवजलदनिभ पातु दिव्य परो न[५०५]


 अथेदानीं मन्त्रसिद्धान्तोपास्यपररूपविषया भोगार्चनमयीम् इज्या

इज्याव्याख्यान-
प्रतिज्ञा ।

भाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन व्याख्यास्याम ।

 मन्त्रसिद्धान्ते परिवारभेदस्तु गुणीभूत[५०६]मूर्त्यन्तरयोर्वैकल्पिक ।

 तत्र प्रथममधिकारिविशेषे वृत्त-वर्तिष्य​​​माणयो संगति दर्शयन्,

"कर्मारम्भेण मन्त्रेण प्राप्त कालमनुस्मरेत् ।
इज्यामेवाभिसन्दध्यात् सा योनि सर्वकर्मणाम्" ॥

इति प्रशसितम्, चिकीर्षितग्रन्थविषयभूतम्, अहोरात्रकृत्ये प्रधानाशं दर्शयति---'अथ परमैकान्तिनो भगवदाराधनप्रयोग वक्ष्ये' इति[५०७]

 अथशब्दस्य प्रसिद्धिप्रकर्षसिद्धानन्तर्ये सभवति, अर्थान्तरतात्पर्यपरिग्रहोऽनुपपन्न

नित्यग्रन्थस्थस्य
अथशब्दस्य
विवरणम् ।

इति भाष्यादिषु स्थापितम् । अथ

गद्यै[५०८] यथावत् प्रपत्तिप्रतिपादनानन्तरम्, तत एव तन्निष्ठाधिकारिविशेषसिद्धिसमनन्तरं वा[५०९] । "यथावस्थितस्वरूप रूप-गुण विभूति लीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिना" इति वक्ष्यमाणानुसाराच्च, अत्र तथाविधशरणागतिविषयगद्यग्रन्थस्य[५१०] पूर्ववृत्तत्व विवक्षितमिति ज्ञायते । न च तत्र 'अखिलजगदाधार' इत्यादिवक्ष्यमाणमात्रपङ्क्तिर्विवक्षिता । तस्या प्रपत्तिकरणत्वादर्शनात्, यथावस्थितस्वरूप-रूप गुण-विभूत्यादीना च गद्य एव प्रपञ्चनात्, "अनन्यशरणस्त्व​त्पादारविन्दयुगल शरणमहं प्रपद्ये" इति च तत्र कण्ठोक्ते । तस्माद्यथोक्त एवात्रा[५११] अथशब्दार्थ ।

 परमश्चासौ एकान्तश्चेति परमैकान्त । सोऽम्यास्तीति परमैकान्ती ।

परमैकान्तिशब्दार्थ ।

एकत्र अन्तो निश्चय प्राप्यतया प्रापकतया च । तदुभय सभूय परमैकान्त । परमश्चासौ एकान्ती च इति वा समास । तत्राप्यनन्योपायत्वानन्यप्रयोजनत्वयो समुच्चयात् पारम्यम् । अनन्योपायत्व च अनन्यदेवताकत्वपर्यन्तम् । यथोक्तम्--

"चतुर्विधा मम जना भक्ता एव हि ते श्रुताः ।
तेषामेकान्तिन श्रेष्ठास्ते चैवानन्यदेवता ॥" इति ।

अनन्यप्रयोजनत्व च आत्मानुभवानन्दनैरपेक्ष्यपर्यन्तम् । तदप्युक्तम्---

"ये तु शिष्टास्त्रयो भक्ता फलकामा हि ते मता ।
सर्वे च्यवनधर्माण प्रतिबुद्धस्तु मोक्षभाक् ॥" इति ।

एतेन तुल्यन्यायतया भगवदनुभवानन्देऽपि[५१२] फलित्वाभिप्रायो निरस्त । मुक्तानन्दस्यापि सार्वभौमान्त पुरशुकक्षीरास्वादनसुखवत् स्वतन्त्रेण परेणैव स्वप्रीत्यर्थमुपपादितत्वात् । एवविधं च परमैकान्तित्व मन्त्रसिद्धान्तादिनिष्ठेष्वपि संभवतीति पूर्वाधिकारे स्थापितम् । दृश्यते च सदाचार्यसकाशाद्यथावस्थितगद्यत्रयादिश्राविणामिदानीमपि तत्सभव । तत्र हि यथावत्पारावर्यनिश्चयादन्यभक्त्युन्मूलनेन अनन्यदेवताकत्वादिक च[५१३] सिद्ध्यति । ता चावस्था स्वयमेवाह भगवान्[५१४] --

"अनन्यदेवताभक्ता ये मद्भक्तजनप्रिया ।
मामेव शरणं प्राप्तास्ते मद्भक्ता प्रकीर्तिता ॥" इति ।

 निरतिशयभोग्यभगवत्स्वरूपादिनिश्चयेन विषयान्तरवैमुख्यात् अनन्यप्रयोजनत्वमपि तत्रैव सिद्ध्यति । यस्या दशाया भगवानत्यन्तासन्न सुहृदादिवत् स्वच्छन्दाराधनयोग्यो भवति । यथोक्त भगवता शौनकेन---

"पराङ्मुखाना गोविन्दे विषयासक्तचेतसाम् ।
तेषा तत्परम ब्रह्म दूराद्दूर​तरे स्थितम् ॥
तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतस ।
विषयत्यागिनस्तेषा विज्ञेयं च तदन्तिके ॥" इति ।

परमैकान्तिना देव
तान्तरवर्जनम् ।

 एव परिमितविषयत्यागिना परिमितदेवतान्तरत्यागो नियतो भवति ।

"काक्षन्त कर्मणा सिद्धि यजन्त इह देवता ।
क्षिप्र हि मानुषे लोके सिद्धिर्भवति कर्मजा ।"
"ब्रह्माण शितिकण्ठ च याश्चान्या देवता स्मृता ।
प्रतिबुद्धा न सेवन्त यस्मात् परिमितं फलम् ॥" इति ।

परिमितफलसङ्ग-तदभावाभ्या[५१५] देवतासबन्धासबन्धप्रतिपादनात् । अतो यथा,

"परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वेषणाविनिर्मुक्त स भैक्ष भोक्तुमर्हति ॥"

इति प्रतिपादितस्य परमात्मेतरसर्वविषयविरक्तस्य प्रव्रजिताधिकारिणो देवतान्तरवर्जनम्, तथा त्रिप्वप्याश्रमान्तरेषु प्रतिबुद्धाधिकारिणः । स्मर्यते च प्रव्रजिताना देवतान्तरार्चनत्याग । अत्रि ---

"त्रैकाल्यमर्चन विष्णोदेवताना तदात्मनाम् ।
नमस्कारार्चनादीनि कुर्यान्नान्यस्य कस्यचित् ॥" इति ।

क्र​तु--

"ईश्वरो भगवान् विष्णु परमात्मा महानज ।
शास्ता चराचरस्यैको यतीना पग्मा गति ॥" इति ।

पुन स एवाह--

"ध्यायतेऽर्चयते योऽन्य विष्णुलिङ्गमुपाश्रित ।
कल्पकोटिशतैश्चापि गतिस्तस्य न विद्यते ॥" इति ।

एवं प्रतिबुद्धाना सर्वेषा देवतान्तरवर्जन प्रागेव दर्शितम् । एतेन ---

"देवताप्रतिमा दृष्ट्वा यति चैव त्रिदण्डिनम् ।
नमस्कार न कुर्याच्चेदुपवासेन शुद्ध्यति ॥"

इत्यादिकमपि प्रतिबुद्धेतरविषय मन्तव्यम् । प्रतिबुद्धस्यापि स्वनमस्कारयोग्यभगवत्तत्परिवारादिप्रतिमासु लब्धावकाशमेतत् ।

निषेधानुवर्तने समा-
राधनानर्हत्वम् ।

 एवं परमैकान्तिशब्देनाधिकारिविशेष उक्त । तस्य च,

"परदाररतश्चैव परद्रव्यापहारक ।
न स्पृशेन्मामनादृत्य स्पृष्ट्वा च पतितो भवेत् ॥"

इत्यादिभिरनर्हतापादकानि सर्वाणि[५१६] तत्र तत्र द्रष्टव्यानि । सगृहीत च समाराधनोपयुक्तसर्वद्रव्यसाधारण्येन वङ्गिवशेश्वरै ---

"निषेधाविषयीभावादृते नैवापरो गुण ।
प्रीतिहेतु परेशम्य स्वार्चनाङ्गेषु वस्तुषु ॥" इति ।

आराधकस्यापि हि अर्चनाङ्गवस्तुत्वमविशिष्टम् । यथा च प्रशस्तजातिष्वेव तुलस्यादिपत्र-पद्मादिपुष्प-रम्भादिफल-गङ्गातोयादिषु तैस्तैरुपहतिनिमित्तैर्निषेधविषयता, एवमाराधकेऽपि यत कुतश्चिदुपघातात् आप्रायश्चित्तादनर्हतया निषेधविषयत्व भवति । अन्यथा 'नाविरतो दुश्चरितात्' इत्यादिश्रुतिकोपप्रसङ्गात् । उपहतिविषयस्पृष्टबिम्बादिषु च प्रायश्चित्तविधानात् । ब्रह्मविदोऽपि ह्युत्तराघाश्लेषवचन प्रामादिकविषय[५१७]मिति स्थापित भाष्यादिषु । "सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् "इत्यादिभिश्च सूत्रैरयमर्थ सिद्ध । अपि च राजवदुपचारो ह्यत्र विधीयते । राजोपचारवृत्तिश्चापचारपरिहारप्रधाना, तद्वदिहापि । यथा च गुणवति राजनि सेवकाना सापराधानामपि क्षामणमात्रेण निरपराधता तथेहापीति तल्लाभ[५१८] । इदमपि सगृहीतम्---

"अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रायश्चित्त क्षमस्वेति प्रार्थनैकैव केवलम्" ॥ इति ।

यत्त्वनन्तरमुक्तम्---

"अर्चनादिष्व​नर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया ॥
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्क्रियाम्" ॥ इति---

एतदपि क्षामणयोग्यताख्यापकम् । अन्यथा क्षमस्वेति प्रार्थनाविधानानुपपत्ते[५१९] । न चैतावता कृतापराधेन[५२०] निर्भयेन भवितव्यम् ।

"प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शन वरम्" इति न्यायात् ।

अकर्मण्यतापादका
दोषा ।

 अत्र चाकर्मण्यताहेतूनपराधानेवमाह[५२१] भगवान्---

"श्रृणु सुन्दरि तत्त्वेन आहारस्य विनिर्णयम् ।
आहारो यस्त्वनाहारस्तच्छृणुष्व वसुन्धरे ॥
भोजन यस्तु भुञ्जीत मम योगाय माधवि ।
अशुभ कर्म कृत्वापि पुरुषो धर्मसश्रितम् ॥
आहार चैव कर्मण्यमुपयुञ्जीत नित्यशः ।
[५२२]सर्वेषा च तत कर्म प्रवृत्ते प्राणधारणम् ॥
अकर्मण्यानि वक्ष्यामि यैर्न तुष्यामि सप्रति ।
राजान्न च न भोक्तव्य मम भक्तै कदाचन ॥
राजान्नेन तु भुक्तेन त्वपराधो महान् भवेत् ।
द्वात्रिशदपराधास्तु न सेवेत मम प्रिये ॥
भोज्यान्नपानाहारेषु ये मया परिकीर्तिता ।
दन्तकाष्ठमखादित्वा यस्तु मामुपसर्पति ॥
द्वितीयमपराध तु धर्मविन्न प्रवर्तते ।
गत्वा मैथुनसङ्ग तु यस्तु मा स्पृशते नर ॥

तृतीयमपराध तु कल्पयामि वसुन्धरे ।
दृष्ट्वा तु मृतक देवी यस्तु मामुपसर्पति ॥
चतुर्थमपराध तु न क्षमामि वसुन्धरे ।
म्पृष्टवा [५२३] रजम्वला नारी यस्तु मामुपसर्पति ॥
पञ्चम त्वपराध च दृष्ट्वा वै न क्षमाम्यहम् ।
स्पृष्ट्वा तु मृतक चैव सस्कार मृतकस्य वै ॥
अपराधमिम षष्ठ न क्षमामि वसुन्धरे ।
ममार्चनविधौ काले वात मुञ्चति निर्घृण ॥
सप्तमश्चापराधोऽय मम देवि न रोचते ।
ममैवार्चनकाले तु पुरीष यस्तु मुञ्चति ॥
अष्टमश्चापराधोऽय ममात्र तु न रोचते ।
मदीयार्चनकाले तु यो हि वाचा प्रभाषते ॥
नवम चापराध तु न क्षमामि वसुन्धरे ।
यस्तु नीलेन वस्त्रेण प्रावृतो मा प्रपश्यति ॥
दशमश्चापराधोऽयं मम देवि न रोचते ।
परिधायैकवस्त्र च यस्तु वै मा प्रपद्यते[५२४]
एकादशापराधस्तु मम विप्रियकारणम् ।
क्रुद्धस्तु यश्च कर्माणि कुरुते कर्मकारक ॥
द्वादश चापराध तु कल्पयामि वसुन्धरे ।
अकर्मण्यानि पुष्पाणि यस्तु मामुपकल्पयेत् ॥
त्रयोदशापराध तु न क्षमामि वसुन्धरे ।
यस्तु रक्तेन वस्त्रेण कौसुम्भेनाधिगच्छति ॥

चतुर्दशापराध तु न क्षमामि वसुन्धरे ।
अन्धकारे तु मा देवि य स्पृशेत(तु) कदाचन ॥
पञ्चदशापराध तं कल्पयामि वसुन्धरे ।
यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् ॥
पोडशा चापराध त कल्पयामि न संशय ।
वास समवधून्वन् वै यस्तु मय्युपकल्पयेत् ॥
सप्तदशापराध तं कल्पयामि वसुन्धरे ।
श्वान स्पृष्ट्वा ममान्यद्वा यो दद्यान्मम माधवि ॥
अष्टादशापराधं त कल्पयामि न सशय ।
वाराहं यस्तु मास वै भक्षयित्वा प्रपद्यते ॥
एकोनविशापराध प्रतिजानामि माधवि ।
जालपाद[५२५] समश्नन् वै यस्तु मामुपसर्पति ॥
अपराध विशतिम[५२६] कल्पयामि वसुन्धरे ।
स्पृष्ट्वा वै दीपक यस्तु मोहात् स्पृशति माधवि ॥
एकविशापराध तं कल्पयामि वसुन्धरे ।
श्मशान यस्तु वै गत्वा मम चैवाभिगच्छति ॥
द्वाविशमपराध तु तमह चोपकल्पये ।
पिण्याकं भक्षयित्वा तु मम चैवोपचक्रमेत् [५२७]
त्रयोविशापराध त नरो मम च कल्पयेत् ।
मज्जनानवजानन् यो मा तु पश्यति माधवि ॥
चतुर्विशापराधं त कल्पयामि वसुन्धरे |
एकहस्तप्रणामं च य करोति च भामिनि ॥

पञ्चविशापराधं तं न क्षमामि वसुन्धरे ।
परप्रापणकेनैव यस्तु मामभिगच्छति ॥
सप्तविशापराधं तं न क्षमामि वसुन्धरे ।
नवाग्र ये तु व्रीहीणामदत्वापीह भुञ्जते ॥
अष्टाविशापराध त कल्पयामि वसुन्धरे ।
अदत्वा सुमनो यो वै धूप मे दातुमिच्छति ॥
एकोनत्रिशापराधं कल्पयामि वसुन्धरे ।
सोपानत्कस्तु यो मत्यों मामेवमुपसर्पति ॥
अपराधमिमं त्रिश कल्पयामि वसुन्धरे ।
भेरीमताडयित्वा तु यस्तु मा प्रतिबोधति ॥
एकत्रिशापराध तु कल्पयामि वसुन्धरे ।
अजीर्णरसमाविष्टो यस्तु मामुपसर्पति ।
महापराध तद्विद्याद्द्वात्रिशमिह चोत्तमम्' ॥ इति ।

एवमेतान्यन्यानि चानर्हतानिमित्तानि परिहरत , सभवे च सानुताप यथो चितं प्रायश्चित्तमनुतिष्ठत इह समाराधनाधिकारित्वम् ।

 एव जात्यादिनिबन्धनाधिकारविशेषोऽपि शास्त्रेषु श्रूयते । यथोक्तं

जात्यादिनिबन्धनो-
ऽप्यधिकारविशेष ।

श्रीसात्वते---

"अष्टाङ्गयोगसिद्धाना हृद्यागनिरतात्मनाम् ।
योगिनामधिकार स्यादेकस्मिन् हृदयेशये ।
व्यामिश्रयागमुक्ताना विप्राणा वेदवेदिनाम्[५२८]
समन्त्रे तु चतुव्यूहे त्वधिकारो[५२९] न चान्यथा ॥

त्रयाणा क्षत्रियादीना प्रपन्नाना च तत्त्वतः ।
अमन्त्रमधिकारस्तु चातुर्व्यूहक्रियाक्रमे ॥
सक्रिये मन्त्रचक्रे तु वैभवेऽपि विवेकिनाम् ।
ममतासन्निरस्ताना स्वकर्मनिरतात्मनाम् ॥
कर्मवाङ्मनसै .सम्यग्भक्ताना परमेश्वरे ।
चतुर्णामधिकारो वै वृत्ते[५३०] दीक्षाक्रमे सति ॥
एव सप्रतिपन्नाना मन्त्रपूर्व यथास्थितम् ।
विधानमेकमूर्तीयं समाकर्णय साम्प्रतम् ॥' इति ।

 जयादिषु चाप्तादिभेदो द्रष्टव्यः । सर्वेषामन्ततो भगवत्प्राप्ति. समाना विकलानामपि भागवतानाम् * * * * * * *

[अत्र सर्वेष्वादर्शकोशेषु ग्रन्थांशो लुप्तो विलोक्यते[५३१] ।]

 अथ स्वाध्याय व्याख्यास्याम । चतुर्थे काले सप्राप्ते स्वावगतवेदवाक्यार्थव्यक्तीकरणाय विदितसकलवेद-तदर्थाना स्वयोगमहिमसाक्षात्कृत

स्वाध्यायविधि ।

परावरतत्वयाथात्म्याना मनु-पराशर-पाराशर्य-शुकशौनकादीना महर्षीणा प्रबन्धान्[५३२] श्रवण-मनन-जपा दिभिरभ्यसेत् । तदिदमुक्तं व्यासेन तत्कालकृत्यम्–“ इतिहासपुराणाभ्या वेदं समुपबृंहयेत्' इति । दक्षेण तु “इतिहासपुराणाभ्या षष्ठ सप्तममभ्यसेत्' इति । एवम् "भुक्त्वोपस्थाय चादित्य पुराणानि सदा पठेत्'। इत्यादिक च द्रष्टव्यम् । उपबृहणनिरपेक्षस्य उपबृहणीयवेदभागजप एव युक्त । तत्रापि साक्षाद्भगवत्प्रतिपादक एव भागो जप्य इति श्रीशाण्डिल्यस्मृत्यादिषुक्तम् । संग्रहरुचीना महामन्त्रसक्ताना च सर्वसारभूतव्यापकमन्त्रजपोपदेश ।

 जपादिकालेऽपि गुर्वादिषु मौनवर्जन'सर्वत्रोक्तम् । आह चैव बोधायन---

स्वाध्यायमध्ये
गुर्वादिपुरस्कर।

 "जपमध्ये गुरुर्वापि वैष्णवो य समागत ।
सभाषणादिपूजा तु तस्य कृत्वानुमान्य च ॥
अनुश्राव्य तत कुर्याज्जपशेष समाहित " ।
"सर्वस्य प्रभवो यस्माद्विष्णुपादाश्रया नरा ॥
तन्मूलत क्रिया सर्वा सफलास्तु भवन्ति हि ॥" इति ।

तत्र मौनमन्त्रार्थचिन्तनादयो नियमास्तत्र तत्र ग्राह्या । शिष्य-गुरु-सब्रह्मचारिभि श्रेयोऽर्थिभिरनसूयुभि वीतरागै सह वाद, "बोधयन्त परस्परम्” इत्युक्तसवादोऽपि तत्वनिर्णयफलत्वाविशेषात् इतिहास-पुराणादिवत् स्वाध्यायकाल एव प्रवर्तनीय । स्मरन्ति चाभिगमनान्तपातिनि पूर्वयामस्वाध्याये – "जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत्" इति । "विचारोऽभ्यसन जप” इति च[५३३] । उक्त चानुयाग विधानानन्तरं श्रीसात्वते "समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ' इत्युक्त्वा,

"मनोबुद्धयभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुर पादान् शिरस्तत्रैव पञ्चमम्[५३४] ॥"

इत्यष्टाङ्गप्रणाम[५३५] च विधाय ।

अष्टाङ्गेन नमस्कृत्य ह्यपविश्याग्रतो हरे[५३६]
आगमाध्ययन कुर्यात् तद्वाक्यार्थविचारणम्[५३७]॥" इति ।

तदिह भगवत्प्रीणन स्वचित्तरञ्जकेतिहास-पुराण-स्तोत्र-निगमान्तद्वय-व्यापक मन्त्रादीना श्रवण-मनन-प्रवचन-जपादयो वाद-सवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमाना,

"पारुष्यमनृत चैव पैशुन्य चैव सर्वश ।
अनिबद्धप्रलापश्च वाडमय स्याच्चतुर्विधम् ॥"

इत्यादिनिदर्शितविविधवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासम्भवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति । शमाद्युपयुक्तशब्दशीलन कुर्यादिति स्वाध्यायसारः । उक्त हि महाभारते

"यच्छ्रुतं न विरागाय न धर्माय न शान्तये ।
सुवद्धमपि शब्देन काकवाशितमेव तत् ॥ ?” इति ।"

"न शब्दशास्राभिरतम्य मोक्ष" इत्यादि च[५३८]।"  अथ लोहितायति भास्करे यथासूत्रं सायसन्ध्योपासनम्, सायहोम,

सायसन्ध्यादिकम् ।

पुनर्यथाशक्ति भगवदभिगमनहविर्निवेदनपूर्वक[५३९]भोजनम् । केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्निहोत्रमन्त्रजप., ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रम । तत्र प्रमाणानि--

"उभे सन्ध्ये भगवानभिगन्तव्य"
“नानिवेद्य हरे किञ्चित् समश्नीयात्तु पावनम्"
"साय प्रातर्द्विजातीनामशन श्रुतिचोदितम् ।
 नान्तरा भोजन कुर्यादग्निहोत्रसमो विधि ॥ "
"प्राणाग्निहोत्रमन्त्राश्च विलुप्ते भोजने जपेत् ।"
"प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
तत्पूर्वापररात्रेषु युञ्जान" इत्यादीनि ॥

 अनन्यप्रयोजनाधिकर्तव्य[५४०] पूर्वयामस्वाध्यायश्च त्रयोदश्याप्रदोषाख्यकाले[५४१]

महाप्रदोषे मौना-
चरणम् ।

वर्जनीय । यथा सगृहीत कालविधाने -----

"विषुवायनद्वितयपञ्चदशीप्रथमाष्टमीषु कलिनाथतिथौ ।
रजनीमुग्वे च मदनाधिपतेर्विधिराह नाध्ययनकर्म नृणाम् ॥" इति ।

 स्मृत्यर्णवे चैतदुपात्तम्--

"मितसन्ध्यस्रयोदश्या संस्मरन्नात्मनो[५४२] हितम् ।
अह्नोऽष्टाशेन सयुक्त रात्र्यर्ध मौनमाचरेत् ॥ ” इति ।

एव तत्कालनियतसावित्रीहोमादिव्यतिरिक्तदशाया प्रदोषाख्यकाले मौनविधानात् मन्त्रजपादिकमपि वर्जनीयम् । यथोक्त कृष्णमन्त्रकल्पे-- "जपेन्न सन्ध्याकालेषु प्रदोषेप्वशुभेषु च' इति । विषुवायनादिषु तु स्वाध्यायजपमात्रं निषिद्ध्यते, मन्त्रजपादिकं तु विधीयते । उक्त चाष्टाक्षर

जपस्य नित्यत्व बोधायनेन----

"एव गुरो[५४३] समारभ्य मन्त्रानुष्ठानमाचरेत् ।
अष्टाक्षर जपेद्विद्वान्नित्यमष्टसहस्रकम् ॥
अजस्वाष्टाक्षर मन्त्र नाहमश्नामि किचन ।
यावज्जीवं जपामीति पश्चादहरहर्जपेत् ॥
अष्टाक्षरजपो यस्य नित्यो नैमित्तिकोऽपि वा ।
काम्यो वापि भवेत्तस्य नित्या देवार्चना[५४४] स्मृता" ॥ इति ।

न चात्र मौनविधिकाले भगवद्धर्मविच्छेदः । तदानीं यथाविधि मौनानुष्ठानस्यैव[५४५] भगवत्सेवारूपत्वात् प्रवृत्तिविषया निवृत्तिविषया वा भगवदाज्ञैव सर्वदानुवर्तनीया इत्यच्छिद्रानुष्ठानसिद्धि । यद्यपि च अतत्क्रियस्य प्रदोषे हरिदर्शनादिक प्रतिषिध्यते तच्चानुपालित परमैकान्तिभिर्भाष्यकारादिभि, तथापि स्वगृहार्चायास्तक्रियत्वात्तदनुज्ञा[५४६][५४७] । उक्तं चैव बोधायनीये पुराणसारसमुच्चये-

"आस्थानस्थ सदा सेव्यो विमानस्थस्तु कालत ।
स्वगृहे सर्वदा सेव्यो मध्यरात्र विना प्रभु " ॥ इति ।

मध्यरात्रेऽप्युपरागादिनिमित्तविशेषसम्भवे स्नानादिपूर्वकभगवत्सेवाजपादिकमवश्यकर्तव्यतया विधीयत इति न विरोध ।

 एतौ च स्वाध्याय-योगौ आह्निकानुयागात् पूर्वमेव केषुचित् संहिता-

स्वाध्याय-योगयो
अनुयागात् पूर्वमेव
समाहृत्यानुष्ठानम् ।

विशेषेषु समाहृत्योपदिश्यते । यथा सगृहीत नारायणमुनिभि --

" पुन प्रणम्य देवेशमह्रो भागे तुरीयके ।
द्विषडष्टषडर्णादिमन्त्रेषु स्वानुसहितम् ॥
विशेषेण जपेन्मन्त्रमष्टोत्तरसहस्रकम् ।
अष्टोत्तरशतं वापि यथाशक्ति दशावरम् ॥
गुर्वादींश्च नमस्कृत्य बीजशक्त्यादिक तथा ।
मन्त्रनाथ प्रणम्येशमापादादवलोकयन्[५४८]
जप्त्वा च सुचिर योगमास्थाय प्रणमेद्धरिम् ।
स्वधाम नीत्वा देवेश[५४९] प्रह्व सपरिवारकम् ॥
तत्रार्घ्यादिभिरभ्यर्च्घ रक्षा कृत्वास्त्रनायकै ।
पुन पुन प्रणम्याथ होमाद्य सविधाय च ।
अनुयाग तत कृत्वा कृतकृत्यो भवेन्नर." ॥ इति ।

अयमेव क्रमो विस्तरेणोक्तस्तद्गुरुभिर्वङिवशेश्वरै । तथाहि--

प्राप्तमह्नश्चतुर्थाशं स्वाध्यायार्थमुदीरितम् ।
विज्ञाप्य विष्णवे तस्मै लव्धानुज्ञस्ततोऽपि च ॥
बाह्यार्थादखिलाच्चेत समाहृत्येन्द्रियै सह ।
जपन्नष्टाक्षरं मन्त्र प्राणायामपुर सरम् ।
प्रयत्त परया भक्त्या पूर्वमव समाहित ॥
कराड्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् ।
गुरु मन्त्रमृषिछन्दो देवताश्च[५५०] यथाक्रमम् ॥
शक्ति बीज च शिरसा प्रणमेदेवमादृत[५५१]
इद गुरुभ्य सर्वेभ्य[५५२] क्रियते शिरसा नम ॥
मन्त्रज्ञानप्रदातृभ्यस्तद्गुरुभ्योऽपि साप्रतम् ।
नमस्ते मन्त्रराजाय नमस्तेऽष्टाक्षरात्मने ॥
नमस्ते चेतनाधार परब्रह्माभिधायिने ।
स्थित्वान्तर्ह्रदये सर्वानात्मन सनियच्छते ॥
ऋषयेऽष्टाक्षरभ्यान्तर्यामिने हरये नम ।
अष्टाक्षरमहामन्त्रवर्णसख्याभिमानिनीम्[५५३]
छन्दश्च देवी गायत्री शिरसा प्रणमाम्यहम् ।
मन्त्रशक्ति स्थिता यस्मिन्नाश्रितेष्टार्थदायिनि ॥

पदं नारायणायेति शक्ति ता प्रणतोऽस्म्यहम्[५५४]
अकारादुत्थितं बीज वासुदेवाभिधायिन[५५५]
तद्बीजमस्य प्रभवं प्रणव प्रणतोऽस्म्यहम् ।
[५५६]मन्त्रस्य देवता चापि परमात्मानमव्ययम् ॥
नारायण परं ब्रह्म नतोऽस्मि शिरसा हरिम् ।
प्रणम्य चैव गुर्वादीन् गन्धाद्यैरभिपूज्य च ॥
अनिशं भगवद्बिबम्बमापीठादवलोकयन्[५५७]
जपेदष्टाक्षरं मन्त्र तदर्थमनुचिन्तयन् ॥
अष्टोत्तरसहस्र वा शत चा दश वोत्सुक ।
जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम् ॥
सपत्नीक सानुयात्रं सद्वारपगणेश्वरम् ।
कृत्वैवं मनसा योगं सुचिर हृष्टमानस ॥
उत्थाय च ततो योगाद्दण्डवत् प्रणिपत्य च ।
स्तुत्वा च बहुभि स्तोत्रै कृत्वा चापि प्रदक्षिणम् ॥
स्थित्वाग्रे देवदेवस्य कृत्वा मूर्ध्नि स्वमञ्जलिम्[५५८]
तत स्वस्मै प्रपन्नाय[५५९] दत्ते तेनाभये सति ॥

निर्भय. सर्वभूतेभ्यो भवेन्निर्वृ तमानस ।
कर्मण्यवसिते तस्मिन् दुर्लभे दुष्करेऽपि च ॥
अर्घ्य दत्वा यथापूर्व स्वमात्मान[५६०] निवेद्य च ।
स्वनिवेदनमन्त्रेण दासशिष्यात्मजात्मन ॥
सादर..स्वेन[५६१] शिरसा भक्तिनिघ्न[५६२] परात्मने ।
निदध्यात् स्वं च कर्तृत्व तस्मिन्नेव परात्मनि ।
क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान् ।
असह्यानपि सह्याश्च[५६३] क्रियमाणानहर्निशम् ॥
अज्ञानतोऽप्यशक्त्या[५६४] वा आलस्याद्दुष्टभावत ।
कृतापराध कृपया क्षन्तुमर्हसि मा विभो ॥
अज्ञानादथवा ज्ञानादशुभं यत् कृत मया ।
क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम् ॥
उपचारापदेशेन कृतानहरहर्मया।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥
शिरसा प्रार्थितेनैव प्रसन्नेन परात्मना ।
क्षान्तसर्वापचारेण करुणामृतवर्षिणा ॥

वात्सल्यौदार्यसौशील्याद्यनन्तगुणराशिना[५६५]
अशरण्यशरण्येन कृपया परया स्वया ।
सस्मितालोकमधुरमाहूयाद्भुतया गिरा ॥
दत्त तत्पदयोर्युग्म स्वयमेव स्वमूर्धनि ।
वहस्तच्चरणस्पर्शनिहिताशेषकल्मष
आसित्वा सुचिरं तस्य पुरत परया मुद्रा ।
समुत्थाय ततस्तस्मै भूयो भूय प्रणम्य च ॥
स्मारायत्वा स्वक धाम तद्यानाय प्रणम्य च ।
दत्वाथ पादुकायुग्म तत्र देव समानयेत्[५६६]
सपत्नीक सानुयात्र सद्वारपगणेश्वरम् ।
ततस्तदर्हविन्यास सूपधान स्वलकृतम् ॥
अनन्तभोगशयनमधिरूढे परात्मनि ।
आसीनयोस्तथा[५६७] देव्योर्देवपार्श्वे यथायथम् ॥
आसीनेषु यथाभागं सेनान्यादिषु सर्वत ।
अथार्ध्यपाद्याचमनताम्बूलादि यथोचितम् ॥
देवाय देवीयुक्ताय सानुगाय निवेद्य च ।
प्रणम्य दण्डवद्भूम्या भूयो भूय पुरो हरे ॥
अनुयागादिक चाथ चिकीर्षन्नाह्निक विधिम् ।
दत्तानुज्ञ परेणापि गमनायात्मनो वहि ॥
निर्गन्तुकामो निक्षिप्य देव दौवारिकादिषु ।
समय सानुतापश्च चण्डादीन् द्वारपालकान् ॥

कुमुदादीन् गणेशाश्च चक्रादीन्यायुधान्यपि ।
गरुडं च विशेषेण शेष शेषाशनं तथा ।
प्रणम्य स्मारयेद्देव सस्नेहादरसाध्वसम् [५६८]
निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् ।।
निधित्सन्निव चक्षु स्वमर्पयन्निव कल्पकम् ।
सर्वे भवन्त सगणा सन्नद्धा सर्वदिक्ष्वपि ।।
सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ।
मम नाथ मम गुरुं पितर मातरं च मे ।
हरि श्रिय भुव चापि तान् पालयत सर्वत ।
यथानिक्षिप्तरुप मे सन्दर्शयत सर्वदा ।। भवत शरण गत्वा व्रजामि गतसाध्वस |

इति विज्ञाप्य तान् पश्चात् प्रार्थयेत हरि गिरा ||
ननु देव त्वमेवैक सस्थावरचरं जगत् ।
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च ।।
सहरिष्यसि चाप्यन्ते रूपै स्वै स्वैर्यथेप्सितै ।
केन त्व पाल्यसे देव केन वा त्वं विहिस्यसे[५६९]
अतस्त्वमेव त्वा देव्यौ चण्डादीन् पालकानपि ।
मा च मामकमप्येतत्सर्वं गृहमशेषत ।।
पालयित्वा स्वसङ्कल्पमात्रेण मधुसूदन ।
त्वा मया त्वयि निक्षिप्त विश्वस्तेनार्थिकल्पक ॥
आगताय यथाकाल सर्व मे दातुमर्हसि ।

