शौनकसंहिता (सस्वरा)

विकिस्रोतः तः


== काण्डम् - 1
== शीर्षकपाठ्यांशः ==

=== सूक्तम् - 1.1
ये त्रि॑ष॒प्ताः प॑रि॒यन्ति॒ विश्वा॑ रू॒पाणि॒ बिभ्र॑तः।
वा॒चस्पति॒र्बला॒ तेषां॑ त॒न्वो॑ अ॒द्य द॑धातु मे ।।१।।

पुन॒रेहि॑ वचस्पते दे॒वेन॒ मन॑सा स॒ह।
वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम् ।।२।।

इ॒हैवाभि वि त॑नू॒भे आर्त्नी॑ इव॒ ज्यया॑।
वा॒चस्पति॒र्नि य॑छतु॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम् ।।३।।

उप॑हूतो वा॒चस्पति॒रुपा॒स्मान्वा॒चस्पति॑र्ह्वयताम्।
सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ।।४।।

=== सूक्तम् - 2

वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भूरि॑धायसम्।
वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम् ।।१।।

ज्या॑के॒ परि॑ णो न॒माश्मा॑नं त॒न्वं॑ कृधि।
वी॒डुर्वरी॒यो ऽरा॑ती॒रप॒ द्वेषां॒स्या कृ॑धि ।।२।।

वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्पु॒रं श॒रं अर्च॑न्त्यृ॒भुम्।
शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ।।३।।

यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्।
ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ।।४।।

=== सूक्तम् - 3

वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यं।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ।।१।।

वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यं।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ।।२।।

वि॒द्मा श॒रस्य॑ पि॒तरं॒ वरु॑णं श॒तवृ॑ष्ण्यं।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ।।३।।

वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यं।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ।।४।।

वि॒द्मा श॒रस्य॑ पि॒तरं॒ सूर्यं॑ श॒तवृ॑ष्ण्यं।
तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ।।५।।

यदा॒न्त्रेषु॑ गवी॒न्योर्यद्व॒स्तावधि॒ संश्रि॑तम्।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ।।६।।

प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ।।७।।

विषि॑तं ते वस्तिबि॒लं स॑मु॒द्रस्यो॑द॒धेरि॑व।
ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम् ।।८।।

यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः।
ए॒वा ते॒ मूत्रं॑ मुच्यतां बहि॒र्बालिति॑ सर्व॒कम् ।।९।।

=== सूक्तम् - 4

अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम्।
पृ॑ञ्च॒तीर्मधु॑ना॒ पयः॑ ।।१।।

अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह।
ता नो॑ हिन्वन्त्वध्व॒रम् ।।२।।

अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः।
सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ।।३।।

अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम्।
अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ।।४।।

=== सूक्तम् - 1.5

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन।
म॒हे रणा॑य॒ चक्ष॑से ।।१।।

यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑।
उ॑श॒तीरि॑व मा॒तरः॑ ।।२।।

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ।
आपो॑ ज॒नय॑था च नः ।।३।।

ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम्।
अ॒पो या॑चामि भेष॒जम् ।।४।।

=== सूक्तम् - 6

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑।
शं योर॒भि स्र॑वन्तु नः ।।१।।

अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा।
अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ।।२।।

आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑।
ज्योक्च॒ सूर्यं॑ दृ॒शे ।।३।।

शं न॒ आपो॑ धन्व॒न्या॑३ः॒ शमु॑ सन्त्वनू॒प्याः॑।
शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः।
शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ।।४।।

=== सूक्तम् - 7

स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्।
त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ।।१।।

आज्य॑स्य परमेष्ठि॒न्जात॑वेद॒स्तनू॑वशिन्।
अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न्वि ला॑पय ।।२।।

वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑।
अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च॒ प्रति॑ हर्यतम् ।।३।।

अ॒ग्निः पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मान्।
ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ।।४।।

पश्या॑म ते वी॒र्यं॑ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न्नृचक्षः।
त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्ता॒त्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम् ।।५।।

आ र॑भस्व जातवेदो॒ ऽस्माकार्था॑य जज्ञिषे।
दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न्वि ला॑पय ।।६।।

त्वम॑ग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह।
अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ।।७।।

=== सूक्तम् - 8

इ॒दं ह॒विर्या॑तु॒धाना॑न्ना॒दी पेन॑मिव॒ आ व॑हत्।
य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ।।१।।

अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत।
बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम् ।।२।।

या॑तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च।
नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम् ।।३।।

यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः।
तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्ये॑षां शत॒तर्ह॑मग्ने ।।४।।

=== सूक्तम् - 9

अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः।
इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒न्ज्योति॑षि धारयन्तु ।।१।।

अ॒स्य दे॑वाः प्र॒दिशि॒ ज्योति॑रस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ।।२।।

येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः।
तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ।।३।।

अैषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने।
स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ।।४।।

=== सूक्तम् - 1.10

अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑।
तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ।।१।।

नम॑स्ते रजन्वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॑ग्र निचि॒केषि॑ द्रु॒ग्धम्।
स॒हस्र॑म॒न्यान्प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ।।२।।

यदु॒वक्थानृ॑तम्जि॒ह्वया॑ वृजि॒नं ब॒हु।
राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम् ।।३।।

मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑।
स॑जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ।।४।।

=== सूक्तम् - 11

वष॑ट्ते पूषन्न॒स्मिन्त्सूता॑वर्य॒मा होता॑ कृणोतु वे॒धाः।
सिस्र॑तां॒ नार्यृ॒तप्र॑जाता॒ वि पर्वा॑णि जिहतां सूत॒वा उ॑ ।।१।।

चत॑स्रो दि॒वः प्र॒दिश॒श्चत॑स्रो॒ भूम्या॑ उ॒त।
दे॒वा गर्भं॒ समै॑रय॒न्तं व्यू॑र्णुवन्तु॒ सूत॑वे ।।२।।

सू॒षा व्यू॑र्णोतु॒ वि योनिं॑ हापयामसि।
श्र॒थया॑ सूषणे॒ त्वमव॒ त्वं बि॑ष्कले सृज ।।३।।

नेव॑ मां॒से न पीव॑सि॒ नेव॑ म॒ज्जस्वाह॑तम्।
अवै॑तु॒ पृश्नि॒ शेव॑लं॒ सुने॑ ज॒राय्वत्त॒वे ऽव॑ ज॒रायु॑ पद्यताम् ।।४।।

वि ते॑ भिनद्मि॒ मेह॑नं॒ वि योनिं॒ वि ग॒वीनि॑के।
वि मा॒तरं॑ च पु॒त्रं च॒ वि कु॑मा॒रं ज॒रायु॒णाव॑ ज॒रायु॑ पद्यताम् ।।५।।

यथा॒ वातो॒ यथा॒ मनो॒ यथा॒ पत॑न्ति प॒क्षिणः॑।
ए॒वा त्वं द॑शमास्य सा॒कं ज॒रायु॑णा प॒ताव॑ ज॒रायु॑ पद्यताम् ।।६।।

=== सूक्तम् - 12

ज॑रायु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॑ वाताभ्र॒जा स्त॒नय॑न्नेति वृ॒ष्ट्या।
स नो॑ मृडाति त॒न्व॑ ऋजु॒गो रु॒जन्य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे ।।१।।

अङ्गेअ॑ङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम।
अ॒ङ्कान्त्स॑म॒ङ्कान्ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त्पर्वा॑स्या॒ ग्रभी॑ता ।।२।।

मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य।
यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ।।३।।

शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे।
शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॑३ मम॑ ।।४।।

=== सूक्तम् - 13

नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑।
नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ।।१।।

नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि।
मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ।।२।।

प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः।
वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत्स॑मु॒द्रे अ॒न्तर्निहि॑तासि॒ नाभिः॑ ।।३।।

यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्।
सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ।।४।।

=== सूक्तम् - 14

भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्।
म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक्पि॒तृष्वा॑स्ताम् ।।१।।

ए॒षा ते॑ राजन्क॒न्या॑ व॒धूर्नि धू॑यताम्यम।
सा मा॒तुर्ब॑ध्यतां गृ॒हे ऽथो॒ भ्रातु॒रथो॑ पि॒तुः ।।२।।

ए॒षा ते॑ कुल॒पा रा॑ज॒न्तामु॑ ते॒ परि॑ दद्मसि।
ज्योक्पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः श॒मोप्या॑त् ।।३।।

असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च।
अ॑न्तःको॒शमि॑व जा॒मयो ऽपि॑ नह्यामि ते॒ भग॑म् ।।४ ।।

=== सूक्तम् - 1.15

सं सं स्र॑वन्तु॒ सिन्ध॑वः॒ सं वाताः॒ सं प॑त॒त्रिणः॑।
इ॒मं य॒ज्ञं प्र॒दिवो॑ मे जुषन्तां संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।१।।

इ॒हैव हव॒मा या॑त म इ॒ह सं॑स्रावणा उ॒तेमं व॑र्धयता गिरः।
इ॒हैतु॒ सर्वो॒ यः प॒शुर॒स्मिन्ति॑ष्ठतु॒ या र॒यिः ।।२।।

ये न॒दीनां॑ सं॒स्रव॒न्त्युत्सा॑सः॒ सद॒मक्षि॑ताः।
तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ।।३।।

ये स॒र्पिषः॑ सं॒स्रव॑न्ति क्षी॒रस्य॑ चोद॒कस्य॑ च।
तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ।।४।।

=== सूक्तम् - 16

ये ऽमा॑वा॒स्या॑३ं॒ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑।
अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत् ।।१।।

सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति।
सीसं॑ म॒ इन्द्रः॒ प्राय॑छ॒त्तद॒ङ्ग या॑तु॒चात॑नम् ।।२।।

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑।
अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ।।३।।

यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्।
तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नो ऽसो॒ अवी॑रहा ।।४।।

=== सूक्तम् - 17

अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः।
अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ।।१।।

तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे।
क॑निष्ठि॒का च॒ तिष्ठ॑ति तिष्ठा॒दिद्ध॒मनि॑र्म॒ही ।।२।।

श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म्।
अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत ।।३।।

परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्य॑क्रमीत्।
तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ।।४।।

=== सूक्तम् - 18

निर्ल॒क्ष्म्यं॑ लला॒म्य॑१ं॒ निररा॑तिं सुवामसि।
अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ।।१।।

निरर॑णिं सवि॒ता सा॑विषक्प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा।
निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ।।२।।

यत्त॑ आ॒त्मनि॑ त॒न्वां॑ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा।
सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ।।३।।

रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त।
वि॑ली॒ढ्यं॑ लला॒म्य॑१ं॒ ता अ॒स्मन्ना॑शयामसि ।।४।।

=== सूक्तम् - 19

मा नो॑ विदन्विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्।
आ॒राच्छ॑र॒व्या॑ अ॒स्मद्विषू॑चीरिन्द्र पातय ।।१।।

विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑।
दै॑वीर्मनुष्येसवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ।।२।।

यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
रु॒द्रः श॑र॒व्य॑यै॒तान्ममा॒मित्रा॒न्वि वि॑ध्यतु ।।३।।

यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः।
दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ।।४।।

=== सूक्तम् - 1.20

अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ।।१।।

यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते।
यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ।।२।।

इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय।
वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ।।३।।

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः।
न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ।।४।।

=== सूक्तम् - 21

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी।
वृषेन्द्रः॑ पु॒र ए॑तु॒ नः सो॑म॒पा अ॑भयंक॒रः ।।१।।

वि न॒ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः।
अ॑ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ।।२।।

वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज।
वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ।।३।।

अपे॑न्द्र द्विष॒तो मनो॑ ऽप॒ जिज्या॑सतो व॒धम्।
वि म॒हच्छर्म॑ यछ॒ वरी॑यो यावया व॒धम् ।।४।।

=== सूक्तम् - 22

अनु॒ सूर्य॒मुद॑यतां हृद्द्यो॒तो ह॑रि॒मा च॑ ते।
गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ।।१।।

परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि।
यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त् ।।२।।

या रोहि॑णीर्देव॒त्या॑३ गावो॒ या उ॒त रोहि॑णीः।
रू॒पंरू॑पं॒ वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ।।३।।

शुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि।
अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ।।४।।

=== सूक्तम् - 23

न॑क्तंजा॒तासि॑ ओषधे॒ रामे॒ कृष्णे॒ असि॑क्नि च।
इ॒दं र॑जनि रजय कि॒लासं॑ पलि॒तं च॒ यत् ।।१।।

कि॒लासं॑ च पलि॒तं च॒ निरि॒तो ना॑शया॒ पृष॑त्।
आ त्वा॒ स्वो वि॑शतां॒ वर्णः॒ परा॑ शु॒क्लानि॑ पातय ।।२।।

असि॑तं ते प्र॒लय॑नमा॒स्थान॒मसि॑तं॒ तव॑।
असि॑क्नी अस्योषधे॒ निरि॒तो ना॑शया॒ पृष॑त् ।।३।।

अ॑स्थि॒जस्य॑ कि॒लास॑स्य तनू॒जस्य॑ च॒ यत्त्व॒चि।
दूस्या॑ कृ॒तस्य॒ ब्रह्म॑णा॒ लक्ष्म॑ श्वे॒तम॑नीनशम् ।।४।।

=== सूक्तम् - 24

सु॑प॒र्णो जा॒तः प्र॑थ॒मस्तस्य॒ त्वं पि॒त्तमा॑सिथ।
तदा॑सु॒री यु॒धा जि॒ता रू॒पं च॑क्रे॒ वन॒स्पती॑न् ।।१।।

आ॑सु॒री च॑क्रे प्रथ॒मेदं कि॑लासभेष॒जमि॒दं कि॑लास॒नाश॑नम्।
अनी॑नशत्कि॒लासं॒ सरू॑पामकर॒त्त्वच॑म् ।।२।।

सरू॑पा॒ नाम॑ ते मा॒ता सरू॑पो॒ नाम॑ ते पि॒ता।
स॑रूप॒कृत्त्वमो॑षधे॒ सा सरू॑पमि॒दं कृ॑धि ।।३।।

श्या॒मा स॑रूपं॒कर॑णी पृथि॒व्या अध्युद्भृ॑ता।
इ॒दमू॑ षु॒ प्र सा॑धय॒ पुना॑ रू॒पाणि॑ कल्पय ।।४।।

=== सूक्तम् - 1.25

यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि।
तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ।।१।।

यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ।।२।।

यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः।
ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ।।३।।

नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि।
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ।।४।।

=== सूक्तम् - 26

आ॒रे॑३ ऽसा॑व॒स्मद॑स्तु हे॒तिर्दे॑वासो असत्।
आ॒रे अश्मा॒ यमस्य॑थ ।।१।।

सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑।
स॑वि॒ता चि॒त्ररा॑धाः ।।२।।

यू॒यम्नः॑ प्रवतो नपा॒न्मरु॑तः॒ सूर्य॑त्वचसः।
शर्म॑ यछथ स॒प्रथाः॑ ।।३।।

सु॑षू॒दत॑ मृ॒डत॑ मृ॒डया॑ नस्त॒नूभ्यो॑।
मय॑स्तो॒केभ्य॑स्कृ॒धि ।।४।।

=== सूक्तम् - 27

अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः।
तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ।।१।।

विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती।
विष्व॑क्पुन॒र्भुवा॒ मनो ऽस॑मृद्धा अघा॒यवः॑ ।।२।।

न ब॒हवः॒ सम॑शक॒न्नार्भ॒का अ॒भि दा॑धृषुः।
वे॒णोरद्गा॑ इवा॒भितो ऽस॑मृद्धा अघा॒यवः॑ ।।३।।

प्रेतं॑ पादौ॒ प्र स्पु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्।
इ॑न्द्रा॒न्ये॑तु प्रथ॒माजी॒तामु॑षिता पु॒रः ।।४।।

=== सूक्तम् - 28

उप॒ प्रागा॑द्दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः।
दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न्किमी॒दिनः॑ ।।१।।

प्रति॑ दह यातु॒धाना॒न्प्रति॑ देव किमी॒दिनः॑।
प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः॑ ।।२।।

या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे।
या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ।।३।।

पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म्।
अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ।।४।।

=== सूक्तम् - 29

अ॑भीव॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिववृ॒धे।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ ऽभि रा॒ष्ट्राय॑ वर्धय ।।१।।

अ॑भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ।।२।।

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि षोमो॑ अवीवृधत्।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ।।३।।

अ॑भीव॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः।
रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ।।४।।

उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑।
यथा॒हं श॑त्रु॒हो ऽसा॑न्यसप॒त्नः स॑पत्न॒हा ।।५।।

स॑पत्न॒क्षय॑णो॒ वृषा॒भिर॑ष्ट्रो विषास॒हिः।
यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ।।६।।

=== सूक्तम् - 1.30

विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॒त्या जा॑गृ॒त यू॒यम॒स्मिन्।
मेमं सना॑भिरु॒त वान्यना॑भि॒र्मेमं प्राप॒त्पौरु॑षेयो व॒धो यः ।।१।।

ये वो॑ देवाः पि॒तरो॒ ये च॑ पु॒त्राः सचे॑तसो मे शृणुते॒दमु॒क्तम्।
सर्वे॑भ्यो वः॒ परि॑ ददाम्ये॒तं स्व॒स्त्ये॑नं ज॒रसे॑ वहाथ ।।२।।

ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः।
ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान्परि॑ वृणक्तु मृ॒त्यून् ।।३।।

येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः।
येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान्वो॑ अ॒स्मै स॑त्र॒सदः॑ कृणोमि ।।४।।

=== सूक्तम् - 31

आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः।
इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम् ।।१।।

य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः।
ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सोअंहसः ।।२।।

अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि।
य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ।।३।।

स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः।
विश्व॑म्सुभू॒तम्सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म् ।।४।।

=== सूक्तम् - 32

इ॒दं ज॒नासो॑ वि॒दथ॑ म॒हद्ब्रह्म॑ वदिष्यति।
न तत्पृ॑थि॒व्यां नो॑ दि॒वि येन॑ प्रा॒णन्ति॑ वी॒रुधः॑ ।।१।।

अ॒न्तरि॑क्ष आसां॒ स्थाम॑ श्रान्त॒सदा॑मिव।
आ॒स्थान॑म॒स्य भू॒तस्य॑ वि॒दुष्टद्वे॒धसो॒ न वा॑ ।।२।।

यद्रोद॑सी॒ रेज॑माने॒ भूमि॑श्च नि॒रत॑क्षतम्।
आ॒र्द्रं तद॒द्य स॑र्व॒दा स॑मु॒द्रस्ये॑व श्रो॒त्याः ।।३।।

विश्व॑म॒न्याम॑भी॒वार॒ तद॒न्यस्या॒मधि॑ श्रि॒तम्।
दि॒वे च॑ वि॒श्ववे॑दसे पृथि॒व्यै चा॑करं॒ नमः॑ ।।४।।

=== सूक्तम् - 33

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः स॑वि॒ता यास्व॒ग्निः।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ।।१।।

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न्जना॑नाम्।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ।।२।।

यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भ॑वन्ति।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ।।३।।

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे।
घृ॑त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ।।४।।

=== सूक्तम् - 34

इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि।
मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ।।१।।

जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम्।
ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।२।।

मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम्।
वा॒चा व॑दामि॒ मधु॑मद्भू॒यासं॒ मधु॑संदृशः ।।३।।

मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः।
मामित्किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ।।४।।

परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे।
यथा॒ मां क॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।५।।

=== सूक्तम् - 1.35

यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः।
तत्ते॑ बद्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।१।।

नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जम्ह्ये॒तत्।
यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ।।२।।

अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्या॑णि।
इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन्तद्दक्ष॑माणो बिभर॒द्धिर॑ण्यम् ।।३।।

समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ।।४।।

== काण्डम् - 2


=== सूक्तम् - 2.1

वे॒नस्तत्प॑श्यत्पर॒मं गुहा॒ यद्यत्र॒ विश्वं॒ भव॒त्येक॑रूपम्।
इ॒दं पृश्नि॑रदुह॒ज्जाय॑मानाः स्व॒र्विदो॑ अ॒भ्य॑नूषत॒ व्राः ।।१।।

प्र तद्वो॑चेद॒मृत॑स्य वि॒द्वान्ग॑न्ध॒र्वो धाम॑ पर॒मं गुहा॒ यत्।
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुष्पि॒तास॑त् ।।२।।

स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑।
यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑ ।।३।।

परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑।
वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॑३षो अ॒ग्निः ।।४।।

परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त ।।५।।

=== सूक्तम् - 2

दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यो॑ वि॒क्ष्वीड्यः॑।
तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म् ।।१।।

दि॒वि स्पृ॒ष्टो य॑ज॒तः सूर्य॑त्वगवया॒ता हर॑सो॒ दैव्य॑स्य।
मृ॒डात्ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यः॑ सु॒शेवाः॑ ।।२।।

अ॑नव॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत्।
स॑मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑ ।।३।।

अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे।
ताभ्यो॑ वो देवी॒र्नम॒ इत्कृ॑णोमि ।।४।।

याः क्ल॒न्दास्तमि॑षीचयो॒ ऽक्षका॑मा मनो॒मुहः॑।
ताभ्यो॑ गन्ध॒र्वभ्यो॑ ऽप्स॒राभ्यो॑ ऽकर॒म्नमः॑ ।।५।।

=== सूक्तम् - 3

अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्।
तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ।।१।।

आद॒ङ्गा कु॒विद॒ङ्ग श॒तं या भे॑ष॒जानि॑ ते।
तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ।।२।।

नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ।।३।।

उ॑प॒जीका॒ उद्भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत् ।।४।।

अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ।।५।।

शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः।
इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ।।६।।

=== सूक्तम् - 4

दी॑र्घायु॒त्वाय॑ बृहत्ं॒ रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व।
म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ।।१।।

ज॑ङ्गि॒डो ज॒म्भाद्वि॑श॒राद्विष्क॑न्धादभि॒शोच॑नात्।
म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ।।२।।

अ॒यं विष्क॑न्धं सहते॒ ऽयं बा॑ध॒ते अ॒त्त्रिणः॑।
अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ।।३।।

दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑।
विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ।।४।।

श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्।
अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ।।५।।

कृ॑त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑।
अथो॒ सह॑स्वान्जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ।।६।।

=== सूक्तम् - 2.5

इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्।
पिबा॑ सु॒तस्य॑ म॒तेरि॒ह म॒धोश्च॑का॒नश्चारु॒र्मदा॑य ।।१।।

इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न।
अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ।।२।।

इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न।
बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ।।३।।

आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑।
श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ।।४।।

इन्द्र॑स्य॒ नु प्र वो॑चं वी॒र्या॑णि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री।
अह॒न्नहि॒मनु॑ अ॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ।।५।।

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष।
वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ।।६।।

वृ॑षा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेषु अपिबत्सु॒तस्य॑।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ।।७।।

=== सूक्तम् - 6

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या।
सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ मा॑हि प्र॒दिश॒श्चत॑स्रः ।।१।।

सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय।
मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ।।२।।

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः।
स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ।।३।।

क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व।
स॑जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह ।।४।।

अति॒ निहो॒ अति॒ सृधो ऽत्यचि॑त्ती॒रति॒ द्विषः॑।
विश्वा॒ ह्य॑ग्ने दुरि॒ता तर॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ।।५।।

=== सूक्तम् - 7

अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी।
आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त्सर्वा॒न्मच्छ॒पथाँ॒ अधि॑ ।।१।।

यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः।
ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त्सर्वं॒ तन्नो॑ अधस्प॒दम् ।।२।।

दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम्।
तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ।।३।।

परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्।
अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ।।४।।

श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त्तेन॑ नः स॒ह।
चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ।।५।।

=== सूक्तम् - 8

उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ।।१।।

अपे॒यं रात्र्यु॑छ॒त्वपो॑छन्त्वभि॒कृत्व॑रीः।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ।।२।।

ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ।।३।।

नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑।
वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ।।४।।

नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्ये॑भ्यः।
नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ।।५।।

=== सूक्तम् - 9

दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु।
अथो॑ एनम्वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ।।१।।

आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्।
अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ।।२।।

अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान्।
श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ।।३।।

दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑।
ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ।।४।।

यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः।
स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ।।५।।

=== सूक्तम् - 2.10

क्षे॑त्रि॒यात्त्वा॒ निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।१।।

शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सोमः॑ स॒हौष॑धीभिः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।२।।

शम्ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भ॒वन्तु॑ प्र॒दिश॒श्चत॑स्रः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।३।।

इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृनोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।४।।

तासु॑ त्वा॒न्तर्ज॒रस्या द॒धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।५।।

अमु॑क्था॒ यक्ष्मा॑द्दुरि॒ताद॑व॒द्याद्द्रु॒हः पाशा॒द्ग्राह्या॒श्चोद॑मुक्थाः।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।६।।

अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के।
ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।७।।

सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेन॑सः।
ए॒वाहम्त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्।
अ॑ना॒गस॒म्ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।८।।

=== सूक्तम् - 11

दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ।।१।।

स्र॒क्त्यो ऽसि॑ प्रतिष॒रो ऽसि॑ प्रत्यभि॒चर॑णो ऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ।।२।।

प्रति॒ तम॒भि च॑र॒ यो ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ।।३।।

सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ।।४।।

शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॒ स्व॑रसि॒ ज्योति॑रसि।
आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं का॑म ।।५।।

=== सूक्तम् - 12

द्यावा॑पृथि॒वी उ॒र्व॑१न्तरि॑क्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒यो ऽद्भु॑तः।
उ॑ता॒न्तरि॑क्षमु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ।।१।।

इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति।
पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ।।२।।

इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि।
वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ।।३।।

अ॑शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः।
इ॑ष्टापू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ।।४।।

द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्।
अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमा ऋ॑छत्वपका॒मस्य॑ क॒र्ता ।।५।।

अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्।
तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ।।६।।

स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा।
अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ।।७।।

आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि।
अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गछतु ।।८।।

=== सूक्तम् - 13

आ॑यु॒र्दा अ॑ग्ने ज॒रसं॑ वृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रान॒भि र॑क्षतादि॒मम् ।।१।।

परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मम्ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑।
बृह॒स्पतिः॒ प्राय॑छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।।२।।

परी॒दं वासो॑ अधिथाः स्व॒स्तये ऽभू॑र्गृष्टी॒नाम॑भिशस्ति॒पा उ॑।
श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ।।३।।

एह्यश्मा॑न॒मा ति॒ष्ठाश्मा॑ भवतु ते त॒नूः।
कृ॒ण्वन्तु॒ विश्वे॑ दे॒वा आयु॑ष्टे श॒रदः॑ श॒तम् ।।४।।

यस्य॑ ते॒ वासः॑ प्रथमवा॒स्य॑१ं॒ हरा॑म॒स्तं त्वा॒ विश्वे॑ ऽवन्तु दे॒वाः।
तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम् ।।५।।

=== सूक्तम् - 14

निः॑सा॒लां धृ॒ष्णुं धि॒षण॑मेकवा॒द्याम्जि॑घ॒त्स्व॑म्।
सर्वा॒श्चण्ड॑स्य न॒प्त्यो॑ ना॒शया॑मः स॒दान्वाः॑ ।।१।।

निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒शात्।
निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ।।२।।

अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑।
तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।३।।

भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑।
गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ।।४।।

यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः।
यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ।।५।।

परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरम्।
अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ।।६।।

=== सूक्तम् - 2.15

यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।१।।

यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।२।।

यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।३।।

यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।४।।

यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।५।।

यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः।
ए॒वा मे॑ प्राण॒ मा बि॑भेः ।।६।।

=== सूक्तम् - 16

प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ स्वाहा॑ ।।१।।

द्यावा॑पृथिवी॒ उप॑श्रुत्या मा पातं॒ स्वाहा॑ ।।२।।

सूर्य॒ चक्षु॑षा मा पाहि॒ स्वाहा॑ ।।३।।

अग्ने॑ वैश्वानर॒ विश्वै॑र्मा दे॒वैः पा॑हि॒ स्वाहा॑ ।।४।।

विश्व॑म्भर॒ विश्वे॑न मा॒ भर॑सा पाहि॒ स्वाहा॑ ।।५।।

=== सूक्तम् - 17

ओजो॒ ऽस्योजो॑ मे दाः॒ स्वाहा॑ ।१।।

सहो॑ ऽसि॒ सहो॑ मे दाः॒ स्वाहा॑ ।।२।।

बल॑मसि॒ बलं॑ दाः॒ स्वाहा॑ ।।३।।

आयु॑र॒स्यायु॑र्मे दाः॒ स्वाह॑ ।।४।।

श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाह॑ ।।५।।

चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाह॑ ।।६।।

प॑रि॒पाण॑मसि परि॒पाणं॑ मे दाः॒ स्वाह॑ ।।७।।

=== सूक्तम् - 18

भ्रा॑तृव्य॒क्षय॑णमसि भ्रातृव्य॒चात॑नं मे दाः॒ स्वाह॑ ।।१।।

स॑पत्न॒क्षय॑णमसि सपत्न॒चात॑नं मे दाः॒ स्वाह॑ ।।२।।

अ॑राय॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाह॑ ।।३।।

पि॑शाच॒क्षय॑णमसि पिशाच॒चात॑नं मे दाः॒ स्वाह॑ ।।४।।

स॑दान्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाह॑ ।।५।।

=== सूक्तम् - 19

अग्ने॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।१।।

अग्ने॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।२।।

अग्ने॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।३।।

अग्ने॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।४।।

अग्ने॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

=== सूक्तम् - 2.20

वायो॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।१।।

वायो॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।२।।

वायो॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।३।।

वायो॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।४।।

वायो॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

=== सूक्तम् - 21

सूर्य॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।१।।

सूर्य॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।२।।

सूर्य॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।३।।

सूर्य॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।४।।

सूर्य॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

=== सूक्तम् - 22

चन्द्र॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।१।।

चन्द्र॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।२।।

चन्द्र॒ यत्ते॒ ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।३।।

चन्द्र॒ यत्ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।४।।

चन्द्र॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

=== सूक्तम् - 23

आपो॒ यद्व॒स्तप॒स्तेन॒ तं प्र॑ति तपत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।१।।

आपो॒ यद्व॒स्हर॒स्तेन॒ तं प्र॑ति हरत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।२।।

आपो॒ यद्व॒स्ऽर्चिस्तेन॒ तं प्र॑ति अर्चत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।३।।

आपो॒ यद्व॑स्शो॒चिस्तेन॒ तं प्र॑ति शोचत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।४।।

आपो॒ यद्व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

=== सूक्तम् - 24

शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।१।।

शेवृ॑धक॒ शेवृ॑ध॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।२।।

म्रोकानु॑म्रोक॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।३।।

सर्पानु॑सर्प॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।४।।

जूर्णि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।५।।

उप॑ब्दे॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।६।।

अर्जु॑नि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।७।।

भरू॑जि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः।
यस्य॒ स्थ तम॑त्त॒ यो वो॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ।।८।।

=== सूक्तम् - 2.25

शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः।
उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम् ।।१।।

सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्य॑जायत।
तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ।।२।।

अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्पा॒तिं जिही॑र्षति।
ग॑र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ।।३।।

गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न्जीवित॒योप॑नान्।
तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ।।४।।

परा॑च एना॒न्प्र णु॑द॒ कण्वा॑न्जीवित॒योप॑नान्।
तमां॑सि॒ यत्र॒ गछ॑न्ति॒ तत्क्र॒व्यादो॑ अजीगमम् ।।५।।

=== सूक्तम् - 26

ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑।
त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑छतु ।।१।।

इ॒मं गो॒ष्ठं प॒शवः॒ सं स्र॑वन्तु॒ बृह॒स्पति॒रा न॑यतु प्रजा॒नन्।
सि॑नीवा॒ली न॑य॒त्वाग्र॑मेषामाज॒ग्मुषो॑ अनुमते॒ नि य॑छ ।।२।।

सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः।
सं धा॒न्य॑स्य॒ या स्पा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।३।।

सं सि॑ञ्चामि॒ गवां॑ क्षी॒रम्समाज्ये॑न॒ बल॒म्रस॑म्।
संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ।।४।।

आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्य॑१ं॒ रस॑म्।
आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम् ।।५।।

=== सूक्तम् - 27

नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑न्वोषधे ।।१।।

सु॑प॒र्णस्त्वान्व॑विन्दत्सूक॒रस्त्वा॑खनन्न॒सा।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ।।२।।

इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ।।३।।

पा॒टामिन्द्रो॒ व्या॑श्ना॒दसु॑रेभ्य॒ स्तरी॑तवे।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ।।४।।

तया॒हं शत्रू॑न्त्साक्षे॒ इन्द्रः॑ सालावृ॒काँ इ॑व।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ।।५।।

रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्।
प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ।।६।।

तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति।
अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ।।७।।

=== सूक्तम् - 28

तुभ्य॑मे॒व ज॑रिमन्वर्धताम॒यम्मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये।
मा॒तेव॑ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त्पा॒त्वंह॑सः ।।१।।

मि॒त्र ए॑नं॒ वरु॑णो वा रि॒शादा॑ ज॒रामृ॑त्युं कृणुतां संविदा॒नौ।
तद॒ग्निर्होता॑ व॒युना॑नि वि॒द्वान्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति ।।२।।

त्वमी॑शिषे पशू॒नाम्पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑।
मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ।।३।।

द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने।
यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ।।४।।

इ॒मम॒ग्ने आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन्।
मा॒तेवा॑स्मा अदिते॒ शर्म॑ यछ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ।।५।।

=== सूक्तम् - 29

पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॑३ बले॑।
आ॑यु॒ष्य॑म॒स्मा अ॒ग्निः सूर्यो॒ वर्च॒ आ धा॒द्बृह॒स्पतिः॑ ।।१।।

आयु॑र॒स्मै धे॑हि जातवेदः प्र॒जां त्व॑ष्टरधि॒निधे॑हि अ॒स्मै।
रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॒वाति॑ श॒रद॒स्तवा॒यम् ।।२।।

आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ।
जय॒म्क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ।।३।।

इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो नो॒ आग॑न्।
ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ।।४।।

ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्।
ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ।।५।।

शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑।
स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ।।६।।

इन्द्र॑ ए॒तां स॑सृजे वि॒द्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा।
तया॒ त्वं जी॑व श॒रद॑ह्सु॒वर्चा॒ मा त॒ आ सु॒स्रोद्भि॒षज॑स्ते अक्रन् ।।७।।

=== सूक्तम् - 2.30

यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒यति॑।
ए॒वा म॑थ्नामि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।१।।

सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः।
सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ।।२।।

यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑।
तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ।।३।।

यदन्त॑रं॒ तद्बाह्यं॒ यद्बाह्यं॒ तदन्त॑रम्।
क॒न्या॑नां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ।।४।।

एयम॑ग॒न्पति॑कामा॒ जनि॑कामो॒ ऽहमाग॑मम्।
अश्वः॒ कनि॑क्रद॒द्यथा॒ भगे॑ना॒हं स॒हाग॑मम् ।।५।।

=== सूक्तम् - 31

इन्द्र॑स्य॒ या म॒ही दृ॒षत्क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी।
तया॑ पिनष्मि॒ सं क्रिमी॑न्दृ॒षदा॒ खल्वाँ॑ इव ।।१।।

दृ॒ष्टम॒दृष्ट॑मतृह॒मथो॑ कु॒रूरु॑मतृहम्।
अ॒ल्गण्डू॒न्त्सर्वा॑न्छ॒लुना॒न्क्रिमी॒न्वच॑सा जम्भयामसि ।।२।।

अ॒ल्गण्डू॑न्हन्मि मह॒ता व॒धेन॑ दू॒ना अदू॑ना अर॒सा अ॑भूवन्।
शि॒ष्टानशि॑ष्टा॒न्नि ति॑रामि वा॒चा यथा॒ क्रिमी॑णां॒ नकि॑रु॒छिषा॑तै ।।३।।

अन्वा॑न्त्र्यं॒ शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्।
अ॑वस्क॒वं व्य॑ध्व॒रं क्रिमी॒न्वच॑सा जम्भयामसि ।।४।।

ये क्रिम॑यः॒ पर्व॑तेशु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः।
ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ।।५।।

=== सूक्तम् - 32

उ॒द्यन्ना॑दि॒त्यः क्रिमी॑न्हन्तु नि॒म्रोच॑न्हन्तु र॒श्मिभिः॑।
ये अ॒न्तः क्रिम॑यो॒ गवि॑ ।।१।।

वि॒श्वरू॑पं चतुर॒क्षं क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्।
शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ।।२।।

अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्।
अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ।।३।।

ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः।
ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ।।४।।

ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः।
अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ।।५।।

प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑।
भि॒नाद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ।।६।।

=== सूक्तम् - 33

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑।
यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ।।१।।

ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त्।
यक्ष्मं॑ दोष॒न्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ।।२।।

हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्।
यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ।।३।।

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑।
यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ।।४।।

ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्।
यक्ष्मं॑ भस॒द्य॑१ं॒ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ।।५।।

अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः।
यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ।।६।।

अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि।
यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ।।७।।

=== सूक्तम् - 34

य ईशे॑ पशु॒पतिः॑ पशू॒नाम्चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्।
निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ।।१।।

प्र॑मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः।
उ॒पाकृ॑तं शशमा॒नं यदस्था॑त्प्रि॒यम्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।।२।।

ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च।
अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ।।३।।

ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः।
वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ।।४।।

प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्।
दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ।।५।।

=== सूक्तम् - 2.35

ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑।
या तेषा॑मव॒या दुरि॑ष्टिः॒ स्वि॑ष्टिं न॒स्तां कृ॑णवद्वि॒श्वक॑र्मा ।।१।।

य॒ज्ञप॑ति॒मृष॑यः॒ एन॑साहु॒र्निर्भ॑क्तं प्र॒जा अ॑नुत॒प्यमा॑नम्।
म॑थ॒व्या॑न्त्स्तो॒कानप॒ यान्र॒राध॒ सं न॒ष्टेभिः॑ सृजतु वि॒श्वक॑र्मा ।।२।।

अ॑दा॒न्यान्त्सो॑म॒पान्मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑।
यदेन॑श्चकृ॒वान्ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न्प्र मु॑ञ्चा स्व॒स्तये॑ ।।३।।

घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम्।
बृह॒स्पत॑ये महिष द्यु॒मन्न्नमो॒ विश्व॑कर्म॒न्नम॑स्ते पा॒ह्य॑१स्मान् ।।४।।

य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ।।५।।

=== सूक्तम् - 36

आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न।
जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्तु अ॒स्यै ।।१।।

सोम॑जुष्टं॒ ब्रह्म॑जुष्टमर्य॒म्ना संभृ॑तं॒ भग॑म्।
धा॒तुर्दे॒वस्य॑ स॒त्येन॑ कृ॒णोमि॑ पति॒वेद॑नम् ।।२।।

इ॒यम॑ग्ने॒ नारी॒ पति॑म्विदेष्ट॒ सोमो॒ हि राजा॑ सु॒भगां॑ कृ॒णोति॑।
सुवा॑ना पु॒त्रान्महि॑षी भवाति ग॒त्वा पतिं॑ सु॒भगा॒ वि रा॑जतु ।।३।।

यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑।
ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ।।४।।

भग॑स्य॒ नाव॒मा रो॑ह पू॒र्णामनु॑पदस्वतीम्।
तयो॑प॒प्रता॑रय॒ यो व॒रः प्र॑तिका॒म्यः॑ ।।५।।

आ क्र॑न्दय धनपते व॒रमाम॑नसं कृणु।
सर्वं॑ प्रदक्षि॒णं कृ॑णु॒ यो व॒रः प्र॑तिका॒म्यः॑ ।।६।।

इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अ॑थो॒ भगः॑।
ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ।।७
आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः॑।
त्वम॑स्यै धेहि ओषधे ।।८।।

== काण्डम् - 3


=== सूक्तम् - 3.1

अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ।।१।।

यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्।
अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ।।२।।

अ॑मित्रसे॒नां म॑घवन्न॒स्मान्छ॑त्रूय॒तीम॒भि।
यु॒वं तामि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑ ।।३।।

प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्।
ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ।।४।।

इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ।।५।।

इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा।
चक्षूं॑स्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता ।।६।।

=== सूक्तम् - 2

अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ।।१।।

अ॒यम॒ग्निर॑मूमुह॒द्यानि॑ चि॒त्तानि॑ वो हृ॒दि।
वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑ ।।२।।

इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान्विषू॑चो॒ वि ना॑शय ।।३।।

व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत।
अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ।।४।।

अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न् ।।५।।

अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मानैत्य॒भ्योज॑सा॒ स्पर्ध॑माना।
ताम्वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात् ।।६।।

=== सूक्तम् - 3

अचि॑क्रदत्स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्य॑चस्व॒ रोद॑सी उरू॒ची।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम् ।।१।।

दू॒रे चि॒त्सन्त॑मरु॒षास॒ इन्द्र॒मा च्या॑वयन्तु स॒ख्याय॒ विप्र॑म्।
यद्गा॑य॒त्रीं बृ॑ह॒तीम॒र्कम॑स्मै सौत्राम॒ण्या दधृ॑षन्त दे॒वाः ।।२।।

अ॒द्भ्यस्त्वा॒ राज॒ वरु॑णो ह्वयतु॒ सोम॑स्त्वा ह्वयतु॒ पर्व॑तेभ्यः।
इन्द्र॑स्त्वा ह्वयतु वि॒ड्भ्य आ॒भ्यः श्ये॒नो भू॒त्वा विश॒ आ प॑ते॒माः ।।३।। {४}

श्ये॒नो ह॒व्यं न॑य॒त्वा पर॑स्मादन्यक्षे॒त्रे अप॑रुद्धं॒ चर॑न्तम्।
अ॒श्विना॒ पन्थां॑ कृणुतां सु॒गं त॑ इ॒मं स॑जाता अभि॒संवि॑शध्वम् ।।४।। {५}

ह्वय॑न्तु त्वा प्रतिज॒नाः प्रति॑ मि॒त्रा अ॑वृषत।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते॑ वि॒शि क्षेम॑मदीधरन् ।।५।। {६}

यस्ते॒ हवं॑ वि॒वद॑त्सजा॒तो यश्च॒ निष्ट्यः॑।
अपा॑ञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ।।६।। {७}

=== सूक्तम् - 4

आ त्वा॑ गन्रा॒ष्त्रं स॒ह वर्च॒सोदि॑हि॒ प्राङ्वि॒शां पति॑रेक॒राट्त्वं वि रा॑ज।
सर्वा॑स्त्वा राजन्प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्यो॑ भवे॒ह ।।१।।

त्वां विशो॑ वृणतां रा॒ज्या॑य॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः।
वर्ष्म॑न्रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।।२।।

अछ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै।
जा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ।।३।।

अ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे दे॒वा म॒रुत॒स्त्वा ह्व॑यन्तु।
अधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।।४।।

आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्।
तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ।।५।।

इन्द्रे॑न्द्र मनु॒ष्या॑३ः॒ परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः।
स त्वा॒यम॑ह्व॒त्स्वे स॒धस्थे॒ स दे॒वान्य॑क्ष॒त्स उ॑ कल्पय॒द्विशः॑ ।।६।।

प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्।
तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ।।७।।

=== सूक्तम् - 3.5

आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।
ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒न्त्वप्र॑यावन् ।।१।।

मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद्र॒यिम्।
अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ।।२।।

यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।
तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ।।३।।

सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः।
तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।४।।

आ मा॑रुक्षत्पर्णम॒णिर्म॒ह्या अ॑रिष्ट॒तात॑ये।
यथा॒हमु॑त्त॒रो ऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ।।५।।

ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ।।६।।

ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये।
उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ।।७।।

प॒र्णो ऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ।।८।।

=== सूक्तम् - 6

पुमा॑न्पुं॒सः परि॑जातो ऽश्व॒त्थः ख॑दि॒रादधि॑।
स ह॑न्तु॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ।।१।।

तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः।
इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ।।२।।

यथा॑श्वत्थ नि॒रभ॑नो॒ ऽन्तर्म॑ह॒त्य॑र्ण॒वे।
ए॒वा तान्त्सर्वा॒न्निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम् ।।३।।

यः सह॑मान॒श्चर॑सि सासहा॒न इ॑व ऋष॒भः।
तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ।।४।।

सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः।
अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ।।५।।

यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न्कृणु॒षे ऽध॑रान्।
ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग्भिन्द्धि॒ सह॑स्व च ।।६।।

ते ऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।
न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ।।७।।

प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा।
प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ।।८।।

=== सूक्तम् - 7

ह॑रि॒णस्य॑ रघु॒ष्यदो ऽधि॑ शी॒र्षणि॑ भेष॒जम्।
स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ।।१।।

अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्।
विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ।।२।।

अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव छ॒दिः।
तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ।।३।।

अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ।।४।।

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः।
आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ।।५।।

यदा॑सु॒तेः क्रि॒यमा॑नायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे।
वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ।।६।।

अ॑पवा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त।
अपा॒स्मत्सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑छतु ।।७।।

=== सूक्तम् - 8

आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः।
अथा॒स्मभ्य॒म्वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्य॑म्दधातु ।।१।।

धा॒ता रा॒तिः स॑वि॒तेदं जु॑शन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑।
हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ।।२।।

हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।
अ॒यम॒ग्निर्दी॑दायद्दी॒र्घमे॒व स॑जा॒तैरि॒द्धो ऽप्र॑तिब्रुवद्भिः ।।३।।

इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।
अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ।।४।।

सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ।।५।।

अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ।।६।।

=== सूक्तम् - 9

क॒र्शप॑स्य विश॒पस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता।
यथा॑भिच॒क्र दे॒वास्तथाप॑ कृणुता॒ पुनः॑ ।।१।।

अ॑श्रे॒ष्माणो॑ अधारय॒न्तथा॒ तन्मनु॑ना कृ॒तम्।
कृ॒णोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव ।।२।।

पि॒शङ्गे॒ सूत्रे॒ खृग॑लं॒ तदा ब॑ध्नन्ति वे॒धसः॑।
श्र॑व॒स्युं शुष्मं॑ काब॒वं वध्रिं॑ कृण्वन्तु ब॒न्धुरः॑ ।।३।।

येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑।
शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ।।४।।

दुष्ट्यै॒ हि त्वा॑ भ॒त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्।
उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ।।५।।

एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑।
तेषां॒ त्वामग्रे॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम् ।।६।।

=== सूक्तम् - 3.10

प्र॑थ॒मा ह॒ व्यु॑वास॒ सा धे॒नुर॑भवद्य॒मे।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरा॒म्समा॑म् ।।१।।

यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रि॑म्धे॒नुमु॑पाय॒तीम्।
सं॑वत्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली ।।२।।

सं॑वत्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ।।३।।

इ॒यमे॒व सा या प्र॑थ॒मा व्यौछ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा।
म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ।।४।।

वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्।
एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।५।।

इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय।
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ।।६।।

आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म।
पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त।
सर्वा॑न्य॒ज्ञान्त्सं॑भुञ्ज॒तीष॒मूर्जं॑ न॒ आ भ॑र ।।७।।

आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑।
सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ।।८।।

ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।
समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ।।९।।

ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ।।१०।।

इड॑या॒ जुह्व॑तो व॒यं दे॒वान्घृ॒तव॑ता यजे।
गृ॒हानलु॑भ्यतो व॒यं सं॑ विशे॒मोप॒ गोम॑तः ।।११।।

ए॑काष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्।
तेन॑ दे॒वा व्य॑सहन्त॒ शत्रू॑न्ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ।।१२।।

इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः।
कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ।।१३।।

=== सूक्तम् - 11

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्।
ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ।।१।।

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं ए॒व।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ।।२।।

स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्।
इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ।।३।।

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्।
श॒तं ते॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।।४।।

प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्।
व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ।।५।।

इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्।
शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ।।६।।

ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा।
ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ।।७।।

अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा॑।
यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑।
तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द्बृह॒स्पतिः॑ ।।८।।

=== सूक्तम् - 12

इ॒हैव ध्रु॒वां नि मि॑नोमि॒ शालां॒ क्षेमे॑ तिष्ठाति घृ॒तमु॒क्षमा॑णा।
तां त्वा॑ शाले॒ सर्व॑वीराः सु॒वीरा॒ अरि॑ष्टवीरा॒ उप॒ सं च॑रेम ।।१।।

इ॒हैव ध्रु॒वा प्रति॑ तिष्ठ शा॒ले ऽश्वा॑वती॒ गोम॑ती सू॒नृता॑वती।
ऊर्ज॑स्वती घृ॒तव॑ती॒ पय॑स्व॒त्युच्छ्र॑यस्व मह॒ते सौभ॑गाय ।।२।।

ध॑रु॒ण्य॑सि शाले बृ॒हछ॑न्दाः॒ पूति॑धान्या।
आ त्वा॑ व॒त्सो ग॑मे॒दा कु॑मा॒र आ धे॒नवः॑ सा॒यमा॒स्पन्द॑मानाः ।।३।।

इ॒मां शालां॑ सवि॒ता वा॒युरिन्द्रो॒ बृह॒स्पति॒र्नि मि॑नोतु प्रजा॒नन्।
उ॒क्षन्तू॒द्रा म॒रुतो॑ घृ॒तेन॒ भगो॑ नो॒ राजा॒ नि कृ॒षिं त॑नोतु ।।४।।

मान॑स्य पत्नि शर॒णा स्यो॒ना दे॒वी दे॒वेभि॒र्निमि॑ता॒स्यग्रे॑।
तृणं॒ वसा॑ना सु॒मना॑ अस॒स्त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ।।५।।

ऋ॒तेन॒ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्।
मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ।।६।।

एमाम्कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह।
एमाम्प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ।।७।।

पू॒र्णं ना॑रि॒ प्र भ॑र कु॒म्भमे॒तं घृ॒तस्य॒ धारा॑म॒मृते॑न॒ संभृ॑ताम्।
इ॒मां पा॒तॄन॒मृते॑न॒ सम॑ङ्ग्धीष्टापू॒र्तम॒भि र॑क्षात्येनाम् ।।८।।

इ॒मा आपः॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्म॒नाश॑नीः।
गृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ।।९।।

=== सूक्तम् - 13

यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते।
तस्मा॒दा न॒द्यो॑३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ।।१।।

यत्प्रेषि॑ता॒ वरु॑णे॒नाच्छीभ॑म्स॒मव॑ल्गत।
तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ ष्ठन ।।२।।

अ॑पका॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म्।
इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्नाम॑ वो हि॒तम् ।।३।।

एकः॑ वो दे॒वो ऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ।।४।।

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः।
ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ।।५।।

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गछति॒ वाङ्मा॑साम्।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ।।६।।

इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः।
इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ।।७।।

=== सूक्तम् - 14

सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या।
अह॑र्जातस्य॒ यन्नाम॒ तेना॑ वः॒ सं सृ॑जामसि ।।१।।

सं वः॑ सृजत्वर्य॒मा सं पू॒षा सं बृह॒स्पतिः॑।
समिन्द्रो॒ यो ध॑नंज॒यो मयि॑ पुष्यत॒ यद्वसु॑ ।।२।।

सं॑जग्मा॒ना अबि॑भ्युषीर॒स्मिन्गो॒ष्ठे क॑री॒षिणीः॑।
बिभ्र॑तीः सो॒म्यं मध्व॑नमी॒वा उ॒पेत॑न ।।३।।

इ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत।
इ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ।।४।।

शि॒वो वो॑ गो॒ष्ठो भ॑वतु शारि॒शाके॑व पुष्यत।
इ॒हैवोत प्र जा॑यध्वं॒ मया॑ वः॒ सं सृ॑जामसि ।।५।।

मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः।
रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ।।६।।

=== सूक्तम् - 3.15

इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ अैतु॑ पुरए॒ता नो॑ अस्तु।
नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ।।१।।

ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति।
ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ।।२।।

इ॒ध्मेना॑ग्न इ॒छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ।।३।।

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्।
शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः प॒लिनं॑ मा कृणोतु।
इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ।।४।।

येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒छमा॑नः।
तन्मे॒ भूयो॑ भवतु॒ मा कनी॒यो ऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ।।५।।

येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒छमा॑नः।
तस्मि॑न्म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ।।६।।

उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः।
स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ।।७।।

वि॒श्वाहा॑ ते॒ सद॒मिद्भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।८।।

=== सूक्तम् - 16

प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑म्हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ।।१।।

प्रा॑त॒र्जित॒म्भग॑मु॒ग्रम्ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।।२।।

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ।।३।।

उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्।
उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ।।४।।

भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ।।५।।

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑।
अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ।।६।।

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुछन्तु भ॒द्राः।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।७।।

=== सूक्तम् - 17

सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्।
धीरा॑ दे॒वेषु॑ सुम्न॒यौ ।।१।।

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्।
वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ।।२।।

लाङ्ग॑लं पवी॒रव॑त्सु॒शीमं॑ सोम॒सत्स॑रु।
उदिद्व॑पतु॒ गामविं॑ प्र॒स्थाव॑द्रथ॒वाह॑नं॒ पीब॑रीं च प्रप॒र्व्य॑म् ।।३।।

इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ।।४।।

शु॒नं सु॑पा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्।
शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै ।।५।।

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्।
शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ।।६।।

शुना॑सीरे॒ह स्म॑ मे जुषेथाम्।
यद्दि॒वि च॒क्रथुः॒ पय॒स्तेनेमामुप॑ सिञ्चतम् ।।७।।

सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव।
यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुप॒ला भुवः॑ ।।८।।

घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑।
सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त्पिन्व॑माना ।।९।।

=== सूक्तम् - 18

इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधां॒ बल॑वत्तमाम्।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ।।१।।

उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति।
स॒पत्नीं॑ मे॒ परा॑ णुद॒ पतिं॑ मे॒ केव॑लं कृधि ।।२।।

न॒हि ते॒ नाम॑ ज॒ग्राह॒ नो अ॒स्मिन्र॑मसे॒ पतौ॑।
परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ।।३।।

उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः।
अ॒धः स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ।।४।।

अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः।
उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ।।५।।

अ॒भि ते॑ ऽधां॒ सह॑माना॒मुप॑ ते ऽधां॒ सही॑यसीम्।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ।।६।।

=== सूक्तम् - 19

संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ं॒ बल॑म्।
संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ।।१।।

सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्य॑१ं॒ बल॑म्।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॑ अ॒हम् ।।२।।

नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्।
क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ।।३।।

तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त।
इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ।।४।।

ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि।
ए॒षाम्क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ ऽवन्तु दे॒वाः ।।५।।

उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑।
पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।
दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ।।६।।

प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑।
ती॒क्ष्णेष॑वो ऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ।।७।।

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते।
जय॑ अ॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ।।८।।

=== सूक्तम् - 3.20

अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः।
तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो वर्धय र॒यिम् ।।१।।

अग्ने॒ अछा॑ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना॑ भव।
प्र णो॑ यछ विशां पते धन॒दा अ॑सि न॒स्त्वम् ।।२।।

प्र णो॑ यछत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑।
प्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे ।।३।।

सोमं॒ राजा॑न॒मव॑से॒ ऽग्निं गी॒र्भिर्ह॑वामहे।
आ॑दि॒त्यम्विष्णु॒म्सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ।।४।।

त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं व॑र्धय।
त्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय ।।५।।

इ॑न्द्रवा॒यू उ॒भावि॒ह सु॒हवे॒ह ह॑वामहे।
यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॑ अस॒द्दान॑कामश्च नो॒ भुव॑त् ।।६।।

अ॑र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय।
वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ।।७।।

वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः।
उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ ।।८।।

दु॒ह्राम्मे॒ पञ्च॑ प्र॒दिषो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्।
प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ।।९।।

गो॒सनिं॒ वाच॑मुदेयं॒ वर्च॑सा मा॒भ्युदि॑हि।
आ रु॑न्धां स॒र्वतो॑ वा॒युस्त्वष्टा॒ पोषं॑ दधातु मे ।।१०।।

=== सूक्तम् - 21

ये अ॒ग्नयो॑ अ॒प्स्व॑१न्तर्ये वृ॒त्रे ये पुरु॑षे॒ ये अश्म॑सु।
य आ॑वि॒वेशोष॑धी॒र्यो वन॒स्पतीं॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।१।।

यः सोमे॑ अ॒न्तर्यो गोष्व॒न्तर्य आवि॑ष्टो॒ वयः॑सु॒ यो मृ॒गेषु॑।
य आ॑वि॒वेश॑ द्वि॒पदो॒ यस्चतु॑ष्पद॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।२।।

य इन्द्रे॑ण स॒रथं॒ याति॑ दे॒वो वै॑श्वान॒र उ॒त वि॑श्वदा॒व्यः॑।
यं जोह॑वीमि॒ पृत॑नासु सास॒हिं तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।३।।

यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः।
यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।४।।

यं त्वा॒ होता॑रं॒ मन॑सा॒भि सं॑वि॒दुस्त्रयो॑दश भौव॒नाः पञ्च॑ मान॒वाः।
व॑र्चो॒धसे॑ य॒शसे॑ सू॒नृता॑वते॒ तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।५।।

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑।
वै॑श्वान॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।६।।

दिवं॑ पृथि॒वीमन्व॒न्तरि॑क्ष॒म्ये वि॒द्युत॑मनुसं॒चर॑न्ति।
ये दि॒क्ष्व॑१न्तर्ये वाते॑ अ॒न्तस्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ।।७।।

हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्।
विश्वा॑न्दे॒वानङ्गि॑रसो हवामहे इ॒मं क्र॒व्यादं॑ शमयन्त्व॒ग्निम् ।।८।।

शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः।
अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम् ।।९।।

ये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः।
वातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन् ।।१०।।

=== सूक्तम् - 22

ह॑स्तिवर्च॒सं प्र॑थतां बृ॒हद्यशो॒ अदि॑त्या॒ यत्त॒न्वः॑ संब॒भूव॑।
तत्स॑र्वे॒ सम॑दु॒र्मह्य॑मे॒तद्विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ।।१।।

मि॒त्रश्च॒ वरु॑ण॒श्चेन्द्रो॑ रु॒द्रश्च॑ चेततु।
दे॒वासो॑ वि॒श्वधा॑यस॒स्ते मा॑ञ्जन्तु॒ वर्च॑सा ।।२।।

येन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्ये॑स्व॒प्स्व॑१न्तः।
येन॑ दे॒वा दे॒वता॒मग्र॒ आय॒न्तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ।।३।।

यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः।
याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑।
ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ।।४।।

याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते।
ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ।।५।।

ह॒स्ती मृ॒गाणां॑ सु॒षदा॑मति॒ष्ठावा॑न्ब॒भूव॒ हि।
तस्य॒ भगे॑न॒ वर्च॑सा॒भि षि॑ञ्चामि॒ माम॒हम् ।।६।।

=== सूक्तम् - 23

येन॑ वे॒हद्ब॒भूवि॑थ ना॒शया॑मसि॒ तत्त्वत्।
इ॒दं तद॒न्यत्र॒ त्वदप॑ दू॒रे नि द॑ध्मसि ।।१।।

आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्।
आ वी॒रो ऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ।।२।।

पुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम्।
भवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान् ।।३।।

यानि॑ ब॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च।
तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ।।४।।

कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते।
वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वम्भव॑ ।।५।।

यासा॒म्द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑।
तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ।।६।।

=== सूक्तम् - 24

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑।
अथो॒ पय॑स्वतीना॒मा भ॑रे॒ ऽहं स॑हस्र॒शः ।।१।।

वेदा॒हं पय॑स्वन्तं च॒कार॑ धा॒न्य॑म्ब॒हु।
सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे ।।२।।

इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑।
वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्पा॒तिं स॒माव॑हान् ।।३।।

उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्।
ए॒वास्माके॒दं धा॒न्यं॑ स॒हस्र॑धार॒मक्षि॑तम् ।।४।।

शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र।
कृ॒तस्य॑ का॒र्य॑स्य चे॒ह स्पा॒तिं स॒माव॑ह ।।५।।

ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः।
तासां॒ या स्पा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ।।६।।

उ॑पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते।
तावि॒हा व॑हतां स्पा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम् ।।७।।

=== सूक्तम् - 3.25

उ॑त्तु॒दस्त्वोत्तु॑दतु॒ मा धृ॑थाः॒ शय॑ने॒ स्वे।
इषुः॒ काम॑स्य॒ या भी॒मा तया॑ विध्यामि त्वा हृ॒दि ।।१।।

आ॒धीप॑र्णां॒ काम॑शल्या॒मिषुं॑ संक॒ल्पकु॑ल्मलाम्।
तां सुसं॑नतां कृ॒त्वा कामो॑ विध्यतु त्वा हृ॒दि ।।२।।

या प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता।
प्रा॒चीन॑पक्षा॒ व्यो॑षा॒ तया॑ विध्यामि त्वा हृ॒दि ।।३।।

शु॒चा वि॒द्धा व्यो॑षया॒ शुष्का॑स्या॒भि स॑र्प मा।
मृ॒दुर्निम॑न्युः॒ केव॑ली प्रियवा॒दिन्यनु॑व्रता ।।४।।

आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः।
यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।५।।

व्य॑स्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्।
अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ।।६।।

=== सूक्तम् - 26

ये॑३ ऽस्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरि॑षवः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।१।।

ये॑३ ऽस्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।२।।

ये॑३ ऽस्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।३।।

ये॑३ ऽस्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात॒ इष॑वः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।४।।

ये॑३ ऽस्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।५।।

ये॑३ ऽस्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः।
ते नो॑ मृडत॒ ते नो ऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ।।६।।

=== सूक्तम् - 27

प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः।
तेभ्यो॒ नमो ऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।१।।

दक्षि॑णा॒ दिगिन्द्रो॑ ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः।
तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।२।।

प्र॒तीची॒ दिग्वरु॒णो ऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः।
तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।३।।

उदी॑ची॒ दिक्सोमो ऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः।
तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।४।।

ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः।
तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यम्द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।५।।

ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः।
तेभ्यो॒ नमो॑ ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु।
यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ।।६।।

=== सूक्तम् - 28

एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः।
यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून्क्षि॑णाति रिप॒ती रुश॑ती ।।१।।

ए॒षा प॒शून्त्सं क्षि॑णाति क्र॒व्याद्भू॒त्वा व्यद्व॑री।
उ॒तैनां॑ ब्र॒ह्मणे॑ दद्या॒त्तथा॑ स्यो॒ना शि॒वा स्या॑त् ।।२।।

शि॒वा भ॑व॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यः शि॒वा।
शि॒वास्मै सर्व॑स्मै॒ क्षेत्रा॑य शि॒वा न॑ इ॒हैधि॑ ।।३।।

इ॒ह पुष्टि॑रि॒ह रस॑ इ॒ह स॑हस्र॒सात॑मा भव।
प॒शून्य॑मिनि पोषय ।।४।।

यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ः॒ स्वाया॑ह्।
तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ।।५।।

यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुता॒म्यत्र॑ लो॒कः।
तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ।।६।।

=== सूक्तम् - 29

यद्राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शम्य॒मस्या॒मी स॑भा॒सदः॑।
अवि॒स्तस्मा॒त्प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात्स्व॒धा ।।१।।

सर्वा॒न्कामा॑न्पूरयत्या॒भव॑न्प्र॒भव॒न्भव॑न्।
आ॑कूति॒प्रो ऽवि॑र्द॒त्तः शि॑ति॒पान्न्नोप॑ दस्यति ।।२।।

यो ददा॑ति शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।
स नाक॑म॒भ्यारो॑हति॒ यत्र॑ शु॒ल्को न क्रि॒यते॑ अब॒लेन॒ बली॑यसे ।।३।।

पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।
प्र॑दा॒तोप॑ जीवति पितॄ॒णां लो॒के ऽक्षि॑तम् ।।४।।

पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्।
प्र॑दा॒तोप॑ जीवति सूर्यामा॒सयो॒रक्षि॑तम् ।।५।।

इरे॑व॒ नोप॑ दस्यति समु॒द्र इ॑व॒ पयो॑ म॒हत्।
दे॒वौ स॑वा॒सिना॑विव शिति॒पान्नोप॑ दस्यति ।।६।।

क इ॒दं कस्मा॑ अदा॒त्कामः॒ कामा॑यादात्।
कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामः॑ समु॒द्रमा वि॑वेश।
कामे॑न त्वा॒ प्रति॑ गृह्नामि॒ कामै॒तत्ते॑ ।।७।।

भूमि॑ष्ट्वा॒ प्रति॑ गृह्णात्व॒न्तरि॑क्षमि॒दं म॒हत्।
माहं प्रा॒णेन॒ मात्मना॒ मा प्र॒जया॑ प्रति॒गृह्य॒ वि रा॑धिषि ।।८।।

=== सूक्तम् - 3.30

सहृ॑दयं सांमन॒स्यमवि॑द्वेषं कृणोमि वः।
अ॒न्यो अ॒न्यम॒भि ह॑र्यत व॒त्सं जा॒तमि॑वा॒घ्न्या ।।१।।

अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः।
जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ।।२।।

मा भ्राता॒ भ्रात॑रं द्विक्ष॒न्मा स्वसा॑रमु॒त स्वसा॑।
स॒म्यञ्चः॒ सव्र॑ता भू॒त्वा वाचं॑ वदत भ॒द्रया॑ ।।३।।

येन॑ दे॒वा न वि॒यन्ति॒ नो च॑ विद्वि॒षते॑ मि॒थः।
तत्कृ॑ण्मो॒ ब्रह्म॑ वो गृ॒हे सं॒ज्ञानं॒ पुरु॑षेभ्यः ।।४।।

ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः।
अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्क्र्णोमि ।।५।।

स॑मा॒नी प्र॒पा स॒ह वो॑ ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि।
स॒म्यञ्चो॒ ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भितः॑ ।।६।।

स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्।
दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ।।७।।

=== सूक्तम् - 31

वि दे॒वा ज॒रसा॑वृत॒न्वि त्वम॑ग्ने॒ अरा॑त्या।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।१।।

व्यार्त्या॒ पव॑मानो॒ वि श॒क्रः पा॑पकृ॒त्यया॑।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।२।।

वि ग्रा॒म्याः प॒शव॑ आर॒ण्यैर्व्याप॒स्तृष्ण॑यासरन्।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।३।।

वी॑३ मे द्यावा॑पृथि॒वी इ॒तो वि पन्था॑नो॒ दिशं॑दिशम्।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।४।।

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं यु॑न॒क्तीती॒दं विश्वं॒ भुव॑नं॒ वि या॑ति।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।५।।

अ॒ग्निः प्रा॒णान्त्सं द॑धाति च॒न्द्रः प्रा॒णेन॒ संहि॑तः।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।६।।

प्रा॒णेन॑ वि॒श्वतो॑वीर्यं दे॒वाः सूर्यं॒ समै॑रयन्।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।७।।

आयु॑ष्मतामायु॒ष्कृतां॑ प्रा॒णेन॑ जीव॒ मा मृ॑थाः।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।८।।

प्रा॒णेन॑ प्राण॒तां प्राणे॒हैव भ॑व॒ मा मृ॑थाः।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।९।।

उदायु॑षा॒ समायु॒षोदोष॑धीनां॒ रसे॑न।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।१०।।

आ प॒र्जन्य॑स्य वृ॒ष्ट्योद॑स्थामा॒मृता॑ व॒यम्।
व्य॑१हं सर्वे॑ण पा॒प्मना॒ वि यक्ष्मे॑ण॒ समायु॑षा ।।११।।

== काण्डम् - 4


=== सूक्तम् - 4.1

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ।।१।।

इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः।
तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ।।२।।

प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नि॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ।।३।।

स हि वि॒दः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्।
म॒हान्म॒ही अस्क॑भाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ ।।४।।

स भु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ ऽभ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्।
अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ।।५।।

नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑।
ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ।।६।।

यो ऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गछा॑त्।
त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ।।७।।

=== सूक्तम् - 2

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो॑३ ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।१।।

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैको॒ राजा॒ जग॑तो ब॒भूव॑।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।२।।

यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्।
यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।३।।

यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॒न्तरि॑क्षम्।
यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।४।।

यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः।
इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।५।।

आपो॒ अग्रे॒ विश्व॑माव॒न्गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः।
यासु॑ दे॒वीष्वधि॑ दे॒व आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।६।।

हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।७।।

आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्।
तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।८।।

=== सूक्तम् - 3

उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑।
हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ।।१।।

परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ।।२।।

अ॒क्ष्यौ॑ च ते॒ मुखं॑ च ते॒ व्याघ्र॑ जम्भयामसि।
आत्सर्वा॑न्विंश॒तिं न॒खान् ।।३।।

व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि।
आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ।।४।।

यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति।
प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम् ।।५।।

मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑।
नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ।।६।।

यत्सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑।
इ॑न्द्र॒जाह्सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम् ।।७।।

=== सूक्तम् - 4

याम्त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे।
तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ।।१।।

उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑।
उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑ ।।२।।

यथा॑ स्म ते वि॒रोह॑तो॒ ऽभित॑प्तमि॒वान॑ति।
तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः ।।३।।

उच्छुष्मौष॑धीनां॒ सारा॑ ऋष॒भाणा॑म्।
सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन् ।।४।।

अ॒पां रसः॑ प्रथम॒जो ऽथो॒ वन॒स्पती॑नाम्।
उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म् ।।५।।

अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति।
अ॒द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ।।६।।

आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि।
क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ।।७।।

अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च।
अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन् ।।८।।

=== सूक्तम् - 4.5

स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत्।
तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ।।१।।

न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न।
स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न् ।।२।।

प्रो॑ष्ठेश॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः।
स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ।।३।।

एज॑देजदजग्रभं॒ चक्षुः॑ प्रा॒णम॑जग्रभम्।
अङ्गा॑न्यजग्रभं॒ सर्वा॒ रात्री॑णामतिशर्व॒रे ।।४।।

य आस्ते॒ यश्चर॑ति॒ यश्च॒ तिष्ठ॑न्वि॒पश्य॑ति।
तेषां॒ सं द॑ध्मो॒ अक्षी॑णि॒ यथे॒दं ह॒र्म्यं तथा॑ ।।५।।

स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑।
स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ।।६।।

स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि स्वा॑पया॒ जन॑म्।
ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ।।७।।

=== सूक्तम् - 6

ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः।
स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ।।१।।

याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे।
वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ।।२।।

सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्।
नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ।।३।।

यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः।
अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ।।४।।

श॒ल्याद्वि॒षं निर॑वोच॒म्प्राञ्ज॑नादु॒त प॑र्ण॒धेः।
अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हम्वि॒षम् ।।५।।

अ॑र॒सस्त॑ इषो श॒ल्यो ऽथो॑ ते अर॒सं वि॒षम्।
उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ।।६।।

ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्।
सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ।।७।।

वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे।
वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ।।८।।

=== सूक्तम् - 7

वारि॒दम्वा॑रयातै वर॒णाव॑त्या॒मधि॑।
तत्रा॒मृत॒स्यासि॑क्तं॒ तेना॑ ते वारये वि॒षम् ।।१।।

अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्।
अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ।।२।।

क॑र॒म्भं कृ॒त्वा ति॒र्यं॑ पीबस्पा॒कमु॑दार॒थिम्।
क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ।।३।।

वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि।
प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि ।।४।।

परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि।
तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ।।५।।

प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन्दू॒र्शेभि॑र॒जिनै॑रु॒त।
प्र॒क्रीर॑सि॒ त्वमो॑ष॒धे ऽभ्रि॑खाते॒ न रू॑रुपः ।।६।।

अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ।।७।।

=== सूक्तम् - 8

भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव।
तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ अनु॑ मन्यतामि॒दं ।।१।।

अ॒भि प्रेहि॒ माप॑ वेन उ॒ग्रश्चे॒त्ता स॑पत्न॒हा।
आ ति॑ष्ठ मित्रवर्धन॒ तुभ्य॑म्दे॒वा अधि॑ ब्रुवन् ।।२।।

आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒ छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।।३।।

व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दि॒व्याः पय॑स्वतीः ।।४।।

या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्।
तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि षि॑ञ्चामि॒ वर्च॑सा ।।५।।

अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीह्।
यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत् ।।६।।

ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय।
स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑१न्तः ।।७।।

=== सूक्तम् - 9

एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्।
विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ।।१।।

प॑रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवां॑ असि।
अश्वा॑ना॒मर्व॑ताम्परि॒पाणा॑य तस्थिषे ।।२।।

उ॒तासि॑ परि॒पाण॑म्यातु॒जम्भ॑नमाञ्जन।
उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ।।३।।

यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्ग॒म्परु॑ष्परुः।
ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो म॑ध्यम॒शीरि॑व ।।४।।

नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्।
नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ।।५।।

अ॑सन्म॒न्त्राद्दु॒ष्वप्न्या॑द्दुष्कृ॒ताच्छम॑लादु॒त।
दु॒र्हार्द॒श्चक्षु॑षो घो॒रात्तस्मा॑न्नः पाह्याञ्जन ।।६।।

इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम्।
स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॑ पूरुष ।।७।।

त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑।
वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ।।८।।

यदाञ्ज॑नं त्रैककु॒दम्जा॒तं हि॒मव॑त॒स्परि॑।
या॒तूंश्च॒ सर्वा॑ञ्ज॒म्भय॒त्सर्वा॑श्च यातुधा॒न्यः॑ ।।९।।

यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑।
उ॒भे ते॑ भ॒द्रे नाम्नी॒ ताभ्यां॑ नः पाह्याञ्जन ।।१०।।

=== सूक्तम् - 4.10

वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद्वि॒द्युतो॒ ज्योति॑ष॒स्परि॑।
स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ।।१।।

यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे।
श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ।।२।।

श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑।
श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ।।३।।

दि॒वि जा॒तः स॑मुद्र॒जः सि॑न्धु॒तस्पर्याभृ॑तः।
स नो॑ हिरण्य॒जाः श॒ङ्ख आ॑युष्प्र॒तर॑णो म॒णिः ।।४।।

स॑मु॒द्राज्जा॒तो म॒णिर्वृ॒त्राज्जा॒तो दि॑वाक॒रः।
सो अ॒स्मान्त्स॒र्वतः॑ पातु हे॒त्या दे॑वासु॒रेभ्यः॑ ।।५।।

हिर॑ण्याना॒मेको॑ ऽसि॒ सोमा॒त्त्वमधि॑ जज्ञिषे।
रथे॒ त्वम॑सि दर्श॒त इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत् ।।६।।

दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्व॑१न्तः।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ।।७।।

=== सूक्तम् - 11

अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्व॑१न्तरि॑क्षम्।
अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ।।१।।

अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः।
भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वाना॑म्चरति व्र॒तानि॑ ।।२।।

इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः।
सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ।।३।।

अ॑न॒ड्वान्दु॑हे सुकृ॒तस्य॑ लो॒क अैनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त्।
प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य ।।४।।

यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता।
यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ।।५।।

येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ।।६।।

इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट्।
वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒दुह्य॑क्रमत।
सो ऽदृं॑हयत॒ सो ऽधा॑रयत ।।७।।

मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः।
ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ।।८।।

यो वेदा॑न॒दुहो॒ दोहा॑न्स॒प्तानु॑पदस्वतः।
प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ।।९।।

प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्।
स्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ।।१०।।

द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः।
तत्रोप॒ ब्रह्म॒ यो वेद॒ तद्वा अ॑न॒डुहो॑ व्र॒तम् ।।११।।

दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑।
दोहा॒ ये अ॑स्य सं॒यन्ति॒ तान्वि॒द्मानु॑पदस्वतः ।।१२।।

=== सूक्तम् - 12

रोह॑ण्यसि॒ रोह॑ण्य॒स्थ्नश्छि॒न्नस्य॒ रोह॑णी।
रो॒हये॒दम॑रुन्धति ।।१।।

यत्ते॑ रि॒ष्टं यत्ते॑ द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि॑।
धा॒ता तद्भ॒द्रया॒ पुनः॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ।।२।।

सं ते॑ म॒ज्जा म॒ज्ञा भ॑वतु॒ समु॑ ते॒ परु॑षा॒ परुः॑।
सं ते॑ मां॒सस्य॒ विस्र॑स्तं॒ समस्थ्यपि॑ रोहतु ।।३।।

म॒ज्जा म॒ज्ञा सं धी॑यतां॒ चर्म॑णा॒ चर्म॑ रोहतु।
असृ॑क्ते॒ अस्थि॑ रोहतु मां॒सं मां॒सेन॑ रोहतु ।।४।।

लोम॒ लोम्ना॒ सं क॑ल्पया त्व॒चा सं क॑ल्पया॒ त्वच॑म्।
असृ॑क्ते॒ अस्थि॑ रोहतु छि॒न्नं सं धे॑ह्योषधे ।।५।।

स उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः।
सु॑प॒विः सु॒नाभिः॒ प्रति॑ तिष्ठो॒र्ध्वः ।।६।।

यदि॑ क॒र्तं प॑ति॒त्वा सं॑श॒श्रे यदि॒ वास्मा॒ प्रहृ॑तो ज॒घान॑।
ऋ॒भू रथ॑स्ये॒वाङ्गा॑नि॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ।।७।।

=== सूक्तम् - 13

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑।
उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ।।१।।

द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑।
दक्षं॑ ते अ॒न्य आ॒वातु॒ व्य॒न्यो वा॑तु॒ यद्रपः॑ ।।२।।

आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑।
त्वं हि वि॑श्वभेषज दे॒वानां॑ दू॒त ईय॑से ।।३।।

त्राय॑न्तामि॒मं दे॒वास्त्राय॑न्तां म॒रुतां॑ ग॒णाः।
त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ।।४।।

आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः।
दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ।।५।।

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः।
अ॒यं मे॑ वि॒श्वभे॑षजो॒ ऽयं शि॒वाभि॑मर्शनः ।।६।।

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी।
अ॑नामयि॒त्नुभ्यां॒ हस्ता॑भ्यां॒ ताभ्यां॑ त्वा॒भि मृ॑शामसि ।।७।।

=== सूक्तम् - 14

अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑।
तेन॑ दे॒वा दे॒वता॒मग्रा॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ।।१।।

क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः।
दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ।।२।।

पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्।
दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ।।३।।

स्व॑१र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी।
य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ।।४।।

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ।।५।।

अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ।।६।।

पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्।
प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ।।७।।

प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्।
ऊ॒र्ध्वायां॑ दि॒श्य॑१जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ।।८।।

शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्।
स उत्ति॑स्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ।।९।।

=== सूक्तम् - 4.15

स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु।
म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ।।१।।

समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ ऽपां रसा॒ ओष॑धीभिः सचन्ताम्।
व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ।।२।।

समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पाम्वेगा॑स॒ह्पृथ॒गुद्वि॑जन्ताम्।
व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ताम्वी॒रुधो॑ वि॒श्वरू॑पाः ।।३।।

ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क्।
सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ।।४।।

उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत्पा॑तयाथ।
म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ।।५।।

अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि।
त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म् ।।६।।

सं वो॑ ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ।।७।।

आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ।।८।।

आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त।
म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ।।९।।

अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑।
स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ।।१०।।

प्र॒जाप॑तिः सलि॒लादा स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति।
प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ ऽर्वाने॒तेन॑ स्तनयि॒त्नुनेहि॑ ।।११।।

अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज।
वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ।।१२।।

सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑।
वाच॑म्प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्दूका॑ अवादिषुः ।।१३।।

उ॑प॒प्रव॑द मण्डूकि व॒र्षं आ व॑द तादुरि।
मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ।।१४।।

ख॑ण्व॒खा३इ॑ खैम॒खा३इ॒ मध्ये॑ तदुरि।
व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इछत ।।१५।।

म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑।
त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ।।१६।।

=== सूक्तम् - 16

बृ॒हने॑षामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति।
य स्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ।।१।।

यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्।
द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ।।२।।

उ॒तेयं भूमि॒र्वरु॑णस्य॒ राज्ञ॑ उ॒तासौ द्यौर्बृ॑ह॒ती दूरेअन्ता।
उ॒तो स॑मु॒द्रौ वरु॑णस्य कु॒क्षी उ॒तास्मिन्नल्प॑ उद॒के निली॑नः ।।३।।

उ॒त यो द्याम॑ति॒सर्पा॑त्प॒रस्ता॒न्न स मु॑च्यातै॒ वरु॑णस्य॒ राज्ञः॑।
दि॒व स्पशः॒ प्र च॑रन्ती॒दम॑स्य सहस्रा॒क्षा अति॑ पश्यन्ति॒ भूमि॑म् ।।४।।

सर्वं॒ तद्राजा॒ वरु॑णो॒ वि च॑ष्टे॒ यद॑न्त॒रा रोद॑सी॒ यत्प॒रस्ता॑त्।
संख्या॑ता अस्य नि॒मिषो॒ जना॑नाम॒क्षानि॑व श्व॒घ्नी नि मि॑नोति॒ तानि॑ ।।५।।

ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुष॑न्तः।
छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ।।६।।

श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः।
आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंशयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ।।७।।

यः स॑मा॒भ्यो॑३ वरु॑णो॒ यो व्या॒भ्यो॑३ यः सं॑दे॒श्यो॑३ वरु॑णो॒ यो वि॑दे॒श्यो॑।
यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ।।८।।

तैस्त्वा॒ सर्वै॑र॒भि ष्या॑मि॒ पाशै॑रसावामुष्यायणामुष्याः पुत्र।
तानु॑ ते॒ सर्वा॑ननु॒संदि॑शामि ।।९।।

=== सूक्तम् - 17

ईशा॑णां त्वा भेष॒जाना॒मुज्जे॑ष॒ आ र॑भामहे।
च॒क्रे स॒हस्र॑वीर्य॒म्सर्व॑स्मा ओषधे त्वा ।।१।।

स॑त्य॒जितं॑ शपथ॒याव॑नीं॒ सह॑मानां पुनःस॒राम्।
सर्वाः॒ सम॒ह्व्योष॑धीरि॒तो नः॑ पारया॒दिति॑ ।।२।।

या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे।
या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ।।३।।

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्नी॑ललोहि॒ते।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुस्तया॑ कृत्या॒कृतो॑ जहि ।।४।।

दौष्व॑प्न्यं॒ दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्व॑मरा॒य्यः॑।
दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ।।५।।

क्षु॑धामा॒रं तृ॑ष्णामा॒रम॒गोता॑मनप॒त्यता॑म्।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ।।६।।

तृ॑ष्णामा॒रं क्षु॑धामा॒रं अथो॑ अक्षपराज॒यम्।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ।।७।।

अ॑पामा॒र्ग ओष॑धीनां॒ सर्वा॑सा॒मेक॒ इद्व॒शी।
तेन॑ ते मृज्म॒ आस्थि॑त॒मथ॒ त्वम॑ग॒दश्च॑र ।।८।।

=== सूक्तम् - 18

स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती।
कृ॑णोमि स॒त्यमू॒तये॑ ऽर॒साः स॑न्तु॒ कृत्व॑रीः ।।१।।

यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्।
व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ।।२।।

अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति।
अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः पट्क॑रिक्रति ।।३।।

सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्।
प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ।।४।।

अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ।।५।।

यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑न॒म्तु सः ।।६।।

अ॑पामा॒र्गो ऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः।
अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ।।७।।

अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ।।८।।

=== सूक्तम् - 19

उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत्।
उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒दमि॒वा छि॑न्धि॒ वार्षि॑कम् ।।१।।

ब्रा॑ह्म॒णेन॒ पर्यु॑क्तासि॒ कण्वे॑न नार्ष॒देन॑।
सेने॑वैषि॒ त्विषी॑मती॒ न तत्र॑ भ॒यम॑स्ति॒ यत्र॑ प्रा॒प्नोष्यो॑षधे ।।२।।

अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न्।
उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ।।३।।

यद॒दो दे॒वा असु॑रां॒स्त्वयाग्रे॑ नि॒रकु॑र्वत।
तत॒स्त्वमध्यो॑षधे ऽपामा॒र्गो अ॑जायथाः ।।४।।

वि॑भिन्द॒ती श॒तशा॑खा विभि॒न्दन्नाम॑ ते पि॒ता।
प्र॒त्यग्वि भि॑न्धि॒ त्वं तं यो अ॒स्मां अ॑भि॒दास॑ति ।।५।।

अस॒द्भूम्याः॒ सम॑भव॒त्तद्यामे॑ति म॒हद्व्यचः॑।
तद्वै ततो॑ विधूपा॒यत्प्र॒त्यक्क॒र्तार॑मृछतु ।।६।।

प्र॒त्यङ्हि सं॑ब॒भूवि॑थ प्रती॒चीन॑पल॒स्त्वम्।
सर्वा॒न्मच्छ॒पथा॒मधि॒ वरी॑यो यावया व॒धम् ।।७।।

श॒तेन॑ मा॒ परि॑ पाहि स॒हस्रे॑णा॒भि र॑क्षा मा।
इन्द्र॑स्ते वीरुधां पत उ॒ग्र ओ॒ज्मान॒मा द॑धत् ।।८।।

=== सूक्तम् - 4.20

आ प॑श्यति॒ प्रति॑ पश्यति॒ परा॑ पश्यति॒ पश्य॑ति।
दिव॑म॒न्तरि॑क्ष॒माद्भूमिं॒ सर्वं॒ तद्दे॑वि पश्यति ।।१।।

ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीः षट्चे॒माः प्र॒दिशाः॒ पृथ॑क्।
त्वया॒हं सर्वा॑ भू॒तानि॒ पश्या॑नि देव्योषधे ।।२।।

दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का।
सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ।।३।।

तां मे॑ सहस्रा॒क्षो दे॒वो दक्षि॑णे॒ हस्त॒ आ द॑धत्।
तया॒हं सर्वं॑ पश्यामि॒ यश्च॑ शू॒द्र उ॒तार्यः॑ ।।४।।

आ॒विष्कृ॑णुष्व रू॒पानि॒ मात्मान॒मप॑ गूहथाः।
अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ।।५।।

द॒र्शय॑ मा यातु॒धाना॑न्द॒र्शय॑ यातुधा॒न्यः॑।
पि॑शा॒चान्त्सर्वा॑न्दर्श॒येति॒ त्वा र॑भ ओषधे ।।६।।

क॒श्यप॑स्य॒ चक्षु॑रसि शु॒न्याश्च॑ चतुर॒क्ष्याः।
वी॒ध्रे सूर्य॑मिव॒ सर्प॑न्तं॒ मा पि॑शा॒चं ति॒रस्क॑रः ।।७।।

उद॑ग्रभं परि॒पाणा॑द्यातु॒धानं॑ किमी॒दिन॑म्।
तेना॒हं सर्वं॑ पश्याम्यु॒त शू॒द्रमु॒तार्य॑म् ।।८।।

यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिव॒म्यश्च॑ अति॒सर्प॑ति।
भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चम्प्र द॑र्शय ।।९।।

=== सूक्तम् - 21

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ।।१।।

इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद्द॑दाति॒ न स्वं मु॑षायति।
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम् ।।२।।

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्य॒थिरा द॑धर्षति।
दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ।।३।।

न ता अर्वा॑ रे॒णुक॑काटो ऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि।
उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ।।४।।

गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गाव॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः।
इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ।।५।।

यू॒यं गा॑वो मेदयथ कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ।।६।।

प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः।
मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ।।७।।

=== सूक्तम् - 22

इ॒ममि॑न्द्र वर्धय क्ष॒त्रियं॑ मे इ॒मं वि॒शामे॑कवृ॒षं कृ॑णु॒ त्वम्।
निर॒मित्रा॑नक्ष्णुह्यस्य॒ सर्वां॒स्तान्र॑न्धयास्मा अहमुत्त॒रेषु॑ ।।१।।

एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य।
वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ।।२।।

अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑।
अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ।।३।।

अ॒स्मै द्या॑वापृथिवी॒ भूरि॑ वा॒मं दु॑हाथां घर्म॒दुघे॑ इ॒व धे॒नू।
अ॒यं राजा॑ प्रि॒य इन्द्र॑स्य भूयात्प्रि॒यो गवा॒मोष॑धीनां पशू॒नाम् ।।४।।

यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते।
यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ।।५।।

उत्त॑र॒स्त्वमध॑रे ते स॒पत्ना॒ ये के च॑ राज॒न्प्रति॑शत्रवस्ते।
ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा भ॑रा॒ भोज॑नानि ।।६।।

सिं॒हप्र॑तीको॒ विशो॑ अद्धि॒ सर्वा॑ व्या॒घ्रप्र॑ती॒को ऽव॑ बाधस्व॒ शत्रू॑न्।
ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा खि॑दा॒ भोज॑नानि ।।७।।

=== सूक्तम् - 23

अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑।
विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

यथा॑ ह॒व्यं वह॑सि जातवेदो॒ यथा॑ य॒ज्ञं क॒ल्पय॑सि प्रजा॒नन्।
ए॒वा दे॒वेभ्यः॑ सुम॒तिं न॒ आ व॑ह॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।२।।

याम॑न्यम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे।
र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।३।।

सुजा॑तं जा॒तवे॑दसम॒ग्निं वै॑श्वान॒रं वि॒भुम्।
ह॑व्य॒वाहं॑ हवामहे॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।४।।

येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः।
येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।५।।

येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न्येनौष॑धी॒र्मधु॑मती॒रकृ॑ण्वन्।
येन॑ दे॒वाः स्व॑१राभ॑र॒न्त्स नो॑ मुञ्च॒न्त्वंह॑सः ।।६।।

यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यं॑ च॒ केव॑लम्।
स्तौम्य॒ग्निं न॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।७।।

=== सूक्तम् - 24

इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑।
यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑।
येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।२।।

यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद्यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्।
यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।३।।

यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑।
यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।४।।

यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ।
यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।५।।

यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्य॑म्प्रथ॒मस्यानु॑बुद्धम्।
येनोद्य॑तो॒ वज्रो॒ ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒न्त्वंह॑सः ।।६।।

यः सं॑ग्रा॒मान्न॑यति॒ सं यु॒धे व॒शी यः पु॒ष्टानि॑ संसृ॒जति॑ दू॒यानि॑।
स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्चन्त्वंहसः ।।७।।

=== सूक्तम् - 4.25

वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः।
यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्हि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे।
ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्च॒न्त्वंह॑सः ।।२।।

तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो।
यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्च॒न्त्वंह॑सः ।।३।।

अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्।
सं ह्यू॒र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।४।।

र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्।
अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।५।।

प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः।
अ॒र्वाग्वा॒मस्य॑ प्र॒वतो॒ नि य॑छतं॒ तौ नो॑ मुञ्च॒न्त्वंह॑सः ।।६।।

उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्।
स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्च॒न्त्वंह॑सः ।।७।।

=== सूक्तम् - 26

म॒न्वे वां॑ द्यावापृथिवी सुभोजसौ॒ सचे॑तसौ॒ ये अप्र॑थेथा॒ममि॑ता॒ योज॑नानि।
प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ ते नो॑ मुञ्चत॒मंह॑सः ।।१।।

प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची।
द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ।।२।।

अ॑सन्ता॒पे सु॒तप॑सौ हुवे॒ ऽहमु॒र्वी ग॑म्भी॒रे क॒विभि॑र्नम॒स्ये॑।
द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ।।३।।

ये अ॒मृतं॑ बिभृ॒थो ये ह॒वींषि॒ ये स्रो॒त्या बि॑भृ॒थो ये म॑नु॒ष्या॑न्।
द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ।।४।।

ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः।
द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ।।५।।

ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑।
द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्च॒न्त्वंह॑सः ।।६।।

यन्मेदम॑भि॒शोच॑ति॒ येन॑येन वा कृ॒तं पौरु॑षेया॒न्न दैवा॑त्।
स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मम्ह॑सः ।।७।।

=== सूक्तम् - 27

म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु।
आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु।
पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।२।।

पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ।
श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।३।।

अ॒पः स॑मु॒द्राद्दिव॒मुद्व॑हन्ति दि॒वस्पृ॑थि॒वीम॒भि ये सृ॒जन्ति॑।
ये अ॒द्भिरीशा॑ना म॒रुत॑श्चरन्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।४।।

ये की॒लाले॑न त॒र्पय॑न्ति॒ ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑।
ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।५।।

यदीदि॒दं म॑रुतो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑।
यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।६।।

ति॒ग्ममनी॑कम्विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्।
स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।७।।

=== सूक्तम् - 28

भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते।
याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।१।।

ययो॑रभ्य॒भ्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ।
याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।२।।

स॑हस्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ।
याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।३।।

यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेदस्रा॑ष्ट्रमभि॒भां जने॑षु।
याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।४।।

ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु।
याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।५।।

यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ।
याव॒स्येश॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ।।६।।

अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी।
स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।७।।

=== सूक्तम् - 29

म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑।
प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।१।।

सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॒ प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु।
यौ गछ॑थो नृ॒चक्ष॑सौ ब॒भ्रुणा॑ सु॒तं तौ नो॑ मुञ्चत॒मंह॑सः ।।२।।

यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म्।
यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।३।।

यौ श्या॒वाश्व॒मव॑थो वाध्र्य॒श्वं मित्रा॑वरुणा पुरुमी॒ढमत्त्रि॑म्।
यौ वि॑म॒दमव॑थो स॒प्तव॑ध्रिं॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।४।।

यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्।
यौ क॒क्षीव॑न्त॒मव॑थो॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।५।।

यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शना॑म्का॒व्यं यौ।
यौ गोत॑म॒मव॑थो॒ प्रोत मुग्द॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ।।६।।

ययो॒ रथः॑ स॒त्यव॑र्त्म॒ र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न्।
स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि तौ नो मुञ्चत॒मंह॑सः ।।७।।

=== सूक्तम् - 4.30

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः।
अ॒हं मि॒त्रावरु॑नो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ।।१।।

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ।।२।।

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्।
यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ।।३।।

मया॒ सो ऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ई॑म्शृ॒णोत्यु॒क्तम्।
अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ।।४।।

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑।
अ॒हं जना॑य स॒मदं॑ कृणोमि अ॒हम्द्यावा॑पृथि॒वी आ वि॑वेश ।।५।।

अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्।
अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑३ यज॑मानाय सुन्व॒ते ।।६।।

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व॑१न्तः स॑मु॒द्रे।
ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ।।७।।

अ॒हमे॒व वातै॑व॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒म्ना सं ब॑भूव ।।८।।

=== सूक्तम् - 31

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ।।१।।

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि।
ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ।।२।।

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्।
उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ।।३।।

एको॑ बहू॒नाम॑सि मन्यो ईडि॒ता विशं॑विशम्यु॒द्धाय॒ सं शि॑शाधि।
अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोष॑म्विज॒याय॑ कृण्मसि ।।४।।

वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वो ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ।।५।।

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूते॒ उत्त॑रम्।
क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ।।६।।

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः।
भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒ह्परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ।।७।।

=== सूक्तम् - 32

यस्ते॑ म॒न्यो ऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक्।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ।।१।।

म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः।
म॒न्युं विश॑ ईडते॒ मानु॑षी॒र्याः प॒हि नो॑ मन्यो॒ तप॑स स॒जोषाः॑ ।।२।।

अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्।
अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ।।३।।

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः।
वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सही॑यान॒स्मास्वोजः॒ पृत॑नासु धेहि ।।४।।

अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः।
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ।।५।।

अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वदावन्।
मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रु॒त बो॑ध्या॒पेः ।।६।।

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ नो ऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भावु॑पां॒शु प्र॑थ॒मा पि॑बाव ।।७।।

=== सूक्तम् - 33

अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम्।
अप॑ नः॒ शोशु॑चद॒घम् ।।१।।

सु॑क्षेत्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे।
अप॑ नः॒ शोशु॑चद॒घम् ।।२।।

प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑।
अप॑ नः॒ शोशु॑चद॒घम् ।।३।।

प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम्।
अप॑ नः॒ शोशु॑चद॒घम् ।।४।।

प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑।
अप॑ नः॒ शोशु॑चद॒घम् ।।५।।

त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूर॑सि।
अप॑ नः॒ शोशु॑चद॒घम् ।।६।।

द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय।
अप॑ नः॒ शोशु॑चद॒घम् ।।७।।

स नः॒ सिन्धु॑मिव ना॒वाति॑ पर्ष स्व॒स्तये॑।
अप॑ नः॒ शोशु॑चद॒घम् ।।८।।

=== सूक्तम् - 34

ब्रह्मा॑स्य शी॒र्षम्बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑।
छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ।।१।।

अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्।
नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ।।२।।

वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न।
आस्ते॑ य॒म उप॑ याति दे॒वान्त्सम्ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ।।३।।

वि॑ष्टा॒रिण॑मोद॒नम्ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑।
र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ।।४।।

ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश।
आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शप॑को मुला॒ली।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।५।।

घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।६।।

च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्नाँ उ॑द॒केन॑ द॒ध्ना।
ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।७।।

इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्।
स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ।।८।।

=== सूक्तम् - 4.35

यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणे ऽप॑चत्।
यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।१।।

येनात॑रन्भूत॒कृतो ऽति॑ मृ॒त्युं यम॒न्ववि॑न्द॒न्तप॑सा॒ श्रमे॑ण।
यं प॒पाच॑ ब्र॒ह्मणे॒ ब्रह्म॒ पूर्वं॒ तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।२।।

यो दा॒धार॑ पृथि॒वीं वि॒श्वभो॑जसं॒ यो अ॒न्तरि॑क्ष॒मापृ॑णा॒द्रसे॑न।
यो अस्त॑भ्ना॒द्दिव॑मू॒र्ध्वो म॑हि॒म्ना ते॑नौद॒नेनाति॑ तराणि मृ॒त्युम् ।।३।।

यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः।
अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।४।।

यः प्रा॑ण॒दः प्रा॑ण॒दवा॑न्ब॒भूव॒ यस्मै॑ लो॒का घृ॒तव॑न्तः॒ क्षर॑न्ति।
ज्योति॑ष्मतीः प्र॒दिशो॒ यस्य॒ सर्वा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।५।।

यस्मा॑त्प॒क्वाद॒मृतं॑ संब॒भूव॒ यो गा॑य॒त्र्या अधि॑पतिर्ब॒भूव॑।
यस्मि॒न्वेदा॒ निहि॑ता वि॒श्वरू॑पा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।६।।

अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मे ऽप॑ ते भवन्तु।
ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ।।७।।

=== सूक्तम् - 36

तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑।
यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ।।१।।

यो नो॑ दि॒प्साददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति।
वै॑श्वान॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम् ।।२।।

य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शे ऽमा॑वा॒स्ये॑।
क्र॒व्यादो॑ अ॒न्यान्दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ।।३।।

सहे॑ पिशा॒चान्त्सह॒सैषां॒ द्रवि॑णं ददे।
सर्वा॑न्दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृद्यताम् ।।४।।

ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्।
न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ।।५।।

तप॑नो अस्मि पिशा॒चाना॑म्व्या॒घ्रो गोम॑तामिव।
श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ।।६।।

न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैः न व॑न॒र्गुभिः॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ।।७।।

यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑।
पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ।।८।।

ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव।
तान॒हं म॑न्ये॒ दुर्हि॑ता॒न्जने॒ अल्प॑शयूनिव ।।९।।

अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिव अश्वाभि॒धान्या॑।
म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ।।१०।।

=== सूक्तम् - 37

त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे।
त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ।।१।।

त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांस्चा॑तयामहे।
अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न्ग॒न्धेन॑ नाशय ।।२।।

न॒दीं य॑न्त्वप्स॒रसो॒ ऽपां ता॒रम॑वश्व॒सम्।
गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॑३क्षग॑न्धिः प्रमन्द॒नी।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ।।३।।

यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ।।४।।

यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒ताः क॑र्क॒र्यः॑ सं॒वद॑न्ति।
तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ।।५।।

एयम॑ग॒न्नोष॑धीनां वी॒रुधा॑म्वी॒र्या॑वती।
अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ।।६।।

आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः।
भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ।।७।।

भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर॑य॒स्मयीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ।।८।।

भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑।
ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ।।९।।

अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्।
पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ।।१०।।

श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः।
प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्।
तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ।।११।।

जा॒या इद्वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यु॒यम्।
अप॑ धावतामर्त्या॒ मर्त्या॒न्मा स॑चध्वम् ।।१२।।

=== सूक्तम् - 38

उ॑द्भिन्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ।।१।।

वि॑चिन्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्।
ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ।।२।।

यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्।
सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑।
सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ।।३।।

या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती।
आ॑न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ।।४।।

सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति।
यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्।
स न॒ अैतु॒ होम॑मि॒मं जु॑सा॒णो॑३ ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ।।५।।

अ॒न्तरि॑क्षेन स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ ऽस्तु ।।६।।

अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्।
अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः।
य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ।।७।।

=== सूक्तम् - 39

पृ॑थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत्।
यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ।।१।।

पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः।
सा मे॒ ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ।।२।।

अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्।
यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ।।३।।

अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ व॒त्सः।
सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ।।४।।

दि॒व्या॑दि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्।
यथा॑ दि॒व्या॑दि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ।।५।।

द्यौर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः।
सा म॑ आदि॒त्येन॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्।
आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ।।६।।

दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्।
यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ।।७।।

दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः।
ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒मायुः॑ प्रथ॒मं प्र॒जां पोसं॑ र॒यिं स्वाहा॑ ।।८।।

अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा उ॑।
न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ।।९।।

हृ॒दा पू॒तम्मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ।।१०।।

=== सूक्तम् - 4.40

ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।१।।

ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
य॒मं ऋ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑ना प्रतिस॒रेण॑ हन्मि ।।२।।

ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।३।।

य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।४।।

ये ऽधस्ता॒ज्जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।५।।

ये॑३ ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।६।।

य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दास॑न्त्य॒स्मान्।
सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।७।।

ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः॒ सर्वा॑भ्यो दि॒ग्भ्यो ऽभि॒दास॑न्ति अ॒स्मान्।
ब्रह्म॒ र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ।।८।।

== काण्डम् - 5


=== सूक्तम् - 5.1

ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑।
अद॑ब्धासु॒र्भ्राज॑मा॒नो ऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ।।१।।

आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑।
धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑ ।।२।।

यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒यो ऽनु॒ स्वाः।
अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ।।३।।

प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्।
क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ।।४।।

तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑न कृणोमि।
यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ।।५।।

स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्।
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ।।६।।

उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒न्वन्नसु॑रा॒त्मा त॒न्व॑१स्तत्सु॒मद्गुः॑।
उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत्सच॑ते हवि॒र्दाः ।।७।।

उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑।
दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ।।८।।

अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर।
अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्।
क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ।।९।।

=== सूक्तम् - 2

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठ॒म्यतो॑ य॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ।।१।।

व॑वृधा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ।।२।।

त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑।
स्व॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ।।३।।

यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति विप्राः।
ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ।।४।।

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑।
चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ।।५।।

नि तद्द॑धि॒षे ऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे।
आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ।।६।।

स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्।
आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ।।७।।

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः।
म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ।।८।।

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व॑१मिन्द्र॑मे॒व।
स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ।।९।।

=== सूक्तम् - 3

ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्व॑म्पुषेम।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ।।१।।

अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षां॒ त्वं नो॑ गो॒पाः परि॑ पाहि वि॒श्वतः॑।
अपा॑ञ्चो यन्तु नि॒वता॑ दुर॒स्यवो॒ ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ।।२।।

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामा॑या॒स्मै ।।३।।

मह्यं॑ यजन्तां॒ मम॒ यानी॒ष्टाकू॑तिः स॒त्या मन॑सो मे अस्तु।
एनो॒ मा नि गां॑ कत॒मच्च॑ना॒हं विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु मे॒ह ।।४।।

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मयि॑ आ॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः।
दै॒वाः होता॑रः सनिषन्न ए॒तदरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ।।५।।

दैवीः॑ षडुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह मा॑दयध्वम्।
मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ।।६।।

तिस्रो॑ देवी॒र्महि॑ नः॒ शर्म॑ यछत प्र॒जायै॑ नस्त॒न्वे॑३ यच्च॑ पु॒ष्टम्।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ।।७।।

उ॑रु॒व्यचा॑ नो महि॒षः शर्म॑ यछत्व॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षु।
स नः॑ प्र॒जायै॑ हर्यश्व मृ॒डेन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ।।८।।

धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः।
आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ।।९।।

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्।
आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ।।१०।।

अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः।
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे शृ॑णोत्व॒स्माक॑मभूर्हर्यश्व मे॒दी ।।११।।

=== सूक्तम् - 4

यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः।
कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ।।१।।

सु॑पर्ण॒सुव॑ने गि॒रौ जा॒तं हि॒मव॑त॒स्परि॑।
धनै॑र॒भि श्रु॒त्वा य॑न्ति वि॒दुर्हि त॑क्म॒नाश॑नम् ।।२।।

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ।।३।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ।।४।।

हि॑र॒ण्ययाः॒ पन्था॑न आस॒न्नरि॑त्राणि हिर॒ण्यया॑।
नावो॑ हिर॒ण्ययी॑रास॒न्याभिः॒ कुष्ठं॑ नि॒राव॑हन् ।।५।।

इ॒मं मे॑ कुष्ठ॒ पूरु॑षं॒ तमा व॑ह॒ तं निष्कु॑रु।
तमु॑ मे अग॒दं कृ॑धि ।।६।।

दे॒वेभ्यो॒ अधि॑ जा॒तो ऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः।
स प्रा॒णाय॑ व्या॒नाय॒ चक्षु॑षे मे अ॒स्मै मृ॑ड ।।७।।

उद॑ङ्जा॒तो हि॒मव॑तः॒ स प्रा॒च्यां नी॑यसे॒ जन॑म्।
तत्र॒ कुष्ठ॑स्य॒ नामा॑न्युत्त॒मानि॒ वि भे॑जिरे ।।८।।

उ॑त्त॒मो नाम॑ कुष्ठस्युत्त॒मो नाम॑ ते पि॒ता।
यक्ष्मं॑ च॒ सर्वं॑ ना॒शय॑ त॒क्मानं॑ चार॒सं कृ॑धि ।।९।।

शी॑र्षाम॒यं उ॑पह॒त्याम॒क्ष्योस्त॒न्वो॑३ रपः॑।
कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ।।१०।।

=== सूक्तम् - 5.5

रात्री॑ मा॒ता नभः॑ पि॒तार्य॒मा ते॑ पिताम॒हः।
सि॑ला॒ची नाम॒ वा अ॑सि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ।।१।।

यस्त्वा॒ पिब॑ति॒ जीव॑ति॒ त्राय॑से॒ पुरु॑षं॒ त्वम्।
भ॒र्त्री हि शश्व॑ता॒मसि॒ जना॑नां च॒ न्यञ्च॑नी ।।२।।

वृ॒क्षंवृ॑क्ष॒मा रो॑हसि वृष॒ण्यन्ती॑व क॒न्यला॑।
जय॑न्ती प्रत्या॒तिष्ठ॑न्ती॒ स्पर॑णी॒ नाम॒ वा अ॑सि ।।३।।

यद्द॒ण्डेन॒ यदिष्वा॒ यद्वारु॒र्हर॑सा कृ॒तम्।
तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम् ।।४।।

भ॒द्रात्प्ल॒क्षान्निस्ति॑ष्ठस्यश्व॒त्थात्ख॑दि॒राद्ध॒वात्।
भ॒द्रान्न्य॒ग्रोधा॑त्प॒र्णात्सा न॒ एह्य॑रुन्धति ।।५।।

हिर॑ण्यवर्णे॒ सुभ॑गे॒ सूर्य॑वर्णे॒ वपु॑ष्टमे।
रु॒तं ग॑छासि निष्कृते॒ निष्कृ॑ति॒र्नाम॒ वा अ॑सि ।।६।।

हिर॑ण्यवर्णे॒ सुभ॑गे॒ शुष्मे॒ लोम॑शवक्षने।
अ॒पाम॑सि॒ स्वसा॑ लाक्षे॒ वातो॑ हा॒त्मा ब॑भूव ते ।।७।।

सि॑ला॒ची नाम॑ कानी॒नो ऽज॑बभ्रु पि॒ता तव॑।
अश्वो॑ य॒मस्य॒ यः श्या॒वस्तस्य॑ हा॒स्नास्यु॑क्षि॒ता ।।८।।

अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षाँ अ॒भि सि॑ष्यदे।
स॒रा प॑तत्रिणी भू॒त्वा सा न॒ एह्य॑रुन्धति ।।९।।

=== सूक्तम् - 6

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ।।१।।

अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे।
वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ।।२।।

स॒हस्र॑धार ए॒व ते॒ सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑।
तस्य॒ स्पशो॒ न नि॑ मिषन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ सन्ति॒ सेत॑वे ।।३।।

पुर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑।
द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ।।४।।

न्वे॑३तेना॑रात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।५।।

अवै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।६।।

अपै॑तेनारात्सीरसौ॒ स्वाहा॑।
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ।।७।।

मु॑मु॒क्तम॒स्मान्दु॑रि॒ताद॑व॒द्याज्जु॒षेथा॑म्य॒ज्ञम॒मृत॑म॒स्मासु॑ धत्तम् ।।८।।

चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते।
मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये ऽस्माँ अ॑भ्यघा॒यन्ति॑ ।।९।।

यो॑३ ऽस्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्।
त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ।।१०।।

इन्द्र॑स्य गृ॒हो ऽसि॑।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।११।।

इन्द्र॑स्य शर्मासि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१२।।

इन्द्र॑स्य॒ वर्मा॑सि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१३।।

इन्द्र॑स्य॒ वरू॑थमसि।
तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मे ऽस्ति॒ तेन॑ ।।१४।।

=== सूक्तम् - 7

आ नो॑ भर॒ मा परि॑ ष्ठा अराते॒ मा नो॑ रक्षी॒र्दक्षि॑णां नी॒यमा॑नाम्।
नमो॑ वी॒र्त्साया॒ अस॑मृद्धये॒ नमो॑ अ॒स्त्वरा॑तये ।।१।।

यम॑राते पुरोध॒त्से पुरु॑षं परिरा॒पिण॑म्।
नम॑स्ते॒ तस्मै॑ कृण्मो॒ मा व॒निं व्य॑थयी॒र्मम॑ ।।२।।

प्र णो॑ व॒निर्दे॒वकृ॑ता॒ दिवा॒ नक्तं॑ च कल्पताम्।
अरा॑तिमनु॒प्रेमो॑ व॒यं नमो॑ अ॒स्त्वरा॑तये ।।३।।

सर॑स्वती॒मनु॑मति॒म्भग॒म्यन्तो॑ हवामहे।
वाच॑म्जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ।।४।।

यं याचा॑म्य॒हं वा॒चा सर॑स्वत्या मनो॒युजा॑।
श्र॒द्धा तम॒द्य वि॑न्दतु द॒त्ता सोमे॑न ब॒भ्रुणा॑ ।।५।।

मा व॒निं मा वाचं॑ नो॒ वीर्त्सी॑रु॒भावि॑न्द्रा॒ग्नी आ भ॑रतां नो॒ वसू॑नि।
सर्वे॑ नो अ॒द्य दित्स॒न्तो ऽरा॑तिं॒ प्रति॑ हर्यत ।।६।।

प॒रो ऽपे॑ह्यसमृद्धे॒ वि ते॑ हे॒तिम्न॑यामसि।
वेद॑ त्वा॒हं नि॒मीव॑न्तीं नितु॒दन्ती॑मराते ।।७।।

उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्।
अरा॑ते चि॒त्तम्वीर्त्स॒न्त्याकू॑ति॒म्पुरु॑षस्य च ।।८।।

या म॑ह॒ती म॒होन्मा॑ना॒ विश्वा॒ आशा॑ व्यान॒शे।
तस्यै॑ हिरण्यके॒श्यै निरृ॑त्या अकरं॒ नमः॑ ।।९।।

हिर॑ण्यवर्णा सु॒भगा॒ हिर॑ण्यकशिपुर्म॒ही।
तस्यै॒ हिर॑ण्यद्राप॒ये ऽरा॑त्या अकरं॒ नमः॑ ।।१०।।

=== सूक्तम् - 8

वै॑कङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह।
अग्ने॒ तामि॒ह मा॑दय॒ सर्व॒ आ य॑न्तु मे॒ हव॑म् ।।१।।

इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु।
इ॒म अै॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे।
तेभिः॑ शकेम वी॒र्य॑१ं॒ जात॑वेद॒स्तनू॑वशिन् ।।२।।

यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति।
मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॒ गुर्ममै॒व हव॒मेत॑न ।।३।।

अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत।
अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒नम॒स्यापि॑ नह्यत ।।४।।

यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये।
इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑ ।।५।।

यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।
त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ।।६।।

यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्।
त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहां॒ जन॑म् ।।७।।

यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्।
कृ॒ण्वे ऽहमध॑रा॒न्तथा॑ अ॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ।।८।।

अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य।
अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र॑ मे॒द्य॑१हं तव॑।
अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ।।९।।

=== सूक्तम् - 9

दि॒वे स्वाहा॑ ।।१।।

पृ॑थि॒व्यै स्वाहा॑ ।।२।।

अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।।३।।

अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।।४।।

दि॒वे स्वाहा॑ ।।५।।

पृ॑थि॒व्यै स्वाहा॑ ।।६।।

सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो ऽन्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्।
अ॑स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ।।७।।

उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्।
आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा।
आ॑त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ।।८।।

=== सूक्तम् - 5.10

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ प्राच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।१।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।२।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ प्र॒तीच्या॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।३।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मोदी॑च्या दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।४।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ ध्रु॒वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।५।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शो ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।६।।

अ॑श्मव॒र्म मे॑ ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ ऽघा॒युर॑भि॒दासा॑त्।
ए॒तत्स ऋ॑छात् ।।७।।

बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ।
सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्।
सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ।।८।।

=== सूक्तम् - 11

क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः।
पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान्पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः ।।१।।

न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे।
केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ।।२।।

स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः।
न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये ।।३।।

न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्।
त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ।।४।।

त्वं ह्य॒ङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑म सुप्रणीते।
किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ।।५।।

एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्।
तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ।।६।।

त्वं ह्य॒ङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑।
मो षु प॒णीँर॑भ्ये॒ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ।।७।।

मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि।
स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ।।८।।

आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु।
दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ।।९।।

स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद्यन्ना॑वे॒षा स॒मा जा।
ददा॑मि॒ तद्यत्ते॒ अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि ।।१०।।

दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः।
अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्।
तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ।।११।।

=== सूक्तम् - 12

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।।१।।

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रम्नः॑ ।।२।।

आ॒जुह्वा॑न॒ ईड्यो॒ बन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑।
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।।३।।

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।।४।।

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः।
देवी॑र्द्वारो बृह॒तीर्वि॑श्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।।५।।

आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ।।६।।

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै।
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।७।।

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ।।८।।

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑।
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।।९।।

उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑।
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ।।१०।।

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः।
अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ।।११।।

=== सूक्तम् - 13

द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्।
खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ।।१।।

यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्।
गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मम्भि॒यसा॑ नेश॒दादु॑ ते ।।२।।

वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते।
अ॒हं तम॑स्य॒ नृभि॑रग्रभ॒म्रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ।।३।।

चक्षु॑षा ते॒ चक्षु॑र्हन्मि वि॒षेण॑ हन्मि ते वि॒षम्।
अहे॑ म्रि॒यस्व॒ मा जी॑वीः प्र॒त्यग॒भ्ये॑तु त्वा वि॒षम् ।।४।।

कैरा॑त॒ पृश्न॒ उप॑तृण्य॒ बभ्र॒ आ मे॑ शृणु॒तासि॑ता॒ अली॑काः।
मा मे॒ सख्युः॑ स्ता॒मान॒मपि॑ ष्ठाताश्रा॒वय॑न्तो॒ नि वि॒षे र॑मध्वम् ।।५।।

अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च।
सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ।।६।।

आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑।
वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ।।७।।

उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या।
प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सम्वि॒षम् ।।८।।

क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का।
याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ।।९।।

ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्।
ता॒बुवे॑नार॒सं वि॒षम् ।।१०।।

त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्।
त॒स्तुवे॑नार॒सं वि॒षम् ।।११।।

=== सूक्तम् - 14

सु॑प॒र्णस्त्वान्व॑विन्दत्सूक॒रस्त्वा॑खनन्न॒सा।
दिप्सौ॑षधे॒ त्वं दिप्स॑न्त॒मव॑ कृत्या॒कृतं॑ जहि ।।१।।

अव॑ जहि यातु॒धाना॒नव॑ कृत्या॒कृतं॑ जहि।
अथो॒ यो अ॒स्मान्दिप्स॑ति॒ तमु॒ त्वं ज॑ह्योषधे ।।२।।

रि॑श्यस्येव परीशा॒सं प॑रि॒कृत्य॒ परि॑ त्व॒चः।
कृ॒त्यां कृ॑त्या॒कृते॑ देवा नि॒ष्कमि॑व॒ प्रति॑ मुञ्चत ।।३।।

पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ हस्त॒गृह्य॒ परा॑ णय।
स॑म॒क्षम॑स्म॒ आ धे॑हि॒ यथा॑ कृत्या॒कृत॒म्हन॑त् ।।४।।

कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।५।।

यदि॒ स्त्री यदि॑ वा॒ पुमा॑न्कृ॒त्यां च॒कार॑ पा॒प्मने॑।
तामु॒ तस्मै॑ नयाम॒स्यश्व॑मिवाश्वाभि॒धान्या॑ ।।६।।

यदि॒ वासि॑ दे॒वकृ॑ता॒ यदि॑ वा॒ पुरु॑षैः कृ॒ता।
तां त्वा॒ पुन॑र्णयाम॒सीन्द्रे॑ण स॒युजा॑ व॒यम् ।।७।।

अग्ने॑ पृतनाषा॒ट्पृत॑नाः सहस्व।
पुनः॑ कृ॒त्यां कृ॑त्या॒कृते॑ प्रति॒हर॑णेन हरामसि ।।८।।

कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि।
न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ।।९।।

पु॒त्र इ॑व पि॒तरं॑ गछ स्व॒ज इ॑वा॒भिष्ठि॑तो दश।
ब॒न्धमि॑वावक्रा॒मी ग॑छ॒ कृत्ये॑ कृत्या॒कृतं॒ पुनः॑ ।।१०।।

उदे॒णीव॑ वार॒ण्य॑भि॒स्कन्धं॑ मृ॒गीव॑।
कृ॒त्या क॒र्तार॑मृछतु ।।११।।

इष्वा॒ ऋजी॑यः पततु॒ द्यावा॑पृथिवी॒ तं प्रति॑।
सा तं मृ॒गमि॑व गृह्णतु कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।१२।।

अ॒ग्निरि॑वैतु प्रति॒कूल॑मनु॒कूल॑मिवोद॒कम्।
सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ।।१३।।

=== सूक्तम् - 5.15

एका॑ च मे॒ दश॑ च मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।१।।

द्वे च॑ मे विंश॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।२।।

ति॒स्रश्च॑ मे त्रिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।३।।

चत॑स्रश्च मे चत्वारिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रह् ।।४।।

पञ्च॑ च मे पञ्चा॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।५।।

षट्च॑ मे ष॒ष्टिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।६।।

स॒प्त च॑ मे सप्त॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।७।।

अ॒ष्ट च॑ मे ऽशी॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।८।।

नव॑ च मे नव॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।९।।

दश॑ च मे श॒तं च॑ मे ऽपव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।१०।।

श॒तं च॑ मे स॒हस्रं॑ चापव॒क्तार॑ ओषधे।
ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ।।११।।

=== सूक्तम् - 16

यद्ये॑कवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।१।।

यदि॑ द्विवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।२।।

यदि॑ त्रिवृ॒सो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।३।।

यदि॑ चतुर्वृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।४।।

यदि॑ पञ्चवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।५।।

यदि॑ षड्वृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।६।।

यदि॑ सप्तवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।७।।

यद्य॑ष्टवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।८।।

यदि॑ नववृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।९।।

यदि॑ दशवृ॒षो ऽसि॑ सृ॒जार॒सो ऽसि॑ ।।१०।।

यद्ये॑काद॒शो ऽसि॒ सो ऽपो॑दको ऽसि ।।११।।

=== सूक्तम् - 17

ते ऽव॒दन्प्र॑थ॒मा ब्र॑ह्मकिल्बि॒षे ऽकू॑पारः सलि॒लो मा॑तरिश्वा।
वी॒डुह॑रा॒स्तप॑ उ॒ग्रं म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तस्य॑ ।।१।।

सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑छ॒दहृ॑णीयमानः।
अ॑न्वर्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ।।२।।

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्।
न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ।।३।।

यामा॒हुस्तार॑कै॒षा वि॑के॒शीति॑ दु॒छुनां॒ ग्राम॑मव॒पद्य॑मानाम्।
सा ब्र॑ह्मजा॒या वि दु॑नोति रा॒ष्ट्रं यत्र॒ प्रापा॑दि श॒श उ॑ल्कु॒षीमा॑न् ।।४।।

ब्र॑ह्मचा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म्।
तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्व॑१ं॒ न दे॑वाः ।।५।।

दे॒वा वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑सा॒ ये नि॑षे॒दुः।
भी॒मा जा॒या ब्रा॑ह्म॒णस्याप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ।।६।।

