श्रीगणेशकवचम्

विकिस्रोतः तः

श्रीगणेशाय नमः ..
गौर्युवाच .
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो .
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम .. १..
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः .
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि .. २..
मुनिरुवाच .
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
     त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम् .
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
     तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा .. ३..
विनायकः शिखां पातु परमात्मा परात्परः .
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः .. ४..
ललाटं कश्यपः पातु भृयुगं तु महोदर .
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ .. ५..
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः .
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा .. ६..
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः .
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः .. ७..
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः .
हृदयं गणनाथस्तु हेरंबो जठरं महान् .. ८..
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः .
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः .. ९..
गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान् .
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु .. १०..
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः .
अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः .. ११..
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु .
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु .. १२..
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु .
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ..१३..
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः .
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः .. १४..
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः .
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् .. १५..
राक्षसासुरवेतालग्रहभूतपिशाचतः .
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः .. १६..
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् .
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् .. १७..
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा .
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु .. १८..
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः .
न भयं जायते तस्य यक्षरक्षःपिशाचतः .. १८..
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् .
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् .. २०..
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् .
मारणोच्चाटकर्षस्तम्भमोहनकर्मणि .. २१..
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् .
तत्तत्फलवाप्नोति साधको नात्रसंशयः ..२२..
एकविंशतिवारं च पठेत्तावद्दिनानि यः .
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् .. २३..
राजदर्शनवेलायां पठेदेतत्त्रिवारतः .
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् .. २४..
इदं गणेशकवचं कश्यपेन समीरितम् .
मुद्गलाय च तेनाथ माण्डव्याय महर्षये .. २५..
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् .
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् .. २६..
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् .
राक्षसासुरवेतालदैत्यदानवसम्भवा .. २७..
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम्

"https://sa.wikisource.org/w/index.php?title=श्रीगणेशकवचम्&oldid=38086" इत्यस्माद् प्रतिप्राप्तम्