इति विज्ञाप्य पुरतो दण्डवत् प्रणिपत्य च ॥
होमं पितृक्रियां पश्चादनुयागादिकं च यत् ।
सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया ॥
वीक्ष्माणस्तमेवैनं चक्षुषा स्निग्धपक्ष्मणा ।
मूर्ध्नि न्यस्ताञ्जलिपुटो विनिष्क्रम्य शनैः शनैः ॥
बध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च ।
होमाद्यमनुयागान्तं वैधं कर्म समाचरेत् ॥” इति ॥

एवमष्टाङ्गयजनमध्ये स्वाध्याय-योगयोः समाहृत्योपदेशात् तत्तद्देशकालावस्थाभेदेन यथाक्रमानुष्ठानाशक्तौ इज्यादेरपि यथोचितकालान्तरे समाहरणं रहस्याम्नायादिषु प्रपञ्चितमिहाविरुद्धमिति सूचितम् । स्वाध्याय-योगयोश्च यथावसरं मात्रया सर्वत्रानुप्रवेशः प्रागेव दर्शित इति व्याख्यातः स्वाध्यायः ।।


 अथ योगं व्याख्यास्यामः । तत्र, अनन्यप्रयोजनाधिकर्तव्यो योगविशेषः

योगविधिः ।

'ईदृशः परमात्मायम्' इत्यादिना श्रीशाण्डिल्यस्मृत्युक्तः प्रागेव दर्शितः । श्रीसात्वताद्युपदिष्टयोगप्रकाराणामविरोधश्च सम्यक् समर्थितः । तत्र भगवान् पराशरस्त्वेवमाह[५७०]--

“आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥” इति ।

अयमेव त्वनन्यप्रयोजनस्य योग । क्षुद्रयोगान्तराणि तु सिद्ध्यन्तरार्थान्येव

योगशास्त्रेषु पठ्यन्ते । यद्यप्यनन्यप्रयोजनस्यापि तत्र तत्रोक्तन्यासविद्याभेदात्, स्वनिष्ठाविषयतत्तत्सहितोक्तप्रक्रियाभेदाच्च अनुसन्धेयरूप-गुण-विभूत्यादिकं नाना भवति । तथापि स्वरूपनिरूपकानन्दत्वादिपञ्चकनिरूपितस्वरूपे सर्वशेषिणि परस्मिन् ब्रह्मणि श्रीमति पुरुषोत्तमे तत्तद्विद्योदितरूपादिविशेषविशिष्टे मनोवृत्तिनैरन्तर्यरूपत्वं योगस्याविशिष्टम् । अत एव,

"पृथग्भूतेषु दृष्टेषु चतुर्ष्वाश्रमकर्मसु ।
समाधौ योगमेवैक शाण्डिल्य सममुक्तवान् ॥"

इति महाभारतवचनं सुसङ्गतं[५७१] भवति ।
 अत्र तु भाष्यकाराद्युक्तनित्य-गद्य-स्तोत्रादिषु यथानुसन्धानमुक्तं तथैव तत्सम्प्रदायनिष्ठैरनुसन्धेयम् । श्रीवैकुण्ठगद्ये तु[५७२] अनन्यगते

योगे अनुसन्धेया
विषया ।

प्रपत्तिमेवापवर्गोपायं विधाय, तस्यैव क्षुधितस्यारोगस्य क्षीरान्न भोजनादिवत्[५७३] स्वयम्प्रयोजनतयैव ध्यानयोगविशेष तदनुबन्ध्यनुसन्धानविशेषाश्च प्रपञ्चिता । तथा हि "स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम्' इत्यारभ्य “स्वामि त्वेन सुहृत्वेन गुरुत्वेन च परिगृह्य' इत्यन्तेन प्राप्य-प्रापकभूतशरण्याध्य वसायमुक्त्वा, अनन्तरम् "ऐकान्तिकात्यन्तिकपरिचर्यैकमनोरथ" इति पुरुषार्थविशेषलिप्साया अनन्यप्रयोजनता प्रतिपाद्य , "तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वान" इत्यनन्योपायतानुसन्धानमभिधाय, “तस्यैव भगवत.' इत्यादिना "महा विभूते श्रीमत "इत्यन्तेन शरण्यत्वाद्युपयुक्ताकारानभिधाय, “चर- णारविन्दयुगलमनन्यात्मसजीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत्" इति शरणवरणमेव मोक्षोपायत्वेन[५७४] विधाय, " ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत्" इति स्वतन्त्रप्रपत्तिनिष्ठस्यैव प्रत्यहं [५७५]प्राणरक्षणार्थभोजनादिन्यायेन आत्मोज्जीवनार्थमनुस्मरणविशेष विधाय, विस्तरेण प्राप्यान्तर्गत परमपद वर्णयित्वा, “ महति दिव्ययोगपर्यङ्केऽनन्तभोगिनि श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या शेष-शेषाशनादिक[५७६]सर्व परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या शील-रूप-गुण- विलासादिभिरात्मानुरूपया श्रिया सहासीनम्" इत्यादिना "भगवन्तं नारायण ध्यानयोगेन दृष्ट्वा" इत्यन्तेन परिपूर्णध्यानमुक्त्वा, पुन "भगवत” इत्यारभ्य “भगवत्परिचर्यायामाशा वर्धयित्वा" इत्यन्तेन "मा नयेद्यदि काकुत्स्थस्तत्तस्य सदृश भवेत् ", " कदा द्रक्ष्यति मा पति " इत्यादिवत् पुरुषार्थप्राप्तिमनोरथप्रकारान् प्रतिपाद्य, तयैवाशया तत्प्रसादोप- बृहितया भगवदभिगमन दूरात् सपरिवारस्य भगवतो नारायणस्य समस्त- परिवाराय' इत्यादिना मन्त्रेण प्रणम्य, उत्थाय पुन पुन प्रणाम चाभिधाय, [५७७]अनन्तरमेवमनुसन्धानमुक्तम् -- "अत्यन्तसाध्वस-विनयावनतो भूत्वा भगवत्पार्षदगणनायकैर्द्वारपालकै कृपया स्नेहगर्भया दृशावलोकित सम्यगभिवन्दितस्तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण मामैकान्तिकात्यन्तिकपरिचर्याकरणाय परिगृह्णीष्वेति याचमान प्रणम्य, आत्मानं भगवते निवेदयेत् । ततो भगवता अमर्यादशीलवता[५७८] अतिप्रेमान्वितेनावलोकनेन सर्वदेश-सर्वकाल-सर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वसविनयावनत किकुर्वाण कृताञ्जलिपुटो भगवन्तमुपासीत । ततश्चानुभूयमानभावविशेषो निरतिशयप्रीत्या अन्यत् किचित् कर्तु द्रष्टुं स्मर्तुमशक्त पुनरपि शेषभावमेव याचमानो भगवन्तमेवाविच्छिन्नस्रोतोरूपेण अवलोकनेनावलोकयन्नासीत । ततो भगवता स्वयमेवात्मसजीवनेनाव- लोकनेनावलोक्य संस्मितमाहूय समस्तक्लेशापह निरतिशयसुखावहमात्मीय श्रीमत्पादारविन्दयुगल शिरसि कृत ध्यात्वा अमृतसागरान्तर्निमग्नसर्वायव सुखमासीत" इति ।

 अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेदभूयस्तया "कैङ्कर्यत्वरातिशयाच्च प्राभातिकेऽभिगमने मितगद्यानुसन्धानमुचितम् । बृहद्गद्यं तु समाराधनकाले

योगे गद्यत्रयस्य
प्रत्येकमुपयोग-
विशेषः ।

विशेषतोऽनुसन्धेयाना स्वरूप-रूप गुणविभूति-देवी-भूषणायुध - परिजन-परिच्छद-द्वारपालपार्षदादीना यथावदनुसन्धानहेतुतया[५७९] "यथावस्थितस्वरूप-रूप-गुण-विभूति लीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेत् अखिलेत्यादिना" इति समाराधनस्यादौ[५८०] अन्ते च भाष्यकारैरेव विनियुक्तम् । श्रीवैकुण्ठगद्य तु,

"यामुनार्यसुधाम्भोधिमवगाह्य यथामति ।
आदाय भक्तियोगाख्य रत्न सन्दर्शयाम्यहम् ॥"

इति प्रारम्भात् , पश्चादपि 'ध्यानयोगेन दृष्ट्वा' इत्यभिधानात् , फलरूपविलक्षणानुसन्धानभेदाना विधानात् , "अविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन् आसीत' इति कण्ठोक्तेश्च, योगार्थकल्पिते काले[५८१] विशेषतोऽनु सन्धेयमिति भाष्यकाराशय प्रतीयते । न च 'भक्तियोगाख्यं रत्नम् ।

प्रपन्नानामपि योगा
नुष्ठानम् ।

इति प्रारम्भात् उपायभूतभक्तिविषयोऽयं प्रबन्ध इति भ्रमितव्यम् । अनन्यगतिकस्य प्रपत्तेरेवात्रोपायत्वेनोपदेशात् , उपायभूते फलभूते चानुसन्धानविशेषे भक्तियोगशब्दप्रवृत्त्यविरोधाच्च । तत सिद्धोपायैरप्यय योग स्वकाले निवेशनीय । योगकालानियमादैकाग्र्यानुरूपे कालान्तरेऽपि[५८२] कदाचिद्भवति । यामिन्या भगवद्ध्यानस्य तु पावनत्वातिशय स्मर्यते--

" उपपातकयुक्तोऽपि महापातकवानपि ।
यामिन्या पादमेक तु ब्रह्मध्यानं समाचरेत् " ॥ इति ।

योगस्य पञ्चप्रकार-
भगवद्रूपविषयत्वम् ।

 ततश्च-

परस्मिन् व्यूहाख्ये विभवनिवहेऽर्चावतरणे
 तथान्तर्यन्तर्यप्यजहदधिकारादिनियमा [५८३]
निरुद्ध्य स्व चित्त निरवधिमहानन्दजलधौ
 निररतान्यापेक्षा नयत सफलं कालमखिलम् ॥

 एषु च[५८४] परव्यूहप्रभृतिषु चित्तालम्बनेषु प्रपत्त्येकनिष्ठा नाथमुनिप्रभृतय सुलभतमत्वेन परिपूर्णत्वाविशेषाच्च समाहितचित्तानामप्यनुसन्धेयमर्चावतारमेव चेतस शुभाश्रयमालम्बन्त [५८५]। तत्र यद्यपि शीघ्रसाक्षात्कारहेतुभूतो

योगेप्रपन्नस्य अर्चा-
वतारानुसन्धान
मुख्यम् ।

मन्त्रविशेष उच्छिन्नसम्प्रदाय इति वृद्धा विदामासु तथापि स्वावगतैर्मन्त्रविशेषैरमन्त्रकं वा यथासम्भवं यथासम्प्रदाय तदनुसन्धानमस्याप्यवर्जनीयमेव[५८६] । “ सर्वातिशायि षाड्गुण्य सस्थितं मन्त्रबिम्बयो " इत्यादिना तस्य पूर्णत्वं सिद्धम् । श्रीवैखानसेऽपि तदनुसन्धानस्यैव मुख्यत्व प्रतिपादितम् । यथोक्त क्रियाधिकारे-----

" मानसी होमपूजा च बेरपूजेति सा त्रिधा"

इत्युपक्रम्य[५८७]-

" यथोपयोगशक्यत्वात् कर्तु पुष्पादिपूजनम् ।
चक्षुष. प्रीतिकरणान्मनसोऽपि तथैव च[५८८]
प्रीत्या संजायते भक्तिर्भक्तस्य सुलभो हरि ।
तस्मात्त्रयाणामेतेषा बेरपूजा विशिष्यते" ॥ इति ।

 आह च भगवान् शौनक.-

" सुरूपा प्रतिमा विष्णो प्रसन्नवदनेक्षणाम् ।
कृत्वात्मन प्रीतिकरी सुवर्णरजतादिभि ॥
तामर्चयेत्ता प्रणमेत्ता यजेत्ता विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् " ॥ इति ।

अतो यत्र क्वचित् भगवद्रूपे यथाशक्ति[५८९] निरन्तरानुसन्धान नाथमुनिप्रभृतिवत्

सिद्धोपायैरपि निर्वेशनीयम्[५९०]

एव तु सात्त्वतोक्त सन्ध्यादिनिद्रान्तकर्मसग्रह

सात्त्वताद्युक्त साय
सन्ध्यादिकम् ।

"प्राप्तेऽथ सन्ध्यासमये स्नात्वाधोजघनावधि [५९१]
क्षालयित्वा तत कुर्याद्वाससा परिवर्तनम् ।
अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्नि[५९२] यजेत्तथा ।
यथाशक्ति जपं कुर्यादासाद्य शयन ततः ।।
समाधाय बहिर्देव निरालम्बपदे स्थितम् [५९३]
अप्रमत्तेन[५९४] वै तावदनिरुद्धेन चेतसा ।
सह तेनैव वै निद्रा यावदभ्येति साप्रतम् " ॥ इति ।

पाद्मे त्वेवमुक्तम्---

"तत पश्चिमसन्ध्याया प्राप्ताया तत्र चोदितम् ।
जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ।
अर्चयित्वा यथान्याय यथापूर्वमशेषत ।

भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥
आचम्य प्रयतो भूत्वा ध्यात्वा परमपुरुषम् ।
योगासने समासीनो युञ्जीतात्मानमात्मनि ॥
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ।
सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् ॥
आत्मानं चापि हृत्पद्मे परमात्मनि विष्ठिते ।
सहरेदुत्थितो योगात् स्वाप क्लेशापहं व्रजेत् ।
इत्येष कथितो ब्रह्मन् योगकालश्च पञ्चम " ॥ इति ।

 न चैतन्निरन्तरभगवदनुसन्धानं सनकादिसाद्धयमस्मदादिभिर्दुःशकमिति

योगस्य यथाशक्त्य-
नुष्ठेयत्वम् ।

मत्वोदासितव्यम् । यथारोग्य भोजनवत् यथाशक्ति तदास्वादस्यापरित्याज्यत्वात् । उक्तं च[५९५]

श्रीमत्प्रह्लादेन---

"आयास स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरता तमहर्निशम् " ॥ इति ।

 अतो यथा वा[५९६]-

" द्रष्टुमिच्छामि ते रूपमैश्वर परमेश्वर ।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ' ॥

इत्येतावद्वादिनोऽर्जुनस्य भगवान् विश्वरूपं स्वात्मानं दर्शयामास , एवमत्रापि स्वानुभवसापेक्षान्[५९७] यथामनोरथ परमोदारो भगवानेव स्वात्मानमनुभाव यति । अतो निर्यत्नलब्धेन भगवदनुभवानन्दसन्दोहेन कृतार्थोऽस्मीति मन्यमान

भगवत्कैङ्कर्यरूप
निद्रानुभवप्रकार।

करण-कलेबरानुगुण्यावधि सुखमासीनो विविधव्यापारायस्तस्य[५९८] करिष्यमाणयोगोपकरणभूतस्य करणवर्गस्य विश्रान्तये स्वयमुपनमन्ती निद्रा न निवारयेत् । ‘युक्तस्वप्नावबोधस्य' इति स्मरणात् । निद्रैव तदा कैङ्कर्यम् । सुषुप्तौ च “ तदभावो नाडीषु तच्छ्रृतेरात्मनि च” इति शारीरकसूत्रोक्तेन प्रासादखट्वापर्यकन्यायेन[५९९] नाडीपुरीतद्ब्रह्मसु[६००] स्वात्मन शयनमनुसन्धाय, लक्ष्मीपरिष्वङ्गव्यञ्जकेन माधवशब्देन भगवन्तं संकीर्तयन् , “ यथा प्रियया संपरिष्वक्त ” इत्यारभ्य, “प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम्" इत्याम्नातप्रक्रियया[६०१] परमात्मपरिष्व[६०२]ङ्गविशेषं च परामृश्य, 'यत्करोषि' इत्यादिप्रस्थानेन निद्रामपि समाराधनत्वेन मन्यमान , संशुद्धशुष्कपाद , शास्त्रोक्तप्रकारेण समुचिते स्थाने शास्त्रीये शयनीये चोदितदिक्छिरा, शुद्धत्वानग्नत्वादिनियमयुक्त[६०३] श्रीशाण्डिल्यस्मृत्याद्युक्तप्रकारेण स्वाराध्यस्य भगवतश्चरणारविन्दयोर्विन्यस्तशिरस्क , ‘शयनासनयानादौ' इत्यादिविधानात् तमेव माधव हृदये[६०४] ध्यायन् तमेव कीर्तयन् सुखं शयीत । यदा यदा च[६०५] निद्राविच्छेदस्तदा तदा तमेव ध्यायेत् । संकीर्तयेच्च तानि नामानि पुनरानिद्रागमात् । सोऽयं प्रदोषप्रभृति-ब्राह्ममुहूर्तावधि[६०६] सारस्वतस्रोतस[६०७] इव विश्रमान्तरितस्य योगस्यावसर । अवसरान्तरेऽप्यैकाग्र्यसम्भवे कर्मान्तरसङ्कोचेन स्वीकार्य इति[६०८] प्रागेवोक्तम् ॥

 एव वर्तमानस्य सर्व कालोऽप्यवन्ध्यो भवति । सर्वे व्यापारा

कैङ्कर्यरूपा भवन्ति । सर्वोऽप्यानुषङ्गिको भोग क्रीडाशुकक्षीरास्वादन्यायेन

पञ्चकालपरस्य सर्वो
व्यापार कैड्कयरूप ।

स्वामिभोगशेषभूतो भवतीति, भगवत्कैङ्कर्यैकरते परमैकान्तिनोऽनादिमायानिशावसानेऽनन्तमोक्षावसरप्रारम्भे च प्रत्यूषवदास्थितोऽयमायु शेषकाल इति स चायमौत्सर्गिक क्रम उक्त । अपवादे तु व्युत्क्रमविलोपादिप्रवृत्ति ।

तथा हि--उपवासदिवसेष्वेकादश्यादिषु अनुयागस्य लोपो भवति । सप्ताङ्गमेव

पञ्चकालानुष्ठान-
क्रमस्य क्वचित्
अपवाद ।

[६०९] तदानीं यजनम् । अत एव चानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्ति । तदर्थकालश्च[६१०] तस्मिन् दिवसे स्वाध्याय-योगादिष्वन्यतमेन यथोचितं यापनीयः । कदाचित् द्वादश्यादिषु प्रभाते पारणं भवति । तदर्थं पूर्व यजने[६११] कृतेऽपि स्वकालप्राप्त मध्यन्दिनयजनं सप्ताङ्ग तिष्ठति । वैशेषिकार्चनेषु बहुषु एकदिवसे क्रमात् संभवत्सु " अङ्गगुणविरोधे च तादर्थ्यात्" इति न्यायेन उपादानादिप्रवृत्तिर्लेशतः प्रतिरुद्धयते । तत्र पूर्वदिवसार्जितैर्द्रव्यै परोपनीतैर्वा तत्तक्रियानिष्पत्तिः । यजनं च सर्वस्मिन् कालेऽभ्यनुज्ञातम् । खिन्नवृत्तेरन्यपरस्यातुरस्य कलहाद्युपद्रुतस्य च भोजनात् पूर्व यदाकदाचिल्लब्धेऽवसरे[६१२] भवति । अत्यन्ताशक्तौ तु ऋत्विक्-पुत्र-शिष्यादिभिः स्वसमैरन्यै कार्यते । तत्र त्वयमपवाद स्मर्यते--

“विधुरो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुक ।
परार्थ कर्म कुर्वाणा पातयन्ति पतन्ति च" ॥ इति ।

ईषच्छक्तौ तु सकुंचितयजनम् । एकोपचारमारभ्य तत्तच्छक्त्याद्यनुसारेण सहस्रोपचारान्तविधानात् । “विषुवायनद्वितयपञ्चदशी' इत्यादिना प्रति- षिद्धेष्ववसरेसु वेदाभ्यासरूपस्वाध्यायो लुप्यते । तदा तत्कालमप्यनन्यपरस्य प्रधानतमो योगः समास्कन्दति । त्रयोदशीनिशामुखे च तस्याप्यपवाद केचिदिच्छन्ति । तदापि सर्वक्रियान्तरनिरोधपूर्वक मौनव्रतमनुष्ठीयमान सात्त्विकत्यागप्रक्रियया स्वकीयेन मया स्वप्रीत्यर्थ भगवतैव कार्यत इत्यनुसन्धेयम् । तस्मात् “आलोड्य सर्वशास्त्राणि" इत्यारभ्य " ध्येयो नारायण सदा" इत्यादिभिरुक्त भगवदनुस्मरणं सर्वत्र सावकाशम् । अविच्छिन्नस्मृतिसन्ततिरूपत्वादिकं तु मात्रया भज्यते ।

 एवं मृतकसूतकाद्यप्रायत्यकालेष्वपि प्रयतकर्तव्यशास्त्रीयसर्वकर्मविलोप ।

आशौचादिष्वपि
भगवत्सकीर्तनादि
कार्यम्

तदानीं तु[६१३] मौनावसरव्यतिरिक्तकालः संकीर्तनेन स्मरणेन च यापनीयः । 'सततं कीर्तयन्तो माम् ', ' तस्मात् सर्वेषु कालेषु', 'मामनुस्मर' इत्यादेस्तदानीं निरपवादत्वात् । प्रत्युत---

"चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ।
नाशौच कीर्तने तस्य पवित्र भगवान् हरि ।
नाशौचं कीर्तने तस्य स्मरणे वापि विद्यते ॥

अशुचिश्चाप्यनाचार सर्वावस्था गतोऽपि[६१४] वा ।
य स्मरेत् पुण्डरीकाक्ष स बाह्याभ्यान्तर शुचि" ॥

इत्यादिभिः कीर्तन-स्मरणयोराशौचकालेऽपि अनुष्ठेयत्वोक्ते । किंच[६१५],

“ संकीर्तयेज्जगन्नाथं वेद वापि समीरयेत् ।
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्" ॥

इत्यादिभिः देश-कालावस्थाधिकार्याद्यविशेषेण[६१६] वेदाभ्यास-ध्यान-यजनार्चन[६१७]स्थाने तुल्यफलतया संकीर्तनस्य विहितत्वात् , प्रपन्नाभिमतभगवत्प्रीतेश्च तावतैव सुलभत्वाच्च सर्वदेश-सर्वकालाधिकार्याद्यनुगुणं संकीर्तनमेव कर्मान्तरलोपकाले समुचितम् । विशेषतः कलिधर्मत्वाच्च[६१८] । कलौ युगे प्रयतस्यापि ह्यन्याशक्तस्य तदेव युक्तम् । यथाह भगवान् शौनक --' कीर्तनादेव कृष्णस्य मुक्तबन्ध, परं व्रजेत्' इति । अत एवाभिगमनस्य न कदाचिदपि लोप । अप्रयतस्यापि दूरावस्थितस्य[६१९] संकीर्तन-प्रणामाञ्जलिबन्ध-भाषास्तोत्र-लौकिकवाक्यमात्रपूर्वकप्रपदनैरपि तत्स्वरूपनिष्पत्ते ।

 ननु [६२०]भागवतस्य सदाचार्यसकाशात् सम्यगधिगतवेदान्तस्य ब्रह्मवित्त्वेन सद्य शौचविधानादनुवृत्ताशौचासिद्धे कथं कर्मविलोप । मैवम् । रहस्याम्नायनिष्ठानामेव तच्छाखागृह्योक्तप्रक्रियया तदभावात् । मन्त्रसिद्धान्तादिनिष्ठानां

ब्रह्मविदामपि अशौ-
चानुष्ठानम् ।

तु दीक्षितानामपि प्रक्रान्तमहोत्सवाधिकारिप्वेव तन्निषेध । यद्यपि ब्रह्मवित्त्वमेतेषामविशिष्ट[६२१] तथापि कृतादिषु त्रिषु[६२२] युगेषु तेषामपि सद्यःशौचम् । "वृत्तस्वाध्यायसंपन्नस्याघसंकोचन तथा" इति घटिकाव्य[६२३]वस्थावचनेन कलियुगे वृत्तादिनिमित्ताघसंकोचप्रतिषेधात् । न च वाच्यम्--

"एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वित ।
त्र्यहात् केवलवेदस्तु निर्गुणो दशभिर्दिनै " ॥

इत्यादिषूक्तस्याग्निवेदादिनिमित्तस्याघसंकोचस्याय प्रतिषेध , नतु ब्रह्मवित्त्वनिमित्तस्येति[६२४] । मैवम् । यथोक्तब्रह्मविदामपि वृत्तगुणशब्देन ग्रहणसम्भये संकोचकाभावात् । न च ब्रह्मविच्छब्देन प्रव्रजितग्रहणम् । ब्रह्मविदा प्रव्रजितानां च सद्यश्शौचाहत्वेन[६२५] पृथगुपादानात्[६२६] । तर्हि 'सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदा तथा" इति सहपठितानां सत्रिप्रभृतीनामपि सत्र-व्रत-ब्रह्मचर्य-दानादिगुण[६२७]निमित्तम् अघसंकोचनमिति तेषामप्येतत् अन्तिमयुगे न स्यादिति चेन्न[६२८] , अनुष्ठानतस्तद्व्यवस्थापनात् । अद्यापि हि सद्य शौचं व्रत्यादिषु शिष्टैरनुष्ठीयते । न शारीरकाधिगम[६२९]सिद्धब्रह्मवेदनवतामपि गृहस्थानां क्वचित् तथानुष्ठान[६३०] दृश्यते । नन्तबाह्यकुदृष्टिसिद्धान्तव्याकुलतत्त्वाध्यवसाये, रागादिदोषान्धकारबहुले, बहुलनिशीथखद्योतकल्पगुणलवेऽपि[६३१] कलिविलुप्तस्वधर्मवर्गेऽस्मिन् काले ब्रह्मविदामसभवादेव तथानुष्ठानाद[६३२]र्शनमिति चेत् , तर्हि कस्येदानीं ब्रह्मविद सद्य शौचेन कर्मलोपं परिजिहीर्षसि ।

"कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत " ॥

इति न्यायेन य कश्चिद्यत्रक्वचिद्ब्रह्मविदथापि[६३३] संभवतीति चेत् सत्यम् । स तावत् व्यासागस्त्य-भृगुपति-विभीषणप्रभृतिभिस्त्वयाप्यदृष्टे क्वचित् प्रदेशे वर्तमान स्वान्तरात्मसाक्षिक तथानुतिष्ठतु नाम । तदन्येषां[६३४] तु भागवतमर्यादा प्रविष्टानां परिपूर्णब्रह्मवित्त्वाभावेऽपि [६३५]ह्युपनीतावस्थत्वमात्रेण द्विजत्ववत् संस्कार-वेषादियोग[६३६]मात्रेण भागवतत्वमात्रं सिद्धमिति तावन्मात्रवैशिष्ट्य[६३७]शालिना तन्निबन्धनाघसंकोचे प्रमाण क्वचिन्न पश्याम । अत एव हि [६३८] तेषामपि पौष्करादिषु आशौचमनुमतम् । यत्तु तत्रत्यसंस्कारविशेषवत कस्यचित् आशौचकालेऽपि मानसयागमात्रमनुमन्यते तत् गायत्रीस्मरणपूर्वकजलाञ्जलिप्रक्षेपन्यायेन नेतव्यम् । विष्ण्वर्चनमपि हि[६३९] प्रत्यक्षश्रुतिसिद्धनित्यं चेति प्रागेवोक्तम् । मानसयागमात्राभ्यनुज्ञानेन[६४०] शेषनिषेधश्च तत्रापि सिद्ध इति ।

 तदेव स्वत प्राप्तिमपवादप्रकाराश्च[६४१] यथावदधिगम्याय धर्मोऽनुष्ठेयः ।

धर्मानुष्ठानप्रकारस्य
दुरूहत्वम् ।

" एकं यदि भवेच्छास्त्रं ज्ञान निस्सशयं भवेत् ।
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् " ॥

इत्यादिभिर्याथार्थेन अतिवितत-गहन-गम्भीर-विविध-विकल्पबहुतरशास्त्रसक्षोभजनितदिड्मोहशान्तये सर्वै सङ्कलनमात्र[६४२] त्विह कृतम् । अनेनैव प्रस्थानेन प्रशमितदिड्मोहै समर्थैः आप्रभातादनुष्ठेयानि सर्वाणि कर्माणि प्रत्येक बहुतरेतिकर्तव्यतामुख्यानुकल्पविकल्पापवादादिविधायकतत्तच्छास्त्रेषु यथा

वदधिगम्यानुष्ठेयानि । 

भगवत्पूजनस्य नित्य
त्वसुकरत्वादिकम्।

हन्त तर्हि दुर्ज्ञाने दुष्करेऽस्मिन् प्रस्थाने को नाम [६४३]अद्याधिकारी स्यादिति चेत् , मैवं भेतव्यम् ।

"न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः " ॥

" नित्य विष्ण्वर्चन परम्' इत्यादिभिः सर्वोत्तरत्वेन च[६४४] नित्यत्वेन च श्रुतेऽस्मिन् धर्मे अष्टवर्षस्य ब्रह्मचर्यधर्म इव यथाकथंचिदनुप्रवेशस्यापि[६४५] युक्तत्वात्,

"स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते" ॥

इत्यादिन्यायेन[६४६] भगवतैवाश्रितवत्सलेन शेषपूरणात् । स्मरिन्त च--

" सकृदुच्चरित[६४७] येन हरिरित्यक्षरद्वयम् ।
बद्ध परिकरस्तेन मोक्षाय गमनं प्रति" ।।
" साङ्केत्य पारिहास्य वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघविनाशनम्" ॥
" सकृत् स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानल" ।।
"हरिर्हरति पापानि दुष्टचितैरपि स्मृत ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावक " ॥
"दुर्गसंसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः" ॥

" एकोऽपि कृष्णे सुकृतप्रणामो दशाश्वमेधावभृथेन तुल्य ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय" ॥
" उपोषित पोषितो वा दुष्टो वा[६४८] प्रणतोऽपि वा ।
प्रसह्य हरते पाप को न सेवेद्धरि तत" ॥
" को हि भारो[६४९] हरेर्नाम्नि जिह्वाया[६५०] परिकीर्तने"।
" आयास स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरता तमहर्निशम् " ॥
" किं त्वया नार्चितो देव केशवः क्लेशनाशनः ।
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः " ॥
" अन्यत्पूर्णादपा कुम्भादन्यत्पादावने जनात् ।
अन्यत्कुशलसप्रश्नान्न चेच्छति जनार्दन " ॥
“ पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।
भक्त्येकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः " ॥
" पत्र पुष्प फलं तोय यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः " ॥
" अण्वप्युपहृतं भक्तैर्मम तोषाय[६५१] कल्पते " ॥ इत्यादि ।

उक्तं च नारदीये श्रीमदष्टाक्षरब्रह्मविद्याया षोडशोपचारोक्त्यनन्तरम्---

" एवमष्टाक्षरेणैव सर्वत्रार्चनकर्मणि ।
उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा ॥

तुलसीपद्मपालाशसुवर्णकुसुमैः शुभैः ।।
पूजयित्वा जगन्नाथं फलमानन्त्यमश्नुते ।।
गन्धैः पुष्पैः फलैर्मूले पत्रैर्वारिभिरेव[६५२] वा ।
नित्यः भगवत पूजा यथासम्भवमाचरेत् ॥
समस्तलोकनाथम्य देवदेवस्य शार्ङ्गिण ।
साक्षाद्भगवतो विष्णो पूजनं जन्मन फलम्" इति ।

एतेन भगवत्पूजनम्य नित्यत्वं सुकरत्व स्वयप्रयोजनत्वं च व्यक्तमुक्तम् ।

 यत्पुनरिदं विकलसमाराधनादौ प्रत्यवायादिकमुच्यते--

नित्यार्चने वैकल्येऽपि
दोषाभाव ।

"सर्पं दृष्ट्वा यथा कायः[६५३] कम्पते च मुहुर्मुहु ।
अमन्त्रमर्चकं दृष्ट्वा तथा भीतो[६५४] जनार्दनः ॥
गन्धहीने भयोत्पत्ति पुष्पहीने तु सकुलम् ।
नैवेद्यहीने[६५५] दुर्भिक्षं मरणं मन्त्रहीनके ॥
अमन्त्रमविधिं चैवमकालं चैव पूजनम् ।
नित्यं राष्ट्रभयं कुर्यात् तद्नाम[६५६] तु विनश्यति ॥
अमन्त्रेणैव यत्पूज्यं पिशाचासुरवर्धनम् ।
व्याधितस्करदोषौ च अनावृष्टिर्महद्भयम्" ।

इत्यादि तदेतत् सर्वं राज-राष्ट्रादिसमृ[६५७]द्धयर्थकाम्याराधनेषु अन्येष्वपि पूर्णानुष्ठानशक्तस्य संपूर्णद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ च[६५८] दोषमाह । न तु नित्ये कर्मणि[६५९] निष्कामस्य यथाशक्तिकरणे । स्मरन्ति च मन्वादय--

"वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
तद्धि कुर्वन् यथाशक्तिः प्राप्नोति परमा गतिम्" ॥ इत्यादि ।

अस्ति चान्यो भगवद्धर्मस्य विशेष , यमधिकृत्याय सात्त्वतसंग्रह -

" सकृत् य त्र्यह च सप्ताहं पक्ष मासमथापि वा ।
यो यजेद्विधिनानेन भक्तिश्रद्धासमन्वितः ॥
सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र संस्थितः[६६०]" ।
यावज्जीवावधि कालं बद्धकक्षो महामतिः" ॥ इति ।

एतदेव संक्षिप्तं नारायणमुनिभिः-

" दिनमेकमपि प्रीतो यः कुर्यान्मतिमान्नर ।
सुकृती किं पुनर्यावज्जीवमेव समाचरेत् " ॥ इति ।

उक्तं चाहिर्बुध्न्येन--

" समाराधयतस्त्वेवमेकाहमपि नारद ।
मुक्तिः करे स्थिता[६६१] तस्य सर्वे कामाश्च कि पुनः" ॥ इति ।