ये गर्भा॑ अव॒पद्य॑न्ते॒ जग॒द्यच्चा॑पलु॒प्यते॑।
वी॒रा ये तृ॒ह्यन्ते॑ मि॒थो ब्र॑ह्मजा॒या हि॑नस्ति॒ तान् ।।७।।

उ॒त यत्पत॑यो॒ दश॑ स्त्रि॒याः पूर्वे॒ अब्रा॑ह्मणाः।
ब्र॒ह्मा चे॒द्धस्त॒मग्र॑ही॒त्स ए॒व पति॑रेक॒धा ।।८।।

ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॑३ न वैश्यः॑।
तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ।।९।।

पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ अददुः।
राजा॑नः स॒त्यं गृ॑ह्णा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ।।१०।।

पु॑न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्।
ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ।।११।।

नास्य॑ जा॒या श॑तवा॒ही क॑ल्या॒णी तल्प॒मा श॑ये।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१२।।

न वि॑क॒र्णः पृ॒थुशि॑रा॒स्तस्मि॒न्वेश्म॑नि जायते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१३।।

नास्य॑ क्स॒त्ता नि॒ष्कग्री॑वः सू॒नाना॑मेत्यग्र॒तः।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१४।।

नास्य॑ श्वे॒तः कृ॑ष्ण॒कर्णो॑ धु॒रि यु॒क्तो म॑हीयते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१५।।

नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॑ ना॒ण्डीक॑म्जायते॒ बिस॑म्।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१६।।

नास्मै॒ पृश्निं॒ वि दु॑हन्ति॒ ये ऽस्या॒ दोह॑मु॒पास॑ते।
यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ।।१७।।

नास्य॑ धे॒नुः क॑ल्या॒णी नान॒ड्वान्त्स॑हते॒ धुर॑म्।
विजा॑नि॒र्यत्र॑ ब्रह्म॒णो रात्रिं॒ वस॑ति पा॒पया॑ ।।१८।।

=== सूक्तम् - 18

नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे।
मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ।।१।।

अ॒क्षद्रु॑ग्धो राज॒न्यः॑ पा॒प आ॑त्मपराजि॒तः।
स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॒वानि॒ मा श्वः ।।२।।

आवि॑ष्टिता॒घवि॑षा पृदा॒कूरि॑व॒ चर्म॑णा।
सा ब्रा॑ह्म॒णस्य॑ राजन्य तृ॒ष्टैषा गौर॑ना॒द्या ।।३।।

निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्।
यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ।।४।।

य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात्।
सं तस्येन्द्रो॒ हृद॑ये॒ ऽग्निमि॑न्धे उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम् ।।५।।

न ब्रा॑ह्म॒णो हिं॑सित॒व्यो॑३ ऽग्निः प्रि॒यत॑नोरिव।
सोमो॒ ह्य॑स्य दाया॒द इन्द्रो॑ अस्याभिशस्ति॒पाः ।।६।।

श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑म्।
अन्नं॒ यो ब्र॒ह्मणा॑म्म॒ल्वः स्वा॒द्व॑१द्मीति॒ मन्य॑ते ।।७।।

जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः।
तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून्हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ।।८।।

ती॒क्ष्णेष॑वो ब्राह्म॒णा हे॑ति॒मन्तो॒ यामस्य॑न्ति शर॒व्या॑३ं॒ न सा मृषा॑।
अ॑नु॒हाय॒ तप॑सा म॒न्युना॑ चो॒त दु॒रादव॑ भिन्दन्त्येनम् ।।९।।

ये स॒हस्र॒मरा॑ज॒न्नास॑न्दशश॒ता उ॒त।
ते ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा वै॑तह॒व्याः परा॑भवन् ।।१०।।

गौरे॒व तान्ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत्।
ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन् ।।११।।

एक॑शतं॒ ता ज॒नता॒ या भूमि॒र्व्य॑धूनुत।
प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ।।१२।।

दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्।
यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ।।१३।।

अ॒ग्निर्वै नः॑ पदवा॒यः सोमो॑ दाया॒द उ॑च्यते।
ह॒न्ताभिश॒स्तेन्द्र॒स्तथा॒ तद्वे॒धसो॑ विदुः ।।१४।।

इषु॑रिव दि॒ग्धा नृ॑पते पृदा॒कूरि॑व गोपते।
सा ब्रा॑ह्म॒णस्येषु॑र्घो॒रा तया॑ विध्यति॒ पीय॑तः ।।१५।।

=== सूक्तम् - 19

अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्।
भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ।।१।।

ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑।
पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ।।२।।

ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे।
अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ।।३।।

ब्र॑ह्मग॒वी प॒च्यमा॑ना॒ याव॒त्साभि वि॒जङ्ग॑हे।
तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ।।४।।

क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते।
क्षी॒रं यद॑स्याः पी॒यते॒ तद्वै पि॒तृषु॒ किल्बि॑षम् ।।५।।

उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति।
परा॒ तत्सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ।।६।।

अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः।
द्व्या॑स्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ।।७।।

तद्वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्।
ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद्रा॒ष्ट्रं ह॑न्ति दु॒छुना॑ ।।८।।

तं वृ॒क्षा अप॑ सेधन्ति छा॒यां नो॒ मोप॑ गा॒ इति॑।
यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ।।९।।

वि॒षमे॒तद्दे॒वकृ॑तं॒ राजा॒ वरु॑णो ऽब्रवीत्।
न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒स्त्रे जा॑गार॒ कश्च॒न ।।१०।।

नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्य॑धूनुत।
प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ।।११।।

याम्मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यं॑ पद॒योप॑नीम्।
तद्वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन् ।।१२।।

अश्रू॑णि॒ कृप॑मानस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः।
तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ।।१३।।

येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑।
तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ।।१४।।

न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति।
नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ।।१५।।

=== सूक्तम् - 5.20

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒सृइया॑भिः।
वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ।।१।।

सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धो ऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व।
वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ अै॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ।।२।।

वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्।
शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ।।३।।

सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व।
दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ।।४।।

दु॑न्दु॒भेर्वाचं॒ प्रय॑तां॒ वद॑न्तीमाशृण्व॒ती ना॑थि॒ता घोष॑बुद्धा।
नारी॑ पु॒त्रं धा॑वतु हस्त॒गृह्या॑मि॒त्री भी॒ता स॑म॒रे व॒धाना॑म् ।।५।।

पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः।
अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ।।६।।

अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्।
अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ।।७।।

धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि।
इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ।।८।।

सं॒क्रन्द॑नः प्रव॒दो धृ॒ष्णुषे॑णः प्रवेद॒कृद्ब॑हु॒धा ग्रा॑मघो॒षी।
श्रियो॑ वन्व॒नो व॒युना॑नि वि॒द्वान्की॒र्तिम्ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे ।।९।।

श्रेयः॑केतो वसु॒जित्सही॑यान्त्संग्राम॒जित्संशि॑तो॒ ब्रह्म॑णासि।
अं॒शूनि॑व॒ ग्रावा॑धि॒षव॑णे॒ अद्रि॑र्ग॒व्यन्दु॑न्दु॒भेऽधि॑ नृत्य॒ वेदः॑ ।।१०।।

शत्रू॑षाण्नी॒षाद॑भिमातिषा॒हो ग॒वेष॑णः॒ सह॑मान उ॒द्भित्।
वा॒ग्वीव॒ मन्त्रं॒ प्र भ॑रस्व॒ वाच॒म्सांग्रा॑मजित्या॒येष॒मुद्व॑दे॒ह ।।११।।

अ॑च्युत॒च्युत्स॒मदो॒ गमि॑ष्ठो॒ मृधो॒ जेता॑ पुरए॒तायो॒ध्यः।
इन्द्रे॑ण गु॒प्तो वि॒दथा॑ निचिक्यद्धृ॒द्द्योत॑नो द्विष॒तां या॑हि॒ शीभ॑म् ।।१२।।

=== सूक्तम् - 21

विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे।
वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ।।१।।

उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च।
धाव॑न्तु॒ बिभ्य॑तो॒ ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ।।२।।

वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः।
प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ।।३।।

यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।४।।

यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।५।।

यथा॑ श्ये॒नात्प॑त॒त्रिणः॑ संवि॒जन्ते॒ अह॑र्दिवि सिं॒हस्य॑ स्त॒नथो॒र्यथा॑।
ए॒व त्वं दु॑न्दुभे॒ ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ।।६।।

परा॒मित्रा॑न्दुन्दु॒भिना॑ हरि॒णस्या॒जिने॑न च।
सर्वे॑ दे॒वा अ॑तित्रस॒न्ये सं॑ग्रा॒मस्येष॑ते ।।७।।

यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह।
तैर॒मित्रा॑स्त्रसन्तु नो॒ ऽमी ये यन्त्य॑नीक॒शः ।।८।।

ज्या॑घो॒षा दु॑न्दु॒भयो॒ ऽभि क्रो॑शन्तु॒ या दिशः॑।
सेनाः॒ परा॑जिता य॒तीर॒मित्रा॑णामनीक॒शः ।।९।।

आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒यो ऽनु॑ धावत।
प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ।।१०।।

यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑नीत॒ शत्रू॑न्।
सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ।।११।।

ए॒ता दे॑वसे॒नाः सूर्य॑केतवः॒ सचे॑तसः।
अ॒मित्रा॑न्नो जयन्तु॒ स्वाहा॑ ।।१२।।

=== सूक्तम् - 22

अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः।
वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ।।१।।

अ॒यं यो विश्वा॒न्हरि॑तान्कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्।
अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्य॑ङ्ङध॒रान्वा॒ परे॑हि ।।२।।

यः प॑रु॒षः पा॑रुषे॒यो ऽव॑ध्वं॒स इ॑वारु॒णः।
त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ।।३।।

अ॑ध॒राञ्च॒म्प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑।
श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ।।४।।

ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः।
याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ।।५।।

तक्म॒न्व्या॑ल॒ वि ग॑द॒ व्य॑ङ्ग॒ भूरि॑ यावय।
दा॒सीं नि॒ष्टक्व॑रीमिछ॒ ताम्वज्रे॑ण॒ सम॑र्पय ।।६।।

तक्म॒न्मूज॑वतो गछ॒ बल्हि॑कान्वा परस्त॒राम्।
शू॒द्रामि॑छ प्रप॒र्व्य॑१ं॒ तां त॑क्म॒न्वीव॑ धूनुहि ।।७।।

म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑।
प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ।।८।।

अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः।
अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ।।९।।

यत्त्वं शी॒तो ऽथो॑ रू॒रः स॒ह का॒सावे॑पयः।
भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ।।१०।।

मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्।
मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ।।११।।

तक्म॒न्भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह।
पा॒प्मा भ्रातृ॑व्येण स॒ह गछा॒मुमर॑णं॒ जन॑म् ।।१२।।

तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्।
त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ।।१३।।

ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्यो ऽङ्गे॑भ्यो म॒गधे॑भ्यः।
प्रै॒ष्यन्जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ।।१४।।

=== सूक्तम् - 23

ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती।
ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ क्रिमिं॑ जम्भयता॒मिति॑ ।।१।।

अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि।
ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ।।२।।

यो अ॒क्ष्यौ॑ परि॒सर्प॑ति॒ यो नासे॑ परि॒सर्प॑ति।
द॒तां यो मद्यं॒ गछ॑ति॒ तं क्रिमिं॑ जम्भयामसि ।।३।।

सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः ।।४।।

ये क्रिम॑यः शिति॒कक्षा॒ ये कृ॒ष्णाः शि॑ति॒बाह॑वः।
ये के च॑ वि॒श्वरू॑पा॒स्तान्क्रिमी॑न्जम्भयामसि ।।५।।

उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ ष्टोअदृष्ट॒हा।
दृ॒ष्टांश्च॒ घ्नन्न॒दृष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन्क्रिमी॑न् ।।६।।

येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः।
दृ॒ष्टांश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ।।७।।

ह॒तो येवा॑षः॒ क्रिमी॑णां ह॒तो न॑दनि॒मोत।
सर्वा॒न्नि म॑ष्म॒षाक॑रं दृ॒षदा॒ खल्वाँ॑ इव ।।८।।

त्रि॑शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्।
शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ।।९।।

अ॑त्रि॒वद्वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्।
अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न् ।।१०।।

ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः।
ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ।।११।।

ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः।
अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ।।१२।।

सर्वे॑षां च॒ क्रिमी॑णां॒ सर्वा॑सां च क्रि॒मीना॑म्।
भि॒नद्म्यश्म॑ना॒ शिर॒ दहा॑म्य॒ग्निना॒ मुख॑म् ।।१३।।

=== सूक्तम् - 24

स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्याम्प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१।।

अ॒ग्निर्वन॒स्पती॑ना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।२।।

द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।३।।

वरु॑णो॒ ऽपामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।४।।

मि॒त्रावरु॑णौ वृ॒ष्ट्याधि॑पती॒ तौ मा॑वताम्।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।५।।

म॒रुतः॒ पर्व॑ताना॒मधि॑पतय॒स्ते मा॑वन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।६।।

सोमो॑ वी॒रुधा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।७।।

वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।८।।

सूर्य॒श्चक्षु॑षा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।९।।

च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१०।।

इन्द्रो॑ दि॒वो ऽधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।११।।

म॒रुतां॑ पि॒ता प॑शू॒नामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१२।।

मृ॒त्युः प्र॒जाना॒मधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्याम्पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१३।।

य॒मः पि॑तॄ॒णामधि॑पतिः॒ स मा॑वतु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१४।।

पि॒तरः॒ परे॑ ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१५।।

त॒ता अव॑रे ते मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒स्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१६।।

त॒तस्त॑ताम॒हास्ते॑ मावन्तु।
अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां।
चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ।।१७।।

=== सूक्तम् - 5.25

पर्व॑ताद्दि॒वो योने॒रङ्गा॑दङ्गात्स॒माभृ॑तम्।
शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत् ।।१।।

यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे।
ए॒वा द॑धामि ते॒ गर्भं॒ तस्मै॒ त्वामव॑से हुवे ।।२।।

गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति।
गर्भं॑ ते अ॒श्विनो॒भा ध॑त्तां॒ पुष्क॑रस्रजा ।।३।।

गर्भं॑ ते मि॒त्रावरु॑णौ॒ गर्भ॑म्दे॒वो बृह॒स्पतिः॑।
गर्भं॑ त॒ इन्द्र॑श्चा॒ग्निश्च॒ गर्भं॑ धा॒ता द॑धातु ते ।।४।।

विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु।
आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ।।५।।

यद्वेद॒ राजा॒ वरु॑णो॒ यद्वा॑ दे॒वी सर॑स्वती।
यदिन्द्रो॑ वृत्र॒हा वेद॒ तद्ग॑र्भ॒कर॑णं पिब ।।६।।

गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्।
गर्भो॒ विश्व॑स्य भू॒तस्य॒ सो अ॑ग्ने॒ गर्भ॒मेह धाः॑ ।।७।।

अधि॑ स्कन्द वी॒रय॑स्व॒ गर्भ॒मा धे॑हि॒ योन्या॑म्।
वृषा॑सि वृष्ण्यावन्प्र॒जायै॒ त्वा न॑यामसि ।।८।।

वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम्।
अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म् ।।९।।

धातः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१०।।

त्वष्टः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।११।।

सवि॑तः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१२।।

प्रजा॑पते॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः।
पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ।।१३।।

=== सूक्तम् - 26

यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु ।।१।।

यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन्य॒ज्ञे म॑हि॒षः स्वाहा॑ ।।२।।

इन्द्र॑ उक्थाम॒दान्य॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।३।।

प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ।।४।।

छन्दां॑सि य॒ज्ञे म॑रुतः॒ स्वाहा॑ मा॒तेव॑ पु॒त्रं पि॑पृते॒ह यु॒क्ताः ।।५।।

एयम॑गन्ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑ ।।६।।

विष्णु॑र्युनक्तु बहु॒धा तपां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।७।।

त्वष्टा॑ युनक्तु बहु॒धा नु रू॒पा अ॒स्मिन्य॒ज्ञे यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।८।।

भगो॑ युनक्त्वा॒शिषो॒ न्व॒स्मा अ॒स्मिन्य॒ज्ञे प्र॑वि॒द्वान्यु॑नक्तु सु॒युजः॒ स्वाहा॑ ।।९।।

सोमो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।१०।।

इन्द्रो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन्य॒ज्ञे सु॒युजः॒ स्वाहा॑ ।।११।।

अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ।
बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ्य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ।।१२।।

=== सूक्तम् - 27

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः।
द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ।।१।।

दे॒वो दे॒वेषु॑ दे॒वः प॒थो अ॑नक्ति॒ मध्वा॑ घृ॒तेन॑ ।।२।।

मध्वा॑ य॒ज्ञम्न॑क्षति प्रैणा॒नो नरा॒शंसो॑ अ॒ग्निः सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ।।३।।

अछा॒यमे॑ति॒ शव॑सा घृ॒ता चि॒दीदा॑नो॒ वह्नि॒र्नम॑सा ।।४।।

अ॒ग्निः स्रुचो॑ अध्व॒रेषु॑ प्र॒यक्षु॒ स य॑क्षदस्य महि॒मान॑म॒ग्नेः ।।५।।

त॒री म॒न्द्रासु॑ प्र॒यक्षु॒ वस॑व॒श्चाति॑ष्ठन्वसु॒धात॑रश्च ।।६।।

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒तं र॑क्षन्ति वि॒श्वहा॑ ।।७।।

उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने।
आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रम्नः॑ ।।८।।

दैवा॒ होता॑र ऊ॒र्ध्वम॑ध्व॒रं नो॒ ऽग्नेर्जि॒ह्वया॒भि गृ॑नत गृ॒नता॑ नः॒ स्वि॑ष्टये।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्ता॒मिडा॒ सर॑स्वती म॒ही भार॑ती गृणा॒ना ।।९।।

तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु।
देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ।।१०।।

वन॑स्प॒ते ऽव॑ सृजा॒ ररा॑णः।
त्मना॑ दे॒वेभ्यो॑ अ॒ग्निर्ह॒व्यं श॑मि॒ता स्व॑दयतु ।।११।।

अ॑ग्ने॒ स्वाहा॑ कृणुहि जातवेदः।
इन्द्रा॑य य॒ज्ञं विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ।।१२।।

=== सूक्तम् - 28

नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय।
हरि॑ते॒ त्रीणि॑ रज॒ते त्रीन्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ।।१।।

अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च।
आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ।।२।।

त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑।
अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ।।३।।

इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय ववृधा॒नः।
इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ।।४।।

भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑।
वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ।।५।।

त्रे॒धा जा॒तम्जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्।
अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ।।६।।

त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्।
त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि ते ऽकरम् ।।७।।

त्रय॑ह्सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः।
प्रत्यौ॑हन्मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॒ विश्वा॑ ।।८।।

दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्।
भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपू॒रा अ॒यम् ।।९।।

इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑।
तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ।।१०।।

पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्य॒म्य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑।
तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ।।११।।

आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑।
अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ।।१२।।

ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा।
सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॒ सम्ह॑नु कृण्मसि ।।१३।।

घृ॒तादुल्लु॑प्त॒म्मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तम्पारयि॒ष्णु।
भि॒न्दत्स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ।।१४।।

=== सूक्तम् - 29

पु॒रस्ता॑द्यु॒क्तो व॑ह जातवे॒दो ऽग्ने॑ वि॒द्धि क्रि॒यमा॑ण॒म्यथे॒दम्।
त्वं भि॒षग्भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ।।१।।

तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः।
यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ।।२।।

यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः।
विश्वे॑भिर्दे॒वैर्स॒ह सं॑विदा॒नः ।।३।।

अ॒क्ष्यौ॑३ नि वि॑ध्य॒ हृद॑यं॒ नि वि॑ध्य जि॒ह्वां नि तृ॑न्द्धि॒ प्र द॒तो मृ॑णीहि।
पि॑शा॒चो अ॒स्य य॑त॒मो ज॒घासाग्ने॑ यविष्ठ॒ प्रति॑ शृणीहि ।।४।।

यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः।
तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ।।५।।

आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।६।।

क्षि॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॑३ यः।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।७।।

अ॒पां मा॒ पाने॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।८।।

दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नाम्शय॑ने॒ शया॑नम्।
तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो ऽयम॑स्तु ।।९।।

क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः।
तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ।।१०।।

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः।
स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ।।११।।

स॒माह॑र जातवेदो॒ यद्धृ॒तं यत्परा॑भृतम्।
गात्रा॑ण्यस्य वर्धन्तामं॒शुरि॒वा प्या॑यताम॒यम् ।।१२।।

सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्।
अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ।।१३।।

ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः।
तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ।।१४।।

ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑।
जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ।।१५।।

=== सूक्तम् - 5.30

आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑।
इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ।।१।।

यत्त्वा॑भिचे॒रुः पुरु॑षः॒ स्वो यदर॑णो॒ जनः॑।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।२।।

यद्दु॒द्रोहि॑थ शेपि॒षे स्त्रि॒यै पुं॒से अचि॑त्त्या।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।३।।

यतेन॑सो मा॒तृकृ॑ता॒च्छेषे॑ पि॒तृकृ॑ताच्च॒ यत्।
उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ।।४।।

यत्ते॑ मा॒ता यत्ते॑ पि॒ता ज॒मिर्भ्राता॑ च॒ सर्ज॑तः।
प्र॒त्यक्से॑वस्व भेष॒जं ज॒रद॑ष्टिं कृणोमि त्वा ।।५।।

इ॒हैधि॑ पुरुष॒ सर्वे॑ण॒ मन॑सा स॒ह।
दू॒तौ य॒मस्य॒ मानु॑ गा॒ अधि॑ जीवपु॒रा इ॑हि ।।६।।

अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः।
आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तो ऽय॑नम् ।।७।।

मा बि॑भे॒र्न म॑रिष्यसि ज॒रद॑ष्टिं कृणोमि त्वा।
निर॑वोचम॒हं यक्ष्म॒मङ्गे॑भ्यो अङ्गज्व॒रं तव॑ ।।८।।

अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः।
यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ।।९।।

ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः।
तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ।।१०।।

अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते।
उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ।।११।।

नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति।
उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।१२।।

अैतु॑ प्रा॒ण अैतु॒ मन॒ अैतु॒ चक्षु॒रथो॒ बल॑म्।
शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ।।१३।।

प्रा॒णेना॑ग्ने॒ चक्षु॑षा॒ सं सृ॑जे॒मं समी॑रय त॒न्वा॑३ सं बले॑न।
वेत्था॒मृत॑स्य॒ मा नु गा॒न्मा नु भूमि॑गृहो भुवत् ।।१४।।

मा ते॑ प्रा॒ण उप॑ दस॒न्मो अ॑पा॒नो ऽपि॑ धायि ते।
सूर्य॒स्त्वाधि॑पतिर्मृ॒त्योरु॒दाय॑छतु र॒श्मिभिः॑ ।।१५।।

इ॒वम॒न्तर्व॑दति जि॒ह्वा ब॒द्धा प॑निष्प॒दा।
त्वया॒ यक्ष्म॒म्निर॑वोचं श॒तं रोपी॑श्च त॒क्मनः॑ ।।१६।।

अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः।
यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे।
स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ।।१७।।

=== सूक्तम् - 31

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।१।।

यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑।
अव्यां॑ ते कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।२।।

यां ते॑ च॒क्रुरेक॑शपे पशू॒नामु॑भ॒याद॑ति।
ग॑र्द॒भे कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।३।।

यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम्।
क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।४।।

यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चित॑ह्।
शाला॑यां कृ॒त्यां याम्च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।५।।

यां ते॑ च॒क्रुः स॒भायां॒ याम्च॒क्रुर॑धि॒देव॑ने।
अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।६।।

यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे।
दु॑न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।७।।

यां ते॑ कृ॒त्याम्कूपे॑ ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः।
सद्म॑नि कृ॒त्याम्यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ।।८।।

यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्।
म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ।।९।।

अप॑थे॒ना ज॑भारैनां॒ तां प॒थेतः प्र हि॑ण्मसि।
अधी॑रो मर्या॒धीरे॑भ्यः॒ सं ज॑भा॒राचि॑त्त्या ।।१०।।

यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ।।११।।

कृ॑त्या॒कृत॑म्वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ।।१२।।

== काण्डम् - 6


=== सूक्तम् - 6.1

दो॒षो गा॑य बृ॒हद्गा॑य द्यु॒मद्धे॑हि।
आथ॑र्वण स्तु॒हि दे॒वं स॑वि॒तार॑म् ।।१।।

तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः।
स॒त्यस्य॒ युवा॑न॒मद्रो॑घवाचं सु॒शेव॑म् ।।२।।

स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑।
उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ।।३।।

=== सूक्तम् - 2

इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत।
स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ।।१।।

आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः।
विर॑प्शि॒न्वि मृधो॑ जहि रक्ष॒स्विनीः॑ ।।२।।

सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑।
युवा॒ जेतेशा॑न॒ह्स पु॑रुष्टु॒तः ।।३।।

=== सूक्तम् - 3

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑।
अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ।।१।।

पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ।।२।।

पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्।
अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ।।३।।

=== सूक्तम् - 4

त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑।
पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ।।१।।

अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑।
अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ।।२।।

धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन्।
द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ।।३।।

=== सूक्तम् - 6.5

उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत।
समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ।।१।।

इन्द्रे॒मं प्र॑त॒रं कृ॑धि सजा॒ताना॑मसद्व॒शी।
रा॒यस्पोषे॑ण॒ सं सृ॑ज जी॒वात॑वे ज॒रसे॑ नय ।।२।।

यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ।।३।।

=== सूक्तम् - 6

यो ऽस्मान्ब्र॑ह्मणस्प॒ते ऽदे॑वो अभि॒मन्य॑ते।
सर्वं॒ तम्र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ।।१।।

यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति।
वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ।।२।।

यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑।
अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ।।३।।

=== सूक्तम् - 7

येन॑ सो॒मादि॑तिः प॒था मि॒त्रा वा॒ यन्त्य॒द्रुहः॑।
तेना॒ नो ऽव॒सा ग॑हि ।।१।।

येन॑ सोम साह॒न्त्यासु॑रान्र॒न्धया॑सि नः।
तेना॑ नो॒ अधि॑ वोचत ।।२।।

येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्।
तेना॑ नः॒ शर्म॑ यछत ।।३।।

=== सूक्तम् - 8

यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे।
ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।१।।

यथा॑ सुप॒र्णः प्र॒पत॑न्प॒क्षौ नि॒हन्ति॒ भूम्या॑म्।
ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।२।।

यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑।
ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ माम्का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ।।३।।

=== सूक्तम् - 9

वाञ्छ॑ मे त॒न्व॑१ं॒ पादौ॒ वाञ्छा॒क्ष्यौ॑३ वाञ्छ॑ स॒क्थ्यौ॑।
अ॒क्ष्यौ॑ वृष॒ण्यन्त्याः॒ केशा॒ मां ते॒ कामे॑न शुष्यन्तु ।।१।।

मम॒ त्वा दो॑षणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्।
यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।२।।

यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्गावो॑ घृ॒तस्य॑ मा॒तरो॒ ऽमूं सं वा॑नयन्तु मे ।।३।।

=== सूक्तम् - 6.10

पृ॑थि॒व्यै श्रोत्रा॑य॒ वन॒स्पति॑भ्यो॒ ऽग्नये ऽधि॑पतये॒ स्वाहा॑ ।।१।।

प्रा॒णाया॒न्तरि॑क्षाय॒ वयो॑भ्यो वा॒यवे ऽधि॑पतये॒ स्वाहा॑ ।।२।।

दि॒वे चक्षु॑षे॒ नक्ष॑त्रेभ्यः॒ सूर्या॒याधि॑पतये॒ स्वाहा॑ ।।३।।

=== सूक्तम् - 11

शमीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सुव॑नं कृ॒तम्।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्स्त्री॒ष्वा भ॑रामसि ।।१।।

पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ।।२।।

प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्य॑चीक्ळृपत्।
स्त्रैषू॑यम॒न्यत्र॒ दध॒त्पुमां॑समु दधति॒ह ।।३।।

=== सूक्तम् - 12

परि॒ द्यामि॑व॒ सूर्यो ऽही॑नां॒ जनि॑मागमम्।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात्तेना॑ ते वारये वि॒षम् ।।१।।

यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा।
यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ।।२।।

मध्वा॑ पृञ्चे न॒द्य॑१ः॒ पर्व॑ता गि॒रयो॒ मधु॑।
मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ।।३।।

=== सूक्तम् - 13

नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑।
अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ ऽस्तु ते ।।१।।

नम॑स्ते अधिवा॒काय॑ परावा॒काय॑ ते॒ नमः॑।
सु॑म॒त्यै मृ॑त्यो ते॒ नमो॑ दुर्म॒त्यै ते॑ इ॒दं नमः॑ ।।२।।

नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑।
नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ।।३।।

=== सूक्तम् - 14

अ॑स्थिस्रं॒सं प॑रुस्रं॒समास्थि॑तम्हृदयाम॒यम्।
ब॒लासं॒ सर्वं॑ नाशयाङ्गे॒ष्ठा यश्च॒ पर्व॑सु ।।१।।

निर्ब॒लासं॑ बला॒सिनः॑ क्षि॒णोमि॑ मुष्क॒रं य॑था।
छि॒नद्म्य॑स्य॒ बन्ध॑नं॒ मूल॑मुर्वा॒र्वा इ॑व ।।२।।

निर्बला॑से॒तः प्र प॑ताशु॒ङ्गः शि॑शु॒को य॑था।
अथो॒ इत॑ इव हाय॒नो ऽप॑ द्रा॒ह्यवी॑रहा ।।३।।

=== सूक्तम् - 6.15

उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑।
उ॑प॒स्तिर॑स्तु॒ सो ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ।।१।।

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ।।२।।

यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः।
त॒लाशा॑ वृ॒क्षाना॑मिवा॒हं भू॑यासमुत्त॒मः ।।३।।

=== सूक्तम् - 16

आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो।
आ ते॑ कर॒म्भम॑द्मसि ।।१।।

वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता।
स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ।।२।।

तौवि॑लि॒के ऽवे॑ल॒यावा॒यमै॑ल॒ब अै॑लयीत्।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ।।३।।

अ॑ल॒साला॑सि॒ पूर्व॑ सि॒लाञ्जा॑ला॒स्युत्त॑रा।
नी॑लागल॒साल॑ ।।४।।

=== सूक्तम् - 17

यथे॒यम्पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।१।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।२।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ पर्व॑तान्गि॒रीन्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।३।।

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ विष्ठि॑तं॒ जग॑त्।
ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ।।४।।

=== सूक्तम् - 18

ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्।
अ॒ग्निं हृ॑द॒य्य॑१ं॒ शोकं॒ तं ते॒ निर्वा॑पयामसि ।।१।।

यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा।
यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ।।२।।

अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्।
तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ।।३।।

=== सूक्तम् - 19

पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या।
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ।।१।।

पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑।
अथो॑ अरि॒ष्टता॑तये ।।२।।

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च।
अ॒स्मान्पु॑नीहि॒ चक्ष॑से ।।३।।

=== सूक्तम् - 6.20

अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति।
अ॒न्यम॒स्मदि॑छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ।।१।।

नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते।
नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।।२।।

अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑।
तस्मै॑ ते ऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ।।३।।

=== सूक्तम् - 21

इ॒मा यास्ति॒स्रः पृ॑थि॒वीस्तासां॑ ह॒ भूमि॑रुत्त॒मा।
तासा॒मधि॑ त्व॒चो अ॒हं भे॑ष॒जं समु॑ जग्रभम् ।।१।।

श्रेष्ठ॑मसि भेष॒जानां॒ वसि॑ष्ठं॒ वीरु॑धानाम्।
सोमो॒ भग॑ इव॒ यामे॑षु दे॒वेषु॒ वरु॑णो॒ यथा॑ ।।२।।

रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ।
उ॒त स्थ के॑श॒दृम्ह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ।।३।।

=== सूक्तम् - 22

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ।।१।।

पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः।
ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ।।२।।

उ॑द॒प्रुतो॑ म॒रुत॒स्ताँ इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑।
एजा॑ति॒ ग्लहा॑ क॒न्ये॑व तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ।।३।।

=== सूक्तम् - 23

स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ।।१।।

ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ।।२।।

दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ।।३।।

=== सूक्तम् - 24

हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः।
आपो॑ ह॒ मह्यं॒ तद्दे॒वीर्दद॑न्हृ॒द्द्योत॑भेष॒जम् ।।१।।

यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्।
आप॒स्तत्सर्वं॒ निष्क॑रन्भि॒षजां॒ सुभि॑षक्तमाः ।।२।।

सि॑न्धुपत्नीः॒ सिन्धु॑राज्ञीः॒ सर्वा॒ या न॒द्य॑१ स्थन॑।
द॒त्त न॒स्तस्य॑ भेष॒जं तेना॑ वो भुनजामहै ।।३।।

=== सूक्तम् - 6.25

पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।१।।

स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।२।।

नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि।
इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ।।३।।

=== सूक्तम् - 26

अव॑ मा पाप्मन्सृज व॒शी सन्मृ॑दयासि नः।
आ मा॑ भ॒द्रस्य॑ लो॒के पाप्म॑न्धे॒ह्यवि॑ह्रुतम् ।।१।।

यो नः॑ पाप्म॒न्न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम्।
प॒थामनु॑ व्या॒वर्त॑ने॒ ऽन्यं पा॒प्मानु॑ पद्यताम् ।।२।।

अ॒न्यत्रा॒स्मन्न्यु॑च्यतु सहस्रा॒क्षो अम॑र्त्यः।
यं द्वेषा॑म॒ तमृ॑छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ।।३।।

=== सूक्तम् - 27

देवाः॑ क॒पोत॑ इषि॒तो यदि॒छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ।।१।।

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॒वाः श॑कु॒नो गृ॒हं नः॑।
अ॒ग्निर्हि विप्रो॑ जु॒षता॑म्ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ।।२।।

हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑।
शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत्क॒पोत॑ ।।३।।

=== सूक्तम् - 28

ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यामः।
सं॑लो॒भय॑न्तो दुरि॒ता प॒दानि॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑दा॒त्पथि॑ष्ठः ।।१।।

परी॒मे ऽग्निम॑र्षत॒ परी॒मे गाम॑नेषत।
दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ।।२।।

यः प्र॑थ॒मः प्र॒वत॑मास॒साद॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नः।
यो ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।३।।

=== सूक्तम् - 29

अ॒मून्हे॒तिः प॑त॒त्रिणी॒ न्ये॑तु॒ यदुलू॑को॒ वद॑ति मो॒घमे॒तत्।
यद्वा॑ क॒पोत॑ प॒दम॒ग्नौ कृ॒णोति॑ ।।१।।

यौ ते॑ दू॒तौ नि॑रृत इ॒दमे॒तो ऽप्र॑हितौ॒ प्रहि॑तौ वा गृ॒हं नः॑।
क॑पोतोलू॒काभ्या॒मप॑दं॒ तद॑स्तु ।।२।।

अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्।
परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्।
यथा॑ य॒मस्य॑ त्वा गृ॒हे ऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ।।३।।

=== सूक्तम् - 6.30

दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः।
इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ।।१।।

यस्ते॒ मदो॑ ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑।
आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ।।२।।

बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि।
मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ।।३।।

=== सूक्तम् - 31

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तर॑म्पु॒रः।
पि॒तर॑म्च प्र॒यन्त्स्वः॑ ।।१।।

अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः।
व्य॑ख्यन्महि॒षः स्वः॑ ।।२।।

त्रिं॒शद्धामा॒ वि रा॑जति॒ वाक्प॑त॒ङ्गो अ॑शि॒श्रिय॑त्।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ।।३।।

=== सूक्तम् - 32

अ॑न्तर्दा॒वे जु॑हुत॒ स्वे॒तद्या॑तुधान॒क्षय॑णं घृ॒तेन॑।
आ॒राद्रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ।।१।।

रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाह्पृ॒ष्टीर्वो ऽपि॑ शृणातु यातुधानाः।
वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ।।२।।

अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ।।३।।

=== सूक्तम् - 33

यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ नवं॒ स्वः॑।
इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ।।१।।

नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑।
पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ।।२।।

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्।
इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ।।३।।

=== सूक्तम् - 34

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।१।।

यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।२।।

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।३।।

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।४।।

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत।
स नः॑ पर्ष॒दति॒ द्विषः॑ ।।५।।

=== सूक्तम् - 6.35

वै॑श्वान॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑।
अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ।।१।।

वै॑श्वान॒रो न॒ आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑।
अ॒ग्निरु॒क्थेष्वंह॑सु ।।२।।

वै॑श्वान॒रो ऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्ळृपत्।
अैषु॑ द्यु॒म्नं स्व॑र्यमत् ।।३।।

=== सूक्तम् - 36

ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्।
अज॑स्रं घ॒र्ममी॑महे ।।१।।

स विश्वा॒ प्रति॑ चाक्ळृप ऋ॒तूंरुत्सृ॑जते व॒शी।
य॒ज्ञस्य॒ वय॑ उत्ति॒रन् ।।२।।

अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य।
स॒म्रादेको॒ वि रा॑जति ।।३।।

=== सूक्तम् - 37

उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्।
श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ।।१।।

परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न्।
श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ।।२।।

यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्।
शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ।।३।।

=== सूक्तम् - 38

सि॒म्हे व्या॒घ्र उ॒त या पृदा॑कौ॒ त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।१।।

या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।२।।

रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑।
इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा संविदा॒ना ।।३।।

रा॑ज॒न्ये॑ दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ।
इन्द्र॒म्या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ अैतु॒ वर्च॑सा सम्विदा॒ना ।।४।।

=== सूक्तम् - 39

यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्।
प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ।।१।।

अछा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम।
स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ।।२।।

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत।
य॒शा विश्व॑स्य भू॒तस्य॑ अ॒हम॑स्मि य॒शस्त॑मः ।।३।।

=== सूक्तम् - 6.40

अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नो ऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु।
अभ॑यं नो ऽस्तू॒र्व॒न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ।।१।।

अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु।
अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ।।२।।

अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्।
इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ।।३।।

=== सूक्तम् - 41

मन॑से॒ चेत॑से धि॒य आकू॑तय उ॒त चित्त॑ये।
म॒त्यै श्रु॒ताय॒ चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम् ।।१।।

अ॑पा॒नाय॑ व्या॒नाय॑ प्रा॒णाय॒ भूरि॑धायसे।
सर॑स्वत्या उरु॒व्यचे॑ वि॒धेम॑ ह॒विषा॑ व॒यम् ।।२।।

मा नो॑ हासिषु॒रृष॑यो॒ दैव्या॒ ये त॑नू॒पा ये न॑स्त॒न्व॑स्तनू॒जाः।
अम॑र्त्या॒ मर्त्यां॑ अ॒भि नः॑ सचध्व॒मायु॑र्धत्त प्रत॒रं जी॒वसे॑ नः ।।३।।

=== सूक्तम् - 42

अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृ॒दः।
यथा॒ संम॑नसौ भू॒त्वा सखा॑याविव॒ सचा॑वहै ।।१।।

सखा॑याविव सचावहा॒ अव॑ म॒न्युं त॑नोमि ते।
अ॒धस्ते॒ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गु॒रुः ।।२।।

अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च।
यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ।।३।।

=== सूक्तम् - 43

अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च।
म॒न्योर्वि॑मन्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ।।१।।

अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति।
द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ।।२।।

वि ते॑ हन॒व्यां॑ श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि।
यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ।।३।।

=== सूक्तम् - 44

अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ।।१।।

श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च।
श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ।।२।।

रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑।
वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ।।३।।

=== सूक्तम् - 6.45

प॒रो ऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि।
परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॒ गोषु॑ मे॒ मनः॑ ।।१।।

अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ।।२।।

यदि॑न्द्र ब्रह्मणस्प॒ते ऽपि॒ मृषा॒ चरा॑मसि।
प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ।।३।।

=== सूक्तम् - 46

यो न जी॒वो ऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भो ऽसि॑ स्वप्न।
व॑रुणा॒नी ते॑ मा॒ता य॒मः पि॒ताररु॒र्नामा॑सि ।।१।।

वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि॒ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।२।।

यथा॑ क॒लां यथा॑ श॒पं यथ॒र्णं सं॒नय॑न्ति।
ए॒वा दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ।।३।।

=== सूक्तम् - 47

अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ।।१।।

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ।।२।।

इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त।
ते सौ॑धन्व॒नाः स्व॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वस्यो॑ नयन्तु ।।३।।