तदिदं फलार्थिविषयम् । अन्येषां तु स्वयप्रयोजनत्वं प्रागेव स्थापितम् ।

तदभिप्रायेणोक्त वङ्गिवशेश्वरैः--

"एवमेकदिनं वाथ[६६२] द्विदिनं त्रिदिनं तु वा ।
मासं वा वत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या मरया वैष्णव सुचिर सुखम् ।
प्रारब्धे मध्यतो विघ्ने विच्छिन्नेऽप्यत्र कर्मणि ।।
नानर्थो न च नैष्फल्यं न कृताशस्य संक्षय ।
प्रारब्धेष्वसमासेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ।
कृतस्वल्पाशकोऽप्यस्य स्थित्वा सुचिरमक्षयम् ।।
त्रायेतैव स्वकर्तारं स्वशक्त्या भवभीतितः ।
श्रद्धावानाधकार्यस्मिन्नुक्ते कर्मणि[६६३] वैष्णवे ॥
नापरं कुलवृत्तादिगुण कर्तुर्विशेषतः[६६४]
येन केनचिदेषित्रा भाव्यमस्मिंस्तु कर्मणि ।।
तस्मिन् सुदुर्लभे लब्धे [६६५]कृपैवानन्तरक्रिया ।
ज्ञानकर्मतपोयोगयुक्तानप्यधिकारिणः ।
श्रद्धाहानि परो दोषश्च्यावयेदधिकारतः ।
स्वोक्तासूपनिषत्स्वेवमुक्तवानुत्तम पुमान् ।
श्रद्धाश्रद्धे समुद्दिश्य तस्माच्छृद्धा परो गुण ।

नेह कालक्रियाकर्तृद्रव्यदिग्देशसश्रिता[६६६]
एषितारः तदिच्छा वा विहायास्ति नियन्त्रणा ।
निषेधाविषयीभावादृते नैवापरो गुण ॥
प्रीतिहेतु परेशस्य स्वार्चनाङ्गेषु वस्तुषु ।
अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् ॥
प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना ।
अहो हरि ब्रुवन्नेव मुक्तिमेत्यप्यहो अहो ।
अहो अहो सुलभता कृपा चेयमहो अहो ।
अस्त्येव निर्मल तोयमयत्नसुलभं भुवि ॥
दृश्यन्ते च शुभा दूर्वा सुलभाः सर्वदिक्ष्वपि ।
अस्ति जिह्वा [६६७]हरि स्तोतुमात्मीयैवास्यमध्यगा ।
स्वकरावपि कर्मीणौ ध्यातुमस्त्येव मानसम् ।
अतो न हानिर्मन्त्राणा [६६८]यागविघ्नकरी हरे ॥
सामग्र्येषा हि सम्पूर्णा [६६९]पत्राद्येकैकमेव तु ।
अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रायश्चित्त क्षमस्वेति प्रार्थनैकैव केवलम् ।
सत्यसकल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके ।
नित्यनिर्दोषनिःसीममहाविभव[६७०]योगिनि ।
स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि ॥

निर्मलानन्तविज्ञाननिधावुदधिशायिनि ।
स्वसकंल्पकृताशेषजगज्जन्मलयस्थितौ ।
अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया ।
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तक्रियाम्" । इति ।

अत्र 'तत्क्रियाम्' इति सामान्यनिर्देशात् यथाधिकारः साक्षात् समाराधनम् , परैस्तत्प्रवर्तनम्, समाराधनापेक्षितप्रदानेन शिश्रूषणम् इत्यादिकं सर्वं संगृहीतम् । उक्तन्यायेन न्यूनाधिकोपचारादिकमपि सर्वमुपपादितं मन्तव्यम् ।

 अपि च, अप्रयत्नलभ्यैरान्तरपुष्पादिभिरपि भगवदुपासनं स्मर्यते --

भगवदाराधने
आन्तरपुष्पादीनां
मुख्यत्वम् ।

"अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः[६७१]
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तु सप्तमम् ।
सत्यमेवाष्टमं पुष्पं तेन तुष्यति केशव" ॥ इति ।

आह च भगवान् शौनक--

"रागाद्यपेत हृदय वागदुष्टानृतादिना ।
हिंसादिरहितं कायं केशवाराधनं त्रयम्' । इति ।

प्रत्येकं सम्पूर्णसमाराधनमित्यर्थः । अतो यथाधिकार यथाशक्यमत्र श्रद्दधानैः

पूर्णानुष्ठातु समा-
हृत्यानुष्ठाश्च तुल्य-
फलत्वम्

दयाहृदयदेशिकोपदेशपूर्वकमनुप्रविश्य देश-काल-दशाद्यानुगुण्येनाच्छिद्रम् , यथाक्रमं समाहृत्य वानुतिष्ठद्भिरनन्यप्रयोजनै परमैकान्तिभि अनवधिकपरमपुरुषचरणपरिचरणरूपम्[६७२] अपवगैश्वर्य यथारोग्यं यथायोग्यं चात्रैव भोक्तव्यमिति सिद्धम् ।

ग्रन्थोपसंहार ।

सव्य पाद प्रसार्य श्रितदुरितहर दक्षिण कुञ्चयित्वा
जानुन्याधाय सव्येतरभुजमपर[६७३] नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने[६७४] धारयन् शखचक्रे
देवीभूषादिजुष्टो जनयतु[६७५] जगतां शर्म वैकुण्ठनाथ[६७६]

विदितनिगमसीम्ना वेङ्कटेशेन तत्त-
द्बहुसमयसमक्षं बद्धजैत्रध्वजेन ।
प्रतिपदमवधानं पुष्यतां सात्त्वताना[६७७]
परिषदि विहितेय पञ्चकालस्य रक्षा ।

कण्डूला [६७८]कलिकज्जलाविलधिय केचिज्जडा निष्फल
विक्रोशन्तु वियच्चरैः सह बलिव्यत्यासवित्रासिभिः ।
मोघाशापि तथाविधेप्ववितथेप्वार्येष्वमोघा[६७९] भृश
मुक्तैश्चर्यमहाफलोद्गमधिया चर्येयमाचर्यताम् ॥

त्यक्तं शास्त्रमलेपकप्रभृतिभिः किः तेन तस्यागत
प्रद्विष्ट जगदेकचक्षुषि दिवाभीतैस्ततस्तस्य किम् ।
दुग्धं पित्तहतैर्जुगुप्सित[६८०]मतस्तस्यापि किं दुर्जनै
स्त्यक्तः चेदपि मत्कृतं सुरुचिरं किं देशिकैस्त्यज्यते ।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायाः
नित्यव्याख्यानाख्य

तृतीयोऽधिकार ।

॥ श्रीपाश्चरात्ररक्षा संपूर्णा ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥


निर्दिष्टानां ग्रन्थानां ग्रन्थकर्तॄणां च

वर्णानुक्रमणिका[सम्पाद्यताम्]

[अत्र तस्य तस्य ग्रन्थस्य ग्रन्थकर्तुश्च नामसूचकानि कानिचन सङ्कताक्षराणि तत्तन्नाम्नः परस्तात् कुण्डलरेखानाम् अन्तरा सन्ति विन्यस्तानि । तान्यनुसृत्य प्रमाणवचनादीनां वर्णानुक्रमणिकायां सूचितानां ग्रन्थ ग्रन्थकर्तृणां नामानि ज्ञातव्यानि । यानि नामानि प्रमाणवचननिर्देशं विनैव ग्रन्थे सूचितानि तेषां नेह सङ्केताक्षराणि सन्ति दत्तानि । अत्र दृश्यमाना सङ्ख्या कोशस्यास्य पुटाङ्कान् निर्दिशन्ति ।] अक्षपाद , १२ अत्रि , (अ) १४१ अथर्वणश्रुति , (अ श्रु) ६५, ११७ अभिगमनसार (श्रीवत्साङ्कमिश्राणाम्), (अ सा) १११ अमरकोश , (अ को) ११५ अष्टाक्षरब्रह्मविद्या (नारदीया), (अ ब्र ना) १०८, १७४ अहिर्बुध्न्यसंहिता, (अहि) २३, १७६ । आचमननिर्णय (प्रतापभूपस्य) (आ नि) ११७ आपस्तम्बधर्मसूत्रम् (आप ध) ९४ आपस्तम्बश्रौतसूत्रम्, (आप श्रौ) ३ आपस्तम्बस्मृति , (आप स्मृ) ९९.१४९

आगमप्रामाण्यम् (यामुनमुनीनाम्), (आ। प्रा) २ आत्रेय , २१ आयुर्वेद , (आ ), ८२ इतिहाससमुच्चय , (इ. स) १०४, १४९ ईश्वरसंहिता, (ई) ३, ४० ऋग्वेद , (बह्वृचाम्नाय ) (ऋ) २६, ७५ एकायनशाखा, (ए) १४ कपिल , (क) ७४ कठवल्ली (क व) ९४, १४२ कामिकागम , (कामि ) कारणतन्त्रम्, (का त) } २६, २७ कालविधानम्, (का वि) १५०, १६८ १८४ ग्रन्थ-ग्रन्थकर्तृवर्णानुक्रमणिका

कालोत्तरम् , (का) १९, २०, २८, ३१,३४, ३८ नाथमुनि , ५९, १६२ नारदीयम् , (ना) १६, २९, ११० काश्यप , २१ नारदीयाष्टाक्षरब्रह्मविद्या (दृश्यताम् अष्टाक्षर ब्रह्मविद्या) काश्यपीयम्, २१ कुरुकेश्वर, ५९ नारायणमुनि , (ना मु) ५४, ५६, ८९ ,९१, ९२, १०३, ११२, ११७, १२५, १२७, १५२, १७६ कृष्णकल्प (कृष्णमन्त्रकल्प –कुण्ठिनस्य) (कृ क) १२६, १५१ कृष्णमुनि , (दृश्यता श्रीकृष्णमुनि ) निक्षेपरक्षा, ५८, ८१ क्रतु, (क) १०५ १ ४१ नित्यक्रमसग्रह (गृध्रसरोमुने), ८८ क्रियाधिकार (वैखानस), (क्रिया वै) २२, 163नित्यग्रन्थ (श्रीभाष्यकारस्य), (नि रा) ५५, ५ ६, ५७, ५८, ६३, ८१, १३८,161 गद्यत्रयम्, (गद्य ) १५९, १६१ गाग्र्यसहिता, २३ न्यायविस्तर , (न्या वि ) ११ गीतार्थसङ्ग्रह (यामुनमुनीनाम्), ८० (गी स) पञ्चप्रश्न, ४० पद्मोद्भवसहिता, ४० गृध्रसरोमुनि (नित्यक्रमसंग्रहसर्ता), ८८ परकालसूरि , (प सू ) ९० , १२४ गौतमधमसूत्रम्, (गौ ध) ९२,१३६,१३७ परमसंहिता, ११० चित्रशिखण्डिसंहिता, ४० पराङ्कुश, ९० छान्दोग्योपनिषत्, (छा) २५, ८६ पराशर , (प) १४७, १५८, पराशरभट्टारक , (प भ )३,५३,५४, १११ जयाख्यसंहिता, (ज स) ४० ४७, ५१ ६१, ७१, ७२, १०७, १२५, १२६,१२९, १४७, १६६ पाचरात्ररक्षा-श्री, (पा र) पाद्मसंहिता-चर्यापाद, (पा स च) ८, ९, १०, ११, १३, २३, २८, २९, ४५ ५०, ९८, १०२, ११०, १२६, १२९ ,१३०, १६४ जयोत्तरसंहिता, ४० तन्त्रसारसमुच्चय , (त स) २३ तैत्तिरीयसंहिता, (तै स) ८६ पारमेश्वरसंहिता, (पार स) प्रतिष्ठाध्याय(प्र)प्रायश्चित्ताध्याय (प्रा) तैत्तिरीयोपनिषन्, (तै उ) १०९ , स्वयव्यक्तनिर्णयाध्याय (स्व), १२, १७, २३,२८, ३६, ४० , ९५, ९६, ९७, ९९ ,१००, १०१, १०५, ११० दक्ष , ५५, ६०, ६१, ७६ दक्षस्मृतिः, (द) ६९ ७० , ७१, ७३, ७४, ७६, १२६, १४७, १५० ग्रन्थ-ग्रन्थकर्तृवर्णानुक्रमणिका १८५ पितामह , (पि) ९९, १०६, १०९ भारद्वाजसहिता ४० पितामहस्मृति , (पि स्मृ) १०४ भार्गव , २१ पुराणसारसमुच्चय –बोधायनीय, (वो पु) १५१, १५२

                         भार्गवसंहिता, (दृश्यतां भृगुश्च) २२
भाष्यकार –(श्रीरामानुज), (रा.) २ , २५, ५२, ५३, ५५, ५८, ५९, ६३, ७७, ८१, ८५, ८७, १३८, १५९ ,१६१, १६२, १६७

पूर्वश्रव , (पू) ७४ पूर्वमीमांसा, (पू मी) १६७ पौष्करसंहिता, (पौ स) ६, ७, ९, ११, १२, २९, ४०, ४७, ११६ १७२ भृगु, (भृगुसहिता-क्रियाधिकार ) (भृ) २२ प्रतापभूप , ११७ प्रयोगपद्धतिरत्रावली (भोजराजस्य), (प्र र) 51 भोजराज , (भो) ५, ५१, १३०, १३१ , १३२, १३३, १३४ प्रह्लाद’, (प्र) १६५ मनु , (म) ६२, ६३, ६५, ८३, १०४,१०६, १०९, १२९, १३६,१४७,१७६ बलदेवाचार्यः, (ब) ५ बादरायण (दृश्यता व्यास) मरीचि .. २१ बार्हस्पत्यस्मृति (बार्ह) १४० बृहदारण्यकोपनिषत् (बृ उ) १६६ महाभारतम्, (म भा) (आ-आदिपर्व स-सभवपर्व आर-आरण्य भी-भीष्म आनु-आनुशासनिक शा-शान्ति आश्व -आश्वमेधिक उ उद्योग ) २, २०, २३,२४, २५, २६, ३०, ४१, ४३, ४९,५०, ६४, ६५, ६७, ७२, ७४, ८८,९७, १०७, ११३, ११६, १२९,१३७, १४० , १४३, १४७, १४९,१५९, १६८

बोधायनस्मृति , (बो स्मृ) २१,५५, ९९, १४८. १५१ 

बोधायनीयपुराणसारसमुच्चय , (बो. पु) १५२ बोधायनीयाष्टाक्षरविधि, (बो अ) १०८ भगवद्भीता, (भ गी) ९, ४२, ६२, ६४, ६८, ७५. ८१, ८२, ८३, ९०, ९१ , ९२, ९७,135,139, 140, १४८ १६५, १६६, १६८, १७३ १७४ मायावैभविकतन्त्रम्, ४० मितगद्यम्, १६१ भट्ट –नित्यग्रन्थ (भट्टारक, पराशरभट्ट ) (भ नि) ३, ५३, ५४, १११ मुण्डकोपनिषत्, (मु) ९० यतिधर्मसमुचय, (य स) १३६ भागवतम्-श्री, (श्री भाग ) ६४, ११५,११७ याज्ञवल्क्य , (याज्ञ) ६४, ७६ यामुनाचार्य , (या) २, ४, २५, ८० भारतम् (दृश्यता महाभारतम् )

योगयाज्ञवल्क्य , (यो या) ६६, १०७ १८६
ग्रन्थ-ग्रन्थकर्तृवर्णानुक्रमणिका[सम्पाद्यताम्]

रहस्यान्नाय , (र आ.) ४५, ६५, ६७ , ७७, ७८. ९४, ११५, १५८, १७० रामानुज –श्री, (दृश्यता भाष्यकार ) रामायणम्-श्रीमत् (रामा अ-अमोध्या - काण्ड सु-सुन्दरकाण्ड) १६० वङ्गिवशेश्वर, (व) ५२, ८९, ९२, ९६, १११, ११२, १२३, १२७, १४२, १५३, १७७ वराहपुराणम्, (व पु) २८, ३०, ६५ , ११८, ११९, १२०, १२१, १२२, १२३, १४३, १४४, १४५, १४६ वासिष्ठसंहिता, २३ वासुदेवस्वामी, (वा स्वा) २५ विखना , २१ विज्ञानेश्वर, (वि ) २७ विष्णुधर्म (शौनकीय), (वि ध) ७५, ७७, ८८, ९३, ९७, १३५, १४० , १४९, १६३, १६९ विष्णुपुराणम्, (वि पु) ६८, ८५ , १५८, १६५, १७४ विष्णुसहस्रनामस्तोत्रम्, (वि स ) ६१ विष्णुस्मृति, (वि स्मृ) १३४ विहगेन्द्रसंहिता, २३ वृद्धवासिष्ठस्मृति, (वृ वा) १३६ वैकुण्ठगद्यम्, (वै ग) ५७, १५९, १६०, १६१ वैखानसशास्त्रम्, (वै शा) २३, ११४ , १२३, १६३ वैखानससूत्रम्, (वै) २१ वैशम्पायन , ४३ वैहायससंहिता, ४० व्यास, (व्या) २४, ४३, ४९, ५५, ६०, ६७, ७६, १२६, १४७ व्यासस्मृति (लघुव्याससहिता), (व्या स्मृ) ४९, ५५, ६०, ६१, ६२, ६३, ६४, ६५, ६६, ६७, ६८, ६९, १०३,१७३ शरणागतिगद्यम्, (श ग) ५७, १३९ शाण्डिल्यस्मृति , (शा स्मृ) ५२, ५९, ६२, ८७, ११४, १३४, १५८, १६६ शातातपसंहिता, ४० शारीरकमीमांसा, (शा मी) २, २७, ७६, ८५, ८६, १४२, १६६, १७१ शुक , १४७ शुकप्रश्न', ४० शैवागम, (कारणातन्त्रम् दृश्यता कामिकागम ) शौनक, (शौ) २१,५५,७१,८८, १३५ , १४०, १४७, १६३, १६९, १७९ शौनकीयसूत्रम्, (शौ सू ) ६५, ७१, ८८ श्रीकरसंहिता, (श्री स) ३०, ३१, ३२ श्रीकृष्णमुनि , (श्री, कृ) २,५९, ६०,८७ श्रीभागवतम्, (दृश्यता भागवतम् ) श्रीभाष्यम्, (श्री भा) ८, ८६ श्रीरङ्गनारायणाचार्य, (दृश्यता वङ्गिवशेश्वर.) श्रीरङ्गराजस्तव, (श्रीर स्त) ३ श्रीवत्साङ्कमिश्र (अभिगमनसारकर्ता) (श्री व) १११ श्रीवैष्णवधर्मशास्त्रम्, (दृश्यता च म भा आश्व) (श्री ध) २४, ४९, ८१, १०७, १२६, १२९. प्रन्थ-ग्रन्थकर्तवर्णानुक्रमणिका १८७ श्रुति, (श्रु) श्वेताश्वतरोपनिषत्, (श्वे) ९४ सङ्कर्षणसंहिता, (स स) ११५ सनक , (स) ३९ सनत्कुमारसंहिता, ४० सन्मार्गदीपिका, (वरदराजस्य) ३१ सहस्रनामस्तोत्रम् (दृश्यतां विष्णुसहत्रनामस्तोत्रम् ) संवित्सिद्धि (स सि) ५ सात्त्वतसहिता, (मा स) ५, ९, २९, ४०, ४७, ८२, ८७, ८८, ९३, ९४, १०७, ११३, ११४, १२५, १२८, १३४, १४६, १४८, १४९,१५८,१६४ सौमन्तवसहिता , ४० स्मृत्यर्णव, (स्मृ) १५० हयग्रीवसंहिता, (ह) ८ हरिवंश , (भविष्यत् पर्व) (हं व) ९७ हर्यष्टकम्, (ह. अ) १७३


             ------=== तत्तद्ग्रन्थ-ग्रन्थकर्तृनामनिर्देशकानां

सङ्केताक्षराणां विवरणसूची । === अ-अत्रि अ को-अमरकोश अ. ब्र (ना)—अष्टाक्षरब्रह्मविद्या (नारदीया) अ श्रु-अथर्वणश्रुति अ सा-अभिगमनसार अहि-अहिर्बुध्न्यसंहिता आ-आयुर्वेद आ नि-आचमननिर्णय आप ध-आपस्तम्बधर्मसूत्रम् आप श्रौ-आपस्तम्बश्रौतसूत्रम् आप स्मृ-आपस्तम्बस्मृति आ प्रा-आगमप्रामाण्यम् इ स -इतिहाससमुच्चय ई-ईश्वरसंहिता ऋ–ऋग्वेद, (बह्वृचाम्नाय) ए-एकायनशाखा क- कपिलः क- व- कठवल्ली का-कालोत्तरम् का त-कारणतन्त्रम् (शैवागमः) कामि-कामिकागम (शैवतन्त्रम् ) का वि-कालविधानम् कृ क-कृष्णमन्त्रकल्प क्र-क्रतु क्रिया वै—क्रियाधिकार (वैखानसे) गद्य- गद्यत्रयम् गी स-गीतार्थसङ्ग्रह गौ ध-गौतमधर्मसूत्रम् छा-छान्दोग्योपनिषत् ज स-जयाख्यसंहिता त स -तन्त्रसारसमुच्चय तै उ-तैत्तरीयोपनिषत् द-दक्षस्मृति ना-नारदीयम् ना मु-नारायणमुनि नि रा -श्रीरामानुजनित्यग्रन्थ न्या वि-न्यायविस्तर प-पराशर" प भ- पराशरभट्टारक प सू-परकालसूरि सङ्केताक्षराणां विवरणसूची १८९ पा र–श्रीपाञ्चरात्ररक्षा याज्ञ-याज्ञवल्क्य पार स-पारमेश्वरसहिता (प्र–प्रतिष्ठा-ध्याय, प्रा-प्रायश्चित्ताध्याय स्व-स्वयव्यक्तनिर्णाध्याय यो या-योगयाज्ञवल्क्य र आ-रहस्याम्नाय रा-श्रीरामानुज (श्रीभाष्यकार) पा स-पाद्मसहिता (च-चर्यापाद) रामा-श्रीमद्रामायणम् (अ—अयोध्याकाण्ड , सु-सुन्दरकाण्ड ) पि-पितामह पि स्मृ-पितामहस्मृति व-वङ्गिवशेश्वर , (तस्य कारिका च) पु - पुराणसारसमुच्चय (बो-बोधायनीय ) व पु-वराहपुराणम् पू-पूर्वश्रव वा स्वा-वासुदेवस्वामी पू मी–पूर्वमीमांसा वि-विज्ञानेश्वर वि ध-विष्णुधर्म. (शौनकीय) प्र- प्रह्माद वि पु-श्रीविष्णुपुराणम् प्र र–प्रयोगपद्धतिरत्नावली

वि स–श्रीविष्णुसहस्रनामस्तोत्रम्

ब-बलदेवाचार्य वि स्मृ-विष्णुस्मृति बा-बादरायण वृ वा-वृद्धवासिष्ठस्मृति बार्ह-बार्हस्पत्यस्मृति वै—वैखानसम् (वैखानससूत्रम् ) बो अ-बोधायनीयाष्टाक्षरविधि बो पु-बोधायनीयपुराणसारसमुचय वे शा-वैखानसशास्त्रम् बो स्मृ—बोधायनस्मृति व्या-व्यास (पाराशर्य) भ गी-भगवद्गीता व्या स्मृ-व्यासस्मृति भ नि–पराशरभट्टस्य नित्यग्रन्थ (भट्टारक) श ग-शरणागतिगद्यम् भू-भृगु (भृगुसहिता, भार्गवसहिता) शा मी-शारीरकमीमांसा भो-भोजराज शा स्मृ-शाण्डिल्यस्मृति म- मनु शौ–शौनक म भा–महाभारतम् (आ–आदि, आश्व-आश्वमेधिकम्, आनु-आनुशासनिकम्,आर-आरण्य, उ-उद्योग, भी–भीष्म , शा-शान्ति , स-सम्भव)

शौ सू-शौनकीयसूत्रम्
श्री कृ-श्रीकृष्णमुनि
श्री ध-श्रीवैष्णवधर्मशास्त्रम्
श्री भा-श्रीभाष्यम्

य स-यतिवर्मसमुचय श्री भाग-श्रीभागवतम् या-श्रीयामुनाचार्य श्री व-श्रीवत्साङ्कमिश्र १९०

सङ्केताक्षराणां विवरणसूची[सम्पाद्यताम्]

श्रु-श्रुति श्वे-श्वेताश्वतरोपनिषत् स- सनक स स- –सङ्कर्षणसंहिता स सि-सवित्त्सिद्धि सा स–सात्त्वतसहिता स्मृ-स्मृत्यर्णव ह-हयग्रीवसंहिता ह अ- हर्यष्टकम् ह व-हरिवंश == श्रीपाञ्चरात्ररक्षानिर्दिष्टानां प्रमाणवचनादीनां वर्णानुक्रमणिका। == [अस्मिन् ग्रन्थे विद्यमानस्य एकैकस्य च श्लोकार्धस्य प्रमाणवाक्यस्य च आदिमो भागः समुद्धृतोऽस्याम् अनुक्रमणिकायाम् । तदनन्तर सूचिताः नागरसङ्ख्या कोशस्यास्य पुटांकान् , ततः परं विन्यस्तानि अक्षराणि तत्तत्प्रमाणग्रन्थान् , तदुपरि विन्यस्ता अराबिक्-सङ्ख्या तत्तत्कोशस्य अध्यायश्लोकादीनां च सङ्ख्या क्रमेण निर्दिशन्ति । अत्र निर्दिष्टानि ग्रन्थादिसङ्केताक्षराणि कान् कान् कोशादीन् सूचयन्तीति ग्रन्थ-ग्रन्थकर्तॄणां वर्णानुक्रमणिकाया ज्ञातव्यम् ।

         -------

अकण्टकद्रुमोत्थाश्च १२८ सा स 21-25 अकर्मणोऽस्य तत्कोप १५ पा स (च) 21-78 अकर्मण्यानि पुष्पाणि १४४ व पु अकर्मण्यानि वक्ष्यामि १४३ व पु अकारादुत्थित बीजं १५४ व 463 अक्लेशेन शरीरस्य ६३ म 4-3 अङ्गगुणविरोधे च १६७ पू मी 12-2-25 अचल योगपट्टेन ८४ सा स 6-201 अच्छिद्रपञ्चकालज्ञ ५२ म भा (आश्व) 118-33 अजस्वाष्टाक्षर मन्त्र १५१ बो अजीर्णरसमाविष्ट १४६ व पु अज्ञानतोऽप्यशक्त्या वा १५५ व 475 अज्ञानादथवा ज्ञानात् १४२, १७८ व 519 अज्ञानदथवा ज्ञानादशुभ, १५५ वं 476 अज्ञानादथवा मोहात् १४ पा स (च) 21-51 अज्ञानादथवा लोभात् ६९ द 2-3 अञ्जनालेपनै स्रग्भिः १२६ पा स (च) 13-29 अटवी राजधानी च ६२ शा 4-191 अण्वप्युपहृत भक्तैः , १७४ श्री भाग 10-81-3 अत एवार्चनाङ्गानि १७८ व 514 अतस्त्वमेव त्वा देव्यौ १५७ वं 497 अतोऽनङ्गीकृताशेष १४२, १७९ वं 52 === प्रमाणवचनादीनां वर्णानुक्रमणिका === अतो न हानिर्मन्त्राणां १७८ व 518 अतोऽन्यथा न दोषोऽस्ति १२८ सा स 21-31 अत्यन्तसाध्वसविनय-१६० वै ग अथ परमैकान्तिनो भगवदाराधन ५५ ५६, १३८ नि रा अथ पुष्पाणि त्रिविधानि १३०-१३४ भो अथ प्रद्युन्नमन्त्रं तु ८४ सा स 6-208 अथ भो भगवन्त याचेत ७८ र आ अथागत्य गृहं विप्र ६० व्या स्मृ अयादौ समुपक्षिप्त ४५ पा र अथार्घ्यपाद्याचमन १५६ व 486 अथोपक्रम्यते नित्य ८० पा र अदत्तानामुपादान १३६ म 12-7 अदत्तान्युपभुञ्जान १३६ म 4-202 अदत्वा सुमनो यो वै १४६ व पु अद्यप्रभृति हे लोका ७४ अधम तु क्रयक्रीत १३० पा स (१) अधरोत्तरयोगेन ८४ सा स 6-2011 अधिकारोऽनुलोमाना ४६ पा स (च)1-4 अधिकारोऽस्ति सर्वत्र २७ कामि (का त) 1-125 अनन्तभोगशयन १५६ व 484 अनन्त विष्णुसन्निधौ १०७ यो-या अनन्यदेवताभक्ता १४० अनन्यदेवतास्थायिनि १ पा र अनन्यशरणस्त्वत्पादारविन्द-१३९ नि रा अनन्याश्चिन्तयन्तो मा ७५ भ गी 9-22 अनर्थकमसंबद्ध २९ सा स 22-53 अनागता तु ये पूर्वां ११३ पि स्मृ अनादृत्य च ये यान्ति १२० व पु 45 अनामिकान्त देवेश १०८ सा स अनिच्छयापि सस्पृष्ट १७३ ह अ 24 अनिबद्धप्रलापश्च १४९ म 12-6 अनिबद्धप्रलापान् ये १२० व पु अ 45 अनिरुद्ध च मा प्राहु २४ म भा (आश्व) 104-87 अनिर्वाहकमाद्योते २९ सा स 22 53 अनिश भगवद्बिम्ब १५४ वं 466 अनुत्तं यत् स्वयव्यत्के ३३ का अनुक्तान्यर्थजालानि ३५ का अनुक्ताश्चान्यतन्त्रेषु १७ ना अनुगम्य यथा प्रेत १२० व पु 45 अनुतिष्ठन्ति ये कर्म १६ पा स (च) 21-81 अनुपुरमनुरुन्धन् ७९ पा र अनुयागं तत कृत्वा १५२ ना मु अनुयागादिक चाथ १५६ वं 487 अनुश्राव्य तत कुर्यात् १४८ बो अ अनुश्राव्य तत कृत्वा १०८ बो अनेकभेदभिन्नं च ३१ का अनेन क्रमयोगेन ८५ सा सं 6-210 ) अनेन विधिना स्थाप्य २२ भृ अन्तरा चान्तरा वाम ९८ पा सं (च) 13-14 ३अन्तर्जानुगत कृत्वा १०० पार सं 2-25 अन्तवत्तु फलं तेषां ६४ भ गी 7-23 अन्ते महोत्सवं कुर्यात् ११ पा स (च ) 19-128 प्रमाणवचनादीना वर्णानुक्रमणिका 193 अन्त करणयागादि ४८ ज स 22-75 अपा द्वादशगण्डूषै १०३ व्या स्मृ अन्यत् कुशलसप्रश्नात् १७४ म भा (उ) 87-13 अपि चेत् पौरुष वाक्य २९ सा-स 22-51 अन्यत् पूर्णादपा कुम्भात् १७४ म भा । (उ) 87-13 अपोऽवगाहन स्नान १०४ पि स्मृ अप्रमत्तेन वै तावत् १६४, सा स 6-192 अन्धकारे तु मा देवि १४५ व पु अप्रयत्नागता सेव्या ६३ म भा (शा)301-35 अन्वास्तेऽपि भविष्यन्ति १२० व पु 45 अन्यथा कुलमात्मान १५ पा स (च) 21-75 अप्राकृताङ्गकरणात् ८६ अभिगच्छन् हरि प्रात ५३, ९१ व 34 अन्यदेवगृह गत्वा १२१ व पु अ 45 अभिगच्छेजगद्योनि ४८, १२५ ज स अन्यदेव सम यस्तु १२१ पु 45 22-69 अन्यदेवार्थसन्दिष्टैः १२१ व पु 45 अभिगम्य च देवेश १२५ ना मु अन्यानि च पवित्राणि १०२ पार स अभिमन्त्र्य जल मन्त्रै ६३ व्या स्मृ2-15 अन्यानि हविरर्थानि १२७ ना मु

अन्ये त्वेवं विजानन्ति २४ म भा (आश्व) 104-87 अभिवाद्य गुरून् वृद्धान् १२६ पा स (च) 13-28 अन्येषामधिकार स्यात् १३ पा स (च) 19 (2) अभ्यासाद्भगवद्योगी ८५ मा स 6-214 अभ्यासाद्वत्सरान्ते तु ८४ सा स 6-208 अन्येषां ब्राह्मणादीनाम् ४६ पा स 1-6 अमन्त्रमधिकारस्तु १४७ सा स 2-9 अन्येषामेवमादीनां १८ पार स (प्रा) अमन्त्रमर्चकं दृष्ट्वा १७५ अन्येष्वपि च मार्गेषु २६ का त (कामि 1-123) अमन्त्रर्मावधि चैव १७५

अमन्त्रेणैव यत्पूज्य १७५ अन्योन्यापेक्षया ग्राह्य ३५ का अम्बुजानि सुगन्धीनि १२८ सा स21-28 अपचारानह वक्ष्ये ११८ व पु 45 अपचारानिमान् सर्वान् १५५ व 477 अशवो ये प्रकाशन्ते ९७ अपचारास्तथा विष्णो १२२ अरौद्राण्यनिषिद्धानि १२७. ना मु अपराधमिम त्रिश १४६ व पु अर्कन्यग्रोधखदिर १०२ पार स अपरावमिम षष्ठ १४४ व पु अर्कादिभिरपामार्गै १०१ पार स 2-59 अपराव विशतिनं १४५ व पु अर्घ्यं दत्वा यथापूर्व १५५ वं 472 अपानाय ततो हुत्वा ६६ व्या स्मृ 2-74 अर्चनादिप्वनर्हत्वात् १४२, १७९ व. 523 १९४ प्रमाणवचनादीनां वर्णानुक्रमणिका अर्चनीयमयान्याभ्यां १३ पा स (च) 19-(2) अशुभं कर्म कृत्वापि १४३ व पु अश्रीकरमसौम्यं च २३ त स अर्चनीयश्च सेव्यश्च २० म भा (भी-) 66-39 अश्लीलकथनं चैव १२२

अश्वत्थ च वट धनु ११३ सा स 21-12

अर्चयन्नापद सर्वा १४ पा स (च) 21-51 अष्टमश्चापराधोऽयं १४४ व पु अर्चयश्च ततो देव ५३. ९ १ व 34 अष्टमे लोकयात्रा तु ७४ द स्मृ 2-69 अर्चयित्वा परात्मानं १२४ व 87 अष्टम्या च चतुर्दश्या १०३ व्या स्मृ (2) अर्चयित्वा यथान्याय १६४ पा सं (च)13-74 अष्टविंशापराध तु १४६ व पु अष्टाक्षरजपो यस्य १५१ बो। अर्चयित्वार्घ्यपुष्पाद्यौ १६४ सा स 6-191 अष्टाक्षरमहामन्त्र १५३ वं 461 अष्टाक्षरविधानेन २४ म भा (आश्व)104-85 अर्चयेजपहोमान्त १२६ पा स (च) 13-29 अष्टाक्षर जपेद्विद्वान् १५१ बो अर्चयेद्देवदेवेशं ३७ पार स 10-319 अष्टाङ्गयोगसिद्धानां १४६ सा स 2-7 अर्थकामपरा यूयं ७४ वि ध अष्टाङ्गेन नमस्कृत्य १४९ सा स 6-189 अर्धप्रसृतिमात्र तु ९९ पार सं 2-45 अलक्तकरसाद्यैश्च १२६ पा सं(च)13-30 अष्टाङ्गेन प्रणामेन १२५ ना मु अलाभे दन्तकाष्ठानां १०३ व्या स्मृ (2) अष्टादशापराधः तु १४५ व पु अलामे वेदमन्त्राणा ६५ व पु 6-11 अष्टोत्तरशतं वापि १५२ ना मु अवस्थितेरिति काश ८५ शा मी 1-4-22 अष्टोत्तरसहस्र वा १५४ व 467

असङ्करेण तेऽन्योन्य १६ पा स (च)21-81

अविच्छिन्नस्रोतोरूपेण १६१ श्री वै अविरोधोपयोगाभ्यां २४ पा र असख्याताच्च सख्यात १०८ अ ब्र (ना) अवेक्षेत च शास्त्राणि ६१ व्या स्मृ 2-7 असह्यानपि सह्याश्च १५५ वं 474 अवैदिकत्वात्ततन्त्रं २३ वै अस्ति जिह्वा हरि स्तोतुं १७८, वं 517 अशक्तावशिरस्क वा १०४ अस्त्येव निर्मलं तोय १७८, व 516 अशरण्यशरण्येन १५६ व 480 अस्नाताशी मलं भुङ्क्ते १०५ अ 5-1 अशुचिश्चाप्यनाचार १६९ वि ध 109-66 अस्पृष्टतीर्थं शौचार्थं ९९ पार सं 2-43 प्रमाणवचनादीनां वर्णानुक्रमणिका १९५ अहन्यहनि धर्मस्य ७५ अहरेक हरेर्बिम्ब ११६ अह हि सर्वयज्ञाना ६८ भ गी 9-24 अहितविहतिदीक्षे ४४ पा र अहिसा प्रथम पुष्प १७९ अहुताग्नि कृमि भुङ्क्ते १०५ अ 5-1 अहेरिव गणाद्भीत ७४ अहो अहो सुलभता १७८, व 516 अहो हरेि ब्रुवन्नेव १७८, व 515 अह्नि यच्छौचमुद्दिष्ट ९९ आप-स्मृ अहो द्वितीयभागेन ५४, १२७ ना मु अह्नोऽष्टाशेन सयुक्त १५० स्मृ

आगताय यथाकाल १५७ व 499 आगमाख्यं हि सिद्धान्त ८ ह स आगमाध्ययनं कुर्यात् १४९ सा स 6-189 आग्नेय पञ्चरात्रं तु २३ वे आचम्य प्रयतो भूत्वा १६५ पा स 13-75 आचम्य प्राङ्मुखो भूत्वा १०२ पा स (च) 13-16 आचम्य प्रोक्षयेद्दर्भ ११० पा स (च ) 13-23 आचर्तव्य इहाज्ञानात् ५ सा सं 21-47 आचार्यकमथार्त्विज्य १३ पा स (च) 19-132 आचार्याणामसावसौ ९४ र आ आत्मप्रयत्नसापेक्षा १५८ वि पु 6-7-31 आत्मानं चापि हृत्पद्मे १६५ पा सं 13-77 आत्मानं परिषिच्योर्घ्य ११० पा स (च) 13-24 आदाय भक्तियोगाख्यं १६१ वै ग आदावोङ्कारमुच्चार्य ६३ व्या स्मृ 2-36 आदित्यमण्डलान्तस्य ११२ व 74 आदित्यान्तस्थितस्य ११२ ना मु आदौ तेनैव सकला ११ पा स (च) 19-123 आद्यमेकायन वेदं ४६ पा स (च) 1-5 आद्य कर्माभिगमन ५० पा स (च ) 13-3 आपत्खनन्तरा वृत्ति १३५ आपीठान्मौलिपर्यन्त ११७ शा स्मृ 2-89 आपो नारायणोद्भदूता ६३ व्या स्मृ 2-16 आपोहीत्यादिभिर्मन्त्रै ११२ ना मु आप्रभातान्निशान्त वै ४७ ज स 22-66 आबिभ्राणो रथाङ्ग ८८ आम्राङ्कुरमपामार्ग १०२ पार स आम्रेक्षुदण्डताम्बूल ११७ आयास स्मरणे कोऽस्य १६५, १७४ वि पु 1-17-78 आयुधै शङ्खचक्राद्यै १० पा स (च) 19-114 आयुर्बल १०२ (मन्त्र) आराधनत्वेनापाद्य ५३, १११ भ नि ==== प्रमाणवचनादीनां वर्णानुक्रमणिका ====196 आराधनविधिः कीदृक् ४६. पा. सं. (च.) 1-2 इज्यामेवाभिसन्दध्यात् १३८. इत ऊर्ध्वनहं तावत् ५३, ९१. . 33 आराधयन् हरिं भक्त्या ५३, ९१. वं. 36 इति ततुल्यनृपति ५. सं. सि. 20

इति निर्विद्य तदनु ९०. वं. 29

आराधयेयं ध्यायेयं ९२. ना. मु इति मत्वा विरक्तस्य ६४. श्री. भा.11-119-18 आराधितुमथेच्छेन्मां १२०. व. पु. 45 आरोपितं प्रदीपं ये १२०. व. पु 45 इति विज्ञाप्य तान् पश्चात् १५७. वं.495 आरोहन्त्वनवद्य १. पा. र. इति विज्ञाप्य पुरतः १५८. वं. 500 आर्जयित्वार्चनद्रयं १२७. वं. 89 इति संप्रार्थ्य तत्सिद्धयै ९४. वं. 40 आलोड्य सर्वशास्त्राणि ७२, १६८. म. भा. (आनु.) 186-11 इतिहासपुराणाभ्यां वेदं ६७, १४७. व्या

स्मृ. २. (अन्तिम श्लोक) म. भा. (आदि.) 1-293

आवर्तयेद्वा प्रणवं ६३. व्या. स्मृ. 2-22 आवां तवाङ्गसंभूतौ ९७. ह. वं 8-47 इतिहासपुराणाभ्यां षष्ठं ७४, १४७. द. स्मृ.2-57 आविद्यः प्राकृतः प्रोक्तः ७५ इत्येतत् कथितं सर्वं ४९. ज. सं.22-80 आविद्येन न केनापि ७५. इत्येतदखिलेनोक्तं ६८. व्या. स्मृ.2(अन्ते) इत्येष कथितो ब्रह्मन् १६५. पा. सं. (च)13-78 आसनारोहणं चैव १२३. आसित्वा सुचिरं तस्य १५६. वं. 481 इदमेकं सुनिष्पन्नं ७२. म. भा. (आनु.)186-11 आसीनयोस्तथा देव्योः १५६. वं. 488 आसीनेषु यथाभागं १५६. वं. 488 इदं गुरुभ्यः सर्वेभ्यः १५३. वं. 458 आस्थानस्थः सदा १५२. बो. पु इदं महोपनिषदं २. म. भा. (शा.)348-63 आहारो यस्त्वनाहारः १४३. व. पु. आहारं चैव कर्मण्यं १४३. व. पु. इदं श्रीकरसंज्ञाख्यं ३१ आहृत्य याच्ञया १३०. पा. सं. (च.) 13-33

ईदृशः परमात्मायं ५९, १५८. शा. स्मृ, 4-219, 5-17

इज्या च पश्चात् स्वाध्यायः ५०. पा सं. (च.) 13-3 ईश्वरो भगवान् विष्णुः १४१. क्र.

ईश्वरो विक्रमी धन्वी ६१. वि. स. प्रमाणवचनादीनां वर्णानुक्रमणिका               १९७

ईषदोष्ठपुटौ लग्नौ ८४ मा म 6-200 उपचारानिमान् कुर्वन् १७४ अ ब्र (ना ) 2-39 उपचारापदेशेन १५५ वं 477

उग्रगन्धास्त्वकर्मण्यां १२८ मा स 21-26 उपपत्तिमवस्था च ९९ बो स्मृ

उपपातकयुक्तोऽपि १६२ उच्चाच्छतगुणा ज्ञेय १०८ बा अ उपवीत कर्णदेशे ९८ पा स (च)13-10 उच्चैर्जपादुपाशु स्यात् १०९ ॐ ब्र (ना) उच्चैर्भाषा वृथाजल्प १२२ उपस्थाय स्वकैर्मन्त्रैः ११२ व 78 उच्छिष्ठ चैव चाशौचे १२२ उपस्थाय स्वशास्त्रोक्तै १११ पा स (च)13-27 उत्तमानुपदशाश्व १२८ ना मु उत्तमे शिखरे १०९, तै उ 29 उपादद्यात्तथा पूजा १२९ पा स्म (च)13-31 उत्तिष्ठश्चिन्तय हरि ८८ वि ध 1-60 उत्तीर्य भगवत्प्राप्ति ५३ भ नि उपाशु स्याच्छतगुण १०९ अ व्र (ना ) उत्थानादिक्रमादेतत् ५०, १२६ पा स (च) 13-4 उपाशोर्मानस प्रोक्त १०८ बो अ

उपायता परित्यज्य ८० गी स 31 उत्थाय च ततो योगात् १५४ व 469 उपेतो मङ्गलैरन्यै १२६ पा स (च)13-20 उत्थाय तत्र शयने ५४, ८९ ना मु उत्थाय शयने तस्मिन् ९० व 3 उपेयादीश्वर चापि ६२ व्या स्मृ 2-8 उत्थायासीत शयने ५० पा स (च) 13-6 उपोषित पोषितो वा १७४ वि ध 4-33 उत्पत्त्यसभवात् २ शा मी 2-2-39 उभाभ्यां तोयमादाय १०६ पि उत्सवे वासुदेवस्य १२२ व पु अ 45 उभे सन्ध्येऽधितिष्ठामि १०७ म भा (आश्व) 98-68 उदकेनाप्यलाभे तु १७४ उदयास्तमयं यावत् ६९ द स्मृ 2-2 उभे सन्ध्ये भगवानभिगन्तव्य १५०, र आ उदानाय तत कुर्यात् ६६ व्या स्मृ 2-75 उरसा शिरसा वाचा, ११५ उष काले तु संप्राप्ते ७० द स्मृ 2-6 उदीची प्रागुदीची वा ९९ पि उद्यतामपि गृह्णीयात् १३४ शा स्मृ 3-18

ऊरुमध्यप्रदेशे तु ८४ सा स 6-200 उपचारशतेनापि १२३

ऊहापोहविधानेन २० का =198=== प्रमाणवचनादीना वर्णानुक्रमणिका ====

ऋग्गाथा कुम्ब्या 2६ ऋ ऋग्वेदं भगवोऽध्येमि २५ छा उ 7-1-2 ऋत्विक्पुत्रो गुरुर्भ्राता ७० द स्मृ 2-25 ऋषयेऽष्टाक्षरस्यान्त १५३, व 461 ऋष्यादिपूजिते स्थाने १९, २०, ३४, का

एककालाश्रितानां च ४७ ज स 22-67 एकत्र दीक्षितस्तन्त्रे १३ पा-स (च) 19-131 एकत्रिपञ्चसप्तादि ११४ एकत्रिंशापराध तु १४६ व पु एकविंशापराध तु १४५ व पु एकश्रृङ्गादिकानां तु ९५ पार सं 2-11 एकस्मिन्नप्यतिक्रान्ते ७३ इ स 18-82 एकस्यैव हि कालस्य ४७ ज स 22-66 एकहस्तप्रणामश्च १२२ एकहस्तप्रणाम च १४५ व. पु एकं यदि भवेच्छास्त्रं १७२ इ स 33-105 एक कृष्णनमस्कारः १७३, वि ध 1-38 एकादशापराधस्तु १४४ व पु । एकान्तिभिरनुष्ठेय ५४, ९२ ना मु एकाहाच्छुद्धयते विप्र १७० वि ध एकेन पाणिना यस्तु ११५ श्री भा 10-22-21 एकैक बहुभिः भेदैः ७, पौ स 38-303 एकैक भिद्यते तन्त्रम् ९ पा स (च) 19-112 = एकैका ह्रासयन्मात्राम् १०१ पार स्म 2-57 एकैव मूर्तिराराध्या १० पा सं, ( च) 19.113 एकोनत्रिंशापराव १४६ व पु एकोनविंशापराधं १४५ ब पु एकोऽपि कृष्णे सुकृतप्रणाम १७४ . म भा (आश्व) 46-123 एको हेि श्रूयते देव ४७ ज सं प 22-64 एतत्क्रियाविरोधीनि ९३ व 37 एतत्तु त्रिविधं विद्धि ३९ पार स 10-336 एतत् पुराणसिद्धान्तं ३१ एतद्धयानं च योगश्च ७६ द स्मृ 7-21 एतद्वैदिकमुद्दिष्ट २२ एतद्व पञ्चरात्राख्यम् ३२ का एतस्मात् प्राप्यते ७ पौ स 38-306 एतस्मादपि चेकैका १०० पार स 2-51 एता अन्याश्च राजेन्द्र २५ म भा (आश्व) 104-89 एताभि प्राञ्जलिर्नित्यम्109 एतैरेव हुतं यत्तु ७० द स्मृ 2-25 एतै समस्तैव्यस्तैर्वा १०५ एवमष्टाक्षरेणैव १७४ अ ब्र (ना)2-39 एवमादिषु चान्येषु १६ पा स (च) 17-45 प्रमाणवचनादीना वर्णानुक्रमणिका 199 एवमेकदिन वापि १७७ व 504 कनिष्ठामूलमारभ्य १०८ सा स एवमेव समभ्यासात् ८५ सा स 6-209 कमण्डलुस्थितेनैव ८२, ८३ सा स 6-194 एवं गुरो समारभ्य १५१ वो एवं नानागमाना च ७ पौ स 38-302 कम्बलावरणं चैव १२२ ई 6-85 (2) एवं प्रक्षाल्य विधिवत् १०१ पार स्म 2-58 कराङ्गुलिशरीरेषु १५३ वं 457

कर्तव्यत्वेन वै यत्र ६, पौ सं 38-293 एव शरणमुपगम्य ५७' नि रा• कर्तव्य स्नपनं कुर्यात् ११ पा स (च )19-127 एवं सचिन्त्य मन्त्रार्थं ५४ भ नि एवं संप्रतिपन्नाना १४७ मा स 2-12 कर्ता कारयिता चोभौ १५ प स (च)21-78 एष मे सर्वधर्माणां ११७ वि स एषितार तदिच्छा वा १७८ वै 5-13 कर्मणामपि सन्यास ९, १० पा म (च ) 19-117 कर्मेणा परिपाकत्वात् ६४ श्री भा 11-19-18

ऐकान्तिकात्यन्तिकतत्परिचयैक १५९ वै ग कर्मण्यवसिते तस्मिन् १५५ वं 472 कर्मवाङ्मनसे सम्यक् १४७ सा स 2-11

ओ नमो वासुदेवाय ९५ पार स 2-5 ओपूर्वया च गायत्र्या ११० पा स (च) 13-23 कर्माण्यनन्तान्यच्छेद्यानि ९३ व 37 कर्मारम्भेण मन्त्रेण १३८ कर्षणादिप्रतिष्ठान्त ४६ पा स (च) 1-1 कलेर्दोषनिधे राजन् (अत्यन्तदुष्टस्य

कलेरय-इति वि पु) ११७ श्री भाग 12-3-51, वि पु 6-2-40
           क

क इति ब्रह्मणो नाम ९७ ह व 88-47 कण्डूला कलिकज्जलाविल १८१ पा र कथं त्वमर्चनीयोऽसि २४ म भा (आश्च) 105-83 कलौ कृतयुग तस्य १७१ वि व 109-57 कथाया कथ्यमानाया १२० व पु अ 45 कलौ सकीत्र्य केशवम् ११७ वि पु 6-2-17 कथित पञ्च के काला ५० पा स 13-1 कथ्यते यत्र तत् प्रोक्त १० पा स (च) 19-115 कल्किन् विष्णो नमस्तेऽ स्तु ९५ पार सं 2-13 कदा द्रक्ष्यति मा पति १६० रामा (सु) कल्पकोटिशतैश्चापि १४१ क्र 200==== प्रमाणवचनादीनां वर्णानुक्रमणिका ==== कल्याणावरणान्त यत् ५०, १२६ पा स (च) 13-4 कुर्यादाचमनं विप्र १०१ पार स 2-63 कुर्याद्वा यदि वा मोहात् ३८ पार स 10-323 कुर्याद्वै बुद्धिलीनं तु ८४ सा सं 6-203

           का

काङ्क्षन्तः कर्मणां सिद्धिं १४० भ गी4-12

कुलटाषण्डपतित १३४ शा स्म 3-18

कुलं च व्याधितं चैव १८ पार स (प्रा)19-557 कान्तागणैश्च लक्ष्म्याद्यै १२ पार स. (प्रा) 19-177 कुवासना कुबुद्धिश्च ११६ पौ स 1-32 काम तान् धार्मिको राजा ११३ पि स्मृ () कुसीदमेके विहरन्ति ७७ र आ काम्योऽपि वा भवेत्तस्य १५१ बो कुसुमाना निवेद्याना १२१ व पु अ45 कायक्लेश तदुद्भदूत ६० व्या स्मृ 3-2 कारणागमसिद्धान्त १३ पा स (च.) 19-( 0) कुहेतुश्च कुभावश्च ११६ पो स 1 32

काल सर्वमिहाभ्युपेत्य ७८ पा र काष्ठालामे तु रोगे वा १०१ पार स 2-61

                कू

कूर्मवच्चतुर पादान् ११४, १२५, १४९ सा स 6-188

         कि 

किं केिं न साध्यं भगवत् ७२, ९२ ना मु केिं त्वया नाचैितो देव १७४

           की

कीर्तनादेव कृष्णस्य ११७, १६९ श्री भाग 12-3-51 कीर्तयेयं नमस्येयं ९२ ना मु

        कु

कुठारज्याहलास्राय ९५ पार स 2-13 कुमुदादीन् गणेशाश्च १५७ व 489 कुर्याच्चेदेवमादीनां १७ पार सं

          कृ

कृतस्वल्पाशकोऽन्यस्य १७७. व 507 कृतापराधः कृपया १५ व 476 कृते निष्कल्मषे शुद्धे १२४ व 86 कृवात्मनः प्रीतिकरी १६३ वि ध (शौ) 103-16 कृत्वा सप्रोक्षणं पूर्वं ११ पा स (च ) 19-126 कृत्वैव मनसा योग १५४ वं 468 कृपयैवास्य देवस्य १४२. १७९ व 524 कृमिभक्ष्ये पतेद्धोरे ११९ व पु अ 45 कृष्णकम्बलसवीत ११८ व पु अ 45 कृष्णरूपाण्यनन्तानि २३ ==== प्रमाणवचनादीना वर्णानुक्रमणिका ====201

         के

केन त्वं पाल्यसे देव १५७ व 497 केवल तद्विधानेन ४३ पार स्म 10-331 केवल मनुजैर्यतु ३९, ४३ पार स 10-3-42 केवलाञ्जलिना वापि १२४. व 88 केशवाराधन हित्वा ६५ म. भा (आनु) 186-17 केशवार्चा गृहे यस्य ६६, १३५ क्षामयेच्चापराधान् स्वान् १५५ वं 474 क्षालयित्वा तत कुर्यात् १६४, सा स 6-190 क्षेिप्रं हि मानुषे लोके १४० भ गी 4-12

           को

को हि भारो हरेर्नाम्नि १७४ वि व 33-66

            क्र

क्रमशः केशवादीनां ९४ पार सं 2-7 क्रमागतैस्तुल्यकक्ष्या १० पा स (च) 19-116 क्रमागतै स्वसंज्ञाभिः ६ पौ स.38,294 क्रान्ते विष्णु बले हरिम् १७ (मन्त्र) क्रियायागाद्दशगुण १०८. बो. अ. क्रिया न कुर्यादन्यत्र १३ पा स (च) 19-131 कुद्धस्तु यश्च कर्माणि १४४ व. पु

गङ्गा विभाव्य तीर्थाम्भ ५३, १११ भ नि गत्वा मैथुनसंगं तु143 व पु

गन्धलेपक्षयकर ९९ पार स 2-43 गन्धलेपमपास्यैव १०० पार स 2-52 गन्धहीने भयोत्पत्ति १७५ गन्धै पुष्पै फलैर्मूलैः १७५ अ ब्र (ना) 2-41 गमयेिष्यामि वासरान् ९२ व 36 गरुडं च विशेषेण १५७ वं 490 गर्भजन्मजरादुःख ५३ भ नि गर्भाधानादिदाहान्त ४ आ प्रा अन्ते

              गा

गायत्रीजपपर्यन्त ११२. वं 77 गायत्र्या चाभिमन्त्र्याप १०६ पि. गी गीतवादित्रनृत्तादि ११८ व पुः अ. 45

        क्ले

क्लेशकर्मविपाकाद्यैः ५ स सि-22

        क्ष

क्षता अशनिपाताद्यैः १२८ सा. स 21-27 क्षन्तव्य तदशेषेण १५५ वं 477 क्षान्तसर्वापचारेण 155 व 478

           गु

गुणै सायमिकै १० गुरुं मन्त्रमृषि छन्द’ १५३ व 457 गुरून् देवान् (व) नमस्कृत्य ८२, ९४ सा स 6-194 ई 6-86 गुरुं चैवाप्युपासीत ६१ व्या स्मृ 2-6 26 २०२

प्रमाणवचनादीनां वर्णानुक्रमणिका[सम्पाद्यताम्]

गुरून् प्रपद्य प्रथमं ९४ चण्डालमपि वृतस्थं ४१ म भा (आश्व ) 116-8 गुरूपदेशससिद्वै २२ भृ (क्रि) गुरोर्गुरौ संनिहिते ७४ पू चण्डालयोनिता याति ११८, १२१ व वु 45 गुरौ मौनं निजस्तोत्रं १२३ गुर्वादीश्च नमस्कृत्य १५२ ना मु चण्डालयोनिमाप्तोति १२१ व पु 45 चतुर्णामधिकारो वै १४७ सा स 2- 11

चतुर्थमपराधं तु १४४ व पु गृहाद्गृहमथो गत्वा १२१ व पु 45 चतुर्थे तु तथा भागे ७३ द स्मृ 2-41 गृहानागत्य सक्षाल्य १२५ ना मु चतुर्दशापराधः तु १४५ व पु चतुर्धा भेदभिन्न च ३२ का चतुर्धा मणिबन्धस्य १०० पार सं 2-56

         गो

गोषु चैवं प्रसन्नासु १२६ कृ क चतुर्भिर्वासुदेवाद्यै ९६ व 44 चतुर्विधा मम जना १३९ म भा (शा) 350-33

          ग्र

ग्रामे जन्मशत सुभ्रू १२० व पु 45 चतुर्विंशापराध तु १४५ व पु ग्रासमुष्टिं परगवे १२६ म भा (आश्व) चतुर्व्यूहविभागज्ञ ५२ स्मृ ३शा 109-29 चतुष्पथशिवावास १२८ सा स 21-27 ग्रासं गवामपि १२६ चतुत्रिद्वयादिकेनैव ६ पौ स 38-301 ग्राहग्रस्ते गजेन्द्रे ८८ चत्वार एकतो वेदा २६ (एकतश्चतुरो वेदान् म भा पाठ) म भा (आदि) 1-297

        घो

घोरं प्रयाति नरकं ३८ पार सं 10-325

चत्वारि चैष जन्मनि १२१. व पु 45 चरणारविन्दयुगलं १६०. वै ग

चक्रवद्भ्रामयेनाङ्ग ११४ शा स्मृ 2-73 चक्राद्यस्रवरैश्चाथ १२ पार स (प्रा) 19-577 चक्रायुधस्य नामानि १६८ चक्षुष प्रीतिकरणात्, १६३ भृ चटकत्वमनुप्राप्य १२० व पु 45 चा चाण्डाली योनिमाश्रित्य १२० व पु 45 चातुर्व्यूह पर ब्रह्म १ पा र

      चि

चिकीर्षन्नीप्सितं कर्म ९६, वं. 44 ==== प्रमाणवचनादीना वर्णानुक्रमणिका ==== २०३ चिदानन्दघन शान्त• ८५. सा स 6-212

      चे

चेतनस्त्वेक एवेति ५९, ८७ श्री कृ चेलाजिनकुशोत्तरम् ८३ भ गी 6-11 जपेदष्टाक्षरं मन्त्र १५४, वं 466 जपेद्द्वादशनामानि ९६, वं 45 जपेन्न सन्ध्याकालेषु १५१ कृ क जप्त्वा च सुचिर योग १५२ ना मु जल शुद्धमशुद्ध वा १०३ पा सं (स्मृति रत्नाकरे) जले मत्स्यादीनां १३६, वृ वा

छन्दश्च देवी गायत्रीं १५३ व 462

        छा

छायामाक्रम्य यो मोहात् १२० व पु 45

         जा

जानुभ्यां पाणिभ्यां शिरसा ११५ र आ जायन्ते सप्त जन्मानि १२१ व पु 54 जालपाद समश्रन् वै १४५ व पु

जगद्व्यापारवर्ज ८६ शा मी 4-417

      जि

जिज्ञासुरपि योगस्य १५३ भ गी 6-44 जनने मरणे चैव १६ पा सं (च) 17-44 जिनालय प्रविष्टस्तु २७ शै का जनिष्यति वरारोहे ११९, व पु 45 जिह्वाजप शतगुण १०९ अ ब्र (ना) जन्मद्वयं तु वे मूढा १२१, व पु 45 जिह्वातालुतलस्था च ८४ सा स 6-199 जन्ममृत्युजराव्याधि ९०, भ गी 13-8 जिह्वानिर्लेखनं चैव १०१ पार स 2-63 जपध्यानार्चनस्तोत्रै ४७, १२५ ज स 22-68 जपन्नष्टाक्षरं मन्त्र १५३, वं 456

           ज्ञ

ज्ञानकर्मतपोयोग १७७ व 510 जपन्नुत्थाय शयनात् ९६, व 46 ज्ञानं पुष्पं तपं पुष्पं १७९ जपमध्ये गुरुर्वापि १०८, १४८, बो ज्ञानादिषाड्गुण्यनिधे ५ स सेि 23 जपहोमादिकं सर्व १६४ पा स 13-73 ज्ञानी तु परमैकान्ती ८०, गी स 29 जप तु द्वि(त्रि)विधं कुर्यात् १०७, ज स 14-3 जपान्ते मनसा ध्यात्वा १५४, व 467

तच्चतुर्धा स्थित शास्त्र ९, पा स 19-111 जपेदध्यापयेच्छिष्यान् ६१, १४८, व्या स्म- 2-7 तच्चेदेतच्छ्रतिपथपरिभ्रष्ट २, आ प्रा === प्रमाणवचनादीनां वर्णानुक्रमणिका === तच्छास्त्रमन्तरेणैव १९, ३४, का ततो मुक्तो महाभागे ११९ व पु 45 तत आधारशक्तयादीन् ११३, ना मु ततोऽष्टाङ्गेन योगेन ४८ ज स 22-71 तत कुम्भं समादाय १२३, व 81 तत्तत्कालोद्भवाना च १२३ तत पश्धिमसन्ध्याया १६४ पा स्म 13-73 तत्तन्त्रसिद्धान्ताह्वानं ११ पा स (च)19-120

तत पुष्पफलादीना ४८, ७१, १२९ ज स 22-69 तत्तृतीय हि यागाङ्ग ४९ ज सं 22-78 तत्तीर्थमधिकं विद्धि १०४ इ स 25-21 तत पूर्व समुत्थाय ९९ तत् पारमेश्वर वाक्य २९ सा सं 22-51 तत प्रक्षाल्य चरणौ १२४ व 83 तत्पूर्वापररात्रेषु ५७, १५ ततश्च प्रत्यहं ५७, १६० वै ग तत्प्रभावाच्च तेनैव ८५ सा स 6-210 ततश्चानुभूयमान १६१ वै ग तत्प्राप्तये च तत्पादाम्बुज १५९ वै ग तत श्रमजयं कुर्यात् ८७ सा स 6-215 तत्र तामसमार्गेण ४० पार स 10-330 तत सन्ध्यामुपासीत ६७ व्या स्मृ 2 तत्र दिव्य परित्यज्य ३७ पार स 10-322 तत समाचरद्यत्नात् १९, पार स 19-583

तत्र नाचमनं कुर्यात् १२२ व पु 45

तत सिद्धान्तसाकर्य १९ पार स 19-584 तत्र राजसमार्गेण ४० पार स 10-329

तत्र वै त्रिविध वाक्य २९ सा स 22-49

ततस्तदर्हविन्यास १५६ व 484 ततस्तस्मै नमस्कृत्वा १०९ पि तत्र सगवादय काला ५१प्र र ततस्तीर्थ समाश्रित्य १०३ वं 49 तत्र सगवे वैकुण्ठस्य ५१ प्र र ततस्ते ऽपि महाभागे ११८ व पु 45 तत्रापि राजसेनैव ४० पार स10 -327

ततस्त्वभिमतेनैव ८३ तत्रापि दिव्यमार्गाचेत् ३७, ४२ पार सं 10-320 तत स्रान प्रकुर्वीत ७० द स्मृ 2-7 तत स्वकर्मभोक्तार ११२ वं 78 तत्रापि सात्त्विकेनैव ४० पार स10-328 तत स्वस्मै प्रपन्नाय १५४ वं 471 ततो जाग्रत्पदस्थं च ८४ सा स 6-206 तत्राभिगमनं नाम ५४ ना मु ततो ऽपि मनुजो मुक्त १२० व पु 45 तत्रार्ध्यादिभिरभ्यर्च्य १५२ ना मु ततो भगवता स्वयमेव १६१ वै ग तत्सबंन्धानुसन्धानं ५९ शा स्मृ 4-219 5-18 ततो भूधरमन्त्रेण ९७ वं 47 ततो मध्याह्नसमये ६३ व्या स्मृ 2-9 तत्संश्लेषवियोगैक ८०. गी स. 29 ==== प्रमाणवचनादीनां वर्णानुक्रमणिका ==== २०५ तत्सर्व संप्रवक्ष्यामि ६९ द स्मृ 2-1 तसिद्धान्तान्यमार्गेण १४ पा सं (च) 21-50 तत्स्थत्वादनुपश्यन्ति ८५ वि पु तथाक्षरेण स्वमात्मानं ६८ व्या स्मृ 2-78 तथा प्रपन्न शास्त्रीय ७८ पा र तथा मूर्त्यन्तरयुत ६ पौ स 38-295 तथा सुरासुरनर ५ स सि 21 तथात्रैर्विग्रहोपेतै १२ स (प्रा) पार 19-576 तथैव दीक्षाविधिना ४७ पा सं'(च) 1-10 तथैव यावत् काल तु १८ पार स्म 19-580 तदर्थं कर्म कौन्तेय ६२ भ गी 3-9 तदभावो नाडीषु १६६ शा मी 3-2-7 तदह भक्त्युपहृत १७४, भ गी 9-26, श्री भाग 10-81-4 तदात्मा तन्मना शान्त ६४ व्या स्मृ 2-45 तदाद्यमङ्ग यागस्य ४८ ज स 22-76 तदुपादानसंज्ञ वै ४८ ज स 22-70 तद्दानं चैव शिष्येभ्य ७१ द स्मृ 2-31 तद्बीजमस्य प्रभवं १५४ व 464 तद्विज्ञानार्थ स गुरुमेव ९० छा उ (मु उपनिषदि 1-2-12) तद्विधानं परित्यज्य २३ त सा तद्विधानं परित्यज्य स्वय ३३ का तद्विशेषपरीक्षा वा १२ न्या वेि तद्विष्णो परम पदं ६९ तद्विष्णोरिति मन्त्रेण ६४ व्या स्मृ 2-44 तद्धि कुर्वन् यथाशक्ति १७६ म 4-14 तद्धि वासुदेवाख्य ८ श्री भा 2-2-38 तन्त्रतन्त्रान्तराभ्या तु ३२ का तन्त्रतन्त्रान्तरोक्तेन ३३ का तन्त्रभेदे च सिद्धान्त १३ पा म (च) 19-132 तन्त्रमागमसिद्धान्तम् १० पा स (च) 19-117 तन्त्रसंज्ञ हि तच्छास्त्र ६ पौ स 38-399 तन्त्रमज्ञं हि यच्छास्त्र ३२ का तन्त्रसंज्ञ तु सिद्धान्त ८ ह स तन्त्रं तन्त्रान्तर चेतेि ३१ का तन्त्राधिकारिमूर्तीनां १६ पा सं (च) 17-32 तन्त्रान्तरं तु यत्प्रोक्त ३२ का तन्त्रान्तर हेि सिद्धान्त ८ ह तन्त्रान्तरे तथा तन्त्र १३ पा स (च) 19 () तन्त्रान्तरेऽपि कथित ११ पा स (च)19-124 तन्त्रेणापि तथा येन ११ पा सं (च) 19 () तन्त्रेणैकेन कर्तव्य १७ ना तन्मन्त्रजपसामर्थ्यात् ८४ सा स 6-207 तन्मयत्वेन गोविन्दे १४० वेि ध 99-15 तन्मात्राभिस्तदन्ते द्वौ ९८ पा स (च) 13-15 तन्मूलत क्रियाः सर्वा १०८, १४८ बो स्मृ तमेव शरणमुपगच्छेत् ५६. नि रा . २०६

प्रमाणवचनादीनां वर्णानुक्रमणिका[सम्पाद्यताम्]

तं जपेद्यनर्थकृत् ९३ तस्यैव भगवत १५९ वै ग तं समाराधनविधि ४६ पा सं 1-1 तर्पयेदुपविश्याथ १११ पा स (च) 13-26

        ता

तान् ब्रूहि देवदेवेश ११८ व पु 45 तस्करात् पतितात् १३४ सा स 21-18 तामर्चयेत् ता प्रणमेत् १६३ वि धर्म (शौ)103-16 तस्माज्जन्मप्रभृत्येक १५ पा सं (च) 21-75 तामसेन तु मार्गेण ४६ पार स 10-326 तस्मात् कर्माणि कुर्वीत ६८ व्या स्मृ 2 ताम्बूलादीनि चान्यानि १२८ ना मु तस्मात् त्रयाणामेतेषा १६३ भृ ताम्बूलं चवैित यस्तु ११९ व पु 45 तस्मात् पद्म तथा राजन् ४९ म भा (आश्च) 104-73 तावुभौ कलुषात्मानौ १८ पार स (प्रा)19-556