=== सूक्तम् - 48

श्ये॒नो ऽसि॑ गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।१।।

ऋ॒भुर॑सि॒ जग॑छन्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।२।।

वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ।।३।।

=== सूक्तम् - 49

न॒हि ते॑ अग्ने त॒न्वः॑ क्रू॒रमा॒नंश॒ मर्त्यः॑।
क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ।।१।।

मे॒ष इ॑व॒ वै सं च॒ वि चो॒र्व॑च्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः।
शी॒र्ष्णा शिरो ऽप्स॒साप्सो॑ अ॒र्दय॑न्नं॒शून्ब॑भस्ति॒ हरि॑तेभिरा॒सभिः॑ ।।२।।

सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः।
नि यन्नि॒यन्ति॒ उप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्यश्रितः ।।३।।

=== सूक्तम् - 6.50

ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्।
यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्या॑य ।।१।।

तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस।
ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान्यवा॒नहिं॑सन्तो अ॒पोदि॑त ।।२।।

तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे।
य आ॑र॒ण्या व्य॑द्व॒रा ये के च॒ स्थ व्य॑द्व॒रास्तान्त्सर्वा॑न्जम्भयामसि ।।३।।

=== सूक्तम् - 51

वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑ द्रु॒तः।
इन्द्र॑स्य॒ युजः॒ सखा॑ ।।१।।

आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्व॑ह्पुनन्तु।
विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ।।२।।

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ ऽभिद्रो॒हं म॑नु॒ष्या॑३श्चर॑न्ति।
अचि॑त्त्या॒ चेत्तव॒ धर्म॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ।।३।।

=== सूक्तम् - 52

उत्सूर्यो॑ दि॒व ए॑ति पु॒रो रक्सां॑सि नि॒जूर्व॑न्।
आ॑दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।।१।।

नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत।
न्यू॑३र्मयो॑ न॒दीनं॒ न्य॒दृष्टा॑ अलिप्सत ।।२।।

आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्।
आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ।।३।।

=== सूक्तम् - 53

द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु।
अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ।।१।।

पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ अैतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ अैतु॑।
वै॑श्वान॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ।।२।।

सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सं शि॒वेन॑।
त्वष्टा॑ नो॒ अत्र॒ वरी॑यः कृणो॒त्वनु॑ नो मार्ष्टु त॒न्वो॑३ यद्विरि॑ष्टम् ।।३।।

=== सूक्तम् - 54

इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये।
अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ।।१।।

अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्।
इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तम्यु॒ज उत्त॑रम् ।।२।।

सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ।।३।।

=== सूक्तम् - 6.55

ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति।
तेषा॒मज्या॑निं यत॒मो वहा॑ति॒ तस्मै॑ मा देवाः॒ परि॑ दत्ते॒ह सर्वे॑ ।।१।।

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात।
आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ।।२।।

इ॑दावत्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑।
तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑ मन॒से स्या॑म ।।३।।

=== सूक्तम् - 56

मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपु॑रुषान्।
सम्य॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

नमो॑ ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये।
स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ।।२।।

सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑।
सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्य॑म् ।।३।।

=== सूक्तम् - 57

इ॒दमिद्वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्।
येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त् ।।१।।

जा॑ला॒षेणा॒भि षि॑ञ्चत जाला॒षेणोप॑ सिञ्चत।
जा॑ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ।।२।।

शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्।
क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ।।३।।

=== सूक्तम् - 58

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ।।१।।

यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः।
ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ।।२।।

य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत।
य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ।।३।।

=== सूक्तम् - 59

अ॑न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति।
अधे॑नवे॒ वय॑से॒ शर्म॑ यछ॒ चतु॑ष्पदे ।।१।।

शर्म॑ यछ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती।
कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ।।२।।

वि॒श्वरू॑पां सु॒भगा॑म॒छाव॑दामि जीव॒लाम्।
सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ।।३।।

=== सूक्तम् - 6.60

अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः।
अ॒स्या इ॒छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ।।१।।

अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती।
अ॒ङ्गो न्व॑र्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ।।२।।

धा॒ता दा॑धार पृथि॒वीम्धा॒ता द्यामु॒त सूर्य॑म्।
धा॒तास्या अ॒ग्रुवै॒ पति॒म्दधा॑तु प्रतिका॒म्य॑म् ।।३।।

=== सूक्तम् - 61

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्।
मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ।।१।।

अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्।
अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाच॒म्विश॑श्च ।।२।।

अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न्।
अ॒हं स॒त्वमनृ॑तं॒ यद्वदा॑मि॒ यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ।।३।।

=== सूक्तम् - 62

वै॑श्वान॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः।
द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री यज्ञिये न पुनीताम् ।।१।।

वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः।
तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒नाम् ।।२।।

वै॑श्वान॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम् ।।३।।

=== सूक्तम् - 63

यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्।
तत्ते॒ वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ।।१।।

नमो॑ ऽस्तु ते निरृते तिग्मतेजो ऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्य॒म्पुन॒रित्त्वाम्द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।२।।

अ॑य॒स्मये॑ द्रुप॒दे बे॑धिषे इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ।।३।।

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।।४।।

=== सूक्तम् - 64

सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्।
दे॒वा भा॒गं यथा॒ पूर्वे॑ सम्जाना॒ना उ॒पास॑ते ।।१।।

स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्।
स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ।।२।।

स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः।
स॑मा॒नम॑स्तु वो॒ मनः॒ यथा॑ वः॒ सुस॒हास॑ति ।।३।।

=== सूक्तम् - 6.65

अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑।
परा॑शर॒ त्वं तेषा॒म्परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ।।१।।

निर्ह॑स्तेभ्यो नैर्ह॒स्तम्यं दे॑वाः॒ शरु॒मस्य॑थ।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ ऽहम् ।।२।।

इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः।
जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ।।३।।

=== सूक्तम् - 66

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्।
सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ।।१।।

आ॑तन्वा॒ना आ॒यछ॒न्तो ऽस्य॑न्तो॒ ये च॒ धाव॑थ।
निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ ऽद्य परा॑शरीत् ।।२।।

निर्ह॑स्ताः सन्तु॒ शत्र॒वो ऽङ्गै॑षां म्लापयामसि।
अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ।।३।।

=== सूक्तम् - 67

परि॒ वर्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः।
मुह्य॑न्त्व॒द्यामूः सेना॑ अमित्राणां परस्त॒राम् ।।१।।

मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः।
तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ।।२।।

अैषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्य॒ भियं॑ कृधि।
परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ।।३।।

=== सूक्तम् - 68

आयम॑गन्त्सवि॒ता क्षु॒रेणो॒ष्णेन॑ वाय उद॒केनेहि॑।
आ॑दि॒त्या रु॒द्रा वस॑व उन्दन्तु॒ सचे॑तसः॒ सोम॑स्य॒ राज्ञो॑ वपत॒ प्रचे॑तसः ।।१।।

अदि॑तिः॒ श्मश्रु॑ वप॒त्वाप॑ उन्दन्तु॒ वर्च॑सा।
चिकि॑त्सतु प्र॒जाप॑तिर्दीर्घायु॒त्वाय॒ चक्ष॑से ।।२।।

येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्।
तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ।।३।।

=== सूक्तम् - 69

गि॒राव॑र॒गरा॑टेषु॒ हिर॑न्ये॒ गोषु॒ यद्यशः॑।
सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ।।१।।

अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ।।२।।

मयि॒ वर्चो॒ अथो॒ यशो ऽथो॑ य॒ज्ञस्य॒ यत्पयः॑।
तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ।।३।।

=== सूक्तम् - 6.70

यथा॑ मां॒सम्यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।१।।

यथा॑ ह॒स्ती ह॑स्ति॒न्याः प॒देन॑ प॒दमु॑द्यु॒जे।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।२।।

यथा॑ प्र॒धिर्यथो॑प॒धिर्यथा॒ नभ्यं॑ प्र॒धावधि॑।
यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑।
ए॒वा ते॑ अघ्न्ये॒ मनो ऽधि॑ व॒त्से नि ह॑न्यताम् ।।३।।

=== सूक्तम् - 71

यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ हिर॑ण्य॒मश्व॑मु॒त गाम॒जामवि॑म्।
यदे॒व किं च॑ प्रतिज॒ग्रहा॒हम॒ग्निष्टद्धोता॒ सुहु॑तं कृनोतु ।।१।।

यन्मा॑ हु॒तमहु॑तमाज॒गाम॑ द॒त्तं पि॒तृभि॒रनु॑मतं मनु॒ष्यैः।
यस्मा॑न्मे॒ मन॒ उदि॑व॒ रार॑जीत्य॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ।।२।।

यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑।
वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ।।३।।

=== सूक्तम् - 72

यथा॑सि॒तः प्र॒थय॑ते॒ वशा॒मनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑।
ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्को ऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ।।१।।

यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्।
याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ।।२।।

याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भम्च॒ यत्।
याव॒दश्व॑स्य व॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ।।३।।

=== सूक्तम् - 73

एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु।
अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ।।१।।

यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा।
तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ।।२।।

इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत्पू॒षा प॒रस्ता॒दप॑थम्वः कृणोतु।
वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मतिः॑ वो अस्तु ।।३।।

=== सूक्तम् - 74

सं वः॑ पृच्यन्तां त॒न्व॑१ः॒ सं मनां॑सि॒ समु॑ व्र॒ता।
सम्वो॒ ऽयम्ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ।।१।।

स॒म्ज्ञप॑नं वो॒ मन॒सो ऽथो॑ स॒म्ज्ञप॑नम्हृ॒दः।
अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ।।२।।

यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः।
ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒मान्जना॒न्त्संम॑नसस्कृधी॒ह ।।३।।

=== सूक्तम् - 6.75

निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑।
नै॑र्बा॒ध्ये॑न ह॒विषेन्द्र॑ एनं॒ परा॑शरीत् ।।१।।

प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा।
यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ।।२।।

एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑।
एतु॑ ति॒स्रो ऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति।
श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ।।३।।

=== सूक्तम् - 76

य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से।
सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ।।१।।

अ॒ग्नेः सा॑म्तप॒नस्या॒हमायु॑षे प॒दमा र॑भे।
अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ।।२।।

यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्।
नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ।।३।।

नैनं॑ घ्नन्ति पर्या॒यिनो॒ न स॒न्नाँ अव॑ गछति।
अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्नाति॒ आयु॑षे ।।४।।

=== सूक्तम् - 77

अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्।
आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ।।१।।

य उ॒दान॑त्प॒राय॑णं॒ य उ॒दान॒ण्न्याय॑नम्।
आ॒वर्त॑नम्नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ।।२।।

जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वृतः॑।
स॒हस्रं॑ त उपा॒वृत॒स्तभि॑र्नः॒ पुन॒रा कृ॑धि ।।३।।

=== सूक्तम् - 78

तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒याम्याम॑स्मा॒ आवा॑क्षु॒स्ताम्रसे॑ना॒भि व॑र्धताम् ।।१।।

अ॒भि व॑र्धतां॒ पय॑साभि रा॒ष्ट्रेण॑ वर्धताम्।
र॒य्या स॒हस्र॑वर्चसे॒मौ स्ता॒मनु॑पक्षितौ ।।२।।

त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्।
त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ।।३।।

=== सूक्तम् - 79

अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्पानो॑ अ॒भि र॑क्षतु।
अस॑मातिम्गृ॒हेषु॑ नः ।।१।।

त्वं नो॒ नभ॑सस्पते॒ ऊर्जं॑ गृ॒हेसु॑ धारय।
आ पु॒ष्टमे॒त्वा वसु॑ ।।२।।

देव॑ सं॒स्पान॑ सहस्रापो॒षस्ये॑शिषे।
तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वाम्सः॑ स्याम ।।३।।

=== सूक्तम् - 6.80

अ॒न्तरि॑क्सेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ।।१।।

ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः।
तान्सर्वा॑नह्व ऊ॒तये॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।२।।

अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्।
शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ।।३।।

=== सूक्तम् - 81

य॒न्तासि॒ यछ॑से॒ हस्ता॒वप॒ रक्षां॑सि सेधसि।
प्र॒जां धनं॑ च गृह्णा॒नः प॑रिह॒स्तो अ॑भूद॒यम् ।।१।।

परि॑हस्त॒ वि धा॑रय॒ योनिं॒ गर्भा॑य॒ धात॑वे।
मर्या॑दे पु॒त्रमा धे॑हि॒ तं त्वमा ग॑मयागमे ।।२।।

यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या।
त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द्यथा॑ पु॒त्रं जना॑द् ।।३।।

=== सूक्तम् - 82

आ॒गछ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः।
इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ।।१।।

येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था।
तेन॒ माम॑ब्रवी॒द्भगो॑ ज॒यामा व॑हता॒दिति॑ ।।२।।

यस्ते॑ ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑।
तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ।।३।।

=== सूक्तम् - 83

अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व।
सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वो ऽपो॑छतु ।।१।।

एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे।
सर्वा॑सा॒मग्र॑भं॒ नामावी॑रघ्नी॒रपे॑तन ।।२।।

अ॒सूति॑का रामाय॒ण्य॑प॒चित्प्र प॑तिष्यति।
ग्लौरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ।।३।।

वी॒हि स्वामाहु॑तिं जुषा॒नो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ।।४।।

=== सूक्तम् - 84

यस्या॑स्त आ॒सनि॑ घो॒रे जु॒होम्ये॒षां ब॒द्धाना॑मव॒सर्ज॑नाय॒ कम्।
भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ निरृ॑ति॒रिति॑ त्वा॒हं परि॑ वेद स॒र्वतः॑ ।।१।।

भूते॑ ह॒विष्म॑ती भवै॒ष ते॑ भा॒गो यो अ॒स्मासु॑।
मु॒ञ्चेमान॒मूनेन॑सः॒ स्वाहा॑ ।।२।।

ए॒वो ष्व॒स्मन्नि॑रृते ऽने॒हा त्वम॑य॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्।
य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ।।३।।

अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्।
य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ।।४।।

=== सूक्तम् - 6.85

व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑।
यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ।।१।।

इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च।
दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ।।२।।

यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः।
ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ।।३।।

=== सूक्तम् - 86

वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृसा॑ पृथि॒व्या अ॒यम्।
वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑कवृ॒षो भ॑व ।।१।।

स॑मु॒द्र ई॑शे स्र॒वता॑म॒ग्निः पृ॑थि॒व्या व॒शी।
च॒न्द्रमा॒ नक्ष॑त्राणामीशे॒ त्वमे॑कवृ॒षो भ॑व ।।२।।

स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्या॑नाम्।
दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ।।३।।

=== सूक्तम् - 87

आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ।।१।।

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ।।२।।

इन्द्र॑ ए॒तम॑दीधरत्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑।
तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ।।३।।

=== सूक्तम् - 88

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्।
ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ।।१।।

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑।
ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ।।२।।

ध्रु॒वो ऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तो ऽध॑रान्पादयस्व।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ।।३।।

=== सूक्तम् - 89

इ॒दं यत्प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म्।
ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ।।१।।

शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑।
वातं॑ धू॒म इ॑व स॒ध्र्य॑१ङ्मामे॒वान्वे॑तु ये॒ मनः॑ ।।२।।

मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती।
मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ।।३।।

=== सूक्तम् - 6.90

यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च।
इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ।।१।।

यास्ते॑ श॒तं ध॒मन॒यो ऽङ्गा॒न्यनु॒ विष्ठि॑ताः।
तासां॑ ते॒ सर्वा॑साम्व॒यं निर्वि॒षाणि॑ ह्वयामसि ।।२।।

नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ।।३।।

=== सूक्तम् - 91

इ॒मं यव॑मष्टायो॒गैः ष॑द्यो॒गेभि॑रचर्कृषुः।
तेना॑ ते त॒न्वो॑३ रपो॑ ऽपा॒चीन॒मप॑ व्यये ।।१।।

न्य॑१ग्वातो॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ।।२।।

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः।
आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ।।३।।

=== सूक्तम् - 92

वात॑रम्हा भव वाजिन्यु॒जमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वस्ता॑ प॒त्सु ज॒वं द॑धातु ।।१।।

ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वाते॑ उ॒त यो ऽच॑र॒त्परी॑त्तः।
तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने परयि॒ष्णुः ।।२।।

त॒नूष्टे॑ वाजिन्त॒न्व॑१ं॒ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योति॒ह्स्वमा मि॑मीयात् ।।३।।

=== सूक्तम् - 93

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वो ऽस्ता॒ नील॑शिखण्डः।
दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ।।१।।

मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑।
न॑म॒स्ये॑भ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ।।२।।

त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः।
अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ।।३।।

=== सूक्तम् - 94

सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ।।१।।

अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ।।२।।

ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती।
ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ र्ध्यास्मे॒दं स॑रस्वति ।।३।।

=== सूक्तम् - 6.95

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णम्दे॒वाः कुष्ठ॑मवन्वत ।।१।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ।।२।।

गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॑ हि॒मव॑तामु॒त।
गर्भो॒ विश्व॑स्य भू॒तस्ये॒मं मे॑ अग॒दं कृ॑धि ।।३।।

=== सूक्तम् - 96

या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

मु॒ञ्चन्तु॑ मा शप॒थ्या॑३दथो॑ वरु॒ण्या॑दु॒त।
अथो॑ य॒मस्य॒ पड्वी॑षा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ।।२।।

यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑।
सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ।।३।।

=== सूक्तम् - 97

अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑।
अ॒भ्य॒हं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ।।१।।

स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्।
बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ।।२।।

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्।
ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।।३।।

=== सूक्तम् - 98

इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै।
च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्य्श्भवे॒ह ।।१।।

त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्।
त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ।।२।।

प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहन्छत्रु॒हो ऽसि॑।
यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ।।३।।

=== सूक्तम् - 99

अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे।
ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ।।१।।

यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन्न उ॒दीर॑ते।
इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ।।२।।

परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः।
देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ।।३।।

=== सूक्तम् - 6.100

दे॒वा अ॑दुः॒ सूर्यो॒ द्यौर॑दात्पृथि॒व्य॑दात्।
ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम् ।।१।।

यद्वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न्धन्व॑न्युद॒कम्।
तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम् ।।२।।

असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑।
दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्थार॒सं वि॒षम् ।।३।।

=== सूक्तम् - 101

आ वृ॑षायस्व श्वसिहि॒ वर्ध॑स्व प्र॒थय॑स्व च।
य॑था॒ङ्गं व॑र्धतां॒ शेप॒स्तेन॑ यो॒षित॒मिज्ज॑हि ।।१।।

येन॑ कृ॒षं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यातु॑रम्।
तेना॒स्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ।।२।।

आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि।
क्रम॑स्व॒ ऋष॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ।।३।।

=== सूक्तम् - 102

यथ॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते।
ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ।।१।।

आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व।
रे॒ष्मछि॑न्न॒म्यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ।।२।।

आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च।
तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ।।३।।

=== सूक्तम् - 103

सं॒दानं॑ वो॒ बृह॒स्पतिः॑ सं॒दानं॑ सवि॒ता क॑रत्।
सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ।।१।।

सम्प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ।।२।।

अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः।
इन्द्र॒स्तान्पर्य॑हा॒र्दाम्न॒ तान॑ग्ने॒ सं द्या॒ त्वम् ।।३।।

=== सूक्तम् - 104

आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि।
अ॑पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑छिदन् ।।१।।

इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्।
अ॒मित्रा॒ ये ऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम् ।।२।।

अैना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑।
इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ।।३।।

=== सूक्तम् - 6.105

यथा॒ मनो॑ मनस्के॒तैः प॑रा॒पत॑त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त॒ मन॒सो ऽनु॑ प्रवा॒य्य॑म् ।।१।।

यथा॒ बाणः॒ सुसं॑शितः परा॒पत॑त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त पृथि॒व्या अनु॑ सं॒वत॑म् ।।२।।

यथा॒ सूर्य॑स्य र॒श्मयः॑ परा॒पत॑न्त्याशु॒मत्।
ए॒वा त्वं का॑से॒ प्र प॑त समु॒द्रस्यानु॑ विक्ष॒रम् ।।३।।

=== सूक्तम् - 106

आय॑ने ते प॒राय॑ने॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑।
उत्सो॑ वा॒ तत्र॒ जाय॑ताम्ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ।।१।।

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्।
मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ।।२।।

हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि।
शी॒तह्र॑दा॒ हि नो॒ भुवो॒ ऽग्निष्कृ॑णोतु भेष॒जम् ।।३।।

=== सूक्तम् - 107

विश्व॑जित्त्रायमा॒णायै॑ मा॒ परि॑ देहि।
त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।१।।

त्राय॑माणे विश्व॒जिते॑ मा॒ परि॑ देहि।
विश्व॑जिद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।२।।

विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि।
कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।३।।

कल्या॑णि सर्व॒विदे॑ मा॒ परि॑ देहि।
सर्व॑विद्द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒ड्यच्च॑ नः॒ स्वम् ।।४।।

=== सूक्तम् - 108

त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि।
त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वम्नो॑ असि यज्ञिया ।।१।।

मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्।
प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ।।२।।

यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः।
ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ।।३।।

यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः।
तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ।।४।।

मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑।
मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ।।५।।

=== सूक्तम् - 109

पि॑प्प॒ली क्षि॑प्तभेष॒ज्यु॑३ताति॑विद्धभेष॒जी।
तां दे॒वाः सम॑कल्पयन्नि॒यं जीवि॑त॒वा अल॑म् ।।१।।

पि॑प्प॒ल्य॑१ः॒ सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।।२।।

असु॑रास्त्वा॒ न्य॑खनन्दे॒वास्त्वोद॑वप॒न्पुनः॑।
वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ।।३।।

=== सूक्तम् - 6.110

प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑।
स्वाम्चा॑ग्ने त॒न्वं॑ पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ।।१।।

ज्ये॑ष्ठ॒घ्न्यां जा॒तो वि॒चृतो॑र्य॒मस्य॑ मूल॒बर्ह॑णा॒त्परि॑ पाह्येनम्।
अत्ये॑नम्नेषद्दुरि॒तानि॒ विश्वा॑ दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।२।।

व्या॒घ्रे ऽह्न्य॑जनिष्ट वी॒रो न॑क्षत्र॒जा जाय॑मानः सु॒वीरः॑।
स मा व॑धीत्पि॒तरं॒ वर्ध॑मानो॒ मा मा॒तरं॒ प्र मि॑नी॒ज्जनि॑त्रीम् ।।३।।

=== सूक्तम् - 111

इ॒मम्मे॑ अग्ने॒ पुरु॑षम्मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति।
अतो ऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तो ऽस॑ति ।।१।।

अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्य॑तम्।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तो ऽस॑सि ।।२।।

दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्त॒म्रक्ष॑स॒स्परि॑।
कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तो ऽस॑ति ।।३।।

पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑।
पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथा॑नुन्मदि॒तो ऽस॑सि ।।४।।

=== सूक्तम् - 112

मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षाम्मू॑ल॒बर्ह॑णा॒त्परि॑ पाह्येनम्।
स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्तुभ्यं॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ।।१।।

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्।
स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ।।२।।

येभिः॒ पाशैः॒ परि॑वित्तो॒ विब॒द्धो ऽङ्गेअ॑ङ्ग॒ आर्पि॑त॒ उत्सि॑तश्च।
वि ते मु॑च्यन्तं वि॒मुचो॒ हि सन्ति॑ भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ।।३।।

=== सूक्तम् - 113

त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्ये॑षु ममृजे।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।१।।

मरी॑चीर्धू॒मान्प्र वि॒शानु॑ पाप्मन्नुदा॒रान्ग॑छो॒त वा॑ नीहा॒रान्।
न॒दीनं॒ पेना॒मनु॒ तान्वि न॑श्य भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ।।२।।

द्वा॑दश॒धा निहि॑तं त्रि॒तस्याप॑मृष्टम्मनुष्यैन॒सानि॑।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।३।।

=== सूक्तम् - 114

यद्दे॑वा देव॒हेद॑नं॒ देवा॑सश्चकृम व॒यम्।
आदि॑त्या॒स्तस्मा॑न्नो यु॒यमृ॒तस्य॑ ऋ॒तेन॑ मुञ्चत ।।१।।

ऋ॒तस्य॑ ऋ॒तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑।
य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ।।२।।

मेद॑स्वता॒ यज॑मानाः स्रु॒चाज्या॑नि॒ जुह्व॑तः।
अ॑का॒मा वि॑श्वे वो देवाः॒ शिक्ष॑न्तो॒ नोप॑ शेकिम ।।३।।

=== सूक्तम् - 6.115

यद्वि॒द्वाम्सो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्।
यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसह् ।।१।।

यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्यो ऽक॑रम्।
भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ।।२।।

द्रु॑प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव।
पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ।।३।।

=== सूक्तम् - 116

यद्या॒मम्च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑।
वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नो ऽन्न॑म् ।।१।।

वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति।
मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ता ऽप॑राद्धो जिही॒दे ।।२।।

यदी॒दं मा॒तुर्यदि॑ पि॒तुर्नः॒ परि॒ भ्रातुः॑ पु॒त्राच्चेत॑स॒ एन॒ आग॑न्।
याव॑न्तो अ॒स्मान्पि॒तरः॒ सच॑न्ते॒ तेषां॒ सर्वे॑षां शि॒वो अ॑स्तु म॒न्युः ।।३।।

=== सूक्तम् - 117

अ॑प॒मित्य॒मप्र॑तीत्तं॒ यदस्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ चरा॑मि।
इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न्वि॒चृतं॑ वेत्थ॒ सर्वा॑न् ।।१।।

इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्।
अ॑प॒मित्य॑ धा॒न्य॑१ं॒ यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ।।२।।

अ॑नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन्तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म।
ये दे॑व॒यानाः॑ पितृ॒याण॑श्च लो॒काः सर्वा॑न्प॒थो अ॑नृ॒णा आ क्षि॑येम ।।३।।

=== सूक्तम् - 118

यद्धस्ता॑भ्यां चकृ॒म किल्बि॑षान्य॒क्षानां॑ ग॒त्नुमु॑प॒लिप्स॑मानाः।
उ॑ग्रंप॒श्ये उ॑ग्र॒जितौ॒ तद॒द्याप्स॒रसा॒वनु॑ दत्तामृ॒णं नः॑ ।।१।।

उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तम्न ए॒तत्।
ऋ॒णान्नो॒ न ऋ॒णमेर्त्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑त् ।।२।।

यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैमि॑ देवाः।
ते वाचं॑ वादिषु॒र्मोत्त॑रां॒ मद्देव॑पत्नी॒ अप्स॑रसा॒वधी॑तम् ।।३।।

=== सूक्तम् - 119

यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्ने उ॒त सं॑गृ॒णामि॑।
वै॑श्वान॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।१।।

वै॑श्वान॒राय॒ प्रति॑ वेदयामि॒ यदि॑ ऋ॒णं सं॑ग॒रो दे॒वता॑सु।
स ए॒तान्पाशा॑न्वि॒चृत॑म्वेद॒ सर्वा॒नथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।२।।

वै॑श्वान॒रः प॑वि॒ता मा॑ पुनातु॒ यत्सं॑ग॒रम॑भि॒धावा॑म्या॒शाम्।
अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यत्तत्रैनो॒ अप॒ तत्सु॑वामि ।।३।।

=== सूक्तम् - 6.120

यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याम्यन्मा॒तरं॑ पि॒तरं॑ वा जिहिंसि॒म।
अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।१।।

भूमि॑र्मा॒तादि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त्या नः।
द्यौर्नः॑ पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृ॒त्वा माव॑ पत्सि लो॒कात् ।।२।।

यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्व॑१ः॒ स्वायाः॑।
अश्लो॑ना॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ।।३।।

=== सूक्तम् - 121

वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये।
दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गछेम सुकृ॒तस्य॑ लो॒कम् ।।१।।

यद्दारु॑णि ब॒ध्यसे॒ यच्च॒ रज्ज्वां॒ यद्भूम्यां॑ ब॒ध्यसे॒ यच्च॑ वा॒चा।
अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ।।२।।

उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के।
प्रेहामृत॑स्य यछतां॒ प्रैतु॑ बद्धक॒मोच॑नम् ।।३।।

वि जि॑हीष्व लो॒कम्कृ॑णु ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम्।
योन्या॑ इव॒ प्रच्यु॑तो॒ गर्भः॑ प॒थः सर्वाँ॒ अनु॑ क्षिय ।।४।।

=== सूक्तम् - 122

ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑।
अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दछि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ।।१।।

त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन।
अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यछ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ।।२।।

अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते।
यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ।।३।।

य॒ज्ञम्यन्तं॒ मन॑सा बृ॒हन्त॑म॒न्वारो॑हामि॒ तप॑सा॒ सयो॑निः।
उप॑हूता अग्ने ज॒रसः॑ प॒रस्ता॑त्तृ॒तीये॒ नाके॑ सध॒मादं॑ मदेम ।।४।।

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि।
यत्का॑म इ॒दं अ॑भिषि॒ञ्चामि॑ वो॒ ऽहं इन्द्रो॑ म॒रुत्वा॒न्त्स द॑दातु॒ तन्मे॑ ।।५।।

=== सूक्तम् - 123

ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दः।
अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्यो॑मन् ।।१।।

जा॑नी॒त स्मै॑नं पर॒मे व्यो॑म॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑।
अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ।।२।।

देवाः॒ पित॑रः॒ पित॑रो॒ देवाः॑।
यो अस्मि॒ सो अ॑स्मि ।।३।।

स प॑चामि॒ स द॑दामि।
स य॑जे॒ स द॒त्तान्मा यू॑षम् ।।४।।

नाके॑ राज॒न्प्रति॑ तिष्ठ॒ तत्रै॒तत्प्रति॑ तिष्ठतु।
वि॒द्धि पू॒र्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ।।५।।

=== सूक्तम् - 124

दि॒वो नु माम्बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्य॑पप्त॒द्रसे॑न।
समि॑न्द्रि॒येन॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ।।१।।

यदि॑ वृ॒क्षाद॒भ्यप॑प्त॒त्पलं॒ तद्यद्य॒न्तरि॑क्षा॒त्स उ॑ वा॒युरे॒व।
यत्रास्पृ॑क्षत्त॒न्वो॑३ यच्च॒ वास॑स॒ आपो॑ नुदन्तु॒ निरृ॑तिं परा॒चैः ।।२।।

अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व।
सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ।।३।।

=== सूक्तम् - 6.125

वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑।
गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।।१।।

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑तमिन्द्रस्य॒ वज्रं॑ हविषा॒ रथं॑ यज ।।२।।

इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑।
स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।।३।।

=== सूक्तम् - 126

उप॑ श्वासय पृथि॒वीमु॒त द्यं पु॑रु॒त्रा ते॑ वन्वतां॒ विष्ठि॑त॒म्जग॑त्।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।।१।।

आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॑ अ॒भि ष्ठ॑न दुरि॒ता बाध॑मानः।
अप॑ सेध दुन्दुभे दु॒छुना॑मि॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।।२।।

प्रामूं ज॑या॒भीमे ज॑यन्तु केतु॒मद्दु॑न्दु॒भिर्वा॑वदीतु।
समश्व॑पर्णाः पतन्तु नो॒ नरो॒ ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।।३।।

=== सूक्तम् - 127

वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते।
वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ।।१।।

यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ।
वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ।।२।।

यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः।
वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्।
परा॒ तमज्ञा॑त॒म्यक्ष्म॑मध॒राञ्चं॑ सुवामसि ।।३।।

=== सूक्तम् - 128

श॑क॒धूमं॒ नक्ष॑त्राणि॒ यद्राजा॑न॒मकु॑र्वत।
भ॑द्रा॒हम॑स्मै॒ प्राय॑छनि॒दं रा॒ष्ट्रमसा॒दिति॑ ।।१।।

भ॑द्रा॒हं नो॑ म॒ध्यंदि॑ने भद्रा॒हं सा॒यम॑स्तु नः।
भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ।।२।।

अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सुर्याचन्द्र॒मसा॑भ्याम्।
भ॑द्रा॒हम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि ।।३।।

यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑।
तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ।।४।।

=== सूक्तम् - 129

भगे॑न मा शांश॒पेन॑ सा॒कमिन्द्रे॑ण मे॒दिना॑।
कृ॒णोमि॑ भ॒गिनं॒ माप॑ द्रा॒न्त्वरा॑तयः ।।१।।

येन॑ वृ॒क्षाँ अ॒भ्यभ॑वो॒ भगे॑न॒ वर्च॑सा स॒ह।
तेन॑ मा भ॒गिनं॑ कृ॒ण्वप॑ द्रा॒न्त्वरा॑तयः ।।२।।

यो अ॒न्धो यः पु॑नःस॒रो भगो॑ वृ॒क्षेष्वाहि॑तः।
तेन॑ मा भ॒गिनं॑ कृ॒ण्वप॑ द्रा॒न्त्वरा॑तयः ।।३।।

=== सूक्तम् - 6.130

र॑थ॒जितां॑ राथजिते॒यीना॑मप्स॒रसा॑म॒यं स्म॒रः।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।१।।

अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑।
देवा॒ह्प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।२।।

यथा॒ मम॒ स्मरा॑द॒सौ नामुष्या॒हं क॒दा च॒न।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।३।।

उन्मा॑दयत मरुत॒ उद॑न्तरिक्ष मादय।
अग्न॒ उन्मा॑दया॒ त्वम॒सौ मामनु॑ शोचतु ।।४।।

=== सूक्तम् - 131

नि शी॑र्ष॒तो नि प॑त्त॒त आ॒ध्यो॑३ नि ति॑रामि ते।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।१।।

अनु॑मते ऽन्वि॒दं म॑न्य॒स्वाकु॑ते॒ समि॒दं नमः॑।
देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ।।२।।

यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्।
तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ।।३।।

=== सूक्तम् - 132

यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।१।।

यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।२।।

यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।३।।

यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।४।।

यम्मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्व॒न्तः शोशु॑चानं स॒हाद्या।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ।।५।।

=== सूक्तम् - 133

य इ॒मां दे॒वो मेख॑लामाब॒बन्ध॒ यः सं॑न॒नाह॒ य उ॑ नो यु॒योज॑।
यस्य॑ दे॒वस्य॑ प्र॒शिषा॒ चरा॑मः॒ स पा॒रमि॑छा॒त्स उ॑ नो॒ वि मु॑ञ्चात् ।।१।।

आहु॑तास्य॒भिहु॑त॒ ऋषी॑णाम॒स्यायु॑धम्।
पूर्वा॑ व्र॒तस्य॑ प्राश्न॒ती वी॑र॒घ्नी भ॑व मेखले ।।२।।

मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑।
तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ।।३।।

श्र॒द्धाया॑ दुहि॒ता तप॒सो ऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑।
सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ।।४।।

यां त्वा॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यः परिबेधि॒रे।
सा त्वं परि॑ ष्वजस्व॒ मां दी॑र्घायु॒त्वाय॑ मेखले ।।५।।

=== सूक्तम् - 134

अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य ऋआ॒ष्ट्रमप॑ हन्तु जीवि॒तम्।
शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ।।१।।

अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्।
वज्रे॒णाव॑हतः शयाम् ।।२।।

यो जि॒नाति॒ तमन्वि॑छ॒ यो जि॒नाति॒ तमिज्ज॑हि।
जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ।।३।।

=== सूक्तम् - 6.135

यद॒श्नामि॒ बलं॑ कुर्व इ॒त्थं वज्र॒मा द॑दे।
स्क॒न्धान॒मुष्य॑ शा॒तय॑न्वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ।।१।।

यत्पिबा॑मि॒ सं पि॑बामि समु॒द्र इ॑व संपि॒बः।
प्रा॒णान॒मुष्य॑ सं॒पाय॒ सं पि॑बामो अ॒मुं व॒यम् ।।२।।

यद्गिरा॑मि॒ सं गिरा॑मि समु॒द्र इ॑व संगि॒रः।
प्रा॒णान॒मुष्य॑ सं॒गीर्य॒ सं गि॑रामो अ॒मुम्व॒यम् ।।३।।

=== सूक्तम् - 136

दे॒वी दे॒व्यामधि॑ जा॒ता पृ॑थि॒व्याम॑स्योषधे।
तां त्वा॑ नितत्नि॒ केशे॑भ्यो॒ दृंह॑णाय खनामसि ।।१।।

दृंह॑ प्र॒त्नान्ज॒नयाजा॑तान्जा॒तानु॒ वर्षी॑यसस्कृधि ।।२।।

यस्ते॒ केशो॑ ऽव॒पद्य॑ते॒ समू॑लो॒ यश्च॑ वृ॒श्चते॑।
इ॒दं तं वि॒श्वभे॑षज्या॒भि षि॑ञ्चामि वी॒रुधा॑ ।।३।।

=== सूक्तम् - 137

यां ज॒मद॑ग्नि॒रख॑नद्दुहि॒त्रे के॑श॒वर्ध॑नीम्।
तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑ ।।१।।

अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑।
केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ।।२।।

दृंह॒ मूल॒माग्रं॑ यछ॒ वि मध्यं॑ यामयौषधे।
केशा॑ न॒डा इ॑व वर्धन्ताम्शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ।।३।।

=== सूक्तम् - 138

त्वं वी॒रुधां॒ श्रेष्ठ॑तमाभिश्रु॒तास्यो॑षधे।
इ॒मं मे॑ अ॒द्य पुरु॑षं क्ली॒बमो॑प॒शिनं॑ कृधि ।।१।।

क्ली॒बं कृ॑ध्योप॒शिन॒मथो॑ कुरी॒रिणं॑ कृधि।
अथा॒स्येन्द्रो॒ ग्राव॑भ्यामु॒भे भि॑नत्त्वा॒ण्ड्यौ॑ ।।२।।

क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्।
कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ।।३।।

ये ते॑ ना॒द्यौ॑ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्।
ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ।।४।।

यथा॑ न॒डम्क॒शिपु॑ने॒ स्त्रियो॑ भि॒न्दन्त्यश्म॑ना।
ए॒वा भि॑नद्मि ते॒ शेपो॒ ऽमुष्या॒ अधि॑ मु॒ष्कयोः॑ ।।५।।

=== सूक्तम् - 139

न्य॑स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑।
श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः ।।
तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते ।।१।।

शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्य॑म्।
अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ।।२।।

सं॒वन॑नी समुष्प॒ला बभ्रु॒ कल्या॑णि॒ सं नु॑द।
अ॒मूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि ।।३।।

यथो॑द॒कमप॑पुषो ऽप॒शुष्य॑त्या॒स्य॑म्।
ए॒वा नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ।।४।।

यथा॑ नकु॒लो वि॒छिद्य॑ सं॒दधा॒त्यहिं॒ पुनः॑।
ए॒वा काम॑स्य॒ विछि॑न्नं॒ सं धे॑हि वीर्यावति ।।५।।

=== सूक्तम् - 6.140

यौ व्या॒घ्रावव॑रूधौ॒ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च।
तौ दन्तं॑ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ।।१।।

व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्।
ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तर॑म्मा॒तरं॑ च ।।२।।

उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑।
अ॒न्यत्र॑ वां घो॒रं त॒न्वः॒ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ।।३।।

=== सूक्तम् - 141

वा॒युरे॑नाः स॒माक॑र॒त्त्वष्टा॒ पोषा॑य ध्रियताम्।
इन्द्र॑ आभ्यो॒ अधि॑ ब्रवद्रु॒द्रो भू॒म्ने चि॑कित्सतु ।।१।।

लोहि॑तेन॒ स्वधि॑तिना मिथु॒नं कर्ण॑योः कृधि।
अक॑र्तामश्विना॒ लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु ।।२।।

यथा॑ च॒क्रुर्दे॑वासु॒रा यथा॑ मनु॒ष्या॑ उ॒त।
ए॒वा स॑हस्रपो॒षाय॑ कृणु॒तं लक्ष्मा॑श्विना ।।३।।

=== सूक्तम् - 142

उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव।
मृ॑णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ।।१।।

आ॑शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाछा॒वदा॑मसि।
तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ।।२।।

अक्षि॑तास्त उप॒सदो ऽक्षि॑ताः सन्तु रा॒शयः॑।
पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ।।३।।

== काण्डम् - 7


=== सूक्तम् - 7.1

धी॒ती वा॒ ये अन॑यन्वा॒चो अग्रं॒ मन॑सा वा॒ ये ऽव॑दन्नृ॒तानि॑।
तृ॒तीये॑न॒ ब्रह्म॑णा वावृधा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः ।।१।।

स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः।
स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः॒ स इ॒दं विश्व॑मभव॒त्स आभ॑रत् ।।२।।