तस्मात् पूजा न कर्तव्या ३३ का तस्मात् पूज्यतम नान्य ६६ यो या तस्मात् सर्वप्रयत्नेन ३८ पार म 10-325

         ति

तिलोदकै पितृन् भक्त्या ६३ व्या स्मृ 2-37 तस्मात् सर्वेषु कालेषु १0८ भ गी 8-7 तस्मात् सहस्रपत्रं तु ५० म भा (आश्व ) 104-74 तिष्ठेत् स कानने शून्ये १२० व पु 45 तिस्रो लिङ्गे मृदो देया ९९ पार स 2-44

तस्मात् साख्यं सयोग ३ श्रीर स्त 2-14 तस्मादनादिमध्यान्त ६४ व्या स्मृ 2-43

           ती

तीर्थं भागवतं शुद्ध १०३ तस्मादष्टाक्षरं मन्त्र १०७ म भा (आश्व) 98-69 तीर्थं सशोध्य संक्षाल्य १०३ ना मु

तीर्थीकुर्वन्ति तीर्थानि १०४ तस्मादुत्कृष्टशास्त्रोक्त ३३ का तस्मान्नारायणं देवं ६३ व्या स्मृ 2-16 तस्मान्मुक्तस्तु रक्तादि ११९ व पु 45

         तु

तुलसीपद्मपालाश १७५ अ ब्र (ना)2-40 तस्मिन् सुदुर्लभे लब्धे १७७ व 510 तस्याङ्गानि विभागेन ४८ ज स 22-75 तुलस्यमृतजन्मामि १३५ (मन्त्र) तस्यान्नं नैव भोक्तव्यं ६६, १३५ तस्या ब्रह्मणि संयोग १५८ वि पु 6-7-31

           तृ
तृणैर्वा शास्त्रसंसिद्वै १०३ ना मु

तस्यैते कथिता ह्यर्था ९५ श्वे उ 6-23 तृतीयमपराध तु १४४ व पु ==== प्रमाणवचनादीना वर्णानुक्रमणिका ==== २०७ तृतीयं तन्त्रसिद्धान्त ९ पा म (च) 19-113 तृतीये तु तया भागे ७१ द स्मृ 2-32 त्यक्ता विंशतिपञ्चक ७८ पा र त्यक्ता समाश्रयेदन्यम् १५ पा सं (च) 21-74 त्यागे यस्य हुतं सर्व ७८ र आ तेनैव सकला कार्या ११ पा स (च) 19-124 • तेनैव सस्कृता विप्रा ४६ पा स (च) 1-6 तेऽपि तित्तिरिता गत्वा १२० व पु 45 ते यान्ति वसुधे पापा ११८ व पु 45 तेषां तत्परमं ब्रह्म १४० वि •ध 99-13 तेषां तु पावनायाह १०७ म भा (आश्व ) 98-68 तेषां नित्याभियुक्तानां ७५ भ गी 9-22 तेषामेकान्तिनं श्रेष्ठा १३९ म भा (शा) 350-34 तेषां वै छिन्नतृष्णानां ७५ द स्मृ तेषु च धर्मोत्तर स्यात् ९२ गौ व 1-9-47

         त्र

त्रयाणां क्षत्रियादीनां ४६ पा स (च) 1-7 त्रयाणां क्षत्रियादीनां प्रपन्नानां १४७ सा स 2-9 त्रयोदशविधं कर्म १० त्रयोदशापराधं तु १४४ व पु त्रयोविशापराधं तं १४५ व पु त्र्स्तनिर्विण्णह्रदय ९० वं 3 त्रायेतैव स्वकर्तार १७७ व 508 त्रिपदा वात्र सावित्री ६३ व्या स्मृ 2-22 त्रि पठेदायतप्राण १०६ म 6-70 त्रैकाल्यमर्चनं विष्णो १४१ अ त्रयहात् केवलवेदस्तु १७० वि ध

          तो

तोयहीनेऽतिरौद्रे च १२१ व पु 45

            त्व

त्वय्याराधनकामोऽय ९३ वं 39 (मन्त्र) त्वं हि रुद्र महाबाहो २८ व पु 70-36 त्वा मया त्वयि निक्षिप्त १५७ व 499

            तै

तैल मास व्यवाय च १०३ व्या स्मृ तैलेनाभ्यक्तसर्वाङ्ग ११८ व पु 45

        तौ

तौ युतावञ्जलिं पुमान् ११५ अ को

        त्य

त्यक्तं शास्रमलेपकप्रभृतिभिः १८१ पा. र

दक्षिणेतरहस्तेन ९८ पा स (च) 13-12 दक्षिणे मृत्तिका हस्ते ९८ पा. स (व) 13-13 दण्डवत्प्रणिपातैस्तु ११३ सा सं 21-13 दत्त तत्पदयोर्युग्मं १५६ वं 480 दत्तानुज्ञ परेणापि १५६ वं 488

प्रमाणवचनादीनां वर्णानुक्रमणिका[सम्पाद्यताम्]

दत्वाथ पादुकायुग्मं १५६ व 483 दा ददाति ध्यायिना नित्य ७५ वि व 74-43

        दा

दान ददद्भियैरुक्त १३५ शौ दद्यात् पुष्पादिकं तेषां ६० व्या स्मृ 3-5

     दि

दिनमेकमपि प्रीत १७६, ना मु दद्याद्ग्रास १२६ कृ क दिनावसाने संप्राप्ते ४८ ज सं 22-73 दधिक्षीरराज्यमुख्यानि १२८ ना मु दध्यादि च हविर्योग्य १२९ पा स दिवसस्याद्यभागेन ६९ द स्मृ 2-4 दिवा सन्ध्यासु कर्णस्थ ३४ याज्ञ 1-16

दन्तकाष्ठमखादित्वा १४३ व पु दिव्यमार्गेण पूजाद्य ३७ पार स 10-322 दिव्यशास्त्रोक्तविधिना ३६ पार सं10-310 दन्तधावनकाष्ठ च १०२ पा स (च) 13-18 दिव्याद्यायतनानां च ३९ पार सं 10-331 दन्तानां काष्ठसयोगं १०३ व्या स्मृ दन्तानामुदितान्येकादश १०२ पा स (च) 13-18 दिव्यानामवताराणां ९५ पार सं 2-10

दिव्याप्यमान्त्रवायव्य १०५ दन्तान् संशोद्धय निर्लिख्य १०३ ना मु दया सर्वभूतेषु क्षान्ति १३६ गौ व 8-5-24 दिव्योक्तविधिना कार्य ३३ का

दरिद्राश्चैव मूर्खाश्च १२१ व पु. 45

             दी

दीक्षितानां क्रमेणेव १३ पा म. (च)19-(१) दर्भान् पत्राणि समिध. १३० पा स. (च) 13-33 दर्शयित्वाल्पमायास २८ व पु 70-36 (म भा)

        दु

दुग्ध पित्तहतैर्जुगुप्सितं १८१, पा र दशमश्चापराधोऽयं १४४ व पु दुर्गसंसारकान्तार १७३, वि, ध 1-18 दश वामकरे देया १०० पार सं 2-47 दुस्तरा दुर्दशामेताम् ९८ वं. 28 दशाङ्गुल तथा मान १०२ पा. स (च) 13-19 दूरात् प्रदक्षेिणं कुर्यात् ११३ सा स दशावतारनामानि ९६ च 46 21-12 दशाश्वमेधी पुनरेति १७४, म भा (आश्व.) 46-123 दस्युभिर्मुषितेनेव ७३. इ स. 18-82

   दृ 

दृड्नासाग्रगता कार्या ८४ सा सं 6-199 ==== प्रमाणवचनादीनां वर्णानुक्रमणिका ====209

दृश्यन्ते च शुभा दूर्वा १७८ वं 517 दृष्ट्वा तु मृतक देवि १४४ व पु

               द्र

द्रव्याण्याराधनार्थानि ५४, १२७ ना मु द्रष्टुमिच्छामि ते रूप १६५ भ गी 11-3

         दे

देवकार्य तत कृत्वा ७० , १२६ द स्मृ 2-26 देवकार्यस्य सर्वस्य ७० द स्मृ 2-26 देवकार्याणि पूर्वाह्ने ७० द स्मृ 2-27 देवताप्रतिमा दृष्ट्वा १४१ देवतामभ्यर्चनं चैव ६५ म देवतारूपमात्मानं ८६ देवदेव जगन्नाथ ११८ व पु 45 देवमिवाचार्य ९४ आप ध 1-6-13 देवादीनां नमस्कुर्यात् ६०, ६१ व्या स्मृ देवादीन् सलिले तिष्ठन् १११ पा स (च) 13-26 देवानृषीन् पितृन् ६३ नि रा देवान् ब्रह्मऋषीश्चैव ६३ व्या स्मृ 2-37 देवाय देवीयुक्ताय १५६ वं 486 देवोत्सवाद्यसेवा च १२२ देव्य श्रियादयश्चापि १० पा सं (च) 19-113 देशं काल तथा ज्ञान ९९ बो स्मृ देशिकस्याभिजातस्य १८ पार स 19-579 द्वयमर्थानुसन्धानेन ५७ श ग द्वयेन तद्विवरणै ५४, ५६, १२५ ना मु द्वात्रिशदपराधास्तु १४३ व पु द्वादश चापराध तु १४४ व. पु. द्वादशाक्षरतत्त्वज्ञ ५२ म भा (आश्व) 118-83 द्वादशाक्षरनिष्ठो य ५२ शा सं द्वादशाङ्गुलमात्रं तु १०१ पार स 2-60 द्वारपालाननुज्ञाप्य १२५ ना मु द्वाराङ्गावृतिदेवानाम् १७ पार स (प्र) द्वाविंशमपराधं त १४५ व पु द्वितीयमपराधं तु १४३ व पु द्वितीया च तृतीया च ९९ पार स 2-46 द्वितीये च तृतीये च ६९ द स्मृ 2-5 द्वितीये तु तथाभागे ७१ द स्मृ 2-30 द्वित्र्यादिमुखभेदा वा ११ पा सं (च) 19-121 द्विषडष्टषडर्णादि १५२ ना मु

धर्ममर्थ च चिन्तयेत् ६२, व्या स्मृ 1-2 धर्माविरुद्धो भूतेषु ९२ भ गी 7-11

          दो

दोषाय कल्पते राज ११ पा स (च) 19-125

        धू

धूपावसानिकैर्भोगैः ८६ 210 प्रमाणवचनादीनां वर्णानुक्रमणिका

न च क्रमन्न च हसन् १०७. व्या स्मृ न चान्यवस्रमाच्छाद्य १०४ म 4-129

                धृ

धृतोर्ध्वपुण्ड्रो देवर्षि १११ व 73 न चेद्रहस्यमत्यन्त ५० पा स (च)13-2 धृत्या यया धारयते91 भ गी 18-33 न तु तत्पुत्रतद्भृत्य ५ म सि 21 ध्यातृध्येयाविभागेन ८५ सा स 6-213 न तु द्रव्यान्तर चैव १७ पार स (प्र) ध्यात्वा तु मनसा देव ६6 व्या स्मृ 2-76 न तेभ्यो विद्यते तीर्थ १०४ इ स 25-20 ध्यानयोगेन दृष्टा १६१ वै ग ध्यानाना चैव मुद्राणा पार स (प्र) ननु देव त्वमेवैक १५७ वं 495 यायते ऽर्चयते योऽन्य १४१ क्र न पदा पद्माक्रम्य १०७ म भा यायन् कृते जपन् यज्ञे १६९ वि पु (आश्च) 98 6-2-17 न पूर्वाहमध्यन्दिन ९२ गौ ध 1-9-46 ध्यायन् जप्त्वोपतिष्ठत ११२ ना मु नमस्कार न कुयाच्चत् १४१ ध्यायन्नपि पर देवं ५३, ९१ व 35 नमस्कारार्चनादीनि १४१ अ ध्यायन्नारायण देव १२४ व 82 नमस्कुर्यात् प्रभाते तु ९६ पार स 2-14 ध्यायीत मनसेश्वर ६१ व्या स्मृ 1-2 नमस्ते चेतनाधार १५३ व 469 ध्यायेन्नारायण देव ७१ द स्मृ 2-14 नमस्ते पञ्चकालज्ञ ५१ जितते 32 ध्येयो नारायण सदा १६८ म भा 186-11 (आनु) नमस्ते पद्मनाभाय ९५ पार सं2-10

                          नमस्ते मन्त्रराजाय १५३ वं  459
       न                   नमस्ते मीनरूपाय ९१ पार स 2-11
                         नमत्रिविक्रमायाथ ९५ पार सं 2-9

न कदाचिदपि प्राज्ञ १९ ३४ का नम क्षितिधरायोलका ९६ पार स 2-17 न कुर्याच्छास्रसाकर्य ४१ पार स नमो नम केशवाय ९५ पार स 2-7 10-377 नमो वामनरूपाय ९५ पार स 2-12 न कुर्यात्तन्त्रसाङ्कर्य १८ पार सं (प्रा) नमोऽस्तु प्रियदत्तायै ९७ (मन्त्र) 19-557 नमो ऽस्त्वादिवराहाय ९५ पार स नखरोमाणि यश्चैव ११९ व पु 45 2-12 नगरप्रवेशनानि च वर्जयेत् ६२ न यानपादुकारूढ ११४ सा स 21-13 न गृहे करवीरोत्थै १२८ सा सं 21-30 नयेन्निरयमत्युग्रं १५ पार स (च) न च कर्तु करण २ शा मी 2-2-40 21-77 प्रमाणवचनादीना वर्णानुक्रमणिका २११ नरो नारायणश्चेव ८८ म भा (शा) नानिवेद्य हरे क्रिचित् १५० भारद्वाज 342-9 सहिता (8 अधिकार) न लक्षणान्तरं कुर्यात् १७ पार स (प्र) नान्तरा भोजन कुर्यात् १५० नवमं चापराध तु १४४ व पु नान्यं देव नमस्कुर्यात् ६४ बा नवाग्र ये तु त्रीहीणा १४६ व पु । नान्यो विमुक्तये पन्था ६८ व्या स्मृ 2 नवानामपि मूर्तीना १० पा स (च ) नापर कुलवृत्तादि १७७ वं 509 19-177 • • • नामद्वयं वा सिद्धान्त ७ पौ स 38-303 न विक्षिप्तमना भूत्वा ११४ सा स | नाम्ना सकीर्तन कुर्यात् ९५ पार स2-5 21-14 नारायण पर ब्रह्म १५४वं 465 न विष्ण्वारा धनात् पुण्यं ४९, ६१, ६४,नारायणात्मकान् देवान् ११२ ना मु १७३ व्या स्मृ 2-42 नारायणीयमौदध्य ३२ का न शब्दशास्त्राभिरतस्य मोक्ष १४९ आप नाविरतो दुश्चरितात् १४२ श्रु स्मृ 10-6 नाशौच कीर्तने तस्य १६८ क व 2-24 न शास्त्रार्थस्य शास्त्राणा ५ सा स21-47 नास्तिक्यादथवालस्यात् ६८ व्यास्मृ 2 न शौरिचिन्ताविमुख ७५ वेि ध नास्ति सगतिरस्माकं ७४ न सन्निधानं च हरे १६ पा स (च) नाहकारान्न संरम्भान् ७७ म भा 21-79 नि न स्नानमाचरेद्भखका १०४ म 4-129 निक्षिपन् जीवितमिव १५७ व. 491 न स्पृशन्मामनादृत्य १४१ न हि कल्याणकृत् कश्चित् १७३, भ गी. निक्षिप्य चिरमात्मान ५४, ५६,

6-40                                   125 ना मु

न हेि निन्दा निन्द्यं २५ निखिल चाग्यधीकुयत् ८५, सा स

                                                 6-211

न हेतुवादाल्लोभाद्वा ७७ म भा निग्रहानुग्रहौ चैव १२२

      ना                      निजकर्मादिभक्तयन्त ८० गी स 31

नाथयामुनपूर्णादि ८० पा र नित्यनिर्दोषनिस्सीम १७८ व. 521 नानयों न च नैष्फल्य १७७, व 506 नित्यनैमित्तिकै काम्यै ११२ वं 76 नानाव्यूहसमेत च-६ पौ स 38-295 नित्यनैमित्तिकैर्युतै ६९ द स्ट 2-2 नानाशयवशेनैव ७ पौ सं 38-304 नित्यमाराधयेद्धरेि ६५ व्या स्मृ 2-42

ना २१२ प्रमाणवचनादीना वर्णानुक्रमणिका नित्यं भगवत पूजा १७५ अ ब्र (ना) नृसिहकपिलकोड )१२ पार स (प्रा 2-42 19-576 नित्य राष्ट्रभय कुर्यात् १७५ ने नित्य विष्ण्वर्चन परं १७३ शौ सू नेदविदनिदंविदा ७५ ब आ 1-2-21 नेह कालक्रियाकर्तृ १७८ वं 512 निदध्यात् स्व च कर्तृत्व १५५ व 473 निधित्सन्निव चक्षु स्व १५७ व 491 नियोजयेत्ततो विप्र १०० पार स 2-48 . नेवाधिकारिणो गौणा ४६. पा स (च) नै निरञ्जन परम साम्यं ८५ मु 3-1-3 निरुध्य स्व चित्त १६२, पा. र नैवाभ्या सदृशो मन्त्र ६४ व्या स्मृ निर्गन्तुकामो निक्षिप्य १५६ व 488 2-44 निर्दोषता प्रयान्त्याशु १२९ सा स 21-33 नैवेद्यहीने दुर्भिक्ष १७५ निर्भय सर्वभूतेभ्य १५ वं 471 निर्मलानन्तविज्ञान १७९, व 522 न्य निर्वाह क्रियते तद्वत् ३ श्री कृ न्यग्रोधोदुम्बराश्वत्थ १०२ पा स (च) निवेदयीत स्वात्मानं ६४ व्या स्मृ 2-45 13-17 निवेदितस्य यद्दान ४९. ज स 22-78 न्यस्य कर्तत्वभोत्कृत्वे ११२ व 76 निषेकादीश्च सस्कारान् २१ न्याय्यस्तस्य करछेद ११५ श्री. भा निषेधाविषयीभावात् १४२, १७८ वं 10-22-22 513 न्यासेन देवमन्त्राणा ८६ निष्ठीवनफरो यस्तु ११९ व पु 45 निष्फला च क्रिया तस्य १५ पा सं (च) प 21-78 पञ्चकालविधिज्ञाना ५० पा स (च )

                                          13-1

पञ्चकालव्यवस्थित्ये ४४ पा र नीत्वोपादानसमय १३० पा सं. (व) पञ्चकालास्त्वयोद्दिष्टा ४७ ज स 13-34 22-65

     नृ                        पञ्चकालैकमनसा ५१ (जितन्ते) 33

नृणा नरपतेश्चापि १६. पा स. (च) पञ्चदशापराधं त १४५ व पु 17-32 पञ्चमं त्वपराधं च १४४ व पु प्रमाणवचनादीना वर्णानुक्रमणिका 213 पञ्चमे तु तथा भागे ७३ द स्मृ 2-46 पञ्चमो योगसंज्ञोऽसौ ४८ ज स 22-74 पञ्च वामकरे देया ९९ पार स 2-44 पञ्चरात्रमहाम्भोधेि १ पा र पञ्चरात्रस्य कृत्स्न्नस्य ४३, म भा (शा ) 359-68 पञ्चरात्रस्य कृत्स्रस्य प्रसूति १० पा र पञ्चरात्रोदितान् वापि २१, ७७ पञ्चविशापराधं त १४६, व पु पञ्चापाने मृत्तिका. स्यु १०० पार स 2-47 पञ्चैते विवयस्तेषा ५० पा स (च) 13-4 पत्युरसामञ्जस्यात् २७ शा मी 2-2-35 पत्र पुष्पं फल तोय १७४, भ गी 9-26 श्रीभाग 10-81-4 पत्रेक्षितो वा व्यर्थ स्यात् ९३ पा स. (च) 23-81 पत्रेषु पुष्पेषु फलेषु १७४ पत्रै पुष्पै फलैर्वापि १२४. व 88 पथि पादस्तत प्रोक्त ९९ आप स्मृ पथि शौच प्रकर्तव्य १०० पार स 2-52 पदं नारायणायेति १५४ व 463 पदयोरर्चन कर्तु ५३, ९१ वं 33 परमात्मनि यो रक्त १४० बार्ह परमात्मानमात्मान १०९ पि परव्यूहादिभेदेन १२ पार स (प्रा) 19-575 परस्मिन् व्यूहाख्ये १६२ पा र पराङ्मुखाना गोविन्दे १४० वि ध 99-13 पराराधनरूपेण १२४ व 85 परार्थयजनं कुर्यु ४६. पा स (च) 1-8 परार्थ कर्म कुर्वाणा १६८ परावर्त्य शत बुद्धया ८४ सा स 6-206 परिज्ञातैस्तु यै सद्य ४७ ज स 22-67 परिधायैकवस्त्रं च १४४ व पु परीक्ष्य लोकान् कर्मचितान् ९० मु 1-2-12 पर्यन्तलोकास्त्विह ७७ र आ पलाशवेणुखदिर १०२ पा 'स (च ) 13-17 पश्चाद्वाहुद्वयेन प्रतिभट १३१, १८० पा र पश्चाद्भागेन निर्गच्छेत् ११४ शा स्मृ पश्चिष्टिदर्विहोमाना ६० श्री कृ पयाभ सह तजन्या १०१. पार स 2-61 परदारतश्चैव १४१ परदारोपसेवा च १३६ म 12-7 परप्रापणकेनैव १४६. व पु.

           पा

पाणिना क्षालितेनैव १०१ पार स 2-57 पातकान्याशु नश्यन्ति ११७ शा स्मृ 2-90 पातृत्वेन प्रसजति तदा २ आ प्रा पादप्रसारण चाग्ने १२२ पादाङ्गुलिभ्या जानुभ्या ११४ वै शा पादाभ्या तिसृभि शुद्धि १०० पार स 2-48 २१४ प्रमाणवचनादीना वर्णानुक्रमणिका पादौ प्रसार्य ये गेहे १२१ व पु 45 पूजनं चार्घ्यपुष्पाद्यै ४९ ज स 22-76

पादौ हस्तौ प्रसायैव ११५ वै शा पूजनीयमथान्येन १४ पा सं (च) पापक्षयश्च भवति १६५, १७४, 19 (१) वि पु 1-17-78 पूजयित्वा जगन्नाथ १७५ अ ब्र(ना) पापराशि दहत्याशु १७३ 2-40 पारुष्यमनृत चैव १४९ म 12-6 पूजयेद्द्विज तत्रापि ३६ पार स पालयित्वा स्वसङ्कल्प १५७ व 498 10-317 ० पाषण्डादिभिरालाप ११३, १२५ ना मु पूजार्थमस्रमन्त्रेण १२८ सा स 21.24 पाषण्डावेक्षणादीनि १२४ वं 82 पूजाविधौ भगवतस्ते ४६ पा सं (च )

                                                    1 4
        पि                 पूजाविधौ भगवत ४७, पा स (च)1-10

पिण्याक भक्षयित्वा तु १४५ व पु पितृदेवमनुष्याणा ७३ द स्मृ 2-46 पूजिता विधिना यत्र १२ पार स (प्रा) पितृणामपराहे तु ७० द स्मृ 2-27 19-177 पिबेत् पादोदक विष्णो १२२ व पु 45 पूज्यते यदि संमोहात् ३२ का

          पु                      पूरयत्विति संप्रार्थ्य ९३. वं 38

पुण्डरीकसहस्रात्तु ५० म भा (आश्व) पूर्वमागमसिद्धान्त ३१ का 104-74 पूर्ववत् स्रपन कृत्वा १६ ना पुन पुन प्रणम्याथ १५२ ना मु पूर्वश्रवानुश्रवभेदभिन्न ५ भो, ब पुन प्रणम्य देवेश १५२ ना मु पूर्वोक्तषु निमित्तेषु ८३ पुन प्रतिष्ठा कर्तव्या १८ पार सं (प्रा) पूर्वोत्तराशाभिमुख १०९ 19-558 पृ पुरीष वा प्रकुर्वीत ११९ व पु 45 पृथकर्मवशात् कार्या ४७ ज स 22 66 पुरुष तु तत सत्य २४ म भा (आश्व) पृथग्भूतेषु दृष्टषु १५९ म भा 104-86 पृथिवी प्रियदत्तेति ९७ वि व 69-109 पुष्पाणि फलमूलानि १२९ पा स (च) म भा (आनु) 142-59-61 13-31 पृष्टीकृत्यासनं चैव १२३

पू पूजन प्रयतै कार्य ३५ का पौ

                         पौरुष चारविन्दाक्ष २९ सा स 22-50 प्रमाणवचनादीना वर्णानुक्रमणिक २१५

प्रथम मन्त्रसिद्धान्त ९ पा सं (च ) 19-112 प्रकारैक्ये च तत्त्वव्यवहारः ८५ श्री भा प्रथमे कल्पने सैव १६ पा म (च) (जिज्ञासाधिकरणे) 17-30 प्रक्षालनाद्धि पङ्कस्य १४३ म भा (आर) प्रदक्षिणनमस्कारे १०९ पि 2-48 प्रदक्षिणप्रणामादि १५ पा स (च) प्रज्वाल्य वह्नि विधिवत् ६० व्या स्मृ 3-2 21-52 प्रणमेत् पुण्डरीकाक्ष १२५ ना मु प्रदक्षिणमकुर्वस्तु १२० व पु 45 प्रणम्य चैव गुर्वादीन् १५४ व 465 प्रददाम्यचिराद्यद्वै ४९ ज स 22-81 प्रणम्य दण्डवद्भदूम्या १५६ व 487 प्रदानमम्बुसिक्ताना १२९ सा स प्रणम्य स्मारयेद्देव १५७ व 490 21-32 प्रणाम सपुट स स्यात् ११४ वै शा प्रदोषपश्चिमौ यामौ ७६, १५० द स्मृ प्रतापभूपरचित ११७ 2-59 प्रतिग्रहीतृभिश्चैव १३५ शौ प्रद्युत्रं चानिरुद्ध च २५ म भा (आश्व) प्रतिग्राह्यमथान्योन्य १९ पार स 19-585 104-88 प्रतिपत्पर्वषष्ठीषु १०३ व्या स्मृ प्रद्युन्नाय नमस्तेऽस्तु ९५ पार स 2-6 प्रतिपदमवधान १८० पा र प्रभूतानि विशुद्धानि १२७ ना मु प्रतिपादिकया विष्णो ११२ ना मु प्रमादादपि कीलाल १२३ प्रतिबुद्धा न सेवन्ते ६४, १४० म भा प्रयत परया भक्त्या १११ व 73 (शा ) 350-36 प्रयत परया भक्त्या पूर्व १५३ व 456 प्रतिलोमभुवा सूत ४६ पा स (च) 1-5 प्रयुक्तैरप्रयुक्तैव ५९ शा स्मृ 5-19 प्रतिष्ठादौ कृते मोहात् २७ पा स (सर्वेन्द्रियै प्रयुतैर्वा-मुद्रितशाण्डिल्य 19-129 स्मृतिपाठ ) प्रतिष्ठाप्य च तेनैव १८ पार स (प्रा) प्रलीनमूर्तिर मल ८५ सा स्म 6-212 19-555 प्रव पान्तमन्धसो धिया ६५ ऋ, शौ सू प्रतिष्ठाप्य सहस्त्रेण २७ पा मं 119-130 2-21 1 2 प्रत्ययार्थ च मोक्षस्य ९ प्रविश्य स्वाश्रम देव १२६ पा म (च) प्रत्येक मृत्तिकामात्रा ९८ पा स (च) 13-28 13-16 प्रवेशे निर्गमे चैव ११४ प्रथमयुगसमग्र ५५. पा, र प्रशंसकं वै सिद्धीना २९ सा सं. 22-51 २१६ प्रमाणवचनादीना वर्णानुक्रमणिका प्रसह्य हरते पाप १७४ प्रायश्चित्तं क्षमस्वेति १४२, १७८ वं 590 प्रसह्य हरते यस्मात् ८९ वि ध प्रायश्चित्त तु हिसाया १११ पा स (च ) 4-33 (2) 13-25 प्रसिद्धार्थानुवाद यत् २९ सा सं 22-54 प्रारब्धे मध्यतो विघ्ने १७७ वं505 प्रह्वाङ्ग सपुट कुर्यात् ११४ वै शा प्रारब्धेष्वसमासेषु १७७ व 506 प्राक्छौच स्रानमादेयं १०५ क्र प्रावृडुक्तास्तु वै तस्मात् १०० पार सं2-50 प्रागुदीच्यामुदीच्या वा ९८ पा स च 13-13 प्रासादश्च तथा बिम्ब १८ पार सं प्राङ्मुखोदङ्मुखो वापि १०१ पार स 19-555 2-58 प्रासाद देवदेवीयं ११३ सा सं 21-11 प्राज्ञेनात्मना संपरिष्वक्त १६६ बृ उ प्रासाद वा ततस्तेन १९, ३४ का 6-3-21 प्राह पत्रादिमात्राणि १७८ व 515 प्राणाग्रिहवनं नाम्ना ४९ ज सं 22-80 प्रीतिहेतु परेशस्य १४२, १७८ व

प्राणाग्निहोत्रमन्त्राष्च 150       प्रीत्या संजायते भक्ति १६३ मृ (क्रिया)                   

प्रातरुत्थाय कर्तव्य ६९ द. स्म 2-1 फ प्रातरुत्थाय चिन्त्रीयात् १२८ सा स फलतीतिमतिस्ते द्वे ५९, ८७ श्री कृ

21-24 फलपुष्पविहिनष्च१२० व पु 45 प्रातरुत्थाय संस्मृत्य ५३, १११. भ. नि फलपुष्पोत्पाटने १३६ य स प्रातरुत्थाय स्वगुरो १११ अ. सा. फलाभिसन्धिरहेित ११२ वं 75 प्रातर्ह्रत्वा व मृद्वग्र १०१ पार स 2-59 प्रात प्रातरनृत ते वदन्ति २५ श्रु ब प्रादुर्भावगणाश्चापि १० पा. स (च.) बकपुष्प ततस्तु स्यात् ५० मभा 19-118 (आश्व) 104-75 प्रादुर्भावान्तरयुत ६ पौ सं 38-296 बधिरास्ते भविष्यन्ति १२१ व पु 45 प्रादुर्भावान्तरयुता १० पा सं (च) बद्ध परिकरस्तेन १७३ वि धर्म 70-84 19-119 बद्धाञ्जलिर्नमस्कुर्यात् ११५ वै शा प्राप्तमह्वश्चतुर्थाश १५३ व 454 बध्वा कवाटयुगल १५८ वं 503 प्राप्तऽथ सन्ध्यासमये १६४ सा. सं बध्वा मूलादिका मुद्रा ८६ 6-190 बलिभुग्योनिता याति १२० व पु 45 प्राप्तेऽथाह्नो द्वितीयेऽशे १२७ वं. 89 बहिर्निर्गममार्ग तु ९७. पार सं 2 । प्रमाणवचनादीना वर्णानुक्रमणिका २१७ बहुत्वादिह शास्राणा १७२ इ स 33-10 ब्रह्माण शितिकण्ठं च ६४,140मभा बहुयाजिनोऽगारातू ३ (शा)350-36

      बा                       ब्रह्मादिस्थावरान्त च १५७ व 496
                                ब्रह्मा स्मृत्वायुषो वेदं ८२ आ

बाह्यार्थादखिलाचेत १५३ व 455 ब्राह्मणक्षत्रियविशा १०२ पा म (च) बाह्योपचारैस्तद्विद्धि ४९ ज स 22-77 13-19

       बि                    ब्राह्मणाना कृत्यजात ६८ व्या स्मृ 2
                     ब्राह्मणै क्षत्रियैवैश्यै २० म भा (भीrम)
                                                   66-39

बिडालपदमात्र तु ९९ पार म 2-46 ब्राह्मान्मुहूर्तादारभ्य ४७, १२५ ज स

           बु                                    22-68
                              ब्राह्मे मुहूर्त उत्तिष्ठन् ८२ आ

बुद्धरुद्रादिवमति ६२ शा स्मृ 4-191 ब्राह्मे मुहूर्त उत्थाय ६० व्या स्म 3-2 बुदुदाद्यैर्विनिर्मुक्त १०१ पार स 2-56 ब्राह्मो मुहूर्ते बुद्धयेत ५० पा म (च )

                                               13-5
         बो                 ब्राह्मे मुहूर्ते सत्त्वस्थ ५४, ८९ ना मु

बोधयन्तपरस्पर148 भ गी 10-9

                                ब्राह्मे मुहूर्ते सप्राप्ते ८८, १२५
                                           सा सं 6-216
             बौ               ब्राह्मे मुहूर्ते सप्राप्ते निद्रा ८९ व 2

बौद्धे वाग्यार्हते चैव २६ का त (कामि भ 1-123) भक्ताना श्रोत्रियाणा च १00 पार स

                                                   2-49

ब्रह्मचारी गृहस्थो वा ६५ म भा (आनु) भक्तानुकम्पया विद्वान् २ 186-17 भक्तियोगाख्यं रत्न्न १६२ वै ग ब्रह्मचारी गृहस्थो वा १२४ व 83 भक्तिश्रद्धासमायुक्ता ७२ ना मु ब्रह्मरुद्रमुखैर्देवै ३९ पार. स 10-335 भक्त्येकलभ्ये पुरुषे१७४ ब्रह्मलोकमवाप्तोति ७१ भक्षयेद्दन्तकाष्ठ च १०१ पार स 2-60 ब्रह्म सपद्यते तदा ८५ सा स 6-216 भगवच्चरणाम्भोज ५४, ९ २ ना मु ब्रह्माणमिन्द्र रुद्रं च ८९ भगवत १६० वै, ग, 218 प्रमाणवचनादीना वर्णानुक्रमणिका भगवत्कैङ्कयैकरति ५६ नि रा भुक्ता सविश्य शयने १६५ पा स (च) भगवत्परिचर्याया १६० वै ग 13-75 भगवद्धयानयोगोक्ति ८० गी सं 30 मुखकैव सुखमास्थाय ६७ व्या स्म2 भगवद्यागनिष्पत्ति ४८ ज स 22-70 (अन्तिमश्लोक ) भगवन्त नारायण १६० वं ग भुक्तोपस्थाय चादित्य ६७, १४७ भगवस्तदशेषेण ४६ पा स (च) 1-2 भुङ्क्ते स याति नरकान् ६६ यो या भगवान् पवित्र ११७ अ श्रु भुञ्जश्चिन्तय केशव ८८ वि ध 1-60 भरण तु तथा कृत्वा १२० व पु 45 भवत शरण गत्वा १५७ व 494 भू भवत्येवैतदखिल १७७, व 507 भूमा सन्धाय मनसा ११५ सं स भवद्विधा भागवता १०४ भे भवन्ति त्रीणि जन्मानि १२१ व पु 45 भेद दिव्यादिकं सम्यक् ४१ पार सं भवन्ति भक्तिपूतानि १२९ मा म 10-375 21-33 भेरीमताडयित्वा तु १४६ व पु भविष्यति वरारोहे १२० व पु 45 भवेतू सन्निधिमाहात्म्य ३७ पार स भो 10-321 भोक्तार यज्ञतपसा ६८ भ गी 5-29

       भा                  भोगमात्रसाम्यलिङ्गाच्च ८६ शा मी
                                             4-4-21

भागेष्वेतेषु यत्कृत्य ६९ द स्मृ 2-6 भावपूत तदव्यग्र ६३ व्या स्मृष्ट 2-16 भोगाना च विपर्यास १८ पार स(प्र) भावयेद्भगवद्विष्णु १२६ ज स भोजन यस्तु भुञ्जीत १४३ व पु 16-322 भोज्यान्नपानाहारेषु १४३ व पु

       भि
                                       म

भिक्षामलब्ध्वा तत्रापि १२१ व पु 45 मज्जनानवजानन् यो १४५ व पु । मित्रैराभरणैरत्रै ६ पौ स 38-299 मदीयार्चनकाले तु १४४ व पु

       भु                  मद्भक्ता ये नरश्रेष्ठ १०७ म भा (आश्व)
                                          98-67 2

भुक्ता तु सुखमास्थाय ७३ द स्म 2-56 मद्याजिनो मन्नियमा १०७ म भा भुक्ता श्राद्ध महाभागे १२० व पु 45 (आश्च) 98-67 प्रमाणवचनादीना वर्णानुक्रमणिका २१९ मध्वाज्याक्तेन दध्ना वै ४९ ज स22-77 मनीषिणो हि ये केचित् ७५ द स्मृ मनोबुद्धयभिमानेन ११४, १२५, १४९ सा स 6-187 मनो ब्रह्मत्युपासीत ८६ छा 3-18-1 मन्त्रज्ञानप्रदातृभ्य १५३ व 459 मन्त्रनाथ प्रणम्येश १५२ ना मु मन्त्रन्यास तत कृत्वा ५३ भ नि मन्त्रमण्डलकुण्डादि १५ पा स (च) 21-76 मन्त्रवत्प्रेक्षण चापि १०४ पि स्मृ मन्त्रशक्ति स्थिता यस्मिन् १५३ व 462 मन्त्रसज्ञ हेि सिद्धान्त ८ ह स मन्त्रसिद्धान्तमुख्येषु १६ पा स (च) 21-80 मन्त्रसिद्धान्तसज्ञ च ६ पौ स 38-297 मन्त्रसिद्धान्तसंज्ञ यत् ३२ का मन्त्रस्य देवता चापि १५४ व 464 मन्त्रान्तर न कुर्वीत १७ पार स (प्र) मन्त्रेण भगवदूप ६ पौ स 38-298 मन्त्रैराधारशक्यादि ५३ भ नि मन्दिर न प्रवेष्टव्य १२०. व पु 45 मन्यसे यदि तच्छक्य १६५ भ गी 11-4 ममैव वसुधे तस्य १२१ व पु 45 ममैवार्चनकाले तु १४४ व पु महति दिव्योगपर्यङ्के १६० वै ग महतो वेदवृक्षस्य ३ पा स (ई 1-24) महत्त्वाच्च गुरुत्वाञ्च २६ म भा (आदि) 1-299 महत्त्वे च गुरुत्वे च २६ म भा (आदि) 1-299 महर्षे कीर्तनात्तस्य ११६ म भा (आदि) 114-40 महापराध तद्विद्यात् १४६ व पु महाविभूते श्रीमत १५९, १६० वै ग महिमा तु सविज्ञान ८४, ८६ सा स 6-207 महीसुरोर्वीपतिवेश्यकास्ते ४२ (शिल्पशाखे विमानलक्षणे ) महोत्सवश्च कर्तव्य २७ पा म 19-130 महोत्सवेषु सर्वेषु २० का मह्यं जिज्ञासमानाय ५० पा स (च) 13-2


ममतासन्निरस्ताना १४७ सा स 2-11 मम नाथ मम गुरु १५७ व 493 मम साधर्म्यमागता ८६ भ गी 14-2 ममार्चनविधौ काले १४४ व पु ममैव तु महागेहे १२१ व पु 45 मा माक्षिकी योनिमाश्रित्य ११९ व पु 45 माङ्गल्यसूत्रवस्त्रादान् ७८ पा र मात्रावित्त न गृह्णीयात् १३४ सा स 21-19 (लुब्धाद्वित्त पाठ) माधवाय नमश्चैव ९५ पार स 2-8 मानसी होमपूजा च १६३ क्रिया वै मानुषे भवने दैव ३४ का २२० प्रमाणवचनादीना वर्णानुक्रमणिका मामेव शरणं प्राप्ता १४० म भा (आश्व) 105-91 मासं वा वत्सरं वापि १७७ व 504 मा च मामकमप्येतत् १५७ व 498 मा नयेद्यदि काकुत्स्थ १ ५० रामा (सु) 39-30

     मि

मितसन्ध्यस्रयोदश्या १५० स्मृ

         मु

मुक्ति करे स्थिता तस्य १७६ अहि 28-82 मुख करद्वयोपेत १०५ पार स 2-65 मुख्यत्वादिह शैवस्य २७. का त (कामि) 1-124 मुख्याधिकारिण सन्ति १४ पा. स (च) 19 () मुख्यानुवृत्तिभेदेन १२ पार स (प्रा) 19-576 मुख्यानुवृत्तिभेदेन यत्र ६ पौ स 38-300 मुद्रा बध्वा स्मरेद्देव ८६ मुनिमुख्यैश्च गन्धर्वे ३६ पार स 10-315 मुनिवाक्य च तद्विद्धि २९ सा स 2-52 मुनिवाक्य परित्यज्य ३७ ४२ पा स 10-321 मुनिवाक्योक्तमार्गेण ३७. ४२ पार स 10-320 मुनिवाक्योकमार्गेण न ३८ पार स 10-323

     मू

मूत्रयेन्मन्दिरे यस्तु ११९ व पु 45 मूत्रोत्सर्गे शुद्धिरेषा ९९ पार स मूर्तयो द्वादशाङ्गानि १०. पा स (च) 19-118 मूर्तिमद्भिश्च देवीभि .११ पा स (च) 19-119 मूर्तिमद्भिः परिवृता १० पा स (च) 19-114 मूर्तिस्तदेव तन्त्र च १६ पा म (च) 17-30 मूर्ध्नि न्यस्ताञ्जलिपुट १५८ व 502 मूलागमसमेतेन ३५ का

     मृ

मृत्तिकाभिद्वदशभि ९८ पा सं (च) 13-14 मृदश्चतुर्द्धिजेन्द्राणा १०० पार स 2-53

        मे

मेविबद्धो भ्राम्यमाण ७३ इ स 18-83

      मो

मोघाशापि तथाविधेषु १८१ पा र मोहजालस्य हेतुर्हि ७५ द स्मृ य य क्षिपेन्मम नेहेषु ११९ व घु 45 य स्मरेतू पुण्डरीकाक्ष १६९ वि ध 109-66 प्रमाणवचनादीना वर्णानुक्रमणिका 221 यच्छक्तयाराधिता सर्व ७ पौ स यथैव दीक्षणीयेष्टया ४६ पा स (च) 1-9 38-302 यथोक्त्तेन प्रकारेण १६५ पा स 13-76 यच्छील खामी तच्छीला ७७ यथोदकं शुद्धे शुद्ध ८६ क व 4-15 यच्छूत न विरागाय १४९ इ स 12-58 यथोपयोगशक्यत्वात् १६३ क्रिया वै यजन्ते सात्विका देवान् ४२ भ गी 17.4 यदन्यत् कुरुते कर्म ७० द स्मृष्ट 2-23 यज्ञार्थात् कर्मणोऽन्यत्र ६२ भ गी 3-9 यदर्थाढ्यमसन्दिग्ध २९ सा स 22-50 यज्ञैस्त्वमिज्यसे ६८ यदादित्यगत तेज १७ भ गी 15-12 यज्ञोपवीतं वेद च ८३ म 4-36 यदाप्नोति तदाप्नोति १६९ वि पु 6-2-17 यत्कृिचित्तत्तदादेय ३३ का यदा सवेद्यनिर्मुक्ते ८५ सा स 6-214

                      यदा ह्यय केवलपाणिभ्यामेव ११६ र आ

यत्र तन्त्रान्तर तत्स्यात् ११"पा स (च) यदृच्छया श्रुतो मन्त्र ९३ पा स(च) 19-122 23-81 यत्र भागवता स्नान १०४ इ स. 25-21 यदेते वशपरम्परया ४ आ प्रा यत्र राजसमार्गेण ४० पार स. 10-329 यद्विम्व येन शास्त्रेण १९, ३४ का यत्रैकाग्रता तत्राविशेषात् ७६ शा मी यद्भक्त्या पुण्डरीकाक्ष ११७ वि स 8 4-1-11 यद्यदिष्टतमं लोके १९ पार स 19-584 यत्रोदक प्रभूत तु ९९ पि यद्वन्मङ्गलसूत्रादे ७८ पा र यथा चोलनृप सम्राट् ५ स सि 20 यन्मुहूर्त क्षण वापि ७२ व पु (पू) यथातथा वापि सकृत् ११६ स्तोत्ररत्नम् 28 322-22 यथा निक्षिप्तरूप मे १५७ व 494 यस्तु कृष्णेन वस्त्रेण १४५ व पु यथान्यत्र मन सिद्धौ १२ न्या वि यस्तु नीलेन वस्त्रेण १४४ व पु यथा प्रियया सपरिष्वक्त १६६ बृ 3-6 - यस्तु रक्तन वत्रेण १४४ व पु

3-21                     यस्मात्सम्यक् परब्रह्म ७ पौ स 38-306

यथा बहूनामेकस्मिन् ६० श्री कृ यस्य चेतसि गोविन्द १७१ वि धर्म यथार्ह तानि सस्कृत्य १२८ ना मु 109-57 यथावस्थितखरूपरूप १३८,161निरा/ यस्य देवे परा भक्ति ९४ क व (वे उ

                                                6-23)

यथाशक्ति जप कुर्यात् १६४ सा स यस्य सवें समारम्भा ७८. र आ 6-191 यथास्थितक्रमेणैव ९६ पार स 2-14 यानशय्यासनान्यस्य १३६ म 4-202 222 प्रमाणवचनादीना वर्णानुक्रमणिका यानैर्वा पादुकैर्वापि १२२ येनास्य पितरो याता ७७ म 4-178 यान् कृ वा योग्यता यान्ति ११८ व पु 45 ये भजन्ति जगद्योनि १०४ इ स 25-20

यामद्वय शयानो हि ७६, ८१, ८२ द स्मृ यो 2-59 योक्तव्यानि पवित्राणि १२८ सा स यामले मातृतन्त्रे च २६ का त (कामि ) 21-29 1-122 योग नयति यो मोहात् १५. पा स (च) यामन्या पादमेक तु १६२ 21-76 या मूर्तिर्येन तन्त्रेण १६ पा स (च) योग निशावसाने च ४८ ज 22-73 17-29 योगासने समासीन १६५, पा स यायादरण्यमथवा ११८ सा स 21-25 13 767 यावज्जीन जपामीति १५१ बो योगिनामधिकार स्यात् १४६ सा स यावजीवावधि काल १७६ सा स 2-8 6-222 यो गुरौ मानुष भाव १२३ यावत्सूर्योदय दृष्टा १११ पा स योगेनाव्यभिचारिण्या ९१ भ गी 18-33 यावदाभाति भगवान् ८५ सा सं 6-211 योगेश्वर ततो मे त्व १६५, भ गी 11-4

                          योगो नामेन्द्रियैवैश्यै ५९ ३शा स्मृ
       यु                               4-220, 5-18

युक्तस्वप्नाबोधस्य ८१, ८२, १६६ भ योद्धुकामानि रक्षासि ११० सा स (च) गी 6-17, ज 33-61 13-24 युक्त श्रियादिकेनैव ६ पौ स 38-299 यो न ज्ञात्वा तु साङ्कर्यात् ४१ पार स10-375

     ये                         यो नर प्रविशेद्वेह ११८ व पु 45

ये जन्मकोटिभि सिद्धा ७ पौ स यो नारायणदासीय ५४ ना मु 38-305 योऽनेन विधिना कुर्यात् ६८ व्या स्मृ ये तु शिष्टास्रो भक्ता १३९ म भा 2-79 (शा) 350-35 यो मोहादथवालस्यात् ६६ यो या येन केनचिदेषित्रा १७७ व 509 यो यजेद्विधेिनानेन १७६, सा स 6-221 येन सिद्धान्तमार्गेण ११ पा स (च) योऽर्चयेदन्यमार्गेण १८ पार स (प्रा) 19-122 19-556 प्रमाणवचनादीना वर्णानुक्रमणिका 223 यो विष्णो प्रतिमाकारे १२३ यो वेदवृक्ष बहुमूल ५ भो ब योऽह सोऽहमनेनैव ८५ सा म 6-209

            लो

लोकत्रयगुरुस्तस्मै ८९ व (४) लोपयन्त्यथ पारुष्यै ११८ व पु 45

रक्षेन्निरोधाद्भोगाद्वा ७८ पा र रक्षोभिरधमैर्मुख्यै ३६ पार स 10-316 रजनीमुखे च मदनाधिपते १५० का वि रवेरमिमुखस्तिष्ठन् १०६ पि रागाद्यपेत हृदय १७९, वि ध 9-8 राजसेन तु पूजाद्य ४० पार म 10-327 राजान्न च न भोक्तव्यं १४३ व पु राजान्नेन तु भुक्तेन १४३ व पु राज्ञो राष्ट्रस्य कर्तुश्च १९, ३४ का राज्ञो राष्ट्रस्य कर्तुश्च मरण ३२ का राजो राष्ट्रस्य नाश स्यात् १७ पार स (प्र) राद्धान्तसकर काये १६ पा स (च) 21-80

वय तु किकरा विरुणो. ७४ म भा वर हुतवहप्वाला ७५ वि व वर्जनीया प्रयत्नेन १२८ सा स 21-28 वर्णाना शूद्रनिष्ठाना १०० पार स 2-54 वर्तन्ते तत्र वै देवि ११८ व पु 45 वर्तमान सदा चैव ५३, ९१ व 35 वर्तत भक्तया परया १७७, व 505 वस्त्रेणाच्छाद्य देह तु ११८ व पु 45 वहस्तचरणस्पर्श १५६. व 481 वह्निसन्तर्पण षष्ठ ४९ ज 22-79

लक्ष्म्यादिशखचक्राख्य ६ पौ स 38-296 लब्धात्मा तद्गतप्राण ८० गी सं 30 लब्धाधिकारो देवस्य १२४ व 80 ललाटोदरजान्वत्रि ११५ स स

      वा

वात्सल्यौदार्यसौशील्य १५६ व 479 वाराह यस्तु मास वै १४५ व पु वास समवधून्वन वै १४५ व पु वासासि धनधान्यानि १२७ ना मु वासुदेव च राजेन्द्र २५ म भा (आश्व) 104-88 वासुदेवादयो व्यूहा १० पा स (च) 19-115 वासुदेवेन यत्प्रोक्त ३९ पार स 10-333 वासुदेवैकनिष्टेस्तु ३५ पार स 10-318

        ला                                              लाला विसृज्य चोच्छिष्टा १२ १ व

पु (बो) 45

             वि

विकर्मस्थान् द्विजान् २७ वि विकल्पोऽविशिष्टफलत्वात् ८ शा मी 3-3-57 २२४ प्रमाणवचनादीना वर्णानुक्रमणिका विकास्य वर्णहीनेन ८४ सा 6-202 विशेषात् स्वस्य वशस्य ४१ पार सं विघ्नायुतेन गोविन्दे ९३ वि क 74-94 10-376 विचारोव्यसन जप १४८ विशेषाश्च मुनिश्रेष्ठ १७ ना विज्ञानादिभावे वा २ शा मी 2-2-41 विशेषेण जपेन्मन्त्र १५२ ना मु विज्ञाय विष्णवे तस्मै १५३ व 455 विशेषेण स्वयव्यक्ते १७ पार स (प्र) विज्ञाय तत्त्वमेतेषा ६६ व्या स्मृ 2-75 विषयत्यागिनस्तेषा १४० वि ध 99-15 वित्तहानि विशेषेण १८ पार स (प्रा) विषयान्तर्निविष्ट तु ६४ सा सं 6-203 19 557 विषुवायनद्वितयपञ्चदशी १५०, १६८ विदितनिगमसीम्रा १८० पा र का वि विद्यागुरुष्वनन्येषु ७४ पू विष्णवेऽथ नमस्कुर्या ९५ पार सं 2-8 विद्धि सिद्धान्तसज्ञं च ६ पौ स 38-294 विष्णुगङ्गासमं तीर्थ १०३ विद्धयनर्थान्तरा एव २५ म भा (आश्व) (स्मृतिरन्नाकारे) 104-89 विष्णु ब्रह्मण्यदेवेति ९७ वि ध 69-109 विधानमेकमूर्तीयं १४७ सा स 2-13 (म भा आनु 142-59) विधियज्ञाज्जपयज्ञ १०९ अ ब्र (ना) विष्णुब्रह्मा च रुद्रश्च ६६ यो या विधुरो ब्रह्मचारी च १६८ विष्णुस्थानसमीपस्थान् १२१ व पु 45 विधूय चेम निर्वेदं ९० व 29 विष्णोर्विभूतिमहिम ५ स वि 23 विना मूर्तिचतुष्केण ६ पौ स 38-298 विष्ण्वङ्घ्रतोयपाने च ११७ विना विविधसंपर्कै १०५ पार स 2-64 विहित नार्चन कुर्यात् १५ पा सं(च) विनियुक्तावशिष्टस्य १२३ 21-52 विनिष्क्रम्यान्निशालाया १२४ व 87 विहितान्यर्चने नित्यं १२८ सा 21-30 विपरीते कृते चात्र १९ पार सं 19-582 विहिता पादशौचे तु १०० पार स विप्रतिषेधाच्च २ शा मी 2-2-42 2-53 विप्रान् वेदविद शुद्धान् २२ भार्ग विविधाना राजसाना ४० पार स वी 10-330 वीक्षमाणस्तमेवैनं १५८ वं 501 विशत्यपास्तदोषस्तु १६३ वि वर्म (शौ) 103-16 वृ विशेषत सकामस्य १२८ सा स 21-31 वृत्तखाध्यायसंपन्नस्य १७०, घटिकाव्यवस्था विशेष नाचरेत् किंचित् १९, २०, ३४. का वृत्तान्तमखिल कालं ९३. सा खं 7-123 प्रमाणवचनादीना वर्णानुक्रमणिका २२५ वृतिं प्राप्य विरमेत् १३५ वृत्ति स्वामिनि दासस्य ७२ ना मु वृत्तिहीन मन कृत्वा ७६ या ज्ञ वृद्धातुराणामुष्णाद्भिः १०५ क्र वृषभशिखरिनाथ १२४ प सू व्याधितस्करदोषौ च १७५, पा स (प्रा) व्यापृतेनापि मनसा ७३ इ स 18-83 व्यामिश्रयागमुक्ताना १४६ सा स 2-8 व्यामिश्रयागमुक्तैस्तु ३७, ४२ पार म 10-318

             वे

वेदस्वीकरण पूर्व ७१ द 2-31 वेदान्तेषु यथासार २,२३ म भा वेदाभ्यास तत कुर्यात् ६१ व्या स्मृ 2-6 वेदोदित स्वक कर्म १७६, म 4-14

           व्र

व्रजश्चिन्तय केशव ९७ वि ध 1-60 व्रजेय शरण चेति ९२ ना मु

            वै

वैकुण्ठनामग्रहण १७३ श्री भाग.6-2-14 वैखानसा कथ ब्रूयु २४ म भा (आश्व) 104-83 वैखानसेन सूत्रेण २२ भार्ग वैणवी धारयेद्यष्टि ८३ म 4-36 वैदिक तान्त्रिक श्रौत ३३ का वैदिकाश्चैव निगमान् ६१ व्या स्मृ 2-7 वैदिकैरथवा मन्त्रै २४ म भा (आश्व) 104-85 वैदिकैस्तान्त्रिकैर्वापि १९, २०, ३४ का वैष्णव वामनमालमेत ८६ तै स 2-1-3 वैष्णवाना विशेषेण ७२, ९२ ना मु वैष्णवायतन कार्य ३५ का

शक्ति बीज च शिरसा १५३ व 458 शक्तौ गौणोपचारश्च १२२ शब्देनोच्चतरेणैव ९६. पार स 2-15 शयन भोजन चैव १२२ शयनासनयानादौ ७२, 1१६ ज स शरजोदुम्बराश्वत्थ १०२ पार स शरणागतिप्रकारश्च ५६ नि रा. शरद्ट्रीष्मवसन्तेषु १०० पार स 2-50 शरीरारोग्यमर्थाश्च ७५ वि . 74-43

       शा

शान्तिश्च तस्य भूयोऽपि २७ पा स 19-129

शाम्यन्ति तैर्वज्रभूतै १११ पा स (च) 13-25

       व्य

व्यत्यये परिवाराणा १६ ना व्यर्थ वीक्ष्य गत कालं ८९, ९२ ना मु

    शा

शास्ता चराचरस्यैक १४१ क्र शास्र दिव्यादिभेदेन ३९ पार स 10-332 शास्त्रमन्त्रक्रियादीना १८, पार स 19-579 226 प्रमाणवचनादीना वर्णानुक्रमणिका शास्रसकरदोषेण १९, ३४ का शास्त्राण्येतानि सुव्रत ३२ का श्रद्धावानधिकार्यस्मिन् १७७, व 508 श्रद्धाश्रद्धे समुद्दिश्य १७७, व 512 श्रद्धाहानि परो दोष १७७, वं 511

        शि

शिरसा प्रार्थितेनैव १५ वै 478 श्रवण चिन्तन व्याख्या ४८ ज स 22-72. श्रीधराय नमश्चाथ ९५ पार

    श्रृ

श्रृणु पाण्डव तत्सर्व २४ म भा (आश्व) श्रीपञ्चरात्रसिद्धान्त ४४ पा र 104-84 श्रीमत्पादारविन्द शिरसि ५७ नि रा " श्रृणु सुन्दरि तत्त्वेन १४३ व पु श्रीमद्वराहमन्त्रेण ९७

                             श्रुतादन्यत्र सन्तुष्ट १३७
      शे                  श्रुति स्मृतिर्ममैवाज्ञा ७७ वि व 76-31

शेषमन्न यथाकाम ६६ व्या स्मृ 2-76 श्रुतिस्मृत्युदित कर्म ५३, १११ भनि

                     श्रुतिस्मृत्युदित कर्म स्ववर्ण ११२ व 75
      शै              श्रुतो मयाखिल पूर्व ४८ ज स 2-74

शैव सर्वाधिकारी स्यात् २६ का त श्रूयतामभिधास्यामि ४६ पा स (कामि) 1-121 (च) 1-3 शैवान् पाशुपतान् स्पृष्टा (जैनान् पाशुपतान् स्पृष्टा-स्मृतिचन्द्रिकापाठ) २७ वि शेवा सर्व प्रकुर्वन्ति २६ का त (कामि) श्लेष्मातकतरुर्भूत्वा ११९ व पु 45 1 122 श्लोकत्रयमिदं पुण्य ८९ व शौ शैौनकोऽह प्रवक्ष्यामि ६५ शौ सू 2-21-1

       श्व

श्वपचान् पतितान् वापि १२१ व पु 45 श्वान दृष्टा ममान्यद्वा १४५ व पु श्वित्री च जायते मूर्ख ११८ व पु 45

        श्म

श्मशानमध्ये गत्वा तु ११९ व पु 45 श्मशानं यस्तु वै गत्वा १४५ व पु ष षष्ठ च सप्तमे चैव ६९ द 2-6 प्रमाणवचनादीना वर्णानुक्रमणिका २२७

      षो                  सन्ध्याकर्मावसाने तु ७० द स्मृ 2-23

षोडश चापराध त १४५ व पु सन्ध्याकालेषुजप्तव्य107 म भा षोडशाङ्गुलिदीधैस्तु १०१ पार स 2-62 (आश्व) 98-69

                           सन्ध्यारुनान जपो होम ७४ द स्मृ
      स                      सन्ध्या नोपासते विप्रा ११३ वि ध

स एन प्रीत प्रीणाति ५९, ८७ श्री कृ सन्याहीनोऽशुचिर्नित्य ७० द स्मृ 2-23 सकृत् त्र्यह च सप्ताह १७६ सा स सपत्नीक सानुयात्र १५४, १५६ 6-222 468,484 सकृत् स्मृतोऽपि गोविन्द १७३ स पूतिगन्धसयुक्त १२१ व पु 45 सकृदुच्चरित येन १७३ वि धर्म 70-84 सप्तजन्मकृतात् पुण्यात् ११९ व पु 45 सक्रिये मन्त्रचक्रे तु १४७ सा 2-10 सप्तजन्मानि तत्रैव ११९ व पु 45 सगणैरस्रनिष्ठैश्च ६ पौ स 38-297 सप्तदशापराव त १४५ व पु सङ्कल्पादेव भगवान् ९३ सा स 7-123 सप्तमश्चापरावोऽय १४४ व पु संकीर्तयेज्जगन्नायं १६९ वि पु 6-2-17 सप्तवेिशापराध त १४६ व पु सक्षालितानि बहुश. १२७ ना मु सप्त सप्त उभाम्या तु १०० पार स 2-54 सक्षिप्त सप्रपञ्च च ७ पौ स 38-304 सभय सानुतापश्च १५६ व 489 संख्यातादपि साहस्र १०८ अ ब्र समृत्यबान्धवजन ६७ व्या स्मृ 2 सगवे तत्तिथिचोदित ५१ प्र र सम कायशिरोग्रीवं धारयन् ८३ भ गी स चाचार्यवश्यो ज्ञेय ९४ र आ। 6-13 सतत कीर्तयन्तो मा १३५, १६८ भ सम कायशिरोग्रीव ८४ सा स 6-198 गी 9-14 समस्तपरिवाराय १६० (मन्त्र) स तिष्ठद्रौरवे घोरे १२० व पु अ 45 समन्त्रे तु चतुव्यूहे १४६ सा स 2-9 सत्यमेवाष्टम पुष्प १७९ समस्तलोकनाथस्य १७५, अ ब्र (ना) सत्यसङ्कल्पसयुक्ते १७८ वं. 520 2-42 सत्रिव्रतिब्रह्मचारि १७ स मस्तिष्कप्रणाम स्यात् ११४ व शा स दण्डाङ्गप्रणाम स्यत् ११५ वै शा समागतै सुरर्षिभि २६ (पुरा किल सुरै सदागमादिसिद्धान्त ८, पा स सवै समेत्य तुलया धृतम्-म भा सद्यो हृताना विहितं १२८. सा 21-32 पाठ) । म भा (आदि) 1-297 सन्दर्शनादस्माञ्च ११६ पौ स 1-31 समाचम्य पुनर्यायात् १४८ सा स सन्धातृत्वेन सर्वेषा ११२. वं 74 6-187 228 प्रमाणवचनादीना वर्णानुक्रमणिका समावाय बहिर्देव १६४, सा म 6-192 संहरिष्यसि चाप्यन्ते १५७ व 496 समाधायात्मनात्मान ८४ सा स 6-204 स यश्चाय पुरुषे १०९ तै उ समाधायात्मनात्मान तत्र ८५ सा स 8-5 6-213 स याति गृहपालाना ११८ व पु 45 समाधौ योगमेवैक १५९ म भा स याति नरक घोरं ११९ व पु 45 समानशीलै सहवास ७४ फ़ स याति नरकान् धोरान् काक ६८ व्या माराधयतस्त्वेवं १७६, अहेि 28-81 स्मृ 2 समासीत शयानश्च ८७ सा स 6-215 स याति नरकान् घोरान् ११९ व पु 45 सभि.पुष्पकुशादीना ७१ द 2-32 सर्प दृष्टा यथा काय १७५ समिदाज्यादिभिर्दव्यै १२४ च 84 सर्वतन्त्रप्रतितृन्त्राभ्युपगम ११ न्या वि समीपे मन्दिरस्यापि १२० व पु अ 45 सर्वत्र पौरुषे वाक्ये ४३ पार स समुत्याय ततस्तस्मै १५६ व 482 10-330 समुत्यायार्धरात्रेऽथ ८२ सा सं 6-193, सर्वभूतदया पुष्प 179

 ई 6-85                       सर्वमावेद्य तेनैव १५८ व 501

स मूत्रगर्तनरके ११९ व पु 45 सर्वस्य प्रभवा यस्मात् १०८, १४८ सम्यगाचमनाशक्तौ ८३ बो स्मृ सकोच्यापानदेशात्तु ८४ सा सं 6-202 सर्व सप्रणवो जप्य १०८ अ ब्र सपीड्य तीरे तद्वस्र ११३ ना मु सर्वातिशायि षाड्गुण्य १६३ वि स सप्रदानं तु तन्नाम ४९ ज स 22-79 सर्वानुश्रवसारदर्शि १ पा र सप्रबुद्ध प्रभाते तु ९५ पार स 2-5 सर्वान्नानुमतिश्च १४२ शा मी 3-4-28 संप्रोक्ष्य मन्त्राचमनं ११२ ना मु सर्वे च्यवनधर्माण १३९ म भा (शा ) संभाषणादि पूजा तु १०८, १४८ बो स्मृ 350-35 सविभाग तत कृत्वा ७३ द 2-56 सर्वे भवन्त सगणा १५७ व 492 सवृता परिवारेण ७ पौ 38-301 सर्वेषणाविनिर्मुक्त १४० बार्ह सवृता परिवारै स्वै ११ पा स (च) सर्वेषामेव धर्माणा ४९, १७३ व्या स्मृ 19-121 सर्वेषामेव पुष्पाणा ४९ म भा (आश्व) संशोद्धय च करौ जघे ९८ पा स (च) 104-73 13-15 सर्वेषामेव योगाना ६८ व्या स्मृ 2-79 सस्थितस्रीणि जन्मानेि ११९ व पु सर्वेषामेव सामान्य १०० पार स 2-55 अ, 45 सर्वेषा च तत कर्म १४३. व. पु प्रमाणवचनादीना वर्णानुक्रमणिका 229 सर्वेषा रञ्जकं गूढ २९ मा स्म 22-52 सर्वे करणैर्नमन् ११५ र आ सर्वोपाधिविनिर्मुक्त ७६ द स्मृ 7-21 सव्य पाद प्रसाये १३७, १८० पा र सव्याहृति सप्रणवा १०६ म 6-70 ससामान्यविशेषात्मा ४५ पा र ससूत्रसुमनस्तोमा ४५ पा रै सस्मितालोकमधुर १५६ व 480 सह तेनैव वै निद्रा १६४, सा स 6-193 सहस्र इति विज्ञेय १०८ अ ब्र सहस्ररश्मि भगवन्त १०९ पि स हि सर्वस्य जगत ४१ पार स 10-376 स ह्यम्पुपगमो न्याये १२ न्या वि सहरेदुत्थितो योगात् १६५, पा सं 13-78 संहारक्रममाश्रित्य १६५, पा स 13-76 सात्विकेन तु पूजाद्य ४० पार स 10-328 सादर स्वेन शिरसा १५ वं 473 साधयेद्विविधानर्थान् ६२ व्या स्मृ 2-8 साधि प्रहर विप्र ४८ ज स्म 22-71 साधित परतन्त्रे य १२ न्या वेि सान्तानिकै प्रविष्टैव ३५ का सान्य कर्माखिल साधु ११२ व 77 सामग्र्येषा हेि सपूर्णा १७८, व 519 साय प्रातर्द्विजातीना १२९, १५0 साय प्रात सदा सन्ध्या ११३ वि ध सार्गली योनिमाश्रित्य ११९ व पु 45 सावधानाश्च तिष्ठन्तु १५७ व 492 सा हानिस्तन्महच्छिद्र ७२

                                      सि
       सा                      सिद्धान्तसकरस्तस्मातू ११ पा स

साक्षाद्भगवतो विष्णो १७५, अ ब्र (ना) (च) 19-125 साख्ययोगकृतान्तेन २ म भा (शा) सिद्धान्तसंकरे जाते ११ पा स (च) 348 63 19-126 साकर्यमागमाना च २९ सा स 22-49 सिद्धान्तसज्ञा विप्रास्य ७ पौ सं 38-307 साङ्कुराणि व पत्राणि १२८ सा 21-29 सिद्धान्ताना चतुर्णा तु १५ पा स साङ्केत्य पारिहास्य वा १७३ श्री भाग (च) 21-73 6-2-14 सिद्धान्तेषु चतुष्वेंक १५ पा स (च) साङ्गेन केवलेनाथ १२ पार स (प्रा) 21-74 19-575 साङ्गेषु वेदेषु निष्ठा २५ सु सात्वत विधिमास्थाय २० म भा सुकृती किंपुनर्यावत् १७६, ना मु (भी.) 66-40 सुगन्धीनि मनोज्ञानि १२७ ना भु २३० प्रमाणवचनादीना वर्णानुक्रमणिका सुबद्धमपि शब्देन १४९ इ स 12-58 स्तोत्राणि चाथ मन्त्राणि ९६ पार सं सुरूपा प्रतिमा विष्णो १६३ वि धर्म 2-15 (शौ) 103-16

      सू            स्त्रीमङ्गाद्युपघातेषु १०५ पार स 2-65

सुतस्य च विशेषेण ४६ पा सं (च)1-7

       से

सेतिहासपुराणैस्तु ७ पौ स 38-305

     सो

सोपानत्कस्तु यो मत्र्य १४६ व पु सोऽपि यायात् परं स्थान १७६, सा स 6-222 सोऽपि स्वकुलजान् सर्वान् १५ पा स (प)21-77 सोमसूर्यान्तरस्थ व १२६ ज 16-322 सोऽह भगवो मन्त्रवित् २५ छा 7-1-3