=== सूक्तम् - 2

अथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं मा॒तुर्गर्भं॑ पि॒तुरसुं॒ युवा॑नम्।
य इ॒मं य॒ज्ञम्मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ।।१।।

=== सूक्तम् - 3

अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः।
स प्र॒त्युदै॑द्ध॒रुणं॒ मध्वो॒ अग्रं॒ स्वया॑ त॒न्वा॑ त॒न्व॑मैरयत ।।१।।

=== सूक्तम् - 4

एक॑या च द॒शभि॑श्च सुहुते॒ द्वाभ्या॑मि॒ष्टये॑ विंश॒त्या च॑।
ति॒सृभि॑श्च॒ वह॑से त्रिं॒शता॑ च वि॒युग्भि॑र्वाय इ॒ह ता वि मु॑ञ्च ।।१।।

=== सूक्तम् - 7.5

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।१।।

य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स उ॑ वावृधे॒ पुनः॑।
स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मासु॒ द्रवि॑ण॒मा द॑धातु ।।२।।

यद्दे॒वा दे॒वान्ह॒विषा॑ ऽयज॒न्ताम॑र्त्या॒न्मन॒सा म॑र्त्येन।
मदे॑म॒ तत्र॑ पर॒मे व्यो॑म॒न्पश्ये॑म॒ तदुदि॑तौ॒ सूर्य॑स्य ।।३।।

यत्पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत।
अ॑स्ति॒ नु तस्मा॒दोजी॑यो॒ यद्वि॒हव्ये॑नेजि॒रे ।।४।।

मु॒ग्धा दे॒वा उ॒त शुना ऽय॑जन्तो॒त गोरङ्गैः॑ पुरु॒धा ऽय॑जन्त।
य इ॒मं य॒ज्ञं मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ।।५।।

=== सूक्तम् - 6

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः।
विश्वे॑ दे॒वा अदि॑ति॒र्पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ।।१।।

म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे।
तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।।२।।
{7}

{1}
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्।
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ।।१।।

{2}
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे।
यस्या॑ उ॒पस्थ॑ उ॒र्व॒न्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑छात् ।।२।।

=== सूक्तम् - 7
{8}

दितेः॑ पु॒त्राणा॒मदि॑तेरकारिष॒मव॑ दे॒वानां॑ बृह॒ताम॑न॒र्मणा॑म्।
तेषां॒ हि धाम॑ गभि॒षक्स॑मु॒द्रियं॒ नैना॒न्नम॑सा प॒रो अ॑स्ति॒ कश्च॒न ।।१।।

=== सूक्तम् - 8
{9}

भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु।
अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम् ।।१।।

=== सूक्तम् - 9
{10}

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ।।१।।

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत्।
स्व॑स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रो ऽप्र॑युछन्पु॒र ए॑तु प्रजा॒नन् ।।२।।

पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम क॒दा च॒न।
स्तो॒तार॑स्त इ॒ह स्म॑सि ।।३।।

परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम्।
पुन॑र्नो न॒ष्टमाज॑तु॒ सं न॒ष्टेन॑ गमेमहि ।।४।।

=== सूक्तम् - 7.10
{11}

यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑।
येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ।।१।।

=== सूक्तम् - 11
{12}

यस्ते॑ पृ॒थु स्त॑नयि॒त्नुर्य ऋ॒ष्वो दैवः॑ के॒तुर्विश्व॑मा॒भूष॑ती॒दम्।
मा नो॑ वधीर्वि॒द्युता॑ देव स॒स्यं मोत व॑धी र॒श्मिभिः॒ सूर्य॑स्य ।।१।।

=== सूक्तम् - 12
{13}

स॒भा च॑ मा॒ समि॑तिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ॑ संविदा॒ने।
येना॑ सं॒गछा॒ उप॑ मा॒ स शि॑क्षा॒च्चारु॑ वदानि पितर॒ह्संग॑तेषु ।।१।।

वि॒द्म ते॑ सभे॒ नाम॑ न॒रिष्टा॒ नाम॒ वा अ॑सि।
ये ते॒ के च॑ सभा॒सद॑स्ते मे सन्तु॒ सवा॑चसः ।।२।।

ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे।
अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ।।३।।

यद्वो॒ मनः॒ परा॑गतं॒ यद्ब॒द्धमि॒ह वे॒ह वा॑।
तद्व॒ आ व॑र्तयामसि॒ मयि॑ वो रमतां॒ मनः॑ ।।४।।

=== सूक्तम् - 13
{14}

यथा॒ सूर्यो॒ नक्ष॑त्राणामु॒द्यंस्तेजां॑स्याद॒दे।
ए॒वा स्त्री॒णां च॑ पुं॒सां च॑ द्विष॒तां वर्च॒ आ द॑दे ।।१।।

याव॑न्तो मा स॒पत्ना॑नामा॒यन्तं॑ प्रति॒पश्य॑थ।
उ॒द्यन्त्सूर्य॑ इव सु॒प्तानां॑ द्विष॒ताम्वर्च॒ आ द॑दे ।।२।।

=== सूक्तम् - 14
{15}

अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तुम्।
अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ।।१।।

उ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि।
हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पात्स्वः॑ ।।२।।

सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै।
अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ।।३।।

दमू॑ना दे॒वः स॑वि॒ता वरे॑ण्यो॒ दध॒द्रत्नं॑ पि॒तृभ्य॒ आयूं॑षि।
पिबा॒त्सोमं॑ म॒मद॑देनमि॒ष्टे परि॑ज्मा चित्क्रमते अस्य॒ धर्म॑णि ।।४।।

=== सूक्तम् - 7.15
{16}

तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ।।१।।

=== सूक्तम् - 16
{17}

बृह॑स्पते॒ सवि॑तर्व॒र्धयै॑नं ज्यो॒तयै॑नं मह॒ते सौभ॑गाय।
संशि॑तं चित्संत॒रं सं शि॑शाधि॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।।१।।

=== सूक्तम् - 17
{18}

धा॒ता द॑धातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑।
स नः॑ पू॒र्णेन॑ यछतु ।।१।।

धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒मक्षि॑ताम्।
व॒यम्दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ।।२।।

धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे।
तस्मै॑ दे॒वा अ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ।।३।।

धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्नि॒धिप॑तिर्नो अ॒ग्निः।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ संररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ।।४।।

=== सूक्तम् - 18
{19}

प्र न॑भस्व पृथिवि भि॒न्द्धी॑३दं दि॒व्यं नभः॑।
उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म् ।।१।।

न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः।
आप॑श्चिदस्मै घृ॒तमित्क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित्तत्र॑ भ॒द्रम् ।।२।।

=== सूक्तम् - 19
{20}

प्र॒जाप॑तिर्जनयति प्र॒जा इ॒मा धा॒ता द॑धातु सुमन॒स्यमा॑नः।
सं॑जाना॒नाः संम॑नसः॒ सयो॑नयो॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु ।।१।।

=== सूक्तम् - 7.20
{21}

अन्व॒द्य नो ऽनु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मम॑ ।।१।।

अन्विद॑नुमते॒ त्वं मंस॑से॒ शं च॑ नस्कृधि।
जुषस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ।।२।।

अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्।
तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ।।३।।

यत्ते॒ नाम॑ सु॒हवं॑ सुप्रणी॒ते ऽनु॑मते॒ अनु॑मतं सु॒दानु॑।
तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ।।४।।

एमं य॒ज्ञमनु॑मतिर्जगाम सुक्षे॒त्रता॑यै सुवी॒रता॑यै॒ सुजा॑तम्।
भ॒द्रा ह्य॑स्याः॒ प्रम॑तिर्ब॒भूव॒ सेमम्य॒ज्ञम॑वतु दे॒वगो॑पा ।।५।।

अनु॑मतिः॒ सर्व॑मि॒दं ब॑भूव॒ यत्तिष्ठ॑ति॒ चर॑ति॒ यदु॑ च॒ विश्व॒मेज॑ति।
तस्या॑स्ते देवि सुम॒तौ स्या॒मानु॑मते॒ अनु॒ हि मंस॑से नः ।।६।।

=== सूक्तम् - 21
{22}

स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्।
स पू॒र्व्यो नूत॑नमा॒विवा॑स॒त्तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित्पु॒रु ।।१।।

=== सूक्तम् - 22
{23}

अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ।।१।।

ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्।
अ॑रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ।।२।।

=== सूक्तम् - 23
{24}

दौष्व॑प्न्य॒म्दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्व॑मरा॒य्यः॑।
दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ।।१।।

=== सूक्तम् - 24
{25}

यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः।
तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑छात् ।।१।।

=== सूक्तम् - 7.25
{26}

ययो॒रोज॑सा स्कभि॒ता रजां॑सि॒ यौ वी॒र्यैर्वी॒रत॑मा॒ शवि॑ष्ठा।
यौ पत्ये॑ते॒ अप्र॑तीतौ॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ।।१।।

यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ प्र चान॑ति॒ वि च॒ चष्टे॒ शची॑भिः।
पु॒रा दे॒वस्य॒ धर्म॑णा॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ।।२।।

=== सूक्तम् - 26
{27}

विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्या॑णि॒ यः पार्थि॑वानि विम॒मे रजां॑सि।
यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ।।१।।

प्र तद्विष्णु॑ स्तवते वी॒र्या॑णि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः ।।२।।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑नेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि।
घृ॒तम्घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ।।३।।

इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा।
समू॑ढमस्य पंसु॒रे ।।४।।

त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः।
इ॒तो धर्मा॑णि धा॒रय॑न् ।।५।।

विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे।
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ।।६।।

तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑।
दि॒वीव॒ चक्षु॒रात॑तम् ।।७।।

दि॒वो वि॑ष्ण उ॒त वा॑ पृ॑थि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्।
हस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यैरा॒प्रय॑छ॒ दक्षि॑णा॒दोत स॒व्यात् ।।८।।

=== सूक्तम् - 27
{28}

इडै॒वास्माँ अनु॑ वस्तां व्र॒तेन॒ यस्याः॑ प॒दे पु॒नते॑ देव॒यन्तः॑।
घृ॒तप॑दी॒ शक्व॑री॒ सोम॑पृ॒ष्ठोप॑ य॒ज्ञम॑स्थित वैश्वदे॒वी ।।१।।

=== सूक्तम् - 28
{29}

वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति।
ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ।।१।।

=== सूक्तम् - 29
{30}

अग्ना॑विष्णू॒ महि॒ तद्वां॑ महि॒त्वम्पा॒थो घृ॒तस्य॒ गुह्य॑स्य॒ नाम॑।
दमे॑दमे स॒प्त रत्ना॒ दधा॑नौ॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्यात् ।।१।।

अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यम्वां॑ वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णौ।
दमे॑दमे सुष्टु॒त्या वा॑वृधा॒नौ प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्यात् ।।२।।

=== सूक्तम् - 7.30
{31}

स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्।
स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ।।१।।

=== सूक्तम् - 31
{32}

इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑वच्छ्रे॒ष्ठाभि॑र्मघवन्छूर जिन्व।
यो नो॒ द्वेष्ट्यध॑र॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ।।१।।

=== सूक्तम् - 32
{33}

उप॑ प्रि॒यं पनि॑प्नत॒म्युवा॑नमाहुती॒वृध॑म्।
अग॑न्म॒ बिभ्र॑तो॒ नमो॑ दी॒र्घमायुः॑ कृणोतु मे ।।१।।

=== सूक्तम् - 33
{34}

सं मा॑ सिञ्चन्तु म॒रुतः॒ सं पू॑ष॒ सं बृह॒स्पतिः॑।
सं मा॒यम॒ग्निः सि॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दी॒र्घमायुः॑ कृणोतु ।।१।।

=== सूक्तम् - 34
{35}

अग्ने॑ जा॒तान्प्र णु॑दा मे स॒पत्ना॒न्प्रत्यजा॑तान्जातवेदो नुदस्व।
अ॑धस्प॒दं कृ॑णुष्व॒ ये पृ॑त॒न्यवो ऽना॑गस॒स्ते व॒यमदि॑तये स्याम ।।१।।

=== सूक्तम् - 7.35
{36}

प्रान्यान्त्स॒पत्ना॒न्त्सह॑सा॒ सह॑स्व॒ प्रत्यजा॑तान्जातवेदो नुदस्व।
इ॒दं रा॒ष्ट्रं पि॑पृहि॒ सौभ॑गाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।।१।।

इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त।
तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ।।२।।

परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूतुः॑।
अ॒स्व॑१ं॒ त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धान॑म्कृणोमि ।।३।।

=== सूक्तम् - 36
{37}

अ॒क्ष्यौ॑ नौ॒ मधु॑संकाशे॒ अनी॑कम्नौ स॒मञ्ज॑नम्।
अ॒न्तः कृ॑ष्णुष्व॒ मां हृ॒दि मन॒ इन्नौ॑ स॒हास॑ति ।।१।।

=== सूक्तम् - 37
{38}

अ॒भि त्वा॒ मनु॑जातेन॒ दधा॑मि॒ मम॒ वास॑सा।
याथा ऽसो॒ मम॒ केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ।।१।।

=== सूक्तम् - 38
{39}

इ॒दम्ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम्।
प॑राय॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम् ।।१।।

येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑।
तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ ते ऽसा॑नि॒ सुप्रि॑या ।।२।।

प्र॒तीची॒ सोम॑मसि प्र॒तीची॑ उ॒त सूर्य॑म्।
प्र॒तीची॒ विश्वा॑न्दे॒वान्तां त्वा॒छाव॑दामसि ।।३।।

अ॒हं व॑दामि॒ नेत्त्वं स॒भाया॒मह॒ त्वं वद॑।
ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न ।।४।।

यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्य॑स्तिरःइ।
इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत् ।।५।।

=== सूक्तम् - 39
{40}

दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम्।
अ॑भीप॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒मा नो॑ गो॒ष्ठे र॑यि॒ष्ठां स्था॑पयाति ।।१।।

=== सूक्तम् - 7.40
{41}

यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒त उ॑पतिष्ठन्त॒ आपः॑।
यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ।।१।।

आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्।
रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह सद॑नं रयी॒णाम् ।।२।।

=== सूक्तम् - 41
{42}

अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः।
तर॒न्विश्वा॒न्यव॑रा॒ रजं॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ।।१।।

श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः।
स नो॒ नि य॑छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ।।२।।

=== सूक्तम् - 42
{43}

सोमा॑रुद्रा॒ वि वृ॑हतं विषूची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑।
बाधे॑थां दू॒रं निरृ॑तिम्परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ।।१।।

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद्विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्।
अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त्त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ।।२।।

=== सूक्तम् - 43
{44}

शि॒वास्त॒ एका॒ अशि॑वास्त॒ एकाः॒ सर्वा॑ बिभर्षि सुमन॒स्यमा॑नः।
ति॒स्रो वाचो॒ निहि॑ता अ॒न्तर॒स्मिन्तासा॒मेका॒ वि प॑पा॒तानु॒ घोष॑म् ।।१।।

=== सूक्तम् - 44
{45}

उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैन॑योः।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ।।१।।

=== सूक्तम् - 7.45
{46}

जना॑द्विश्वज॒नीना॑त्सिन्धु॒तस्पर्याभृ॑तम्।
दू॒रात्त्वा॑ मन्य॒ उद्भृ॑तमी॒र्ष्याया॒ नाम॑ भेष॒जम् ।।१।।
{47}

{1}
अ॒ग्नेरि॑वास्य॒ दह॑तो दा॒वस्य॒ दह॑तः॒ पृथ॑क्।
ए॒तामे॒तस्ये॒र्ष्यामु॒द्राग्निमि॑व शमय ।।१।।

=== सूक्तम् - 46
{48}

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ।।१।।

या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री।
तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ।।२।।

या वि॒श्पत्नीन्द्र॒मसि॑ प्र॒तीची॑ स॒हस्र॑स्तुकाभि॒यन्ती॑ दे॒वी।
विष्णोः॑ पत्नि॒ तुभ्यं॑ रा॒ता ह॒वींषि॒ पतिं॑ देवि॒ राध॑से चोदयस्व ।।३।।

=== सूक्तम् - 47
{49}

कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि।
सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑छा॒द्ददा॑तु वी॒रम्श॒तदा॑यमु॒क्थ्य॑म् ।।१।।

कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत।
शृ॑नोतु य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ।।२।।

=== सूक्तम् - 48
{50}

रा॒काम॒हं सु॒हवा॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑।
सीव्य॒त्वपः॑ सू॒च्याछि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ।।१।।

यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि।
ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रापो॒षम्सु॑भगे॒ ररा॑णा ।।२।।

=== सूक्तम् - 49
{51}

दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये।
याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यछन्तु ।।१।।

उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य॒ग्नाय्य॒श्विनी॒ राट्।
आ रोद॑सी वरुना॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ।।२।।

=== सूक्तम् - 7.50
{52}

यथा॑ वृ॒क्षं अ॒शनि॑र्वि॒श्वाहा॒ हन्त्य॑प्र॒ति।
ए॒वाहम॒द्य कि॑त॒वान॒क्षैर्ब॑ध्यासमप्र॒ति ।।१।।

तु॒राणा॒मतु॑राणां वि॒शामव॑र्जुषीणाम्।
स॒मैतु॑ वि॒श्वतो॒ भगो॑ अन्तर्ह॒स्तं कृ॒तं मम॑ ।।२।।

ईडे॑ अ॒ग्निं स्वाव॑सुं॒ नमो॑भिरि॒ह प्र॑स॒क्तो वि च॑यत्कृ॒तं नः॑।
रथै॑रिव॒ प्र भ॑रे वा॒जय॑द्भिः प्रदक्षि॒णं म॒रुतां॒ स्तोम॑मृध्याम् ।।३।।

व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑व॒ भरे॑भरे।
अ॒स्मभ्य॑मिन्द्र॒ वरी॑यः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ।।४।।

अजै॑षं त्वा॒ संलि॑खित॒मजै॑षमु॒त सं॒रुध॑म्।
अविं॒ वृको॒ यथा॒ मथ॑दे॒वा म॑थ्नामि ते कृ॒तम् ।।५।।

उ॒त प्र॒हामति॑दीवा जयति कृ॒तमि॑व श्व॒घ्नी वि चि॑नोति का॒ले।
यो दे॒वका॑मो॒ न धन॑म्रु॒णद्धि॒ समित्तं रा॒यः सृ॑जति स्व॒धाभिः॑ ।।६।।

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑।
व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ।।७।।

कृ॒तं मे॒ दक्षि॑णे॒ हस्ते॑ ज॒यो मे॑ स॒व्य आहि॑तः।
गो॒जिद्भू॑यासमश्व॒जिद्ध॑नंज॒यो हि॑रण्य॒जित् ।।८।।

अक्षाः॒ पल॑वती॒म्द्युवं॑ द॒त्त गां क्षी॒रिणी॑मिव।
सं मा॑ कृ॒तस्य॒ धार॑या॒ धनुः॒ स्नाव्ने॑व नह्यत ।।९।।

=== सूक्तम् - 51
{53}

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघ॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ।।१।।

=== सूक्तम् - 52
{54}

सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः।
सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑छतम् ।।१।।

सं जा॑नामहै॒ मन॑सा॒ सं चि॑कि॒त्वा मा यु॑ष्महि॒ मन॑सा॒ दैव्ये॑न।
मा घोषा॒ उत्स्थु॑र्बहु॒ले वि॒निर्ह॑ते॒ मेषुः॑ पप्त॒दिन्द्र॒स्याह॒न्याग॑ते ।।२।।

=== सूक्तम् - 53
{55}

अ॑मुत्र॒भूया॒दधि॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।।१।।

सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्।
श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ।।२।।

आयु॒र्यत्ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्।
अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त्तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ।।३।।

मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो ऽव॒हाय॒ परा॑ गात्।
स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ।।४।।

प्र वि॑षतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्।
अ॒यं ज॑रि॒म्नः शे॑व॒धिररि॑ष्ट इ॒ह व॑र्धताम् ।।५।।

आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते।
आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ।।६।।

उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।।७।।

=== सूक्तम् - 54
{56}

ऋचं॒ साम॑ यजामहे॒ याभ्यां॒ कर्मा॑णि कु॒र्वते॑।
ए॒ते सद॑सि राजतो य॒ज्ञं दे॒वेषु॑ यछतः ।।१।।
{57}

ऋचं॒ साम॒ यदप्रा॑क्षं ह॒विरोजो॒ यजु॒र्बल॑म्।
ए॒ष मा॒ तस्मा॒न्मा हिं॑सी॒द्वेदः॑ पृ॒ष्टः श॑चीपते ।।१।।

=== सूक्तम् - 7.55

ये ते॒ पन्था॑नो ऽव दि॒वो येभि॒र्विश्व॒मैर॑यः।
तेभिः॑ सुम्न॒या धे॑हि नो वसो ।।२।।

=== सूक्तम् - 56
{58}

तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्।
तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ।।१।।

इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः।
सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ।।२।।

यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि।
अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ।।३।।

अ॒यं यो व॒क्रो विप॑रु॒र्व्य॑ङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑।
तानि॒ त्वं ब्र॑ह्मणस्पते इ॒षीका॑मिव॒ सं न॑मः ।।४।।

अ॑र॒सस्य॑ श॒र्कोत॑स्य नी॒चीन॑स्योप॒सर्प॑तः।
वि॒षं ह्य॒स्यादि॒ष्यथो॑ एनमजीजभम् ।।५।।

न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः।
अथ॒ किं पा॒पया॑ ऽमु॒या पुछे॑ बिभर्ष्यर्भ॒कम् ।।६।।

अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः॑।
सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम् ।।७।।

य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुछे॑न चा॒स्ये॑न च।
आ॒स्ये॑३ न ते॑ वि॒षं किमु॑ ते पुछ॒धाव॑सत् ।।८।।

=== सूक्तम् - 57
{59}

यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑।
यदा॒त्मनि॑ त॒न्वो॑ मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ।।१।।

स॒प्त क्ष॑रन्ति॒ सिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑।
उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अ॑स्य पुष्यतः ।।२।।

=== सूक्तम् - 58
{60}

इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रतौ।
यु॒वो रथो॑ अध्व॒रो दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ यातु पी॒तये॑ ।।१।।

इन्द्रा॑वरुणा मधुमत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम्।
इ॒दं वा॒मन्धः॒ परि॑षिक्तमा॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ।।२।।

=== सूक्तम् - 59
{61}

यो नः॑ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्।
वृ॒क्ष इ॑व वि॒द्युता॑ ह॒त आ मूला॒दनु॑ शुष्यतु ।।१।।

=== सूक्तम् - 7.60
{62}

ऊर्जं॒ बिभ्र॑द्वसु॒वनि॑ह्सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण।
गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्व॒म्मा बि॑भीत॒ मत् ।।१।।

इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः।
पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ।।२।।

येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः।
गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जानन्त्वाय॒तः ।।३।।

उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः।
अ॑क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ।।४।।

उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑।
अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ ।।५।।

सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः।
अ॑तृ॒ष्या अ॑क्सु॒ध्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ।।६।।

इ॒हैव॑ स्त॒ मानु॑ गात॒ विश्वा॑ रू॒पाणि॑ पुष्यत।
अैष्या॑मि भ॒द्रेणा॑ स॒ह भूयां॑सो भवता॒ मया॑ ।।७।।

=== सूक्तम् - 61
{63}

यद॑ग्ने॒ तप॑सा॒ तप॑ उपत॒प्याम॑हे॒ तपः॑।
प्रि॒याः श्रु॒तस्य॑ भूया॒स्मायु॑ष्मन्तः सुमे॒धसः॑ ।।१।।

अग्ने॒ तप॑स्तप्यामह॒ उप॑ तप्यामहे॒ तपः॑।
श्रु॒तानि॑ शृ॒ण्वन्तः॑ व॒यमायु॑ष्मन्तः सुमे॒धसः॑ ।।२।।

=== सूक्तम् - 62
{64}

अ॒यम॒ग्निः सत्प॑तिर्वृ॒द्धवृ॑ष्णो र॒थीव॑ प॒त्तीन॑जयत्पु॒रोहि॑तः।
नाभा॑ पृथि॒व्यां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ।।१।।

=== सूक्तम् - 63
{65}

पृ॑तना॒जितं॒ सह॑मानम॒ग्निमु॒क्थ्यैर्ह॑वामहे पर॒मात्स॒धस्था॑त्।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो ऽति॑ दुरि॒तान्य॒ग्निः ।।१।।

=== सूक्तम् - 64
{66}

इ॒दं यत्कृ॒ष्णः श॒कुनि॑रभिनि॒ष्पत॒न्नपी॑पतत्।
आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ।।१।।

इ॒दं यत्कृ॒ष्णः श॒कुनि॑र॒वामृ॑क्षन्निरृते ते॒ मुखे॑न।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु ।।२।।

=== सूक्तम् - 7.65
{67}

प्र॑ती॒चीन॑पलो॒ हि त्वमपा॑मार्ग रु॒रोहि॑थ।
सर्वा॒न्मच्छ॒पथा॒मधि॒ वरी॑यो यवया इ॒तः ।।१।।

यद्दु॑ष्कृ॒तं यच्छम॑लं॒ यद्वा॑ चेरिम पा॒पया॑।
त्वया॒ तद्वि॑श्वतोमु॒खापा॑मा॒र्गाप॑ मृज्महे ।।२।।

श्या॒वद॑ता कुन॒खिना॑ ब॒ण्डेन॒ यत्स॒हासि॒म।
अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ।।३।।

=== सूक्तम् - 66
{68}

यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु।
यदश्र॑वन्प॒शव॑ उ॒द्यमा॑नं॒ तद्ब्राह्म॒ण्पुन॑र॒स्मानु॒पैतु॑ ।।१।।

=== सूक्तम् - 67
{69}

पुन॑र्मैत्विन्द्रि॒यं पुन॑रा॒त्मा द्रवि॑णं॒ ब्राह्म॑णं च।
पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒म क॑ल्पयन्तामि॒हैव ।।१।।

=== सूक्तम् - 68
{70}

सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जाम्दे॑वि ररास्व नः ।।१।।

इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्य॑१ं॒ यत्।
इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ।।२।।
{71}

{1}
शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति।
मा ते॑ युयोम सं॒दृशः॑ ।।१।।

=== सूक्तम् - 69
{72}

शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑।
अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां।
शं उ॒षा नो॒ व्यु॑छतु ।।१।।

=== सूक्तम् - 7.70
{73}

यत्किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा य॒ज्ञैर्जु॒होति॑ ह॒विषा॒ यजु॑षा।
तन्मृ॒त्युना॒ निरृ॑तिः संविदा॒ना पु॒रा स॒त्यादाहु॑तिं हन्त्वस्य ।।१।।

या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्।
इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ।।२।।

अ॑जिराधिरा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव।
आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ।।३।।

अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्य॑म्।
अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ ते ऽवधिषं ह॒विः ।।४।।

अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्य॑म्।
अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ ऽवधिषं ह॒विः ।।५।।

=== सूक्तम् - 71
{74}

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि।
धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ।।१।।

=== सूक्तम् - 72
{75}

उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म्।
यदि॑ श्रा॒तम्जु॒होत॑न॒ यद्यश्रा॑तं म॒मत्त॑न ।।१।।

श्रा॒तम्ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ वि मध्य॑म्।
परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॑जप॒तिम्चर॑न्तम् ।।२।।
{76}

{1}
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुशृ॑तं मन्ये॒ तदृ॒तं नवी॑यः।
माध्य॑न्दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरु॒कृज्जु॑षा॒णः ।।१।।

=== सूक्तम् - 73
{77}

समि॑द्धो अ॒ग्निर्वृ॑षणा र॒थी दि॒वस्त॒प्तो घ॒र्मो दु॑ह्यते वामि॒षे मधु॑।
व॒यं हि वां॑ पुरु॒दमा॑सो अश्विना हवामहे सध॒मादे॑षु का॒रवः॑ ।।१।।

समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो वां॑ घ॒र्म आ ग॑तम्।
दु॒ह्यन्ते॑ नू॒नं वृ॑षणे॒ह धे॒नवो॒ दस्रा॒ मद॑न्ति वे॒धसः॑ ।।२।।

इ॒वाहा॑कृतः॒ शुचि॑र्दे॒वेषु॑ य॒ज्ञो यो अ॒श्विनो॑श्चम॒सो दे॑व॒पानः॑।
तमु॒ विश्वे॑ अ॒मृता॑सो जुषा॒णा ग॑न्ध॒र्वस्य॒ प्रत्या॒स्ना रि॑हन्ति ।।३।।

यदु॒स्रिया॒स्वाहु॑तं घृ॒तं पयो॒ ऽयं स वा॑मश्विना भा॒ग आ ग॑तम्।
माध्वी॑ धर्तारा विदथस्य सत्पती त॒प्तं घ॒र्मं पि॑बतम्दि॒वः ।।४।।

त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्।
मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उस्रियायाः ।।५।।

उप॑ द्रव॒ पय॑सा गोधुगो॒षमा घ॒र्मे सि॑ञ्च॒ पय॑ उ॒स्रिया॑याः।
वि नाक॑मख्यत्सवि॒ता वरे॑ण्यो ऽनुप्र॒याण॑मु॒षसो॒ वि रा॑जति ।।६।।

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्।
श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ।।७।।

हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒ न्याग॑न्।
दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ।।८।।

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान्।
विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्य॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ।।९।।

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु।
सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ।।१०।।

सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम।
अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॑ पिब शु॒द्धमु॑द॒कमा॒चर॑न्ती ।।११।।

=== सूक्तम् - 74
{78}

अ॑प॒चितां॒ लोहि॑नीनां कृ॒ष्णा मा॒तेति॑ शुश्रुम।
मुने॑र्दे॒वस्य॒ मूले॑न॒ सर्वा॑ विध्यामि॒ ता अ॒हम् ।।१।।

विध्या॑म्यासां प्रथ॒मां वि॑ध्यामि उ॒त म॑ध्य॒माम्।
इ॒दं ज॑घ॒न्या॑मासा॒मा छि॑नद्मि॒ स्तुका॑मिव ।।२।।

त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्।
अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ।।३।।

व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह।
तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ।।४।।

=== सूक्तम् - 7.75
{79}

प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः।
मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ।।१।।

प॑द॒ज्ञा स्थ॒ रम॑तयः॒ संहि॑ता वि॒श्वना॑म्नीः।
उप॑ मा देवीर्दे॒वेभि॒रेत॑।
इ॒मं गो॒ष्ठमि॒दं सदो॑ घृ॒तेना॒स्मान्त्समु॑क्षत ।।२।।

=== सूक्तम् - 76
{80}

आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः।
सेहो॑रर॒सत॑रा हव॒णाद्विक्ले॑दीयसीः ।।१।।

या ग्रैव्या॑ अप॒चितो ऽथो॒ या उ॑पप॒क्ष्याः॑।
वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ।।२।।

यः कीक॑साः प्रशृ॒णाति॑ तली॒द्य॑मव॒तिष्ठ॑ति।
निर्हा॒स्तं सर्वं॑ जा॒यान्य॒म्यः कश्च॑ क॒कुदि॑ श्रि॒तः ।।३।।

प॒क्षी जा॒यान्य॑ह्पतति॒ स आ वि॑शति॒ पूरु॑षम्।
तदक्षि॑तस्य भेष॒जमु॒भयोः॒ सुक्ष॑तस्य च ।।४।।
{81}

{1}
वि॒द्म वै ते॑ जायान्य॒ जानं॒ यतो॑ जायान्य॒ जाय॑से।
क॒थं ह॒ तत्र॒ त्वम्ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे ।।१।।

{2}
धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम्।
माध्य॑न्दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒ष्ठानो॑ र॒यिम॒स्मासु॑ धेहि ।।२।।

=== सूक्तम् - 77
{82}

सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन।
अ॒स्माको॒ती रि॑शादसह् ।।१।।

यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति।
द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ सस्तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ।।२।।

स॑म्वत्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः।
ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सस्सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ।।३।।

=== सूक्तम् - 78
{83}

वि ते॑ मुञ्चामि रश॒नां वि योक्त्रं॒ वि नि॒योज॑नम्।
इ॒हैव त्वमज॑स्र एध्यग्ने ।।१।।

अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न।
दी॑दि॒ह्य॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं प्रेमं वो॑चो हवि॒र्दाम्दे॒वता॑सु ।।२।।

=== सूक्तम् - 79
{84}

यत्ते॑ दे॒वा अकृ॑ण्वन्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा।
तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ।।१।।

अ॒हमे॒वास्म्य॑मावा॒स्या॑३ मामा व॑सन्ति सु॒कृतो॒ मयी॒मे।
मयि॑ दे॒वा उ॒भये॑ सा॒द्याश्चेन्द्र॑ज्येष्ठाः॒ सम॑गछन्त॒ सर्वे॑ ।।२।।

आग॒न्रात्री॑ स॒ङ्गम॑नी॒ वसू॑ना॒मूर्जं॑ पु॒ष्टं वस्वा॑वे॒शय॑न्ती।
अ॑मावा॒स्या॑यै ह॒विष॑ विधे॒मोर्जं॒ दुहा॑ना॒ पय॑सा न॒ आग॑न् ।।३।।

अमा॑वास्ये॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॑ परि॒भूर्ज॑जान।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयि॒णाम् ।।४।।

=== सूक्तम् - 7.80
{85}

पौ॑र्णमा॒सी जि॑गाय।
तस्यां॑ दे॒वैः सं॒वस॑न्तो महि॒त्वा नाक॑स्य पृ॒ष्ठे समि॒षा म॑देम ।।१।।

वृ॑ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे।
स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम् ।।२।।

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॑ परि॒भूर्ज॑जान।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।३।।

पौ॑र्णमा॒सी प्र॑थ॒मा य॒ज्ञिया॑सी॒दह्नां॒ रात्री॑णामतिशर्व॒रेषु॑।
ये त्वाम्य॒ज्ञैर्य॑ज्ञिये अ॒र्धय॑न्त्य॒मी ते॒ नाके॑ सु॒कृतः॒ प्रवि॑ष्टाः ।।४।।

=== सूक्तम् - 81
{86}

पू॑र्वाप॒रं च॑रतो म॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो ऽर्ण॒वम्।
विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑ ।।१।।

नवो॑नवो भवसि॒ जाय॑मा॒नो ऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्।
भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन्प्र च॑न्द्रमस्तिरसे धी॒र्घमायुः॑ ।।२।।

सोम॑स्याम्शो युधां प॒ते ऽनू॑नो॒ नाम॒ वा अ॑सि।
अनू॑नम्दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ।।३।।

द॒र्शो ऽसि॑ दर्श॒तो ऽसि॒ सम॑ग्रो ऽसि॒ सम॑न्तः।
सम॑ग्रः॒ सम॑न्तो भूयासं॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ।।४।।

यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तस्य॒ त्वं प्रा॒णेना प्या॑यस्व।
आ व॒यं प्या॑सिषीमहि॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ।।५।।

यं दे॒वा अं॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑ता भ॒क्षय॑न्ति।
तेना॒स्मानिन्द्रो॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।।६।।

=== सूक्तम् - 82
{87}

अ॒भ्य॑र्चत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ताम् ।।१।।

मय्यग्रे॑ अ॒ग्निं गृ॑ह्णामि स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न।
मयि॑ प्र॒जां मय्यायु॑र्दधामि॒ स्वाहा॒ मय्य॒ग्निम् ।।२।।

इ॒हैवाग्ने॒ अध्य्धा॑रया र॒यिम्मा त्वा॒ नि क्र॒न्पूर्व॑चित्ता निका॒रिणः॑।
क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ।।३।।

अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः।
अनु॒ सूर्य॑ उ॒षसो॒ अनु॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ वि॑वेश ।।४।।

प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्य॒त्प्रति॒ अहा॑नि प्रथ॒मो जा॒तवे॑दाः।
प्रति॒ सूर्य॑स्य पुरु॒धा च॑ र॒श्मीन्प्रति॒ द्यावा॑पृथि॒वी आ त॑तान ।।५।।

घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे।
घृ॒तं ते॑ दे॒वीर्न॒प्त्य॑१ आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ।।६।।

=== सूक्तम् - 83
{88}

अ॒प्सु ते॑ राजन्वरुण गृ॒हो हि॑र॒ण्ययो॑ मि॒थः।
ततो॑ धृ॒तव्र॑तो॒ राजा॒ सर्वा॒ धामा॑नि मुञ्चतु ।।१।।

दाम्नो॑दाम्नो राजन्नि॒तो व॑रुण मुञ्च नः।
यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म ततो॑ वरुण मुञ्च नः ।।२।।

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय।
अधा॑ व॒यमा॑दित्य व्र॒ते त॒वाना॑गसो॒ अदि॑तये स्याम ।।३।।

प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये।
दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गछेम सुकृ॒तस्य॑ लो॒कम् ।।४।।

=== सूक्तम् - 84
{89}

अ॑नाधृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह।
विश्वा॒ अमी॑वाः प्रमु॒ञ्चन्मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।।१।।

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजो ऽजा॑यथा वृषभ चर्षणी॒नाम्।
अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ।।२।।

मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः।
सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृघो॑ नुदस्व ।।३।।

=== सूक्तम् - 7.85
{90}

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्।
अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ।।१।।

=== सूक्तम् - 86
{91}

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्।
हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ।।१।।

=== सूक्तम् - 87
{92}

यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्व॒न्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑।
य इ॒माविश्वा॒ भुव॑नानि चा॒क्ळृपे तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये॑ ।।१।।

=== सूक्तम् - 88
{93}

अपे॒ह्यरि॑र॒स्यरि॒र्वा अ॑सि वि॒षे वि॒षम॑पृक्था वि॒षमिद्वा अ॑पृक्थाः।
अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ।।१।।

=== सूक्तम् - 89
{94}

अ॒पो दि॒व्या अ॑चायिष॒म्रसे॑न॒ सम॑पृक्ष्महि।
पय॑स्वानग्न॒ आग॑मं॒ तम्मा॒ सं सृ॑ज॒ वर्च॑सा ।।१।।

सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ।।२।।

इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्।
यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ।।३।।

एधो॑ ऽस्येधिषी॒य स॒मिद॑सि॒ समे॑धिषीय।
तेजो॑ ऽसि॒ तेजो॒ मयि॑ धेहि ।।४।।

=== सूक्तम् - 7.90
{95}

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तम्।
ओजो॑ दा॒सस्य॑ दम्भय ।।१।।

व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑न॒ वि भ॑जामहै।
म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ।।२।।

यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः।
अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑।
यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ।।३।।

=== सूक्तम् - 91
{96}

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः।
बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ।।१।।

=== सूक्तम् - 92
{97}

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।१।।

=== सूक्तम् - 93
{98}

इन्द्रे॑ण म॒न्युना॑ व॒यम॒भि ष्या॑म पृतन्य॒तः।
घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति ।।१।।

=== सूक्तम् - 94
{99}

ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि।
यथा॑ न॒ इन्द्रः॒ केव॑ली॒र्विशः॒ संम॑नस॒स्कर॑त् ।।१।।

=== सूक्तम् - 7.95
{100}

उद॑स्य श्या॒वौ वि॑थु॒रौ गृध्रौ॒ द्यामि॑व पेततुः।
उ॑च्छोचनप्रशोच॒नव॒स्योच्छोच॑नौ हृ॒दः ।।१।।

अ॒हमे॑ना॒वुद॑तिष्ठिपं॒ गावौ॑ श्रान्त॒सदा॑विव।
कु॑र्कु॒रावि॑व॒ कूज॑न्तावु॒दव॑न्तौ॒ वृका॑विव ।।२।।

आ॑तो॒दिनौ॑ नितो॒दिना॒वथो॑ संतो॒दिना॑वु॒त।
अपि॑ नह्याम्यस्य॒ मेढ्रं॒ य इ॒तः स्त्री पुमा॑न्ज॒भार॑ ।।३।।

=== सूक्तम् - 96
{101}

अस॑द॒न्गावः॒ सद॒ने ऽप॑प्तद्वस॒तिं वयः॑।
आ॒स्थाने॒ पर्व॑ता अस्थुः॒ स्थाम्नि॑ वृ॒क्काव॑तिष्ठिपम् ।।१।।

=== सूक्तम् - 97
{102}

यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह।
ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ।।१।।

समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या।
सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ।।२।।

यानाव॑ह उश॒तो दे॑व दे॒वांस्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑।
ज॑क्षि॒वांसः॑ पपि॒वांसो॒ मधू॑न्य॒स्मै ध॑त्त वसवो॒ वसू॑नि ।।३।।

सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्म सव॑ने मा जुषा॒णाः।
वह॑माना॒ भर॑माणाः॒ स्वा वसू॑नि॒ वसुं॑ घ॒र्मं दिव॒मा रो॑ह॒तानु॑ ।।४।।

यज्ञ॑ य॒ज्ञं ग॑छ य॒ज्ञप॑तिं गछ।
स्वां योनिं॑ गछ॒ स्वाहा॑ ।।५।।

ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः।
सु॒वीर्यः॒ स्वाहा॑ ।।६।।

वष॑ड्धु॒तेभ्यो॒ वष॒डहु॑तेभ्यः।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।।७।।

मन॑सस्पत इ॒मं नो॑ दि॒वि दे॒वेषु॑ य॒ज्ञम्।
स्वाहा॑ दि॒वि स्वाहा॑ पृथि॒व्यां स्वाहा॒न्तरि॑क्षे॒ स्वाहा॒ वाते॑ धां॒ स्वाहा॑ ।।८।।

=== सूक्तम् - 98
{103}

सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑।
सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गछतु ह॒विः स्वाहा॑ ।।१।।

=== सूक्तम् - 99
{104}

परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्।
हो॑तृ॒षद॑न॒म्हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के ।।१।।

=== सूक्तम् - 7.100
{105}

प॒र्याव॑र्ते दु॒ष्वप्न्या॑त्पा॒पात्स्वप्न्या॒दभू॑त्याः।
ब्रह्मा॒हमन्त॑रं कृण्वे॒ परा॒ स्वप्न॑मुखाः॒ शुचः॑ ।।१।।

=== सूक्तम् - 101
{106}

यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑।
सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ।।१।।

=== सूक्तम् - 102
{107}

न॑म॒स्कृत्य॒ द्यावा॑पृथि॒वीभ्या॑म॒न्तरि॑क्षाय मृ॒त्यवे॑।
मे॒क्षाम्यू॒र्ध्वस्तिष्ठ॒न्मा मा॑ हिंसिषुरीश्व॒राः ।।१।।

=== सूक्तम् - 103
{108}

को अ॒स्या नो॑ द्रु॒हो ऽव॒द्यव॑त्या॒ उन्ने॑ष्यति क्ष॒त्रियो॒ वस्य॑ इ॒छन्।
को य॒ज्ञका॑मः॒ क उ॒ पूर्ति॑कामः॒ को दे॒वेषु॑ वनुते दी॒र्घमायुः॑ ।।१।।

=== सूक्तम् - 104
{109}

कः पृश्निं॑ धे॒नुं वरु॑णेन द॒त्तामथ॑र्वने सु॒दुघां॒ नित्य॑वत्साम्।
बृह॒स्पति॑ना स॒ख्यं॑ जुष॒णो य॑थाव॒शं त॒न्वः॑ कल्पयाति ।।१।।

=== सूक्तम् - 7.105
{110}

अ॑प॒क्राम॒न्पौरु॑षेयाद्वृणा॒नो दैव्यं॒ वचः॑।
प्रणी॑तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखि॑भिः स॒ह ।।१।।

=== सूक्तम् - 106
{111}

यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः।
ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ।।१।।

=== सूक्तम् - 107
{112}

अव॑ दि॒वस्ता॑रयन्ति स॒प्त सूर्य॑स्य र॒श्मयः॑।
आपः॑ समु॒द्रिया॒ धारा॒स्तास्श॒ल्यम॑सिस्रसन् ।।१।।

=== सूक्तम् - 108
{113}

यो न॑ स्ता॒यद्दिप्स॑ति॒ यो न॑ आ॒विः स्वो वि॒द्वानर॑णो वा नो अग्ने।
प्र॒तीच्ये॒त्वर॑णी द॒त्वती॒ तान्मैषा॑मग्ने॒ वास्तु॑ भू॒न्मो अप॑त्यम् ।।१।।

यो नः॑ सु॒प्तान्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः।
वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ।।२।।

=== सूक्तम् - 109
{114}

इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी।
घृ॒तेन॒ कलिं॑ शिक्षामि॒ स नो॑ मृडाती॒दृशे॑ ।।१।।

घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑।
य॑थाभ॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ।।२।।

अ॑प्स॒रसः॑ सध॒मादं॑ मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च।
ता मे॒ हस्तौ॒ सं सृ॑जन्तु घृ॒तेन॑ स॒पत्नं॑ मे कित॒वम्र॑न्धयन्तु ।।३।।

आ॑दिन॒वं प्र॑ति॒दीव्ने॑ घृ॒तेना॒स्माँ अ॒भि क्ष॑र।
वृ॒क्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान्प्र॑ति॒दीव्य॑ति ।।४।।

यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च।
स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ।।५।।

संव॑सव॒ इति॑ वो नाम॒धेय॑मुग्रंप॒श्या रा॑ष्ट्र॒भृतो॒ ह्य॒क्षाः।
तेभ्यो॑ व इन्दवो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।६।।

दे॒वान्यन्ना॑थि॒तो हु॒वे ब्र॑ह्म॒चर्यं॒ यदू॑षि॒म।
अ॒क्षान्यद्ब॒भ्रूना॒लभे॒ ते नो॑ मृडन्त्वी॒दृशे॑ ।।७।।

=== सूक्तम् - 7.110
{115}

अग्न॒ इन्द्र॑श्च दा॒शुषे॑ ह॒तो वृ॒त्राण्य॑प्र॒ति।
उ॒भा हि वृ॑त्र॒हन्त॑मा ।।१।।

याभ्या॒मज॑य॒न्त्स्व॑१रग्र॑ ए॒व यावा॑त॒स्थतु॒र्भुव॑नानि॒ विश्वा॑।
प्र च॑र्ष॒णीवृष॑णा॒ वज्र॑बाहू अ॒ग्निमिन्द्र॑म्वृत्र॒हणा॑ हुवे॒ ऽहम् ।।२।।

उप॑ त्वा दे॒वो अ॑ग्रमीच्चम॒सेन॒ बृह॒स्पतिः॑।
इन्द्र॑ गी॒र्भिर्न॒ आ वि॑श॒ यज॑मानाय सुन्व॒ते ।।३।।

=== सूक्तम् - 111
{116}

इन्द्र॑स्य कु॒क्षिर॑सि सोम॒धान॑ आ॒त्मा दे॒वाना॑मु॒त मानु॑षाणाम्।
इ॒ह प्र॒जा ज॑नय॒ यास्त॑ आ॒सु या अ॒न्यत्रे॒ह तास्ते॑ रमन्ताम् ।।१।।

=== सूक्तम् - 112
{117}

शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते।
आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।१।।

मु॒ञ्चन्तु॑ मा शप॒थ्या॑३दथो॑ वरु॒ण्या॑दु॒त।
अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ।।२।।

=== सूक्तम् - 113
{118}

तृष्टि॑के॒ तृष्ट॑वन्दन॒ उद॒मूं छि॑न्धि तृष्टिके।
यथा॑ कृ॒तद्वि॒ष्टासो॒ ऽमुष्मै॑ शे॒प्याव॑ते ।।१।।

तृ॒ष्टासि॑ तृष्टि॒का वि॒षा वि॑षात॒क्य॑सि।
परि॑वृक्ता॒ यथास॑स्यृष॒भस्य॑ व॒शेव॑ ।।२।।

=== सूक्तम् - 114
{119}

आ ते॑ ददे व॒क्षणा॑भ्य॒ आ ते॒ ऽहं हृद॑याद्ददे।
आ ते॒ मुख॑स्य॒ सङ्का॑शा॒त्सर्वं॑ ते॒ वर्च॒ आ द॑दे ।।१।।

प्रेतो य॑न्तु॒ व्या॑ध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः।
अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ।।२।।

=== सूक्तम् - 7.115
{120}

प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुत॑ह्पत।
अ॑य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ।।१।।

या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्।
अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ।।२।।

एक॑शतं ल॒क्ष्म्यो॑३ मर्त्य॑स्य सा॒कं त॒न्वा॑ ज॒नुषो ऽधि॑ जा॒ताः।
तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ निय॑छ ।।३।।

ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव।
रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ।।४।।

=== सूक्तम् - 116
{121}

नमो॑ रू॒राय॒ च्यव॑नाय॒ नोद॑नाय धृ॒ष्णवे॑।
नमः॑ शी॒ताय॑ पूर्वकाम॒कृत्व॑ने ।।१।।

यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म्।
अ॒भ्ये॑त्वव्र॒तः ।।२।।

=== सूक्तम् - 117
{122}

आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः।
मा त्वा॒ के चि॒द्वि य॑म॒न्विं न पा॒शिनो॑ ऽति॒ धन्वे॑व॒ ताँ इ॑हि ।।१।।

=== सूक्तम् - 118
{123}

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ।।१।।

== काण्डम् - 8


=== सूक्तम् - 8.1

अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒ना अ॑पा॒ना इ॒ह ते॑ रमन्ताम्।
इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ।।१।।

उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्।
उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ।।२।।

इ॒ह ते ऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑।
उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ।।३।।

उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः।
मा छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ।।४।।

तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑।
सूर्य॑स्ते त॒न्वे॑३ शं त॑पाति॒ त्वाम्मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ।।५।।

उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृनोमि।
आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ।।६।।

मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन्।
विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह ।।७।।

मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म्।
आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ।।८।।

श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑।
अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ।।९।।

मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि।
तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ।।१०।। {१}

रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व॑१न्ता रक्ष॑तु त्वा मनु॒ष्या॑३ यमि॒न्धते॑।
वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ।।११।।

मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒ रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु।
पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च।
अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ।।१२।।

बो॒धश्च॑ त्वा प्रतिबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्।
गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ।।१३।।

ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ।।१४।।

जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः।
मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ ते ऽनु॑ ह्वयामसि ।।१५।।

मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिस्प्र॑म॒युः क॒था स्याः॑।
उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ।।१६।।

उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्।
उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ।।१७।।

अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः।
इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ।।१८।।

उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑।
मा त्वा॑ व्यस्तके॒श्यो॑३ मा त्वा॑घ॒रुदो॑ रुदन् ।।१९।।

आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च ते ऽविदम् ।।२०।।

व्य॑वात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्।
अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ।।२१।। {२}

=== सूक्तम् - 2

आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मछि॑द्यमाना ज॒रद॑ष्टिरस्तु ते।
असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाह् ।।१।।

जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय।
अ॑वमु॒ञ्चन्मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ।।२।।

वाता॑त्ते प्रा॒नम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑।
यत्ते॒ मन॒स्त्वयि॒ तद्धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ।।३।।

प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि।
नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ ते ऽकरम् ।।४।।

अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि।
कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ।।५।।

जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्।
त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।६।।

अधि॑ ब्रूहि॒ मा र॑भथाह्सृ॒जेमं तवै॒व सन्त्सर्व॑हायाः इ॒हास्तु॑।
भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यछतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ।।७।।

अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो ऽयमे॑तु।
अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम् ।।८।।

दे॒वानां॑ हे॒तिह्परि॑ त्वा वृणक्तु पा॒रया॑मि त्वा॒ रज॑स॒ उत्त्वा॑ मृ॒त्योर॑पीपरम्।
आ॒राद॒ग्निं क्र॒व्यादं॑ नि॒रूहं॑ जी॒वात॑वे ते परि॒धिं द॑धामि ।।९।।

यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य॑म्।
प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ।।१०।। {३}

कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति।
वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तो ऽप॑ सेधामि॒ सर्वा॑न् ।।११।।

आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान्।
रक्षो॒ यत्सर्वं॑ दुर्भू॒तं तत्तम॑ इ॒वाप॑ हन्मसि ।।१२।।

अ॒ग्नेष्ट॑ प्रा॒नम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः।
यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ।।१३।।

शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑।
शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे।
शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ।।१४।।

शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत्त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि।
तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ।।१५।।

यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्।
शि॒वं ते॑ त॒न्वे॑३ तत्कृ॑ण्मः संस्प॒र्शे ऽद्रू॑क्ष्णमस्तु ते ।।१६।।

यत्क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु।
शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ।।१७।।

शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ।
ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अम्ह॑सः ।।१८।।

यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं॑ कृ॒ष्याः पयः॑।
यदा॒द्य॑१ं॒ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ।।१९।।

अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि।
अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ।।२०।। {४}

श॒तं ते॒ ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः।
इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ।।२१।।

श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि।
व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ।।२२।।

मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्।
तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ।।२३।।

सो ऽरि॑ष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः।
न वै तत्र॑ म्रियन्ते॒ नो य॑न्ति अध॒मं तमः॑ ।।२४।।

सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः।
यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ।।२५।।

परि॑ त्वा पातु समा॒नेभ्यो॑ ऽभिचा॒रात्सब॑न्धुभ्यः।
अम॑म्रिर्भवा॒मृतो॑ ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ।।२६।।

ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः॑।
मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ।।२७।।

अ॒ग्नेः शरी॑रमसि पारयि॒ष्णु र॑क्षो॒हासि॑ सपत्न॒हा।
अथो॑ अमीव॒चात॑नः पू॒तुद्रु॒र्नाम॑ भेष॒जम् ।।२८।। {५}

=== सूक्तम् - 3

रक्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑।
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ।।१।।

अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः।
आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन् ।।२।।

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रौ॑ हिं॒स्रः शिशा॒नो ऽव॑रं॒ परं॑ च।
उ॒तान्तरि॑क्षे॒ परि॑ याह्यग्ने॒ जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ।।३।।

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्।
प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम् ।।४।।

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम्।
उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ।।५।।

य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने इवा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः।
ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ग्ध्येषाम् ।।६।।

उ॒तार॑ब्धान्त्स्पृनुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न्।
अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ।।७।।

इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने यातु॒धानो॒ य इ॒दं कृ॑णोति।
तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ।।८।।

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः।
हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ।।९।।

नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑।
तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ।।१०।। {६}

त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑।
तम॒र्चिषा॑ स्पू॒र्जय॑न्जातवेदः सम॒क्षमे॑नम्गृण॒ते नि यु॑ङ्ग्धि ।।११।।

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः।
म॒न्योर्मन॑सः शर॒व्या॑३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ।।१२।।

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि।
परा॒र्चिषा॒ मूर॑देवान्छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ।।१३।।

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः।
वा॒चास्ते॑नं॒ शर॑व ऋछन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ।।१४।।

यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑।
यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ।।१५।।

वि॒षं गवां॑ यातु॒धाना॑ भरन्ता॒मा वृ॑श्चन्ता॒मदि॑तये दु॒रेवाः॑।
परै॑णान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ।।१६।।

सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः।
पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ।।१७।।

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः।
स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ।।१८।।

त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त्।
प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ।।१९।।

प॒श्चात्पु॒रस्ता॑दध॒रादु॒तोत्त॒रात्क॒विः काव्ये॑न॒ परि॑ पाह्यग्ने।
सखा॒ सखा॑यम॒जरो॑ जरि॒म्ने अग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ।।२०।। {७}

तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑पा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्।
अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ।।२१।।

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि।
धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ।।२२।।

वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ स्म र॒क्षसो॑ जहि।
अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर॒र्चिभिः॑ ।।२३।।

वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्षे॑ ।।२४।।

ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते।
ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑।
प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ।।२५।।

अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः।
शुचिः॑ पाव॒क ईड्यः॑ ।।२६।। {८}

=== सूक्तम् - 4

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑।
परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ।।१।।

इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य॒घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व।
ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ।।२।।

इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्।
यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ।।३।।

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्।
उत्त॑क्षतं स्व॒र्यं॑१ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ।।४।।

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः।
तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ।।५।।

इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना।
यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ।।६।।

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः।
इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ।।७।।

यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः।
आप॑ इव काशिना॒ सम्गृ॑भीता॒ अस॑न्न॒स्त्वस॑तः इन्द्र व॒क्ता ।।८।।

ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑।
अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पष्ठे॑ ।।९।।

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्।
रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॑३ तना॑ च ।।१०।। {९}

प॒रः सो अ॑स्तु त॒न्वा॑३ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑।
प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ।।११।।

सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते।
तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ ऽवति॒ हन्त्यस॑त् ।।१२।।

न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रिय॑म्मिथु॒या धा॒रय॑न्तम्।
हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ।।१३।।

यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने।
किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ।।१४।।

अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पुरु॑षस्य।
अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ।।१५।।

यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शिचि॑र॒स्मीत्याह॑।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ।।१६।।

प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं॑१ गूह॑माना।
व॒व्रम॑न॒न्तमव॒ सा प॑दीष्टिअ॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ।।१७।।

वि ति॑ष्ठध्वम्मरुतो वि॒क्ष्वि॑३छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्।
वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ।।१८।।

प्र व॑र्तय दि॒वो ऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि।
प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो ऽभि ज॑हि र॒क्षसः॒ पर्व॑तेन ।।१९।।

ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवो ऽदा॑भ्यम्।
शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नु॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ।।२०।। {१०}

इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॑३विवा॑सताम्।
अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ।।२१।।

उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम्।
सु॑प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ।।२२।।

मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑छन्तु मिथु॒ना ये कि॑मी॒दिनः॑।
पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ।।२३।।

इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्।
विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ।।२४।।

प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्।
रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ।।२५।। {११}

=== सूक्तम् - 8.5

अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते।
वी॒र्य॑वान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ।।१।।

अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ।।२।।

अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी।
अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ।।३।।

अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः।
ओज॑स्वान्विमृ॒धो व॒शी सो अ॒स्मान्पा॑तु स॒र्वतः॑ ।।४।।

तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ।।५।।

अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्।
ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ।।६।।

ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑।
सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ।।७।।

स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑।
अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ।।८।।

याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः।
कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः।
उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या॑३ अति॑ ।।९।।

अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः।
प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड्वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ।।१०।। {१२}

उत्त॒मो अ॒स्योष॑धीनामन॒ड्वान्जग॑तामिव व्या॒घ्रः श्वप॑दामिव।
यमैछा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ।।११।।

स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑।
अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ।।१२।।

नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑।
सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ।।१३।।

क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्।
अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त्संश्रेषि॒णे ऽज॑यत्।
म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ।।१४।।

यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति।
प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ।।१५।।

अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः।
प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ।।१६।।

अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्।
इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ।।१७।।

वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑।
वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ।।१८।।

अै॑न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒विध्य॑न्ति॒ सर्वे॑।
तन्मे॑ त॒न्वं॑ त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ।।१९।।

आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये।
इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ।।२०।।

अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्।
दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्मान्ज॒रद॑ष्टि॒र्यथास॑त् ।।२१।।

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी।
इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः।
सो॑म॒पा अ॑भयङ्क॒रो वृषा॑।
स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ।।२२।। {१३}

=== सूक्तम् - 6

यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ।
दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ।।१।।

प॑लालानुपला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम्।
आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ।।२।।

मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपो ऽन्त॒रा।
कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ।।३।।

दु॒र्णामा॑ च सु॒नामा॑ चो॒भा स॒म्वृत॑मिछतः।
अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिछताम् ।।४।।

यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः।
अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सो ऽप॑ हन्मसि ।।५।।

अ॑नुजि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम्।
अ॒रायां॑ श्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ।।६।।

यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च।
ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒तिनः॑ ।।७।।

यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम्।
छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत् ।।८।।

यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्।
तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ।।९।।

ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑।
कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑।
तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न्वि ना॑शय ।।१०।। {१४}

ये कु॒कुन्धाः॑ कु॒किर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति।
क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ।।११।।

ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः।
अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ।।१२।।

य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति।
स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ।।१३।।

ये पूर्वे॑ ब॒ध्वो॑३ यन्ति॒ हस्ते॒ शृङ्गा॑नि॒ बिभ्र॑तः।
आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ।।१४।।

येषा॑म्प॒श्चात्प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑।
ख॑ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑।
तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ।।१५।।

प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः।
अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ।।१६।।

उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम्।
उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्।
प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ।।१७।।

यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते।
पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ।।१८।।

ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते।
स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ।।१९।।

परि॑सृष्टं धरयतु॒ यद्धि॒तं माव॑ पादि॒ तत्।
गर्भं॑ त उ॒ग्रौ र॑क्षताम्भेष॒जौ नी॑विभा॒र्यौ॑ ।।२०।। {१५}

पवीन॒सात्त॑ङ्ग॒ल्वा॑३छाय॑कादु॒त नग्न॑कात्।
प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ।।२१।।

द्व्या॑स्याच्चतुर॒क्षात्पञ्च॑पदादनङ्गु॒रेः।
वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ।।२२।।

य आ॒मं माम्स॑मदन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः।
गर्भा॒न्खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ।।२३।।

ये सूर्या॑त्परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑।
ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒ये ऽधि॒ नि वि॑ध्यताम् ।।२४।।

पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्।
आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ।।२५।।

अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम्।
वृ॒क्षादि॑व॒ स्रज॑म्कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ।।२६।। {१६}

=== सूक्तम् - 7

या ब॒भ्रवो॒ याश्च॑ शु॒क्रा रोहि॑णीरु॒त पृश्न॑यः।
असि॑क्नीः कृ॒ष्णा ओष॑धीः॒ सर्वा॑ अ॒छाव॑दामसि ।।१।।

त्राय॑न्तामि॒मं पुरु॑सं॒ यक्ष्मा॑द्दे॒वेषि॑ता॒दधि॑।
यासा॒म्द्यौः पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ।।२।।

आपो॒ अग्रं॑ दि॒व्या ओष॑धयः।
तास्ते॒ यक्ष्म॑मेन॒स्य॑१मङ्गा॑दङ्गादनीनशन् ।।३।।

प्र॑स्तृण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि।
अं॑शु॒मतीः॑ क॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ।।४।।

यद्वः॒ सहः॑ सहमाना वी॒र्यं॑१ यच्च॑ वो॒ बल॑म्।
तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ।।५।।

जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्।
अ॑रुन्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पाम्मधु॑मतीमि॒ह हु॑वे॒ ऽस्मा अ॑रि॒ष्टता॑तये ।।६।।

इ॒हा य॑न्तु॒ प्रचे॑तसो मे॒दिनी॒र्वच॑सो॒ मम॑।
यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ।।७।।

अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः।
ध्रु॒वाः स॒हस्र॑ना॒म्नीर्भे॑ष॒जीः स॒न्त्वाभृ॑ताः ।।८।।

अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः।
व्यृ॑षन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः॑ ।।९।।

उ॑न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑नीः।
अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीह् ।।१०।। {१७}

अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः।
त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ।।११।।

मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासा॒म्मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव।
मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ।।१२।।

याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः।
ता मा॑ सहस्रप॒र्ण्यो॑ मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ।।१३।।

वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑मानो ऽभिशस्ति॒पाह्।
अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ।।१४।।

सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः।
गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या॑ एतु स्रो॒त्याः ।।१५।।

मु॑मुचा॒ना ओष॑धयो॒ ऽग्नेर्वै॑श्वान॒रादधि॑।
भूमिं॑ संतव॒तीरि॑त॒ यासां॒ राजा॒ वन॒स्पतिः॑ ।।१६।।

या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च।
ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ।।१७।।

याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा।
अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम् ।।१८।।

सर्वाः॑ सम॒ग्रा ओष॑धी॒र्बोध॑न्तु॒ वच॑सो॒ मम॑।
यथे॒मं पा॒रया॑मसि॒ पुरु॑षम्दुरि॒तादधि॑ ।।१९।।

अ॑श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः।
व्री॒हिर्यव॑श्च भेष॒जौ दि॒वसि॑ पु॒त्रावम॑र्त्यौ ।।२०।। {१८}

उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः।
य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ।।२१।।

तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पययामसि।
अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ।।२२।।

व॑रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्।
स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ।।२३।।

याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घतो॑ वि॒दुः।
वयां॑सि हं॒सा या वि॒दुर्यास्च॒ सर्वे॑ पत॒त्रिणः॑।
मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ।।२४।।

याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या यव॑तीनामजा॒वयः॑।
ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यछ॒न्त्वाभृ॑ताः ।।२५।।

याव॑तीषु मनु॒ष्या॑ भेष॒जं भि॒षजो॑ वि॒दुः।
ताव॑तीर्वि॒श्वभे॑षजी॒रा भ॑रामि॒ त्वाम॒भि ।।२६।।

पुष्प॑वतीह्प्र॒सूम॑तीः प॒लिनी॑रप॒ला उ॒त।
सं॑मा॒तर॑ इव दुह्राम॒स्मा अ॑रि॒ष्टता॑तये ।।२७।।

उत्त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त।
अथो॒ यम॑स्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ।।२८।। {१९}

=== सूक्तम् - 8

इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः।
यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ।।१।।

पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्।
धू॒मम॒ग्निम्प॑रा॒दृश्या॒ ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ।।२।।

अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून्ख॑दिराजि॒रम्।
ता॒जद्भङ्ग॑ इव भजन्तां॒ हन्त्वे॑ना॒न्वध॑को व॒धैः ।।३।।

प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः।
क्षि॒प्रं श॒र इ॑व भजन्तां बृहज्जा॒लेन॒ संदि॑ताः ।।४।।

अ॒न्तरि॑क्षं॒ जाल॑मासीज्जालद॒ण्डा दिशो॑ म॒हीः।
तेना॑भि॒धाय॒ दस्यू॑नां श॒क्रः सेना॒मपा॑वपत् ।।५।।

बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः।
तेन॒ शत्रू॑न॒भि सर्वा॒न्न्यु॑ब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म् ।।६।।

बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य।
तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्य॑र्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ।।७।।

अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्।
तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न् ।।८।।

से॒दिरु॒ग्रा व्यृ॑द्धि॒रार्ति॑श्चानपवाच॒ना।
श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न् ।।९।।

मृ॒त्यवे॒ ऽमून्प्र य॑छामि मृत्युपा॒शैर॒मी सि॒ताः।
मृ॒त्योर्ये अ॑घा॒ला दू॒तास्तेभ्य॑ एना॒न्प्रति॑ नयामि ब॒द्ध्वा ।।१०।। {२०}

नय॑ता॒मून्मृ॑त्युदूता॒ यम॑दूता॒ अपो॑म्भत।
प॑रःसह॒स्रा ह॑न्यन्तां तृ॒णेद्वे॑नान्म॒त्यं॑ भ॒वस्य॑ ।।११।।

सा॒ध्या एकं॑ जालद॒ण्डमु॒द्यत्य॑ य॒न्त्योज॑सा।
रु॒द्रा एकं॒ वस॑व॒ एक॑मादि॒त्यैरेक॒ उद्य॑तः ।।१२।।

विश्वे॑ दे॒वाः उ॒परि॑ष्टादु॒ब्जन्तो॑ य॒न्त्वोज॑सा।
मध्ये॑न॒ घ्नन्तो॑ यन्तु॒ सेना॒मङ्गि॑रसो म॒हीम् ।।१३।।

वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑।
द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ।।१४।।

ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्।
दृ॒ष्टान॒दृष्टा॑निष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ।।१५।।

इ॒म उ॒प्ता मृ॑त्युपा॒शा याना॒क्रम्य॒ न मु॒च्यसे॑।
अ॒मुष्या॑ हन्तु॒ सेना॑या इ॒दं कूतं॑ सहस्र॒शः ।।१६।।

घ॒र्मः समि॑द्धो अ॒ग्निना॒यं होमः॑ सहस्र॒हः।
भ॒वश्च॒ पृश्नि॑बाहुश्च॒ शर्व॒ सेना॑म॒मूं ह॑तम् ।।१७।।

मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धम्भ॒यम्।
इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम् ।।१८।।

परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा।
बृह॒स्पति॑प्रनुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ।।१९।।

अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्।
अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ।।२०।।

सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ।।२१।।

दिश॒श्चत॑स्रो ऽश्वत॒र्यो॑ देवर॒थस्य॑ पुरो॒दाशाः॑ श॒पा अ॒न्तरि॑क्षमु॒द्धिः।
द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ ऽभीश॑वो ऽन्तर्दे॒शाः कि॑म्क॒रा वाक्परि॑रथ्यम् ।।२२।।

सं॑वत्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्।
इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ।।२३।।

इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑।
इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑।
नी॑ललोहि॒तेना॒मून॒भ्यव॑तनोमि ।।२४।। {२१}

=== सूक्तम् - 9

कुत॒स्तौ जा॒तौ क॑त॒मः सो अर्धः॒ कस्मा॑ल्लो॒कात्क॑त॒मस्याः॑ पृथि॒व्याः।
व॒त्सौ वि॒राजः॑ सलि॒लादुदै॑तां॒ तौ त्वा॑ पृछामि कत॒रेण॑ दु॒ग्धा ।।१।।

यो अक्र॑न्दयत्सलि॒लं म॑हि॒त्वा योनिं॑ कृ॒त्वा त्रि॒भुजं॒ शया॑नः।
व॒त्सः का॑म॒दुघो॑ वि॒राजः॒ स गुहा॑ चक्रे त॒न्वः॑ परा॒चैः ।।२।।

यानि॒ त्रीणि॑ बृ॒हन्ति॒ येषां॑ चतु॒र्थं वि॑यु॒नक्ति॒ वाच॑म्।
ब्र॒ह्मैन॑द्विद्या॒त्तप॑सा विप॒श्चिद्यस्मि॒न्नेकं॑ यु॒ज्यते॒ यस्मि॒न्नेक॑म् ।।३।।

बृ॑ह॒तः परि॒ सामा॑नि ष॒ष्ठात्पञ्चाधि॒ निर्मि॑ता।
बृ॒हद्बृ॑ह॒त्या निर्मि॑तं॒ कुतो ऽधि॑ बृह॒ती मि॒ता ।।४।।

बृ॑ह॒ती परि॒ मात्रा॑या मा॒तुर्मात्राधि॒ निर्मि॑ता।
मा॒या ह॑ जज्ञे मा॒याया॑ मा॒याया॒ मात॑ली॒ परि॑ ।।५।।

वै॑श्वान॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द्रोद॑सी विबबा॒धे अ॒ग्निः।
ततः॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमह्नः॑ ।।६।।

षट्त्वा॑ पृछाम॒ ऋष॑यः कश्यपे॒मे त्वं हि यु॒क्तं यु॑यु॒क्षे योग्यं॑ च।
वि॒राज॑माहु॒र्ब्रह्म॑णः पि॒तरं॒ तां नो॒ वि धे॑हि यति॒धा सखि॑भ्यः ।।७।।

यां प्रच्यु॑ता॒मनु॑ य॒ज्ञाह्प्र॒च्यव॑न्त उप॒तिष्ठ॑न्त उप॒तिष्ठ॑मानाम्।
यस्या॑ व्र॒ते प्र॑स॒वे य॒क्षमेज॑ति॒ सा वि॒राटृ॑षयः पर॒मे व्यो॑मन् ।।८।।

अ॑प्रा॒णैति॑ प्रा॒णेन॑ प्राण॒तीनां॑ वि॒राट्स्व॒राज॑म॒भ्ये॑ति प॒श्चात्।
विश्वं॑ मृ॒शन्ती॑म॒भिरू॑पां वि॒राजं॒ पश्य॑न्ति॒ त्वे न॒ त्वे प॑श्यन्त्येनाम् ।।९।।

को वि॒राजो॑ मिथुन॒त्वं प्र वे॑द॒ क ऋ॒तून्क उ॒ कल्प॑मस्याः।
क्रमा॒न्को अ॑स्याः कति॒धा विदु॑ग्धा॒न्को अ॑स्या॒ धाम॑ कति॒धा व्यु॑ष्टीः ।।१०।। {२२}

इ॒यमे॒व सा या प्र॑थ॒मा व्यौछ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा।
म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ।।११।।

छन्दः॑पक्षे उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॒ सं च॑रेमे।
सूर्य॑पत्नी॒ सं च॑रतः प्रजान॒ती के॑तु॒मती॑ अ॒जरे॒ भूरि॑रेतसा ।।१२।।

ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मा अनु॒ रेत॒ आगुः॑।
प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयू॒नाम् ।।१३।।

अ॒ग्नीषोमा॑वदधु॒र्या तु॒रीयासी॑द्य॒ज्ञस्य॑ प॒क्षावृष॑यः क॒ल्पय॑न्तः।
गा॑य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑ बृहद॒र्कीं यज॑मानाय॒ स्व॑रा॒भर॑न्तीम् ।।१४।।

पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवो ऽनु॒ पञ्च॑।
पञ्च॒ दिशः॑ पञ्चद॒शेन॒ क्ळृप्तास्ता एक॑मूर्ध्नीर॒भि लो॒कमेक॑म् ।।१५।।

षट्जा॒ता भू॒ता प्र॑थम॒जा ऋ॒तस्य॒ षटु॒ सामा॑नि षट॒हं व॑हन्ति।
ष॑ट्यो॒गं सीर॒मनु॒ साम॑साम॒ षटा॑हु॒र्द्यावा॑पृथि॒वीः षटु॒र्वीः ।।१६।।

षडा॑हुः शी॒तान्षडु॑ मा॒स उ॒ष्णानृ॒तुं नो॒ ब्रूत॑ यत॒मो ऽति॑रिक्तः।
स॒प्त सु॑प॒र्णाः क॒वयो॒ नि षे॑दुः स॒प्त छन्दां॒स्यनु॑ स॒प्त दी॒क्षाः ।।१७।।

स॒प्त होमाः॑ स॒मिधो॑ ह स॒प्त मधू॑नि स॒प्त ऋ॒तवो॑ ह स॒प्त।
स॒प्ताज्या॑नि॒ परि॑ भू॒तमा॑य॒न्ताः स॑प्तगृ॒ध्रा इति॑ शुश्रुमा व॒यम् ।।१८।।

स॒प्त छन्दां॑सि चतुरुत्त॒राण्य॒न्यो अ॒न्यस्मि॒न्नध्यार्पि॑तानि।
क॒थं स्तोमाः॒ प्रति॑ तिष्ठन्ति॒ तेषु॒ तानि॒ स्तोमे॑षु क॒थमार्पि॑तानि ।।१९।।

क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्या॑प क॒थं त्रि॒ष्टुप्प॑ञ्चद॒शेन॑ कल्पते।
त्र॑यस्त्रिं॒शेन॒ जग॑ती क॒थम॑नु॒ष्टुप्क॒थमे॑कविं॒शः ।।२०।। {२३}

अ॒ष्ट जा॒ता भू॒ता प्र॑थम॒जा ऋ॒तस्या॒ष्टेन्द्र॑ ऋ॒त्विजो॒ दैव्या॒ ये।
अ॒ष्टयो॑नि॒रदि॑तिर॒ष्टपु॑त्रास्त॒मीं रात्रि॑म॒भि ह॒व्यमे॑ति ।।२१।।

इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑।
स॑मा॒नज॑न्मा॒ क्रतु॑रस्ति॒ वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन् ।।२२।।

अ॒ष्टेन्द्र॑स्य॒ षड्य॒मस्य॒ ऋषी॑णां स॒प्त स॑प्त॒धा।
अ॒पो म॑नु॒ष्या॑३नोष॑धी॒स्ताँ उ॒ पञ्चानु॑ सेचिरे ।।२३।।

केव॒लीन्द्रा॑य दुदु॒हे हि गृ॒ष्टिर्वश॑म्पी॒यूषं॑ प्रथ॒मं दुहा॑ना।
अथा॑तर्पयच्च॒तुर॑श्चतु॒र्धा दे॒वान्म॑नु॒ष्या॑३ँ॒ असु॑रानु॒त ऋषी॑न् ।।२४।।

को नु गौः क ए॑कऋ॒षिः किमु॒ धाम॒ का आ॒शिषः॑।
य॒क्षम्पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु सः ।।२५।।

ए॒को गौरेक॑ एकऋ॒षिरेकं॒ धामै॑क॒धाशिषः॑।
य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुर्नाति॑ रिच्यते ।।२६।। {२४}

=== सूक्तम् - 8.10

{1}
वि॒राड्वा इ॒दमग्र॑ आसी॒त्तस्या॑ जा॒तायाः॒ सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ।।१।।

सोद॑क्राम॒त्सा गार्ह॑पत्ये॒ न्य॑क्रामत्।
गृ॑हमे॒धी गृ॒हप॑तिर्भवति॒ य ए॒वं वेद॑ ।।२।।

सोद॑क्राम॒त्साह॑व॒नीये॒ न्य॑क्रामत्।
यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑ ।।३।।

सोद॑क्राम॒त्सा द॑क्षिणा॒ग्नौ न्य॑क्रामत्।
य॒ज्ञर्तो॑ दक्षि॒णीयो॒ वास॑तेयो भवति॒ य ए॒वं वेद॑ ।।४।।

सोद॑क्राम॒त्सा स॒भायां॒ न्य॑क्रामत्।
यन्त्य॑स्य स॒भां सभ्यो॑ भवति॒ य ए॒वं वेद॑ ।।५।।

सोद॑क्राम॒त्सा समि॑तौ॒ न्य॑क्रामत्।
यन्त्य॑स्य॒ समि॑तिं सामि॒त्यो भ॑वति॒ य ए॒वं वेद॑ ।।६।।

सोद॑क्राम॒त्सामन्त्र॑णे॒ न्य॑क्रामत्।
यन्त्य॑स्या॒मन्त्र॑णमामन्त्र॒णीयो॑ भवति॒ य ए॒वं वेद॑ ।।७।। {२५}

{2}
सोद॑क्राम॒त्सान्तरि॑क्षे चतु॒र्धा विक्रा॑न्तातिष्ठत् ।।८।।

तां दे॑वमनु॒ष्या॑ अब्रुवन्नि॒यमे॒व तद्वे॑द॒ यदु॒भय॑ उप॒जीवे॑मे॒मामुप॑ ह्वयामहा॒ इति॑ ।।९।।

तामुपा॑ह्वयन्त ।।१०।।

ऊर्ज॒ एहि॒ स्वध॑ एहि॒ सूनृ॑त॒ एहीरा॑व॒त्येहीति॑ ।।१०।।

तस्या॒ इन्द्रो॑ व॒त्स आसी॑द्गाय॒त्र्य॑भि॒धान्य॒भ्रमूधः॑ ।।११।।

बृ॒हच्च॑ रथंत॒रं च॒ द्वौ स्तना॒वास्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॒ द्वौ ।।१२।।

ओष॑धीरे॒व र॑थंत॒रेण॑ दे॒वा अ॑दुह्र॒न्व्यचो॑ बृ॒हत् ।।१३।।

अ॒पो वा॑मदे॒व्येन॑ य॒ज्ञं य॑ज्ञाय॒ज्ञिये॑न ।।१४।।

ओष॑धीरे॒वास्मै॑ रथंत॒रं दु॑हे॒ व्यचो॑ बृ॒हत् ।।१६।।

अ॒पो वा॑मदे॒व्यं य॒ज्ञं य॑ज्ञाय॒ज्ञियं॒ य वेद॑ ।।१७।। {२६}

{3}
सोद॑क्राम॒त्सा वन॒स्पती॒नाग॑छ॒त्तां वन॒स्पत॑यो ऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्।
तस्मा॒द्वन॒स्पती॑नां संवत्स॒रे वृ॒क्णमपि॑ रोहति वृ॒श्चते॒ ऽस्याप्रि॑यो॒ भ्रातृ॑व्यो॒ य ए॒वं वेद॑ ।।१८।।

सोद॑क्राम॒त्सा पि॒तॄनाग॑छ॒त्तां पि॒तरो॑ ऽघ्नत॒ सा मा॒सि सम॑भवत्।
तस्मा॑त्पि॒तृभ्यो॑ मा॒स्युप॑मास्यं ददति॒ प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ।।१९।।

सोद॑क्राम॒त्सा दे॒वानाग॑छ॒त्तां दे॒वा अ॑घ्नत॒ सार्ध॑मा॒से सम॑भवत्।
तस्मा॑द्दे॒वेभ्यो॑ ऽर्धमा॒से वष॑ट्कुर्वन्ति॒ प्र दे॑व॒यानं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ।।२०।।

सोद॑क्राम॒त्सा म॑नु॒ष्या॑३नाग॑छ॒त्तां म॑नु॒ष्या॑ अघ्नत॒ सा स॒द्यः सम॑भवत्।
तस्मा॑न्मनु॒ष्ये॑भ्य उभय॒द्युरुप॑ हर॒न्त्युपा॑स्य गृ॒हे ह॑रन्ति॒ य ए॒वं वेद॑ ।।२१।। {२७}