            स्थ

स्थण्डिले पद्मकं कृत्वा २४ म भा आश्व 104-84 स्थाने तु कर्मबिम्बाना १७ पार स (प्र) स्थापित मनुजेन्द्रस्तु ३७ पार स 10-319 स्थापित मनुजेंर्दैव ३६ पार स 10-317 स्थापित मा ततस्तस्मिन् २४ म भा (आश्व) 104-86 स्थापिते पञ्चरात्रेण २७ पा सं 19-128 स्थित्वाग्रे देवदेवस्य १५४ व 470 स्थित्वान्तर्हदये १५३ व 460

         सौ

सौम्यसिहादिभूयिष्ठ ११ पा स (च) 19-120 सौम्येन वैदिकेनैव २३ वै सौवर्णाच प्रसूनात्तु ५० म भा (आश्व) 104-75

      स्न

स्नात्वा नित्य शुचि कुयत् ६५ म स्नात्वाभ्यर्च्य जगन्नाथ ८८. १२५ सा स 6-216 स्नानमूला क्रिया सर्वा १०५ ज स 9-70 स्नानीयान्यपि वस्त्राणि १२९ पा स (च) 13-32 " स्त स्तुतिजपनिजबिम्बालोकन १२४ प सू स्तुत्वा च बहुभि स्तोत्रै १५४ व 464

       स्प

स्पृष्ट व बिम्बे तन्त्राणा १६ पा स (च) 17-45 स्पृष्टा तु मृतक चैव १४४ व पु स्पृष्टा वै दीपकं यस्तु १४५. व पु प्रमाणवचनादीना वर्णानुक्रमणिका २३१ स्पृष्टा रजस्वला नारी १४४ व पु स्वयव्यक्ते तु भवने १९, ३४ का

                            स्वयंव्यक्तेन दिव्येन ३२ का
        स्फ                  स्वय होमे फल यत्तु ७० द 2-24

स्फाटिकेनाक्षसूत्रेण १०७ सा स 6-73 स्वर्गस्या पितरस्तस्य १२२, व पु 45

         स्म
                    स्वल्पमप्यस्य धर्मस्य १७३. भ गी 2-40
                           स्वविषयनिजधर्मान् ७९ पा र

स्मारयित्वा स्वक धाम १५६ •व 482 स्वसङ्कल्पकृताशेष १७९, व 523

          स्य                     स्वसूत्रविहितान् वापि ११० ना
                             स्वाधीनत्रिविधचेतन १५९ वै ग

स्यान्नागरद्राविड ४२ (शिल्पशास्त्रेविमान- त्रयलक्षणे )

          स्व                   स्वाधीनत्रिविधाशेष १७८ व 521
                               स्वाधीनशयन जत्प १२३
                          स्वाध्यायसज्ञ तद्विद्धि ४८ ज स 22-72

स्वकरावपि कर्मीणौ १७८, व 518 स्वामित्वेन सुहृत्वेन १५९ वै ग स्वक कर्म परित्यज्य ६९ द 2-3 स्वार्जितैर्गन्धपुष्पाद्यै ५३, ९१ व 36 स्वगृहे सर्वदा सेव्य १५२ बो पु स्वाहाप्रणवसयुक्त ६६ व्या स्मृ 2-74 स्वतन्त्रेण प्रवेष्टव्या १४ पा स (च) स्वेन तन्त्रान्तरेणैव १४ पा स (च 19-(१) स्वदेहस्वेददोषघ्रा १०० पार स 2-49 स्वोक्तासूपनिषत्स्वेव १७७, व 511 स्वधाम नीत्वा देवेश १५२ ना मु स्वनिवेदनमन्त्रेण १५५ व 473 ह स्वप्रयत्न्नकृत शस्त १३० हरि प्रणम्य चायम्य ५३ भ नि स्वयैव कृपया देव ९३ वं 38 हरि श्रियं भुवं चापि १५७ व 493 स्वयं प्रणीत यच्छास्र ३९ पार स हरि हरि बुवस्तल्पात् ९६ पार स 2-17 10-335 हरिमेव स्मरेन्नित्य ७१ ८८ शौ सू स्वय प्रयोजन नित्य ४५ पा र हरिर्हरति पापानि १७३ ह अ 24 स्वयव्यक्त तथा दिव्यं ३१, ३३ का हरिर्हरिर्हरिरिति ८९ व 2 स्वयव्यक्तं तथा सिद्ध ३६ पार स हरेराराधनार्थाय १२३ व 81 10-315 हविष्कृतो यथा ३ श्री कृ स्वयव्यक्त हि सिद्धान्त ३२ का हविष्कृदाधावेति ३ आप श्रौ 1-6 स्वयव्यक्ते तथा दिव्ये ३५ का हव्यकव्यभुगेकस्त्व ६८ वि पु 1-9-73 २३२ प्रमाणवचनादीना वर्णानुक्रमणिका हिसादिरहित काय १७९ वि व 9-8 हृद्या सुगन्धा कर्मण्या १२८ सा 21-26

         हु

हुतानुमन्त्रणं कुर्यात् ६८ व्या स्मृ 2-78 हुत्वाग्नि विधिवन्मन्त्रै ६७ व्या स्मृ2 हुत्वाग्नीनग्निहोत्रादौ १२४ व 85

            हे

हेमन्तशिशिरे विप्रै १०० पार स 2-51 हेमादिनिर्मितृर्वापि १०० पार स 2-62 हेय चानर्थसिद्धीना २९ सा सं 22-54

        ह्र    

हृदि ध्यायन् हरि तस्मै 6६, ६७ म भा हृद्रत न त्यजेद्धयान ७२ ज स

        हो

होम पितृक्रिय पश्चात् १५८ व 501 होमाद्यमनुयागान्त १५८ व 503

  1. The Vaisnava Saiva and Sākta Upanisads with the commentary of Sri Upanisad Brahma Yogin have been published as Nos 8 9 & 10 of the Adyar Library Series
  2. “ऋग्वेद भगवोऽध्येमि यजुर्वेद सामवेदमथर्वणवेद चतुर्थम्, इतिहासपुराण पञ्चम वेदाना वेदं पित्र्य राशि दैव निधिं वाको वाक्यम् एकायनम् " इति (VII I)
     Oh Sanatkumāra I have learnt Rigvedā Yajurveda Sāmavedā Atharvana Ekāvana etc The term Ekāyama. is taken to mean Pāñcarātra
  3.  "स एत पुरुषमेध पञ्चरात्र यज्ञक्रतुमपश्यन्”
       ---(Śatapatha Brāhmana XIII 6 1 1 )
  4.  पुराणैश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ।]
     ध्यायन्ति योगिनो नित्य क्रतुभिश्च यजन्ति तम् ॥
       (Rāmāyana, Uttarakānda Sarga 7 verse 16)
  5.  साख्य योग पाश्चरात्रं वेदारण्यकमेव च ।
     ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥
       --Śantiparva (Chap 359 verse 1)
     The whole section of thus parva called the Narayaniya (Chaps 344- 361) has references to this topic
     "इद महोपनिषद चतुर्वेदसमन्वितम् ।
     साङ्खययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
     नारायणमुखोद्भीर्ण नारदोऽश्रावयत् पुरा ।"
       --- Śantiparva (348-62 & 3)
  6.  Pages 96 to 98 This extract has since been revised by the author Śriman V Rangacharya at my request
  7. This book was obtained from Srimān Conjeevaram Tāyārsannidhi Varadacāryā
  8. भूमिकान्तेऽस्माभिरुपयुक्तानां ग्रन्थानामेतेषां कोशान्तराणां च विवरणं दृश्यताम् ।
  9. धरणीधरशास्त्री, श्रीधराचार्य इति द्वाभ्या बृन्दावनक्षेत्रे कोशोऽय मुद्रित ।
  10. दृश्यताम् अनन्तर भूमिकाया विषयस्यैतस्य विवरणम् ।
  11. "प्राप्यस्य ब्रह्मणो रूप प्राप्तुश्च प्रत्यगात्मन ।
    प्राप्युपाय फल प्राप्तेस्तथा प्राप्तिविरोधि च ।
    वदन्ति सकला वेदा सेतिहासपुराणका ॥

    इत्यर्थपञ्चकविवरणरूप परमपुरुषार्थसाधक सात्विक शास्त्र भगवान् वासुदेव स्वय प्रणीतवानिति भगवता प्रोक्तत्वात् भगवच्छास्त्रमिति यदिदमस्माभिरुच्यते तदेतत् श्रीरहस्यत्रयसारे अर्थ पञ्चकाधिकारे श्रीनिगमान्तगुरुप्रतिपादितप्रमाणमूलकमिति च ज्ञातव्यम् । किञ्च तत्रैव इति च भगवच्छास्त्रत्वमस्य निदिष्टम् ।

  12. “वेदान्तेषु यथासार सगृह्य भगवान् हरि ” इति, "सर्ववेदान्तसारोद्धारेण सर्व जनहितैषिणा भगवता स्वयमेव प्रणीत श्रीमत्पाञ्चरात्रशास्र" इति च शास्रस्यास्य भगवत्प्र णीतत्व वेदान्तसारमयत्व च निगमान्तगुरुणैव निरूपितमास्ते । (दृश्यता पुट २३ ).
  13.  "भगवच्छास्त्रस्य सार्वभौम प्रामाण्य" इत्यादिभि बहुषु स्थलेषु भगवच्छास्त्रमि त्येव शास्त्रमिद निगमान्तगुरुणा निर्दिश्यते ।
  14. “एतेषा सात्त्वत शास्त्रमुपदेष्टु त्वमर्हसि ।
    इत्युक्त्वान्तर्दधे श्रीमान् नारायणमुनिस्तदा ।
    सात्त्वत विधिमास्थाय गीत सङ्कर्षणेन य । ” (ईश्वर 1-10)

  15. "वासुदेवाश्च सात्त्वतै । (श्रीविष्णुपुराणे ५-१६, १७)
    "सूरि सुहृद्भागवत सात्वत पञ्चकालवित् ।
    एकान्तिकस्तन्मयश्च पाञ्चरात्रिक इत्यपि' । (पाद्मसहिता ४-२, ८८)

  16. ऋगादिभेदेन वेदशाखाविभजनात् प्राक् विद्यमाना एकायनशाखैव मूलवेद इति गृह्यसूत्रमपि किञ्चित् तत्प्रयुक्तकर्मप्रतिपादकमिति, मूलवेदे त्रय्यन्ते च प्रतिपादिताशानाम् उपबृह्मणायैव भगवता पञ्चरात्रशास्र स्वय प्रणीतमिति च निगमान्तगुरवोऽभिप्रयन्ति ।
  17. दृश्यता विजयनगरसस्कृतग्रन्थावली (पुटौ 2, 40)
  18. 'एष चोत्पल शैवमार्गमपरवयसि स्वयमवालम्बतेति श्रूयते ।
  19. स्वपक्षात् परपक्षादपि सर्वधर्मनिरासकरूपापाय समुपनत इति, तदपायात् पञ्चरात्रशास्त्रस्य रक्षणमावश्यकमासीदिति च ग्रन्थस्य नामान्ते योजितो रक्षाशब्दः सम्यगावेदयति ।
  20. दृश्यन्ता ५२ पुटे “ तथाहि-भाष्यकाराव्यवहितशिष्यैः वगिवशेश्वरैः * * * " इत्यादीनि वाक्यानि । आगम-मन्त्र-तन्त्र-तन्त्रान्तराभिधेषु चतुर्षु सिद्धान्तेषु मन्त्रसिद्धान्तमवलम्ब्य नित्यग्रन्थ प्रणिनाय भगवान् भाष्यकारः ।
  21. दृश्यता बरोडाराजकीयैर्मुद्रिताया जयाख्यसहिताया उपोद्धात ।
  22.   सदागममयात् तस्मात् केवलाद्दिव्यशासनात् ।
      निर्ममे सारमुद्धृत्य स्वयं विष्णुरसङ्कुलम् ॥
      तत्परव्यूहविभवस्वभावादिनिरूपणम् ।
      पाञ्चरात्राह्वय तन्त्रं मोक्षैकफललक्षणम् ॥ (अहिर्बु ११-६२, ६३).

      B
  23.  यज्ञरूपधर देव यजते स्वात्मनैव य ।
     तेन सर्वे कृता यज्ञा भवन्तीह महात्मना ॥ (अहिर्बु ३७-३९)

  24. Introduction to the Pancaratra of Prof Schrader, P 25
  25. “चतुर्विध पञ्चरात्रम्-आगमसिद्धान्तः , दिव्यसिद्धान्तः , तन्त्रसिद्धान्तः , तन्त्रान्तर सिद्धान्तश्चेति । चतुर्विधं चेदं वेदमूलभूतांशस्य उपबृंह्मणम् । तदभिप्रायेण ह्युक्तं महाभारते- 'महतो वेदवृक्षस्य मूलभूतो महानयम्' इत्यादि ।” इति न्यायपरिशुद्धौ ।
  26. जर्मन्देशीयबिदुषा ष्रेडर्महाशयेन आङ्गलभाषायां विरचिते पाश्चरात्रागमोपोद्धा - ताख्ये विमर्शग्रन्थे दशाधिकद्विशतसङ्कयाकाः पाश्चरात्रसंहिताग्रन्था तत्तन्नामनिर्देशादिपूर्वकं सन्ति
  27. (1) सात्त्वत-पौष्कर-जयाख्यादयो दिव्या , (2) ईश्वर-भारद्वाज-सौमन्तवादयः सात्विकाः, (3) सनत्कुमार-पद्मोद्भव-शातातपादयो राजसाः , (4) पञ्चप्रश्न-शुकप्रश्न-तत्त्वसागरादयस्तामसा महिता इति विभक्ताः सन्ति । सिद्धान्ता एते प्रयोजनविशेषापेक्षया स्वयव्यक्त-सैद्ध-दिव्यार्षभेदेन वा, वेदसिद्धान्त-दिव्यसिद्धान्त-तन्त्रसिद्धान्त-पुराणसिद्धान्तभेदेन वा विभज्यन्ते । क्षेत्राणि च स्वयव्यक्त-दिव्य-सैद्ध-मानुषभेदेन चतुर्धा । पाञ्चरात्रपूजाक्रमश्च वैदिक-तान्त्रिक-श्रौत-मिश्रभेदेन चतुर्विधः । तत्प्रतिपादकं शास्त्रमपि स्वयव्यक्त-दिव्य मुनिभाषित-मानुषभेदेन चतुर्धा । [स्वयव्यक्तं शास्त्र मूलागम । दिव्यं नाम साक्षात् भगवत्प्रणीतं ब्रह्मरुद्रादिभिः प्रवर्तितम्। मुनिभाषितं तु सात्त्विक-राजस-तामसात्मना त्रिधा- भगवतः श्रुतार्थस्य केवलप्रतिपादकं सात्विकम् । एकदेशतो भगवत श्रुत स्वयोगमहिमसिद्धं चावशिष्टं राजसम् । स्वयोगमहिमोपलब्धार्थैरुपनिबद्धं तामसम् । दिव्य-मुनिभाषिताभ्यां व्यतिरिक्तं मनुजैः प्रणीतं मानुषम् ।]
  28. "एकस्यैव हि कालस्य वासरीयस्य नारद । आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना । पृथक् कर्मवशात् कार्या न काला बहव स्मृताः ॥" इति जयाख्यसहिता
  29. केवल त्रयीनिष्ठाः केचन, केचन चागमनिष्ठाः ।
  30. मूलवेदाधिकारिणां (एकायनशाखाध्येतॄणाम्) आगमसिद्धान्तेऽप्यस्त्यधिकारः । एत एव पाञ्चरात्रस्य मुख्याधिकारिणः । सिद्धान्तान्तरेषु त्रयीनिष्ठानामपि तत्तदुक्तदीक्षामूलतो विद्यतेऽधिकारः
  31. श्रीवत्साङ्कमिश्रस्य अभिगमनसार, श्रीभट्टपराशरस्य नित्यग्रन्थ वङ्गिवशेश्वरस्य कारिका, नारायणमुने नित्यार्चनकल्प इत्येतेषां ग्रन्थानां विशिष्य वङ्गिवशेश्वरकारिकाग्रन्थस्य च कृतमुपबृहणम् । [वङ्गिवशेश्वर श्रीरङ्गनारायणाचार्याख्यया च व्यपदिष्ट श्रीभाष्यकाराणाम् अव्यवहितशिष्य पञ्चकालप्रक्रियया नित्यकर्मसंग्राहक प्रधान पुरुष ।] ।
  32. दृश्यतां श्रीपाश्चरात्ररक्षायाः १३९ पुट ।
  33. इदं तोट्टाल श्रीवेणुगोपालाचार्यस्य । मदीयमपि तथाविधमेव पुस्तकमन्यद्भवति । भेदरहितत्वात् एतयोरेकत्वमुपकल्प्यते ।
  34. एष कोशः श्रीमता तोट्टालं राजगोपालाचार्याणां सविधात् सपादितः ।
  35. दृश्यताम् अस्य ग्रन्थस्य ७६ पुटः ।
  36. ग्रन्थ एष काञ्चीपुर तायार्सन्निधि वरदाचार्यस्वामिनां सविधात् संपादितः ।
  37. “प्रपञ्चितं चैतत् पूर्वस्मिन्नधिकारे निक्षेपरक्षादिषु च ” इति ग्रन्थेऽस्मिन् तृतीयाधिकारस्यारम्भे दृश्यते । अतो निक्षेपरक्षाया अनन्तरं श्रीपाचरात्ररक्षा प्रणीतेति सम्यक् ज्ञायते । (दृश्यतां ८१ पुट)
  38. "तत् सर्व श्रीपाञ्चरात्ररक्षासिद्धान्तव्यवस्थाया सर्वपरामर्शेन साधितमस्माभि" इति न्यायपरिशुद्धौ शब्दाध्यायस्य द्वितीयाह्निके ।
  39. इति मध्येचरमश्लोकाधिकार श्रीरहस्यत्रयसरे । अतश्चावगम्यते--न्यायपरिशुद्धि, श्रीरहस्यत्रयसारश्च श्रीपाञ्चरात्ररक्षाया अनन्तर प्रणीतौ ग्रन्थाविति ।
  40. सच्चरित्ररक्षा--श्रीवैष्णवानाम् अनन्यप्रयोजनाना सच्चरितसबन्धिना विषयाणां प्रतिपादिका । निक्षेपरक्षा--न्यासविद्याया प्रतिपक्षप्रतिक्षेपपूर्वक संस्थापनाय प्रवृत्तोऽय ग्रन्थ । गीतार्थसग्रहरक्षा--न्यासविद्याप्रतिपादकशास्त्रतत्वस्यार्थविवरणपूर्वक तच्छास्त्ररक्षणाय प्रवृत्तेयम् । रहस्यरक्षा--न्यासविद्याया स्वरूपादीनामपवादान् अर्वाचीनै प्रवर्तितान् परिहरन् प्रपत्तिवर्मानुष्ठानस्वरूपस्य प्रतिपादनाय प्रवृत्तोऽय ग्रन्थ ।
  41. दृश्यता ग्रन्थेऽस्मिन् १३८ पुटादारभ्य १४७ पुट यावत् विषयस्यास्यावस्थिति ।
  42. दृश्यता १३८ पुटे प्राथमिक पङ्क्तिद्वयम् ।
  43. एतच्चिह्नयुक्ता केचन पाठाः ग्रन्थस्यास्य मुद्रणानन्तर मन्त्रस्सालघट्ट श्रीवेङ्कटाचार्यस्वामिना सविधे विद्यमानात् कोशादुपलब्धा ।
  44. पदा--च, छ, पदान्--क, ख, ग
  45. अनुपपत्तिशब्दः छ कोशे नास्ति, अनुक्ति--ज
  46. प्रतिक्षेप--ख.
  47. अयमर्थ--क, ख, ग, च, छ, ज, झ
  48. भागभेदवदृगदि--घ
  49. तथात्र--घ
  50. चकार ख पुस्तके नास्ति
  51. प्रतिनियत--ख.
  52. प्रमाणान्तरसहकृत--क, ख, ग, च, झ
  53. संस्कारासेवनात्--छ, ज
  54. य एते--क, ख, ग, च, छ, ज, झ, यत एते--न्यायपरिशुद्धौ
  55. धर्मात्यागेन--न्यायपरिशुद्धौ
  56. संस्कारान् कुर्वते--घ, छ, ज, झ.
  57. सर्वे हि--ज
  58. उपलब्धे इति सर्वत्र पाठ, उपलब्धि इति तु न्यायपरिशुद्धौ
  59. समुद्रलव-ग , समुद्रजल-क, च, झ.
  60. आरोपयन्त-क. ख. च. झ
  61. इहाज्ञात्वा-घ, छ
  62. प्रत्यभिज्ञानेषु स्थानेषु-घ, ड
  63. परिहाप्यानि-क, ग, घ, ड, च, छ, ज
  64. तत् पद्मपूर्वक- ज
  65. चक्राख्या-घ
  66. मूल्यानुवृत्ति-घ
  67. आराधित- क, ख, ग, झ
  68. द्वय च- घ, ड, च, छ, ज
  69. चकार ख, ग, ज, झ, पुस्तकेषु नास्ति
  70. तस्मात्-क, ख, ग, झ
  71. भगवत्प्राप्ति-ख
  72. सज्ञ हि-क, ख, ग, च, छ, झ
  73. उपदेश-क, ख, ग, झ कोशेषु नास्ति
  74. कामनाया-घ
  75. उक्त पौष्करे–घ
  76. मोक्षप्रदत्वे सिद्धे हि—घ
  77. दोषश्च इति पाठश्चेत् साधीयान्
  78. अतिशय -क, ख, ग, झ कोशेषु नास्ति
  79. स्ववर्णाश्रमनियताना- क, ख, ग, च, झ
  80. क्रमागता -घ
  81. कक्ष्यापूज्यास्तु-क, ग, झ
  82. सह देवैः-ज
  83. तन्त्र-घ कोशे नास्ति
  84. इतरतन्त्रेषु अभ्युपगमसिद्धान्ततन्त्रतन्त्रान्तर लक्षण-क, ख, ग.
  85. समाहित – ज.
  86. न्यायो-क. झ
  87. सिद्ध-क, झ
  88. पौष्करोक्तसमानमेव—घ, ज
  89. सयुता इत्येव सर्वत्र पाठ
  90. कर्षणादीश्चतुर्मुख-क, ख, ग, च (कर्षणादि इति तु साधीयान् ।)
  91. भेदेऽपि हि-ग
  92. मन्त्रे-ज, झ, तन्त्रे मन्त्रसिद्धान्त-ख
  93. वर्त्मना-क,झ
  94. तन्त्राधिकाराणा-क, ख, ग, च, झ
  95. अधिकारित्व प्रदर्शितम्-क, ख ग, च, ज, झ
  96. अपि-घ कोशे नास्ति ।
  97. मेवोच्यते-क, ख, ग, च, झ
  98. चकार –घ, छ, ज कोशेषु नास्ति
  99. प्रतिषेधमाशङ्क्य-क, ख, ग, च
  100. तत्रैव ------ छ, ज
  101. आदि-घ कोशे नास्ति
  102. वर्त्मना-घ
  103. धर्मान्-क, ख, झ
  104. कारणम्- घ, ज
  105. देवस्तत्कोपो –घ
  106. चैव - क, ख, ग,झ
  107. सबद्बा हि ----- क, ख, च, ज, झ
  108. अनुक्ताश्च- क, ख, ग
  109. विशेषाच्च-क, ख
  110. निरीयान्यत्र योजयेत् ------ क, ख, च, झ
  111. सिद्धेऽपि चार्षके—क, ख, ग, च, छ, ज, झ
  112. हवनस्य - घ, ड
  113. तन्त्रान्तर- क, ख, ग, ड
  114. मन्त्राणा च महामते-घ, छ, ज
  115. चैवमादीना-क, ख, ग, च, झ
  116. न कार्य-घ, छ
  117. परायणे.-घ, छ
  118. तत्रैव च सिद्धान्तभेदान्-छ, ज
  119. श्रौतैर्वा द्विजसत्तम –ज
  120. प्रासाद इति तु सम्यक् , प्रासादमित्येव तु सर्वत्र पाठ.
  121. तदर्चयेत्-घ, छ, ज
  122. विनाश- क, ख, ग, घ, ड. झ
  123. देशिकेन्द्रानुसारत –क, ख, ग, च, छ, ज, झ
  124. इति चोच्यते—क, ख, ग, ड, झ
  125. कैमुतिकन्यायसिद्ध –क, ख, ग, ड, झ
  126. श्रीमत्पञ्चरात्र-घ. छ. ज
  127. सर्व- क, ख, ग कोशेषु नास्ति
  128. न क्वचित् पूर्णोपदेश सभवतीति तच्छक्तस्य पूर्णोपादान-क ख ग, च, झ
  129. अपूर्णोपादान—ख
  130. काश्यपीय-घ, ज
  131. दत्तोत्तरत्वात्- क, च, ज, झ
  132. हि - क, ख, घ, च, झ, कोशेषु नास्ति
  133. मुक्तिकाम इति तु उचितम्
  134. अपि-घ कोशे नास्ति
  135. असङ्ख्यानि - घ
  136. केषुचित्- क, ख, ग
  137. अतात्त्विकम्-क, ख, ग, झ
  138. इक्षुभक्षकर्तृचिकीर्षुभिः - क, ख, ग, घ
  139. पटुभिर्वा- -ज
  140. निवेशनम् । इति- क, ख, ग, च
  141. प्रसिद्धप्रामाण्ययो –ख, ग कोशयो नास्ति
  142. धर्मशास्त्रकर्मकाण्डादिषु-ज
  143. श्रीपञ्चरात्र- क, च
  144. प्रशंसार्थ- क, च
  145. निन्दादिवत्- घ, छ, ज
  146. प्राशस्त्यमात्रपरत्वेन- घ, छ, ञ
  147. यतो- घ, ड, छ, ज
  148. उच्यते- घ
  149. एवमेव- क, ख, ग, च
  150. कथ्यते- क, ख, ग, च
  151. जेना- क, ख, ग, च
  152. विषय-क, ख, ग कोशेषु नास्ति
  153. बौद्धबाह्यादितन्त्रै —क, ख, ग, च, झ
  154. कल्पनात्-क, ख, ग, च
  155. शैवे कदाचिदपि- क, ख, ग, झ
  156. देवै– क, ख, ग, च, ज, झ
  157. शिवादिभि– क, च, शिवार्थिभि– ख, ग, झ
  158. इतरतन्त्रप्रविष्टैः- क, च, झ, इतरतन्त्रविशिष्टै, छ, ज
  159. वा- क, ख, ग, झ कोशेषु नास्ति
  160. परस्परपवेशोऽनर्थमर्थ इति— घ
  161. तत्- घ, छ, ज पुस्तकेषु नास्ति
  162. भगवच्छास्त्र-क, ख, ग कोशेषु नास्ति
  163. समाधिपुत्रकसाधक-घ, समयपुत्रिकासाधन-ग, समयपुत्रकसाधक-क, ख, च, झ
  164. स्वल्प-क, ख, ग
  165. स्मृतम्-क, च स्थितम्-ख, ग
  166. गूट- क, ख, ग, घ, ड, च, छ, झ
  167. राज-घ कोशे नास्ति
  168. विशेष इति-क, ख, ग, च
  169. एवेद-क, ख, ग, च, छ, ज, झ कोशेषु नास्ति
  170. आगमसिद्वान्तशब्दौ नपुंसकान्तावेव सर्वत्र दृश्येते
  171. नारायणीय मौदध्यमग्नि-घ, नारायणीयमौद्रल्यमानि-क, ख, ग, झ
  172. निदर्शन- क, ख, ग, च
  173. प्रागुक्तानामेव सिद्धान्तानां-क, प्रागुक्तानामेव सिद्धान्तादीनां—ख, ग
  174. कौतुकात्-क, झ (स्वयंव्यक्तेन इत्यारभ्य सार्धश्लोकद्वयं ख, ग पुस्तकयोः न दृश्यते)
  175. स्वव्यव्यक्ते च दिव्ये च सैद्धे चार्षे द्विजोतम—क, ख, ग
  176. तथा- क, ख, ग, झ
  177. प्रतिमासु च-इति ।–क, ख, ग, च, झ
  178. स्थान-ड, छ, ज कोशेषु नास्ति
  179. यत्र-क, ख, ग कोशेषु नास्ति.
  180. संभवतीति-क, ग.
  181. शास्त्राधिकारिण –क, ख, ग, च
  182. शास्त्रपरिग्रह-क, ख, ग, च,झ
  183. सिद्धबिबुधैश्च-क, ख, ग, च
  184. मुख्यैस्तु-ख, च, छ, ज, झ
  185. समभाव- ख, ग, सद्भाव- घ, ड, च, छ, ज
  186. यत्त्वनन्तरं-क, ख, ग, च
  187. अपि-क, ख, ग, च कोशेषु नास्ति
  188. परित्यागेन स्वाधिकारानुगुण-ध,ङ,च,छ,ज
  189. अनुग्रहाद्यर्थ—घ, ज
  190. स वृधार्थश्चिरात्तस्य भक्तिबीजेन वै सह ।
    समन्त्रं कर्मं तन्त्रं च सिद्धयश्च पराङ्मुखाः ।
    इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥
    इति क, च, ज, झ पुस्तकेषु अधिकः पाठः ॥
  191. 'अस्यापि' इत्यारभ्य 'न त्यजेत्’ इति यावत् घ, ड कोशयोः न दृश्यते.' इति निगमनेन
  192. यद्यपि- ख, ग
  193. इति सनकेन पृष्टः शाण्डिल्य: –घ
  194. ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति—क, ख, ग, झ कोशेषु न दृश्यते
  195. अशेष- क, ख, ग, ड, च, छ, ज झ
  196. सत्त्वयोग-क, ख, ग, झ
  197. व्यक्तीभवदप्रामाण्य-ख, ग
  198. पाद्मोद्भव-क, ख, च
  199. नित्यशः- क, ख, ग, च, झ
  200. गुण-क, ख, झ, ग कोशेषु नास्ति
  201. ननु समानगुणसंज्ञितानां-ग, ननु गुणसंज्ञितानामित्येव- ख, च
  202. द्रावलवैशस—ग
  203. सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया-क, ख, ग, ड, च, छ, ज, झ कोशेषु नास्ति ।
  204. अप्रामाण्यस्य- क, ख, ग छ, ज, झ
  205. विरुद्धांशसद्भावः-क, ख, ग, च, झ
  206. सहितादिभेद –घ, ड, छ, ज
  207. तथानुवर्तमानानां-ग, घ, ड, छ, ज, तथानुवर्तने—क, झ
  208. प्राप्तिसूचन-क, झ
  209. दक्षे- क, ग, ड, च, छ, झ
  210. निजनिगमशतैश्च-क, ग, निजनिगममतेश्च-ख, झ
  211. कलुषो वा- घ, ड, छ, ज
  212. व्यवस्थाख्यः- घ, ड, ज, व्यवस्थानाख्यः– छ
  213. एकस्मित्- क, ख, च, झ
  214. जातिनिमित्तादि-क, ख, ग, झ.
  215. अयं निजधर्म:–ज
  216. वेद इत्येव सर्वत्र पाठ ।
  217. प्रथम तत्र- क, झ
  218. दीक्षामात्थ परानिशम्-क, ख, ङ , च, झ, दीक्षामार्थ परानिशम्-ज ।
  219. पञ्वरात्राणा- क, ख, ग, च, झ
  220. एककालस्थिताना—जयाख्यसहिता
  221. प्रहर - क, ख, ग, च, ज, झ
  222. तप - क, ख, ग, च, झ
  223. उत्तर- क, ख, ग, ड, च, छ, झ
  224. तच्चाभिगमन भवेत- क, ख, ग, च, झ
  225. पशुना सह- क, ख, ग, झ.
  226. पितृयाग तु- क, ख, ग, ड, च, छ, झ
  227. अनुयाग- क, ख, ग, ड, च, छ, ज, झ
  228. इति- क, च, झ
  229. प्रसिद्धतम-क, ख, ग, झ।
  230. अभिधान- क, ख, घ, ड. च, झ
  231. चकार क, ख, ग, च, छ, ज, झ कोशेषु नास्ति
  232. अप्यव्यवधानेन-क, ख, ग, च. झ
  233. स्वसहितोक्त निठामन्त्रेण ---- क, ङ, छ, ज, झ, स्वसहितोक्त निष्टामात्रेण -- ख,ग, च
  234. कालविहित --- क, ख, ग, ड, च, छ, ज,झ
  235. मन्त्रार्थ अत्यन्तोपयुक्ततया-घ, ज
  236. पूर्वै इत्यारभ्य स्वयमेवाभिधाय इत्यन्त क, ख, ग, झ पुस्तकेषु विमुक्तम्
  237. त पुरुष-क, झ, परमिति पद क, ख, ग, घ, झ कोशेषु नास्ति
  238. वर्णाश्रमानुष्ठानरूपस्य- क, ख, ग, च, झ
  239. दिनचर्याद्वारापि-क, ख, ग, झ
  240. प्रशिष्यादिभिश्च-क, ख, ग, च, झ
  241. प्रक्षेप- क, ख, ग, घ, च, झ
  242. अर्थादपेक्षित-क, ख, ग, च, झ
  243. निर्णीतम्—ड, छ, निर्दिष्टम् -ज
  244. तद्विरोधात्-क, ख, ग, झ
  245. तेनैव- क, ख, ग', च
  246. अपि- क, ख, ग, ड, च पुस्तकेषु न दृश्यते
  247. अवसरयुक्तयत्रलभ्य -क, झ, अवसरयत्नलभ्य -घ , अवसरलब्ध्या युक्तयत्नलभ्य‌-क,झ,अवसरयत्नलभ्य-घ, अवसरलब्ध्या युक्तायत्न लभ्य-च,छ
  248. पादाराविन्दयुगल-क , च , , झ्
  249. स्वामित्वेन सुहृत्वेन- क, ख, ग, च, झ
  250. अनुसन्धानेन-घ, ड, छ, ज
  251. निक्षेपरक्षाया-क, ख, ग, च, ज, झ.
  252. हि-क, ख, ग, च, झ पुस्तकेषु नास्ति ।
  253. स्वीकार-क, ख, ग, च, झ पुस्तकेषु नास्ति ।
  254. स्वादुतमतया --- क, ख, ग, च, झ पुस्तकेषु नास्ति ।
  255. शाण्डिल्यस्मृतावपि—क, च, झ
  256. अयमीदृश –घ, ड, छ, ज
  257. एतदनुसन्धानमेव- क, ख, ग, ज, झ्
  258. अतश्चेत्येव सर्वत्र पाठ। पुर्वपक्षानुवादे तु अन्यथेति दृश्यते ।
  259. दर्वी- ख, ग, च
  260. गुरूश्चैव- क ख, ग, च, झ
  261. अदृष्टाश – ख, ग.
  262. अदृष्टाश - ख,ग दृष्टाश - क, ग, झ
  263. इति च नामसु- क, ख, च, ज, झ
  264. अत एवोत्तरत्र- क, ख, ग, च, झ
  265. प्रवेशनादि- क, झ.
  266. श्री--क, ख, ग, च, झ पुस्तकेषु नास्ति
  267. यथायोग्य-क, ख, ग, च, छ, ज, झ
  268. 'कुटुम्बार्थे’ इति वचने केवलतादर्थ्यमविवक्षितम्-क, ख, ग झ
  269. गीयते च- क, च, झ
  270. क, ख, ग, च, झ, कुटुम्बरक्षणमपि-ड, छ
  271. नमोऽन्ते-ग, च, छ
  272. उत्तरत्र च-क, ख, ग, ज, झ
  273. स्मृतिरपि इत्येव सर्वत्र पाठ
  274. योज्या-ख,ग
  275. धीत्यृचोऽर्धस्य-घ,ड,ज,चोर्धर्च-ख,ग,धि,इत्यर्धर्च-क,झ
  276. योगयाज्ञवल्क्येनापि-क, ख, ग
  277. अर्चारहितगृहस्थस्य-घ
  278. एवाह- - क, ख, ग, च, ज, झ .
  279. मन्तव्यौ-क, ख, ग, झ पुस्तकेषु नास्ति ।
  280. अस्मिन्नेव- क, ख, ग. झ
  281. अथ-क, ख, झ पुस्तकेषु नास्ति ।
  282. पञ्च्काल ख, घ
  283. योगेन-क,ख,च,छ,झ
  284. वैकुण्ठादि-घ,ड,ज
  285. वीक्षणम्-छ, ज
  286. स्नानादि- क, ख, ग , स्नानादीन्-च, झ
  287. ध्यायन्- क, ख, ग, च, झ
  288. इति च- घ
  289. अन्यदैवत्य-च
  290. सर्वेषु-क, ख, ग, झ पुस्तकेषु नास्ति
  291. असक्तश्चापि-घ, छ. ज
  292. शास्त्रनिष्ठरपि-क, ख. ग, च. ज. झ
  293. देवार्चनादिक-घ, ड, छ, ज
  294. कालत्रयवैषम्य-क, ख, ग, च
  295. पूर्व (ग्रन्थे) श्रवे— च
  296. विद्यागुरुषु चान्येषु-क, ख, ग
  297. सधर्मा—क. ख. ग. च. झ
  298. अवैद्य क, च
  299. अवैद्येन—क, च
  300. योनिर्हि—घ, ड, छ, ज
  301. इत्यादिभिश्च-घ, ड
  302. प्रयोगभेदेऽपि- क, ख, ग, झ
  303. संपादनायानि-क, ख, ग, च, झ.
  304. भाष्यकारान्तेवासि—क, ख, ग, च, झ.
  305. अनिपुणपरित्यागस्यानादरणीयत्वात्-क, ख, ग, झ पुस्तकेषु न दृश्यते ।
  306. भेदवादात्- क, ख, ग, झ
  307. जह्यात्- क, ख, च, छ, झ
  308. यच्छब्द च कोशे नास्ति
  309. अयि भो- क, च, झ
  310. निरोधैर्भोगैर्वा-क, ख, निरुन्ध्याद्भोगैर्वा–च
  311. अनुपुरमिति श्लोक एष –क, ख, ग, च, झ पुस्तकेषु काल सर्वमिति श्लोकस्य पूर्वं दृश्यते
  312. सतत्वान्-छ
  313. स पञ्चपरतत्त्वज्ञ पञ्चकालपरायण । जितपञ्चेन्द्रियक्लेश पञ्चभ्यो नागमद्भयम् ॥
    इत्यय श्लोक तृतीयाधिकारस्यादौ ड, छ कोशयो दृश्यते
  314. सचय -क, ख, झ, स (क्रम) चथ.-च
  315. आप्रभातात्-क
  316. सर्वेषु कर्मसु-च
  317. सर्वेषु कर्मसु-च
  318. न चैतदखिलमुपासनाधिकार्यन्तर- क, ख, ग, च, झ
  319. मन्तव्यम्—ख, ग
  320. केषुचित्–ग
  321. स तु- क, ख, ग, झ
  322. विषय – क ख, ग, झ
  323. पुरुषशब्दः घ पुस्तक एव दृश्यते
  324. उच्यत इति-घ
  325. अवलोक्यते-घ
  326. स एव- छ
  327. एष कालनियम - क, ख, ग, झ
  328. निद्रानिमित्ततया-क. च. झ.
  329. तोयाभाव- क, ख, ग, च, झ.
  330. शक्तावभावे-क. ख. ग. च, झ .
  331. अभिमतेनैव तिष्ठेत्-क, ख, ग, च, झ.
  332. समं कायेत्यारभ्य उपदिश्यते इति यावत् घ कोशादन्यत्र विमुक्तम् ।
  333. नाभावध -घ, ड, छ
  334. विकास्यावर्णहार्णेन-घ, ड, छ
  335. मन्त्रै स्वत –क, झ
  336. निखिल वापि—क, ख, झ
  337. (तन्मयत्वेन साधव )—च
  338. इत्याद्युपबृहण- घ
  339. एव सति-ध
  340. स्मरेद्धयान-क, ख, ग, घ, झ
  341. सराधनग्रन्थोऽपि–ङ, छ
  342. इति समाराधन इत्यारभ्य भावयेत् इत्यन्त-क, ख, ग, च, झ कोशेषु विमुक्तम्
  343. योगे च इत्येव सर्वत्र पाठ । योगश्च इति चेत् साधीयान् । दृश्यता च शाण्डिल्यस्मृतेस्पात 'तत्सबन्धानुसन्धानमिति योग प्रकीर्तित’ इति वचन पूर्वाधिकारे (५९-पुटे)
  344. समासे शयतस्थश्च ड च, छ
  345. अत्र- क, ख, ग, च, झ कर्तव्य- क. झ
  346. कर्तव्य --- क, झ
  347. नित्यकर्मसग्रहे— क, ख, ग, च, झ
  348. धर्मदेवतात्मकत्वेन-क, झ
  349. पाप तद्विकाररूप- क , पाप तद्विपाकरूप-ड, च, झ
  350. हरतीत्यत्र- क, ख, ग, घ, च, झ
  351. चेद-क, ख, ग, ड, च, छ, झ
  352. प्रबलतर-क, ख, ग, च, झ कोशेषु नास्ति
  353. मूलभूतपाक्षिक-घ, ड, छ
  354. इदप्रथमप्रवर्तनेनैव-क, ख, ग, च, झ , इदप्रथम प्रवर्तमानेनैव तथैव-च
  355. तत्र- क, च, झ
  356. कैङ्कर्यरूपधर्मशेषभूत –घ, ड, छ
  357. कामोपाधिक-क, ख, ग, झ
  358. यदय- क, ख, ग, झ
  359. कथ्यते- क, ख, ग, झ
  360. उक्त च-क, ख, ग, च, झ
  361. तत्कालचोदित भगवन्मन्त्र वेदाभ्यास च - क, कालोचित समुदित भगवन्मन्त्रजपवेदाभ्यास च-ख, ग, तत्कालचोदित समुचितभगवन्मत्रजप वेदाभ्यास च-घ, च, झ तत्काले चोदित-ड, छ.
  362. द्विज क, ख, ग, च, झ
  363. भेदास्त्वेते-ड, छ
  364. मन्त्रणि इति नपुसकान्तत्वेनैव सर्वेषु कोशेषु दृश्यते
  365. उचैस्स्वरेण-च
  366. दुष्कृतहारिणा-घ
  367. हरि नानुसन्धाय इति पूर्वार्धस्थाने 'हरि ब्रुवस्तल्पादुत्थाय' इति क, च, झ, कोशेषु दृश्यते
  368. कीर्तनवत् इत्यारभ्य ब्रह्मण्यदेवेति इति यावत् क, ख, ग, झ कोशेषु विमुक्तम् ।
  369. साहाय्यार्थ च इति चेत् सम्यक्
  370. निष्कर्षका -घ, ड, छ
  371. तत्रैव पाद्मे-क, ख, ग, च, झ
  372. अनन्तरमेव-क, च, झ.
  373. शौचाद्य-घ, ड, छ, शौचार्थ-क, ख, ग, झ
  374. तदर्धा— ख, ग, घ, ड, छ
  375. विप्र- घ, ड, छ
  376. एकस्मात्-क, ख, ग, च, झ
  377. परिपाल्या—घ कोशादन्यत्र
  378. विप्र- घ, ड, छ
  379. अपास्यैव- क, ख, ग, च, झ
  380. यथाधिगम-क, ख, ग, च, झ
  381. शुद्धेन-घ, ड, छ
  382. धातकी शमी इति पदद्वयमपि प्रथमान्तत्वेनैव सर्वेषु कोशेषु दृश्यते
  383. सर्वप्रतिषिद्धाना-च ड, छ
  384. सर्वविहिताना-घ, ड, छ
  385. विभो-च
  386. 'अत्र-घ, तत्र तत्र-क, ख, ग, च, झ
  387. असमर्थस्य-घ
  388. पार्थिववायव्यमान्त्र-क,झ
  389. सृष्टिपूर्वक-घ,ड,छ
  390. कृत्वा—इति पदं घ कोशादन्यत्र विमुक्तम्
  391. परिक्रम्य- क, च, झ
  392. केशवादीन् इति पदं घ कोश एव विद्यते
  393. इत्युक्तप्रकारेण दशवारं प्राणायामत्रयं वा कृत्वा-च,झ
  394. अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशवारां गायत्रीं—क, ङ, च, छ, झ, अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति गायत्रीं-ख, अष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीं-ग अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरं वा गायत्रीं-घ, अष्टोत्तरसहस्रमष्टोत्तरशतं वा यथाशक्ति गायत्रीं—इति निक्षेपचिन्तामणौ
  395. अत्र च मन्त्रशब्दः सर्वेषु कोशेषु च नपुंसकान्तत्वेन दृश्यते
  396. सन्ध्यायामेव कार्य इति च-कोशे पाठान्तरतया निदिष्टम्.
  397. शङ्खपद्ममुद्राश्च- ड, छ
  398. देवेशि- घ, ड, छ
  399. नमस्कारमपि पूर्वपूर्वोपदेश-क, ख, ग, च, झ
  400. भर्ग त-च
  401. द्विजोत्तम-ख, ग, घ
  402. स्थले- घ कोशादन्यत्र
  403. आत्मनि -क,च,झ
  404. त्रिधा सन्ध्योपास्तिविशेषा -घ
  405. परिदृश्यमान-क, ख, ग, च, झ
  406. स्वसूत्रसहिताचार-क, ख, ग, च, झ
  407. सन्ध्योपासनादिक-क, झ, सन्ध्योपस्थानादिक-ख, ग, च
  408. उदीरयेत्- ख, घ, ट, छ
  409. विगाह्य-क, च
  410. प्रपन्न परया-क,च,झ, प्रपत्तिपरया-ख,ग,ङ,छ, प्रपत्तिफलया—घ,
    प्रयत परया इति वङ्गीशकारिकापाठ
  411. श्रुतिस्मृत्युदित सम्यक्-घ, श्रुतिस्मृत्युदित सर्व इति कारिकापाठ
  412. शूद्रकर्मसु - घ,ड,छ
  413. माध्यन्दिनानन्तरमेव वा भोजनात् पूर्वं वा- क,ख,झ
  414. अनुज्ञाप्य तत्र प्रविशेत्-क, ख, ग, झ
  415. उदीर्यते- घ,ड,छ
  416. अञ्जलित्वमप्यस्य- क,ख,ग,च,झ.
  417. इत्यादीनामप्यविरोध –घ
  418. स्पर्शविषयविशेष- छ
  419. आचार्यदर्शने—क,ख,ग,ड,च,छ,झ
  420. भगवतो नामग्रहणे-घ
  421. चकारः क,च,झ कोशेषु नास्ति
  422. माहात्म्यशब्दो घ कोशादन्यत्र विमुक्तः
  423. आम्रेक्षुखण्ड-घ,ड,छ.
  424. तत्पादौ पवित्र-क,झ कोशयोः
  425. भुवि पञ्च च- घ
  426. गृहजालानां योनि-घ,ड,छ
  427. मार्जाली - ख
  428. बिम्बकद्रुम—ड,छ
  429. ययुरित्येव सर्वत्र पाठः
  430. अन्ये तु—क,ख,ग,च,झ.
  431. मिथ्याभाषणमेव च-घ,ड,छ
  432. जलेन-इति विशेष्यपदम् अपेक्षितं न कस्मिंश्चिदपि कोशे दृश्यते
  433. वर्जयेत्- क,ख,ग,च,झ
  434. पूर्वकालोक्तवर्त्मना-घ,ड,छ
  435. "इति" शब्दः च कोश एव दृश्यते
  436. समिद्दान समाचरेत्-घ
  437. "सर्वेषा” इति पद घ, ड, छ कोशेषु नास्ति
  438. “तावत्" इति शब्द घ, ड, छ कोशेषु नास्ति,
  439. उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् इति क, ख, ग, च, झ कोशेषु पूर्णमुपात्तम्
  440. देवतानमस्कार---क, ख, ग, च, झ, देवतादिनमस्कार—ड, छ
  441. गुरूपासन- घ, ड, छ
  442. चन्दनान्यनुलेपनम्—ड, च, छ
  443. वासासि इत्यारभ्य, देवभोग्यानि यानि च इति यावत् सार्धश्लोक क, ख, ग, झ कोशेषु विमुक्त
  444. यथाक्रियम्---घ, यथाक्रिय ---ड, छ
  445. पुष्पकुशादीना---घ, ड, छ
  446. द्रव्योपार्जनमुक्तम्---क, ख, ग, झ
  447. उपादद्याद्यथापूर्व---क, झ , उपादद्याद्यथापूजा---ख, ग, च
  448. तण्डुलादि---घ
  449. पर्णानि---घ, ड, च, छ
  450. याच्ञयाप्तैर्वा---क, झ, याच्ञया तेर्वा—ख, ग, याच्ञयार्थानि (?) (प्तानि) घ
  451. हवि प्रकरणादिषु---क, ख, ग, च, झ
  452. अय इति शब्द घ, ड, छ कोशेषु न दृश्यते
  453. पारक्य--- क, ख, ग, च, झ
  454. घ कोश एव 'च' कारो दृश्यते
  455. अरुण चेति --- क, ख, ग, च, झ
  456. श्यामल---क, ड, च
  457. नील तापिन्छादि---ख, ग, च कोशेषु विमुक्तम्
  458. कृष्णश्याम विष्णुक्रान्तादि---च
  459. राजसादर्धफलानि---क, ख, ग, च, झ
  460. स्वारामोत्पन्नानि---क, झ, स्वारामोत्पन्नादीनि---च
  461. अयाचितानि---ख ग, घ, च, छ
  462. क्रयक्रीत---घ
  463. अयाचित---घ
  464. याचितमधमाधमम्---क, ख, ग, झ कोशेषु विमुक्तम्
  465. केतकीजाति---क, ख, ग, च, झ
  466. त्रीणि---घ
  467. क्दली---क, ख, ग, ड, च, छ, झ
  468. वनमाली---घ, ड, छ
  469. अतसीद्वय---छ
  470. लक्ष्म्यगस्त्यद्वयवैष्णवीकर्णिकाराशोककुटजस्तथा---क, ख, ग, च, झ
  471. वैष्णव्ये, कदली---क, ग, च, झ, वैष्णव्ये कन्दल–--घ, ड, छ
  472. मरन्दै इत्येव बहुषु पाठ, मकरन्दै--–ड, छ, मन्दरकै मकरन्दै--–घ
  473. तत्तिथि---ग, घ
  474. नाड्य---क​, ख​, ग​, च​, झ
  475. द्विगुणमात्र---क, च, झ
  476. भूत्वा इत्येव सर्वत्र पाठ
  477. जन्तुभिर्भक्षित---क, ख, ग, घ, झ कोशेषु नास्ति
  478. अप्रतापे प्रदेशे---क, ख ग, च, झ
  479. अनुक्तमप्यन्यत्र---क, ख, ग, झ
  480. कोरण्ड---ग, घ, ड, छ
  481. शिग्रुशब्दस्य स्त्रीत्व चिन्त्यम् , शिग्रु इति क, ट, च कोशेषु पाठ
  482. विशेषेण इति पद घ कोश एव दृश्यते
  483. विधूमाङ्गारेत्यारभ्य कृष्णागरुमिश्रित इति यावत् ड छ कोशयो न दृश्यते
  484. दिव्येन इति पद घ कोशे नास्ति
  485. मुखानिलदीप्तिदीपित---क, ख, ग, च, झ, उखानलदीप्तिदीपित इति चेत् माधीयान्
  486. सारशब्द सर्वेषु कोशेषु नपुंसकान्तत्वेनैव लिखितोऽस्ति
  487. प्रस्मर्तव्यम्---घ, ड, छ
  488. स्वैरिभ्य--–शाण्डिल्यस्मृतिपाठ
  489. इत्यादि---घ
  490. चण्डात्-सात्त्वतसहितापाठ
  491. अपचारत---क, झ
  492. तत्र---क, ख, ग, च, झ
  493. नित्यकर्म---क, च, झ
  494. कुसीद चेत्येवमाद्यपि---घ​
  495. कर्तव्यम्—--घ कोशे नास्ति
  496. द्रव्योपायषु---क, ख, घ, च
  497. हि शब्द ग, च, छ कोशेषु नास्ति
  498. प्रभूतायासेत्यारभ्य पठति इति पर्यन्त ख कोशे विसृष्टम्
  499. यस्य तु खलु इत्यारभ्य अनूद्यमानो गौतमसूत्रभाग क, ख, ड, च, छ, झ कोशेषु न दृश्यते
  500. प्रवृतै इति पद घ, ड, छ कोशेष्वेव विद्यते
  501. उपादानकाले---घ, ड, च, छ
  502. अत एव श्रुतिनिर्बन्ध---क, ग, च, अत एव हि श्रुतिनिर्बन्ध---ख, अत एव हि श्रुतेर्निर्बन्ध---ड, छ
  503. समाराधनोपकरण---क, ख, ग, च, झ
  504. सव्येतरमितरभुज---क, ख, ग, च, झ
  505. जुष्टो जनयतु जगता शम वैकुण्ठनाथः इति सङ्कल्पसूर्योदये पाठ
  506. गुणभूत---ङ, च
  507. वक्ष्य इत्यादि---क, ख, ग, च, झ
  508. गद्ये---क, ख, ग, झ
  509. वा शब्द क, ख, ग, झ कोशेषु नास्ति
  510. विषयग्रन्थस्य---क, च, झ
  511. अत्र इति पद क, ख, ग, झ कोशेषु नास्ति
  512. एतेन भगवदानन्देऽपि---क, ख, ग, झ
  513. च इति पद घ कोशे न दृश्यते
  514. आह च स्वयमेव भगवान्---क, ख, ग, झ
  515. फलसङ्गसदसद्भावाभ्या---घ
  516. सर्वाणि---क, ख, ग, च, झ कोशेषु नास्ति
  517. प्रामादिकादिविषय---घ
  518. इति लाभ---घ, ड, छ
  519. प्रार्थनानुपपत्ते---क, ख, ग, झ
  520. कृतापराधेन---क, ख, ग, च, झ कोशेषु नास्ति
  521. अपराधानाह- क, ख, ग, च, झ
  522. सर्वे चात्रैव कर्मण्या व्री​​​हय शालयस्तथा । इति वराहपुराणपाठ
  523. दृष्टा---क, ख, ग, च, झ
  524. प्रपश्यति---क, ख, ग, च, झ
  525. जालघात- क, ड, च
  526. विशमिम इति चेत् सम्यक्
  527. च कोशादन्यत्र उपचक्रमेत् इति पाठ
  528. वेदवादिनाम्—ख, ङ, छ
  529. मन्त्रे तु चातुर्व्यूहे तु अधिकारो—क, ख, ग, च, झ
  530. प्राप्ते- क, च, झ
  531. कियान् ग्रन्थाशो लुप्त इति न ज्ञायते
  532. 'महर्षीणा प्रबन्धान्’ इति स्थाने ‘वेदोपबृहणानि' इति पद-क, ख, ग, च, झ कोशेषु दृश्यते
  533. च कोशादन्यत्र च कारो न विद्यते
  534. कूर्मवदित्युत्तरार्ध घ, ड, छ कोशेषु नास्ति
  535. इत्यादिना साष्टाङ्गप्रणाम-घ, ड, छ
  536. विभो –घ, ङ, छ
  537. विचारणात्–ड, छ
  538. इति च- क, ख, ग, च
  539. भगवदभिगमन- क, ख, ग, च, झ
  540. अनन्यप्रयोजनाधिकारिकर्तव्यपूर्वयाम-क,च,झ
  541. कालाशे --घ
  542. त्रयोदश्यामस्मरन्-क, ख, ग, झ, त्रयोदश्याश्च स्मरन्–घ (अत्र घ ड कोशयो पाठो अस्पष्टाक्षरा सुतरा सदिग्धौ च )
  543. गुरु--घ
  544. नित्यदेवार्चना- क, ख, च, झ.
  545. यथाविहितमौनानुष्ठानस्यैव—क, ख, ड, च, छ, झ (अयमेव पाठो यथाशब्द विहीनो ग कोशेऽपि दृश्यते)
  546. स्वगृहाचर्चाया इत्यत्र स्वशब्द घ, ड, छ कोशेषु न दृश्यते
  547. तत्क्रियत्वात् इति बहुषु कोशेषु पाठ , क, झ कोशयो पर तत्क्रियात्वात् इति वर्तते.
  548. आपादादवलोकयन् इत्यारभ्य स्वधाम नीत्वा देवेश इति यावत् ख, ग कोशयो विसृष्टम्
  549. स्वधा मनसा देवेश इति क कोशे ड कोशस्य शुद्धिपत्रिकाया च दृश्यते.
  550. ऋषिच्छन्दोदेवताश्च -छ
  551. प्रणमेद्देवमादित –क, झ , प्रणमेदेवमादित –ख, ग, प्रणमेद्देवगादृत –च
  552. गुरुभ्य पूर्वेभ्य -- क, च, झ
  553. सख्याभिधायिनीम्-क, ख, च, झ , मुद्रितकारिकापाठश्च
  554. प्रणमाम्यहम्-कारिकापाठ
  555. वासुदेवाभिधायिनम्-ड, छ, कारिकायामपि
  556. 'मन्त्रस्य देवता' इत्यारभ्य 'शिरसा हरिम्' इति यावत् एक श्लोक 'मन्त्र
    शक्तिः' इत्यस्य श्लोकस्य पूर्व क, ख, ग, च, झ कोशेषु पठ्यते
  557. अवलोकयेत् - क, ख, ग च, झ, कारिकायामपि
  558. 'स्वमञ्जलिम्' इत्यनन्तर 'जितन्त इति मन्त्रेण त देव शरण त्रजेत्’ इति कारिकाया श्लोकार्धम् अधिक दृश्यते
  559. तस्मै प्रसन्नाय-क, ख, ग, ड, च, छ, झ , स्वस्मै प्रसन्नाय-घ, स्वस्मे
    प्रपन्नाय इति तु कारिकापाठ
  560. स्व चात्मान-क, ख, ग, घ, ड, च, झ
  561. स्वोदक स्वेन-क, ख, च, झ , सोदक स्वेन—ग, ड, छ, स्वोकर स्येन-घ,
    अत्र 'सादर स्वेन ' इति कारिकापाठ आद्दत
  562. भक्तिनिष्ठ -क, ख, च, झ, भक्तियुक्त --ड, छ, भक्तिनिघ्नपरात्मने-कारिकापाठ
  563. असह्यानविषयाश्च क, ख, घ, च, झ , असङ्ख्यानपि सङ्ख्याश्च-ग, असङ्ख्यान-
    विषह्याश्च-कारिका
  564. अशक्त्या वाप्यालस्यात्-क, च, झ.
  565. गुणशलिना-घ, डु, छ
  566. समापयेत्- घ, ङ, छ
  567. तदा- क, ख, ग, च, झ
  568. सा०वस - क, ख, च, झ
  569. विहन्यसे—क च, झ
  570. तत्र पराशरस्त्वेवमाह भगवान्–क, ख, ग, झ.
  571. वचनमपि सङ्गत- घ
  572. तु शब्द क, ख, ग, झ कोशेषु नास्ति
  573. क्षीरान्नभोजनवत्- क, ख, ग, च, झ
  574. मोक्षोपायत्वेनापि-घ
  575. प्राणरक्षणार्थ इति घ कोशादन्यत्र पाठ
  576. शेष-शेषाशनादिक इति गद्यत्रयपाठ , शेष-शेषाशनादि इति तु सर्वत्रान्यत्र पाठ
  577. अनन्तरमेव-क, झ
  578. अमर्यादाशीलवता-क, ख, ग, च, छ, झ.
  579. अनुसन्धेयतया-क, ख, ग, झ
  580. समाराधनादौ इति घ कोशादन्यत्र पाठ
  581. योगार्थसङ्कल्पकाले- क, ख, ग, च, झ
  582. अनुरूपकालान्तरेक, ख, ग, च, झ
  583. तथाप्यन्तर्यन्तर्यजहत्-~-क, ख, ग, झ
  584. चकार क, ख, ग, झ कोशेषु नास्ति, ग कोशे एषु इति स्थाने येषु इति पाठ
  585. आलम्बन्ते-च,
  586. तदनुसन्धानमप्यवर्जनीयमेव-क, ड, च, छ, झ, तथानुसन्धानमप्यवर्जनीयमेव---ख , तदनुमत्यापि वर्जनीयमेव-ग
  587. इति प्रक्रम्य-घ, ड, छ
  588. मनसो हृदयस्य च—इति घ कोशादन्यत्र पाठः
  589. यथाशक्ति-क, ख, ग, झ कोशेषु नास्ति, अत क्वचित् भगवद्रूपनिरन्तरानु सन्धान-ख
  590. निवेशनीयम्- क, ख, ग, झ
  591. स्नात्वा वा जघनावधि-इति घ कोशादन्यत्र पाठ , स्नात्वा च जघनावधि इति
    ख कोशे
  592. अर्घ्यपूजाद्यै –क, ख, ग, झ
  593. स्थित –ड, च, छ
  594. अप्रयत्नेन-ग, घ, ड, छ
  595. च शब्दो घ कोशे नास्ति
  596. वा शब्द घ, ङ, छ कोशेषु नास्ति
  597. स्वानुभवसापेक्षाणा-ड, च, छ, घ कोशोऽत्र शिथिल
  598. व्यापारायत्तस्य-क, ख, ट, च, छ, झ, व्यापारायासितस्य -ग
  599. प्रासादखट्वाङ्गपर्यङ्कन्यायेन-ग, प्रसादखट्वाङ्गपर्यङ्कन्यायेन-च
  600. ब्रह्मणि-ख, ग, घ, ड, छ ।
  601. इत्यादिप्रक्रियया-क, ख, ग, च, झ
  602. परमात्मनि परिष्वङ्ग-इति घ कोशादन्यत्र पाठ
  603. शुद्धत्वादिनियमयुक्त -घ-
  604. हृदयेऽपि-घ
  605. च शब्द घ कोशादन्यत्र नास्ति
  606. मुहूर्तपर्यन्त-ड, छ
  607. स्रोत इद-क, ख, च, झ
  608. स्वीकार्यमिति-ख, ग, घ, ङ, छ
  609. च कार क, ग, च, झ कोशेषु नास्ति
  610. तदर्य कालश्च-घ, ड, छ
  611. पूर्वयजने-क, ख, ग, झ
  612. लब्धावसरे-क, ख, ग, च, झ
  613. विलोपवत्तदानीं-ख , विलोपात्तदानीं-ग.
  614. सर्वावस्थागतोऽपि-घ, ड, छ
  615. किंच इति शब्दो घ कोशे नास्ति
  616. अधिकार्यादिविशेषेण, घ, अधिकार्यादिविशेषेण विहितवेदाभ्यास-ख, ग, अधिकार्याद्यविशेषेण विहित वेदाभ्यास-क, झ.
  617. ध्यानजपार्चन-क, ख, ग, घ, च
  618. कालधर्मत्वाच्च-क, ख, ग
  619. दूरादवस्थितस्य-घ, ड, छ
  620. भागवतसदाचार्य-क,ख,छ,झ, भागवतस्य सदाचार्यस्य -घ भागवतसदाचार्य-क, ख, छ, झ , भागवतस्य सदाचार्यस्य-घ
  621. ब्रह्मवित्त्व तेषामप्यविशिष्ट-क, ख, ग, च, झ, ब्रह्मवित्वमेव तेषामविशिष्ट--ड, छ
  622. त्रिषु शब्द क, च, झ कोशेषु नास्ति
  623. घटिका इति पद क, ख, ग, झ कोशेषु नास्ति
  624. इति शब्द घ, च कोशयोः नास्ति
  625. सद्यश्शौचानहत्वेन-घ, ड, छ
  626. पृथगुपादानात् । यथोक्तम् मैवम् । ब्रह्मवेदनादीनामपि-ड, छ, ब्रह्मवादिनामपि-घ, पृथगुपादानादिति यथोक्तब्रह्मविदामपि-च अत्र कोशा पाठतो बहुधा भिद्यन्ते । अस्मिस्थले-ख, ग, घ, ड कोशेषु यथोक्त इत्यस्यानन्तर मैवमित्यस्य पूर्व च पडक्तिलोपसूचकानि चिह्नानि च दृश्यन्ते । अतो वाक्यार्थो नात्र स्पष्ट
  627. गुण इति पद क, ख, ग, झ कोशेषु नास्ति
  628. न इति पद क, ख, ग, च, झ कोशेपु नास्ति
  629. शारीराधिगम इति घ कोशादन्यत्र पाठ
  630. तदनुष्ठान-क, ख, ग, च, झ
  631. अपि शब्द क, ख, ग, च, झ कोशेषु न दृश्यते
  632. तदनुष्ठानादर्शन-क, ख, ग, च, झ
  633. ब्रह्मविदपि-क, ख, ग, च, झ
  634. अन्येषा-क, ख, ग, च, झ
  635. हि शब्द -घ, ट, छ कोशेषु नास्ति
  636. संस्कारविशेषादियोग-क, ड, च, छ, झ
  637. वैशिष्ट्य-घ कोशादन्यत्र नास्ति
  638. हि घ कोशे नास्ति
  639. हि शब्द क, च, झ कोशेषु नास्ति
  640. मात्रानुज्ञानेन--क, च, झ
  641. स्वत प्राप्तिमपवादप्रकार च-क, ख, स्वत प्राप्तानपवादप्रकाराश्च-ग, स्वत प्राप्तमपवादप्रकार च-च
  642. शान्तये कलामात्र--ड, च, छ, शान्तये सर्वै सङ्कलन इति पङ्क्ति घ कोशे " उपनीतावस्यत्वमात्रेण” इति पूर्वनिर्दिष्टवाक्यस्यानन्तर प्रमादवशाल्लिखिता प्रतिभाति
  643. अद्य इति शब्द क, ग, च, झ कोशेषु नास्ति,
  644. च शब्द क, ख, ग, च, झ कोशेषु नास्ति
  645. अपि शब्द क, ख, ग, च, झ कोशेषु नास्ति
  646. इति न्यायेन-क, ख, च, झ
  647. सकृदुच्चारित- घ, ड, छ.
  648. दृष्टो वा इति छ कोशादन्यत्र पाठ
  649. कोऽतिभार - क, ख, ग, ड, च, छ, झ
  650. जिह्वया—क, ख, झ
  651. मम भोगाय-ख, ग, घ
  652. फले पत्रैर्धूपैर्वारिभिः –क, च, झ
  653. दृष्ट्वा नर काय-ख, ग, ड, छ , दृष्ट्वा महाकाय-घ, दृष्ट्वा यथा कायी--च
  654. महाभीत -घ
  655. निवेद्यहीने-ख, ग, घ, ङ, छ
  656. ग्रामस्तु इति चेत् साधु
  657. समृद्धयर्थ---क, ख, ग, च, झ
  658. प्रवृत्तौ च क, ख, ग, च, छ
  659. नित्यकर्मणि-क, च, झ
  660. योगसंस्थित -क, ख, झ
  661. करस्थिता-क, ख, ग, च, झ
  662. एकदिन यावत्- क, ख, ग, च, झ
  663. अस्मिन् युक्त कर्मणि-मुद्रितकारिकाग्रन्थपाठ
  664. कर्तु विशेषत –क, झ, कश्चिद्विशेषत –घ, कर्तृविशेषत –च.
  665. क्रियैव- घ. ड. च. छ .
  666. संस्थिता-क, ख, ग, झ.
  667. हरि वक्तु-ङ, छ.
  668. योग-ङ, च, छ
  669. वक्त्रादि-मुद्रितकारिकापाठ
  670. महामहिम-ड, छ
  671. पुष्प तथैव च-घ
  672. परिचर्यारूपम्-क, ख, ग, च,झ
  673. सव्येतरमितरभुज-क, ख, ग, च, झ , सव्येतरभुजमितर-ड, छ
  674. प्रतिभयशमने-घ
  675. वितरतु-ड, छ
  676. देवीभूषादिजुष्टो नवजलदनिभः पातु दिव्यं परो नः ---इत्यस्मिन्नेत्र ग्रन्थे उपादानविषयस्यावसाने दृश्यमान. पाठ (१३७ पुटे)
  677. सात्त्विकाना—क, ड, च, छ, झ
  678. किल कञ्जल- च
  679. आर्तेष्वमोघा-क, च, झ , मोघाशापि इत्यनन्तर ग्रन्थशेष प्रायेण घ कोशे
    त्रुटित । ड, छ कोशयोस्तु पड़क्तिलोपसूचकानि चिह्नानि अत्र दृश्यन्ते ।
  680. जुगुप्पित इत्यनन्तर ड, छ कोशयो पङ्क्तिलोपो दृश्यते, ततश्च “मस्तु सति
    कि तद्देशिकैस्त्यज्यते” इति विषम कोऽपि पाठभेदश्च विद्यते ।
"https://sa.wikisource.org/w/index.php?title=श्रीपाञ्चरात्ररक्षा&oldid=220027" इत्यस्माद् प्रतिप्राप्तम्