{4}
सोद॑क्राम॒त्सासु॑रा॒नाग॑छ॒त्तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑।
तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्।
तां द्विमू॑र्धा॒र्त्व्यो॑ ऽधो॒क्तां मा॒यामे॒वाधो॑क्।
तां मा॒यामसु॑रा॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२२।।

सोद॑क्राम॒त्सा पि॒तॄनाग॑छ॒त्तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑।
तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द्रजतपा॒त्रं पात्र॑म्।
तामन्त॑को मार्त्य॒वो ऽधो॒क्तां स्व॒धामे॒वाधो॑क्।
तां स्व॒धां पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२३।।

सोद॑क्राम॒त्सा म॑नु॒ष्या॑३नाग॑छ॒त्तां म॑नु॒ष्या॑३ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑।
तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त्पृथि॒वी पात्र॑म्।
तां पृथी॑ वै॒न्यो॑ ऽधो॒क्तां कृ॒षिं च॑ स॒स्यं चा॑धोक्।
ते कृ॒षिं च॑ स॒स्यं च॑ मनु॒ष्या॑३ उप॑ जीवन्ति कृ॒ष्टरा॑धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२४।।

सोद॑क्राम॒त्सा स॑प्तऋ॒षीनाग॑छ॒त्तां स॑प्तऋ॒षय॒ उपा॑ह्वयन्त॒ ब्रह्म॑ण्व॒त्येहीति॑।
तस्याः॒ सोमो॒ राजा॑ व॒त्स आसी॒च्छन्दः॒ पात्र॑म्।
तां बृह॒स्पति॑राङ्गिर॒सो ऽधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।
तद्ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्यु॑पजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२५।। {२८}

{5}
सोद॑क्राम॒त्सा दे॒वानाग॑छ॒त्तां दे॒वा उपा॑ह्वय॒न्तोर्ज॒ एहीति॑।
तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म्।
तां दे॒वः स॑वि॒ताधो॒क्तामू॒र्जामे॒वाधो॑क्।
तामू॒र्जां दे॒वा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२६।।

सोद॑क्राम॒त्सा ग॑न्धर्वाप्स॒रस॒ आग॑छ॒त्तां ग॑न्धर्वाप्स॒रस॒ उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑।
तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त्पुष्करप॒र्णं पात्र॑म्।
तां वसु॑रुचिः सौर्यवर्च॒सो ऽधो॒क्तां पुण्य॑मे॒व ग॒न्धम॑धोक्।
तां पुण्य॑म्ग॒न्धं ग॑न्धर्वाप्स॒रस॒ उप॑ जीवन्ति॒ पुण्य॑गन्धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२७।।

सोद॑क्राम॒त्सेत॑रज॒नानाग॑छ॒त्तामि॑तरज॒ना उपा॑ह्वयन्त॒ तिरो॑ध॒ एहीति॑।
तस्याः॒ कुबे॑रो वैश्रव॒णो व॒त्स आसी॑दामपा॒त्रं पात्र॑म्।
तां र॑ज॒तना॑भिः कबेर॒को ऽधो॒क्तां ति॑रो॒धामे॒वाधो॑क्।
तां ति॑रो॒धामि॑तरज॒ना उप॑ जीवन्ति ति॒रो ध॑त्ते॒ सर्वं॑ पा॒प्मान॑मुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२८।।

सोद॑क्राम॒त्सा स॒र्पानाग॑छ॒त्तां स॒र्पा उपा॑ह्वयन्त॒ विष॑व॒त्येहीति॑।
तस्या॑स्तक्ष॒को वै॑शले॒यो व॒त्स आसी॑दलाबुपा॒त्रं पात्रं॑।
तां धृ॒तरा॑ष्ट्र अैराव॒तो ऽधो॒क्तां वि॒षमे॒वाधो॑क्।
तद्वि॒षं स॒र्पा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।२९।। {२९}

{6}
तद्यस्मा॑ ए॒वं वि॒दुषे॒ ऽलाबु॑नाभिषि॒ञ्चेत्प्र॒त्याह॑न्यात् ।।३०।।

न च॑ प्रत्याह॒न्यान्मन॑सा॒ त्वा प्र॒त्याह॒न्मीति॑ प्र॒त्याह॑न्यात् ।।३१।।

यत्प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत्प्र॒त्याह॑न्ति ।।३२।।

वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ।।३३।। {३०}

== काण्डम् - 9


=== सूक्तम् - 9.1

दि॒वस्पृ॑थि॒व्या अ॒न्तरि॑क्षात्समु॒द्राद॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे।
तां चा॑यि॒त्वामृतं॒ वसा॑नां हृ॒द्भिः प्र॒जाः प्रति॑ नन्दन्ति॒ सर्वाः॑ ।।१।।

म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः।
यत॒ अैति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ।।२।।

पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ।।३।।

मा॒तादि॒त्यानां॑ दुहि॒ता वसू॑नां प्रा॒णः प्र॒जाना॑म॒मृत॑स्य॒ नाभिः॑।
हिर॑ण्यवर्णा मधुक॒शा घृ॒ताची॑ म॒हान्भर्ग॑श्चरति॒ मर्त्ये॑षु ।।४।।

मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः।
तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ।।५।।

कस्तं प्र वे॑द॒ क उ॒ तं चि॑केत॒ यो अ॑स्या हृ॒दः क॒लशः॑ सोम॒धानो॒ अक्षि॑तः।
ब्र॒ह्मा सु॑मे॒धाः सो अ॑स्मिन्मदेत ।।६।।

स तौ प्र वे॑द॒ स उ॒ तौ चि॑केत॒ याव॑स्याः॒ स्तनौ॑ स॒हस्र॑धारा॒वक्षि॑तौ।
ऊर्जं॑ दुहाते॒ अन॑पस्पुरन्तौ ।।७।।

हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घो॑षा॒भ्येति॒ या व्र॒तम्।
त्रीन्घ॒र्मान॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ।।८।।

यामापी॑नामुप॒सीद॒न्त्यापः॑ शाक्व॒रा वृ॑ष॒भा ये स्व॒राजः॑।
ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒द्विदे॒ काम॒मूर्ज॒मापः॑ ।।९।।

स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्या॒मधि॑।
अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ।।१०।। {१}

यथा॒ सोमः॑ प्रातःसव॒ने अ॒श्विनो॑र्भवति प्रि॒यः।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ।।११।।

यथा॒ सोमो॑ द्वि॒तीये॒ सव॑न इन्द्रा॒ग्न्योर्भ॑वति प्रि॒यः।
ए॒वा म॑ इन्द्राग्नी॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ।।१२।।

यथा॒ सोम॑स्तृ॒तीये॒ सव॑न ऋभू॒णां भ॑वति प्रि॒यः।
ए॒वा म॑ ऋभवो॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ।।१३।।

मधु॑ जनिषीय॒ मधु॑ वंसिषीय।
पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ।।१४।।

सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ।।१५।।

यथा॒ मधु॑ मधु॒कृतः॑ सं॒भर॑न्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॑ आ॒त्मनि॑ ध्रियताम् ।।१६।।

यथा॒ मक्षाः॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑।
ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ।।१७।।

यद्गि॒रिषु॒ पर्व॑तेषु॒ गोष्वश्वे॑षु॒ यन्मधु॑।
सुरा॑यां सि॒च्यमा॑नायां॒ यत्तत्र॒ मधु॒ तन्मयि॑ ।।१८।।

अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती।
यथा॒ वर्च॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ।।१९।।

स्त॑नयि॒त्नुस्ते॒ वाक्प्र॑जापते॒ वृषा॒ शुष्मं॑ क्षिपसि॒ भूम्यां॑ दि॒वि।
तां प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपर्ति ।।२०।।

पृ॑थि॒वी द॒ण्डो ऽन्तरि॑क्षं॒ गर्भो॒ द्यौः कशा॑ वि॒द्युत्प्र॑क॒शो हि॑र॒ण्ययो॑ बि॒न्दुः ।।२१।।

यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति।
ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ।।२२।।

मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं॑ भवति।
मधु॑मतो लो॒कान्ज॑यति॒ य ए॒वं वेद॑ ।।२३।।

यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति।
तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒ते ऽनु॑ मा बुध्य॒स्वेति॑।
अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ।।२४।। {२}

=== सूक्तम् - 2

सपत्न॒हन॑मृष॒भं घृ॒तेन॒ कामं॑ शिक्षामि ह॒विषाज्ये॑न।
नी॒चैः स॒पत्ना॒न्मम॑ पदय॒ त्वम॒भिष्टु॑तो मह॒ता वी॒र्ये॑ण ।।१।।

यन्मे॒ मन॑सो॒ न प्रि॒यं चक्षु॑षो॒ यन्मे॒ बभ॑स्ति॒ नाभि॒नन्द॑ति।
तद्दु॒ष्वप्न्यं॒ प्रति॑ मुञ्चामि स॒पत्ने॒ कामं॑ स्तु॒त्वोद॒हं भि॑देयम् ।।२।।

दु॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्।
उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ।।३।।

नु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑।
तेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ।।४।।

सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्।
तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ।।५।।

काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑।
अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्नां॑ छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ।।६।।

अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व।
विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ।।७।।

इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्।
कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ।।८।।

इ॑न्द्रा॒ग्नी का॑म स॒रथं॒ हि भू॒त्वा नी॒चैः स॒पत्ना॒न्मम॑ पादयाथः।
तेषां॑ प॒न्नाना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑न्यनु॒निर्द॑ह॒ त्वम् ।।९।।

ज॒हि त्वम्का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्।
निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ।।१०।। {३}

अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ।।११।।

ते ऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।
न साय॑कप्रणुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ।।१२।।

अ॒ग्निर्यव॒ इन्द्रो॒ यवः॒ सोमो॒ यवः॑।
य॑व॒यावा॑नो दे॒वा य॑वयन्त्वेनम् ।।१३।।

अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्रानां॑ परिव॒र्ग्य॑१ः॒ स्वाना॑म्।
उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ।।१४।।

च्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद्बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्।
उ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न्नुदतां मे॒ सह॑स्वान् ।।१५।।

यत्ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यं॑ कृ॒तम्।
तेन॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शावो॒ जीव॑नं वृणक्तु ।।१६।।

येन॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑।
तेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ।।१७।।

यथा॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ यथेन्द्रो॒ दस्यू॑नध॒मं तमो॑ बबा॒धे।
तथा॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ।।१८।।

कामो॑ जज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो॒ न मर्त्याः॑।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑नोमि ।।१९।।

याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ।।२०।। {४}

याव॑ती॒र्दिशः॑ प्र॒दिशो॒ विषू॑ची॒र्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ।।२१।।

याव॑ती॒र्भृङ्गा॑ ज॒त्वः॑ कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्यो॑ बभू॒वुः।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ।।२२।।

ज्याया॑न्निमिष॒तो ऽसि॒ तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑नोमि ।।२३।।

न वै वात॑श्च॒न काम॑माप्नोति॒ नाग्निः सूर्यो॒ नोत च॒न्द्रमाः॑।
तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ।।२४।।

यास्ते॑ शि॒वास्त॒न्वः॑ काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णि॒षे।
ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ।।२५।। {५}

=== सूक्तम् - 3

उप॒मितां॑ प्रति॒मिता॒मथो॑ परि॒मिता॑मु॒त।
शाला॑या वि॒श्ववा॑राया न॒द्धानि॒ वि चृ॑तामसि ।।१।।

यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः।
बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ।।२।।

आ य॑याम॒ सं ब॑बर्ह ग्र॒न्थींश्च॑कार ते दृ॒ढान्।
परूं॑षि वि॒द्वां छस्ते॒वेन्द्रे॑ण॒ वि चृ॑तामसि ।।३।।

वं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च।
प॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ।।४।।

सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च।
इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ।।५।।

यानि॑ ते॒ ऽन्तः शि॒क्या॑न्याबे॒धू र॒ण्या॑य॒ कम्।
प्र ते॒ तानि॑ चृतामसि शि॒वा मा॑नस्य पत्नि न॒ उद्धि॑ता त॒न्वे॑ भव ।।६।।

ह॑वि॒र्धान॑मग्नि॒शालं॒ पत्नी॑नां॒ सद॑नं॒ सदः॑।
सदो॑ दे॒वाना॑मसि देवि शाले ।।७।।

अक्षु॒मोप॒शं वित॑तं सहस्रा॒क्षं वि॑षू॒वति॑।
अव॑नद्धम॒भिहि॑तं॒ ब्रह्म॑णा॒ वि चृ॑तामसि ।।८।।

यस्त्वा॑ शाले प्रतिगृ॒ह्णाति॒ येन॒ चासि॑ मि॒ता त्वम्।
उ॒भौ मा॑नस्य पत्नि॒ तौ जीव॑तां ज॒रद॑ष्टी ।।९।।

अ॒मुत्रै॑न॒मा ग॑छताद्दृ॒ढा न॒द्धा परि॑ष्कृता।
यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ।।१०।। {६}

यस्त्वा॑ शाले निमि॒माय॑ संज॒भार॒ वन॒स्पती॑न्।
प्र॒जायै॑ चक्रे त्वा शाले परमे॒ष्ठी प्र॒जाप॑तिः ।।११।।

नम॒स्तस्मै॒ नमो॑ दा॒त्रे शाला॑पतये च कृण्मः।
नमो॒ ऽग्नये॑ प्र॒चर॑ते॒ पुरु॑षाय च ते॒ नमः॑ ।।१२।।

गोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छाला॑यां वि॒जाय॑ते।
विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ।।१३।।

अ॒ग्निम॒न्तश्छा॑दयसि॒ पुरु॑षान्प॒शुभिः॑ स॒ह।
विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ।।१४।।

अ॑न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद्व्यच॒स्तेन॒ शालां॒ प्रति॑ गृह्णामि त इ॒माम्।
यद॒न्तरि॑क्षं॒ रज॑सो वि॒मानं॒ तत्कृ॑ण्वे॒ ऽहमु॒दरं॑ शेव॒धिभ्यः॑।
तेन॒ शालां॒ प्रति॑ गृह्णामि॒ तस्मै॑ ।।१५।।

ऊर्ज॑स्वती॒ पय॑स्वती पृथि॒व्यां निमि॑ता मि॒ता।
वि॑श्वा॒न्नं बिभ्र॑ती शाले॒ मा हिं॑सीः प्रतिगृह्ण॒तः ।।१६।।

तृणै॒रावृ॑ता पल॒दान्वसा॑ना॒ रात्री॑व॒ शाला॒ जग॑तो नि॒वेश॑नी।
मि॒ता पृ॑थि॒व्यां ति॑ष्ठसि ह॒स्तिनी॑व प॒द्वती॑ ।।१७।।

इत॑स्य ते॒ वि चृ॑ता॒म्यपि॑नद्धमपोर्णु॒वन्।
वरु॑णेन॒ समु॑ब्जितां मि॒त्रः प्रा॒तर्व्यु॑ब्जतु ।।१८।।

ब्रह्म॑णा॒ शालां॒ निमि॑तां क॒विभि॒र्निमि॑तां मि॒ताम्।
इ॑न्द्रा॒ग्नी र॑क्षतां॒ शाला॑म॒मृतौ॑ सो॒म्यं सद॑ह् ।।१९।।

कु॒लाये ऽधि॑ कु॒लायं॒ कोशे॒ कोशः॒ समु॑ब्जितः।
तत्र॒ मर्तो॒ वि जा॑यते॒ यस्मा॒द्विश्वं॑ प्र॒जाय॑ते ।।२०।। {७}

या द्विप॑क्षा॒ चतु॑ष्पक्षा॒ षट्प॑क्षा॒ या नि॑मी॒यते॑।
अ॒ष्टाप॑क्षां॒ दश॑पक्षां॒ शालां॒ मान॑स्य॒ पत्नी॑म॒ग्निर्गर्भ॑ इ॒वा श॑ये ।।२१।।

प्र॒तीचीं॑ त्वा प्रती॒चीनः॒ शाले॒ प्रैम्यहिं॑सतीम्।
अ॒ग्निर्ह्य॒न्तराप॑श्च ऋ॒तस्य॑ प्रथ॒मा द्वाः ।।२२।।

इ॒मा आपः॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्म॒नाश॑नीः।
गृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ।।२३।।

मा नः॒ पाशं॒ प्रति॑ मुचो गु॒रुर्भा॒रो ल॒घुर्भ॑व।
व॒धूमि॑व त्वा शाले यत्र॒कामं॑ भरामसि ।।२४।।

प्राच्या॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।२५।।

दक्षि॑णाया दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।२६।।

प्र॒तीच्या॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।२७।।

उदी॑च्या दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।२८।।

ध्रु॒वाया॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।२९।।

ऊ॒र्ध्वाया॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।३०।।

दि॒शोदि॑शः॒ शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्ये॑भ्यः ।।३१।। {८}

=== सूक्तम् - 4

साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्।
भ॒द्रं दा॒त्रे यज॑मानाय शीक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ।।१।।

अ॒पां यो अग्ने॑ प्रति॒मा ब॒भूव॑ प्र॒भूः सर्व॑स्मै पृथि॒वीव॑ दे॒वी।
पि॒ता व॒त्सानां॒ पति॑र॒घ्न्यानां॑ साह॒स्रे पोषे॒ अपि॑ नः कृणोतु ।।२।।

पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धं ऋष॒भो बि॑भर्ति।
तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ।।३।।

पि॒ता व॒त्सानां॒ पति॑र॒घ्न्यानां॒ अथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम्।
व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॑ घृ॒तं तद्व॑स्य॒ रेतः॑ ।।४।।

दे॒वानां॑ भा॒ग उ॑पना॒ह ए॒षो ऽपां रस॒ ओष॑धीनां घृ॒तस्य॑।
सोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृ॒हन्नद्रि॑रभव॒द्यच्छरी॑रम् ।।५।।

सोमे॑न पू॒र्णं क॒लशं॑ बिभर्षि॒ त्वस्ता॑ रु॒पाणां॑ जनि॒ता प॑शू॒नाम्।
शि॒वास्ते॑ सन्तु प्रज॒न्व॑ इ॒ह या इ॒मा न्य॒स्मभ्यं॑ स्वधिते यछ॒ या अ॒मूः ।।६।।

आजं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः।
इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व अैतु॑ द॒त्तः ।।७।।

इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्।
बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ।।८।।

दैवी॒र्विशः॒ पय॑स्वा॒ना त॑नोषि॒ त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः।
स॒हस्रं॒ स एक॑मुखा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ।।९।।

बृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः।
अ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ।।१०।। {९}

य इन्द्र॑ इव दे॒वेषु॒ गोष्वे॑ति वि॒वाव॑दत्।
तस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ।।११।।

पा॒र्श्वे आ॑स्ता॒मनु॑मत्या॒ भग॑स्यास्तामनू॒वृजौ॑।
अ॑ष्ठी॒वन्ता॑वब्रवीन्मि॒त्रो ममै॒तौ केव॑ला॒विति॑ ।।१२।।

भ॒सदा॑सीदादि॒त्यानां॒ श्रोणी॑ आस्तां॒ बृह॒स्पतेः॑।
पुछं॒ वात॑स्य दे॒वस्य॒ तेन॑ धूनो॒त्योष॑धीः ।।१३।।

गुदा॑ आसन्त्सिनीवा॒ल्याः सू॒र्याया॒स्त्वच॑मब्रुवन्।
उ॑त्था॒तुर॑ब्रुवन्प॒द ऋ॑ष॒भं यदक॑ल्पयन् ।।१४।।

क्रो॒ड आ॑सीज्जामिशं॒सस्य॒ सोम॑स्य॒ क्लशो॑ धृ॒तः।
दे॒वाः सं॒गत्य॒ यत्सर्व॑ ऋष॒भं व्यक॑ल्पयन् ।।१५।।

ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒पान्।
ऊब॑ध्यमस्य की॒तेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ।।१६।।

शृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑र्तिम्हन्ति॒ चक्षु॑षा।
शृ॒णोति॑ भ॒द्रं कर्णा॑भ्यां॒ गवां॒ यः पति॑र॒घ्न्यः ।।१७।।

श॑त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑।
जिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ।।१८।।

ब्रा॑ह्म॒णेभ्य॑ ऋष॒भं द॒त्त्वा वरी॑यः कृणुते॒ मनः॑।
पुष्टिं॒ सो अ॒घ्न्यानां॒ स्वे गो॒ष्ठे ऽव॑ पश्यते ।।१९।।

गावः॑ सन्तु प्र॒जाः स॒न्त्वथो॑ अस्तु तनूब॒लम्।
तत्सर्व॒मनु॑ मन्यन्तां दे॒वा ऋ॑षभदा॒यिने॑ ।।२०।।

अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्।
अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ।।२१।।

पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा अै॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्।
आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ।।२२।।

उपे॒होप॑पर्चना॒स्मिन्गो॒ष्ठ उप॑ पृञ्च नः।
उप॑ ऋष॒भस्य॒ यद्रेत॒ उपे॑न्द्र॒ तव॑ वी॒र्य॑म् ।।२३।।

ए॒तं वो॒ युवा॑नं॒ प्रति॑ दध्मो॒ अत्र॒ तेन॒ क्रीड॑न्तीश्चरत॒ वशाँ॒ अनु॑।
मा नो॑ हासिष्ट ज॒नुषा॑ सुभागा रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ।।२४।। {१०}

=== सूक्तम् - 9.5

आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गछतु प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ।।१।।

इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन्य॒ज्ञे यज॑मानाय सू॒रिम्।
ये नो॑ द्वि॒षन्त्यनु॒ तान्र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ।।२।।

प्र प॒दो ऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒पैरा क्र॑मतां प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ।।३।।

अनु॑छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्व॑१सिना॒ माभि मं॑स्थाः।
माभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम् ।।४।।

ऋ॒चा कु॒म्भीमध्य॒ग्नौ श्र॑या॒म्या सि॑ञ्चोद॒कमव॑ धेह्येनम्।
प॒र्याध॑त्ता॒ग्निना॑ शमितारः सृ॒तो ग॑छतु सु॒कृतां॒ यत्र॑ लो॒कः ।।५।।

उत्का॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्।
अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ।।६।।

अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ।।७।।

पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि।
ई॑जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ।।८।।

अजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तो ऽति॑ दु॒र्गान्ये॑षः।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ।।९।।

अ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ।।१०।। {११}

ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ ऽजं द॑दाति।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ।।११।।

ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ ऽजं द॑दाति।
स व्या॑प्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॑३ ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ।।१२।।

अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒द्विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्।
इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद्दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ।।१३।।

अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्।
तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ।।१४।।

ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑।
स्त॑भान्पृथि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठे ऽधि॑ स॒प्तर॑श्मौ ।।१५।।

अ॒जो ऽस्यज॑ स्व॒र्गो ऽसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्।
तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ।।१६।।

येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्।
तेने॒मं य॒ज्ञं नो॑ वह॒ स्व॑र्दे॒वेषु॒ गन्त॑वे ।।१७।।

अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः।
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ।।१८।।

यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑।
सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ।।१९।।

अ॒जो वा इ॒दम॑ग्ने॒ व्य॑क्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॑ष्टि॒हम्।
अ॒न्तरि॑क्षं॒ मध्य॒म्दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ।।२०।। {१२}

स॒त्यं च॒ र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑।
ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ।।२१।।

अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२२।।

नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्।
सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत् ।।२३।।

इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति।
इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॑३ ऽजं पञ्चौ॑दन॒म्दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२४।।

पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२५।।

पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे॑ भवन्ति।
स्व॒र्गं लो॒कम॑श्नुते॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिष॒म्ददा॑ति ।।२६।।

या पूर्वं॒ पतिं॑ वि॒त्त्वा ऽथा॒न्यं वि॒न्दते ऽप॑रम्।
पञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ।।२७।।

स॑मा॒नलो॑को भवति पुन॒र्भुवाप॑रः॒ पतिः॑।
यो॑३ ऽजं पञ्चौ॑दन॒म्दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२८।।

अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्।
वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ।।२९।।

आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्।
जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ।।३०।। {१३}

यो वै नैदा॑घं॒ नाम॒ र्तुं वेद॑।
ए॒ष वै नैदा॑घो॒ नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।३१।।

यो वै कु॒र्वन्तं॒ नाम॒ र्तुं वेद॑।
कु॑र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै कु॒र्वन्नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ।।३२।।

यो वै सं॒यन्तं॒ नाम॒ र्तुं वेद॑।
सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै सं॒यन्नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।३३।।

यो वै पि॒न्वन्तं॒ नाम॒ र्तुम्वेद॑।
पि॑न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै पि॒न्वन्नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ।।३४।।

यो वा उ॒द्यन्तं॒ नाम॒ र्तुं वेद॑।
उ॑द्यतींउद्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वा उ॒द्यन्न्नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्सि॑णाज्योतिष॒म्ददा॑ति ।।३५।।

यो वा अ॑भि॒भुवं॒ नाम॒ र्तुं वेद॑।
अ॑भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वा अ॑भि॒भूर्नाम॒ र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ।।३६।।

अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्नन्तु॑ त ए॒तम् ।।३७।।

तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ।।३८।। {१४}

=== सूक्तम् - 6

{1}
यो वि॒द्याद्ब्रह्म॑ प्र॒त्यक्षं॒ परूं॑षि॒ यस्य॑ संभा॒रा ऋचो॒ यस्या॑नू॒क्य॑म् ।।१।।

सामा॑नि॒ यस्य॒ लोमा॑नि॒ यजु॒र्हृद॑यमु॒च्यते॑ परि॒स्तर॑ण॒मिद्ध॒विः ।।२।।

यद्वा अति॑थिपति॒रति॑थीन्प्रति॒पश्य॑ति देव॒यज॑नं॒ प्रेक्ष॑ते ।।३।।

यद॑भि॒वद॑ति दी॒क्षामुपै॑ति॒ यदु॑द॒कं याच॑त्य॒पः प्र ण॑यति ।।४।।

या ए॒व य॒ज्ञ आपः॑ प्रणी॒यन्ते॒ ता ए॒व ताः ।।५।।

यत्तर्प॑णमा॒हर॑न्ति॒ य ए॒वाग्नी॑षो॒मीयः॑ प॒शुर्ब॒ध्यते॒ स ए॒व सः ।।६।।

यदा॑वस॒थान्क॒ल्पय॑न्ति सदोहविर्धा॒नान्ये॒व तत्क॑ल्पयन्ति ।।७।।

यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत् ।।८।।

यदु॑परिशय॒नमा॒हर॑न्ति स्व॒र्गमे॒व तेन॑ लो॒कमव॑ रुन्द्धे ।।९।।

यत्क॑शिपूपबर्ह॒णमा॒हर॑न्ति परि॒धय॑ ए॒व ते ।।१०।।

यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत् ।।११।।

यत्पु॒रा प॑रिवे॒षात्स्वा॒दमा॒हर॑न्ति पुरो॒दाशा॑वे॒व तौ ।।१२।।

यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ।।१३।।

ये व्री॒हयो॒ यवा॑ निरु॒प्यन्ते॑ ऽं॒शव॑ ए॒व ते ।।१४।।

यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते ।।१५।।

शूर्पं॑ प॒वित्रं॒ तुषा॑ ऋजी॒षाभि॒षव॑णी॒रापः॑ ।।१६।।

स्रुग्दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्यो॑ वाय॒व्या॑नि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम् ।।१७।। {१५}

{2}
यजमानब्राह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्या॑णि॒ प्रेक्ष॑त इ॒दं भूया॑३ इ॒दा३मिति॑ ।।१८।।

यदाह॒ भूय॒ उद्ध॒रेति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।।१९।।

उप॑ हरति ह॒वींष्या सा॑दयति ।।२०।।

तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन्जु॑होति ।।२१।।

स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ ।।२२।।

ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒ र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ।।२३।।

स य ए॒वं वि॒द्वान्न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तो ऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ।।२४।।

सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ।।२५।।

सर्वो॒ वा ए॒सो ऽज॒ग्धपा॑प्मा॒ यस्यान्न॒म्नाश्नन्ति॑ ।।२६।।

स॑र्व॒दा वा ए॒ष यु॒क्तग्रा॑वा॒र्द्रप॑वित्रो॒ वित॑ताध्वर॒ आहृ॑तयज्ञक्रतु॒र्य उ॑प॒हर॑ति ।।२७।।

प्रा॑जाप॒त्यो वा ए॒तस्य॑ य॒ज्ञो वित॑तो॒ य उ॑प॒हर॑ति ।।२८।।

प्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒विक्र॑मते॒ य उ॑प॒हर॑ति ।।२९।।

यो ऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न्पच॑न्ति॒ स द॑क्षिणा॒ग्निह् ।।३०।। {१६}

{3}
इ॒ष्टं च॒ वा ए॒ष पू॒र्तं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३१।।

पय॑श्च॒ वा ए॒ष रसं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३२।।

ऊ॒र्जां च॒ वा ए॒ष स्पा॒तिं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३३।।

प्र॒जां वा ए॒ष प॒शूंश्च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३४।।

की॒र्तिं वा ए॒ष यश॑श्च गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३५।।

श्रियं॒ वा ए॒ष सं॒विदं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वो ऽति॑थेर॒श्नाति॑ ।।३६।।

ए॒ष वा अति॑थि॒र्यच्छ्रोत्रि॑य॒स्तस्मा॒त्पूर्वो॒ नाश्नी॑यात् ।।३७।।

अ॑शि॒ताव॒त्यति॑थावश्नीयाद्य॒ज्ञस्य॑ सात्म॒त्वाय॑ य॒ज्ञस्यावि॑छेदाय॒ तद्व्र॒तम् ।।३८।।

ए॒तद्वा उ॒ स्वादी॑यो॒ यद॑धिग॒वं क्षी॒रं वा मां॒सं वा तदे॒व नाश्नी॑यात् ।।३९।। {१७}

{4}
स य ए॒वं वि॒द्वान्क्षी॒रमु॑प॒सिच्यो॑प॒हर॑ति।
याव॑दग्निष्टो॒मेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ।।४०।।

स य ए॒वं वि॒द्वान्त्स॒र्पिरु॑प॒सिच्यो॑प॒हर॑ति।
याव॑दतिरा॒त्रेणे॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ।।४१।।

स य ए॒वं वि॒द्वान्मधू॑प॒सिच्यो॑प॒हर॑ति।
याव॑द्सत्त्र॒सद्ये॑ने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ।।४२।।

स य ए॒वं वि॒द्वान्मां॒समु॑प॒सिच्यो॑प॒हर॑ति।
याव॑द्द्वादशा॒हेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ।।४३।।

स य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति।
प्र॒जानां॑ प्र॒जन॑नाय गछति प्रति॒ष्ठां प्रि॒यह्प्र॒जानां॑ भवति॒ य ए॒वं वि॒द्वानु॑प॒सिच्यो॑प॒हर॑ति ।।४४।। {१८}

{५} तस्मा॑ उ॒षा हिङ्कृ॑णोति सवि॒ता प्र स्तौ॑ति।
बृह॒स्पति॑रू॒र्जयोद्गा॑यति॒ त्वष्टा॒ पुष्ट्या॒ प्रति॑ हरति॒ विश्वे॑ दे॒वा नि॒धन॑म् ।।२।।
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।।४५।।

तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति।
म॒ध्यन्दि॑न॒ उद्गा॑यत्यपरा॒ह्णः प्रति॑ हरत्यस्तं॒यन्नि॒धन॑म्।
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।।४६।।

तस्मा॑ अ॒भ्रो भव॒न्हिङ्कृ॑णोति स्त॒नय॒न्प्र स्तौ॑ति।
वि॒द्योत॑मानः॒ प्रति॑ हरति॒ वर्ष॒न्नुद्गा॑यत्युद्गृ॒ह्णन्नि॒धन॑म्।
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।।४७।।

अति॑थी॒न्प्रति॑ पश्यति हिङ्कृणोत्य॒भि व॑दति॒ प्र स्तौत्यु॑द॒कम्या॑च॒त्युद्गा॑यति।
उप॑ हरति॒ प्रति॑ हर॒त्युच्छि॑ष्टं नि॒धन॑म्।
नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वम्वेद॑ ।।४८।। {१९}

{6}
यत्क्ष॒त्तारं॒ ह्वय॒त्या श्रा॑वयत्ये॒व तत् ।।४९।।

यत्प्र॑तिशृ॒णोति॑ प्र॒त्याश्रा॑वयत्ये॒व तत् ।।५०।।

यत्प॑रिवे॒ष्टारः॒ पात्र॑हस्ताः॒ पूर्वे॒ चाप॑रे च प्र॒पद्य॑न्ते चम॒साध्व॑र्यव ए॒व ते ।।५१।।

तेषां॒ न कश्च॒नाहो॑ता ।।५२।।

यद्वा अति॑थिपति॒रति॑थीन्परि॒विष्य॑ गृ॒हानु॑पो॒दैत्य॑व॒भृथ॑मे॒व तदु॒पावै॑ति ।।५३।।

यत्स॑भा॒गय॑ति॒ दक्षि॑णाः सभागयति॒ यद॑नु॒तिष्ठ॑त उ॒दव॑स्यत्ये॒व तत् ।।५४।।

स उप॑हूतः पृथि॒व्यां भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न्यत्पृ॑थि॒व्यां वि॒श्वरू॑पम् ।।५५।।

स उप॑हूतो॒ ऽन्तरि॑क्षे भक्षय॒त्युप॑हूत॒स्तस्मि॒न्यद्दि॒वि वि॒श्वरू॑पम् ।।५६।।

स उप॑हूतो दि॒वि भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न्यद्दि॒वि वि॒श्वरू॑पम् ।।५७।।

स उप॑हूतो दे॒वेषु॑ भक्षय॒त्युप॑हूत॒स्तस्मि॒न्यद्दि॒वि वि॒श्वरू॑पम् ।।५८।।

स उप॑हूतो लो॒केषु॑ भक्षय॒त्युप॑हूत॒स्तस्मि॒न्यद्दि॒वि विश्वरू॑पम् ।।५९।।

स उप॑हूत॒ उप॑हूतः ।।६०।।

आ॒प्नोती॒मं लो॒कमा॒प्नोत्य॒मुम् ।।६१।।

ज्योति॑ष्मतो लो॒कान्ज॑यति॒ य ए॒वं वेद॑ ।।६२।। {२०}

=== सूक्तम् - 7

प्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम् ।।१।।

सोमो॒ राजा॑ म॒स्तिष्को॒ द्यौरु॑त्तरह॒नुः पृ॑थि॒व्य॑धरह॒नुः ।।२।।

वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वति॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑ ।।३।।

विश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः ।।४।।

श्ये॒नः क्रो॒तो ऽन्तरि॑क्षं पाज॒स्य॑१ं॒ बृह॒स्पतिः॑ क॒कुद्बृ॑ह॒तीः कीक॑साः ।।५।।

दे॒वानां॒ पत्नीः॑ पृ॒ष्टय॑ उप॒सदः॒ पर्श॑वः ।।६।।

मि॒त्रश्च॒ वरु॑ण॒श्चांसौ॒ त्वष्टा॑ चार्य॒मा च॑ दो॒षणी॑ महादे॒वो बा॒हू ।।७।।

इ॑न्द्रा॒णी भ॒सद्वा॒युः पुछं॒ पव॑मानो॒ बालाः॑ ।।८।।

ब्रह्म॑ च क्ष॒त्रं च॒ श्रोणी॒ बल॑मू॒रू ।।९।।

धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒पाः ।।१०।।

चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ।।११।।

क्षुत्कु॒क्षिरिरा॑ वनि॒ष्ठुः पर्व॑ताः प्ला॒शयः॑ ।।१२।।

क्रोधो॑ वृ॒क्कौ म॒न्युरा॒ण्डौ प्र॒जा शेपः॑ ।।१३।।

न॒दी सू॒त्री व॒र्षस्य॒ पत॑य॒ स्तना॑ स्तनयि॒त्नुरूधः॑ ।।१४।।

वि॒श्वव्य॑चा॒स्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम् ।।१५।।

दे॑वज॒ना गुदा॑ मनु॒ष्या॑ आ॒न्त्राण्य॒त्रा उ॒दर॑म् ।।१६।।

रक्षां॑सि॒ लोहि॑तमितरज॒ना ऊब॑ध्यम् ।।१७।।

अ॒भ्रं पीबो॑ म॒ज्जा नि॒धन॑म् ।।१८।।

अ॒ग्निरासी॑न॒ उत्थि॑तो॒ ऽश्विना॑ ।।१९।।

इन्द्रः॒ प्राङ्तिष्ठ॑न्दक्षि॒णा तिष्ठ॑न्य॒मः ।।२०।।

प्र॒त्यङ्तिष्ठ॑न्धा॒तोद॒ङ्तिष्ठ॑न्त्सवि॒ता ।।२१।।

तृणा॑मि॒ प्राप्तः॒ सोमो॒ राजा॑ ।।२२।।

मि॒त्र ईक्ष॑माण॒ आवृ॑त्त आन॒न्दः ।।२३।।

यु॒ज्यमा॑नो वैश्वदे॒वो यु॒क्तः प्र॒जाप॑ति॒र्विमु॑क्तः॒ सर्व॑म् ।।२४।।

ए॒तद्वै वि॒श्वरू॑पं॒ सर्व॑रूपं गोरू॒पम् ।।२५।।

उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ।।२६।। {२१}

=== सूक्तम् - 8

शीर्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्।
सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ।।१।।

कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ।।२।।

यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒तो आ॑स्य॒तः।
सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ।।३।।

यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्।
सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ।।४।।

अ॑ङ्गभे॒दम॑ङ्गज्व॒रम्वि॑श्वा॒ङ्ग्यं॑ वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒न्यं॑ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ।।५।।

यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्।
त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ।।६।।

य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के।
यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ।।७।।

यदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑।
हृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ।।८।।

ह॑रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ ऽप्वाम॑न्त॒रोदरा॑त्।
य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ।।९।।

आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ।।१०।। {२२}

ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ।।११।।

उ॒दरा॑त्ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ।।१२।।

याः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒नीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१३।।

या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१४।।

याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१५।।

यास्ति॒रश्चीः॑ उप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१६।।

या गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१७।।

या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ।।१८।।

ये अङ्गा॑नि म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ।।१९।।

वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ।।२०।।

पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः।
अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ।।२१।।

सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः।
उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशो ऽङ्गभे॒दम॑शीशमः ।।२२।। {२३}

=== सूक्तम् - 9

अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑।
तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ।।१।।

स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा।
त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ।।२।।

इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः॑।
स॒प्त स्वसा॑रो अ॒भि सं न॑वन्त॒ यत्र॒ गवा॒म्निहि॑ता स॒प्त नाम॑ ।।३।।

को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति।
भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ।।४।।

इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः।
शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दा ऽपुः॑ ।।५।।

पाकः॑ पृछामि॒ मन॒सा ऽवि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑।
व॒त्से ब॒ष्कये ऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ।।६।।

अचि॑कित्वांस्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑छामि वि॒द्वनो॒ न वि॒द्वान्।
वि यस्त॒स्तम्भ॒ षटि॒मा रजां॑स्य॒जस्य॑ रू॒पे किं अपि॑ स्वि॒देक॑म् ।।७।।

मा॒ता पि॒तर॑मृ॒त आ ब॑भाज ऽधी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे।
सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ।।८।।

यु॒क्ता मा॒तासि॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः।
अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योग॑नेषु ।।९।।

ति॒स्रो म॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ उ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्त।
म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदो॒ वाच॒मवि॑श्वविन्नाम् ।।१०।। {२४}

पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑।
तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न छि॑द्यते॒ सना॑भिः ।।११।।

पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिण॑म्।
अथे॒मे अ॒न्य उप॑रे विचक्ष॒णे स॒प्तच॑क्रे॒ षड॑र आहु॒रर्पि॑तम् ।।१२।।

द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑।
आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ।।१३।।

सने॑मि च॒क्रम॒जरं॒ वि व॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति।
सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ।।१४।।

स्त्रियः॑ स॒तीस्तामु॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न्वि चे॑तद॒न्धः।
क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ।।१५।।

सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ।।१६।।

अ॒वः परे॑ण प॒र ए॒ना अव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ।।१७।।

अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्य॒ वेदा॒वः परे॑ण प॒र ए॒नाव॑रेण।
क॑वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तम् ।।१८।।

ये अ॒र्वाञ्च॒स्तामु॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः।
इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ।।१९।।

द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते।
तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ।।२०।।

यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑।
तस्य॒ यदा॒हुः पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ।।२१।।

यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति।
ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ।।२२।। {२५}

=== सूक्तम् - 9.10

यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत।
यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नुशुः ।।१।।

गा॑य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम्।
वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ।।२।।

जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्कभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत्।
गा॑य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ।।३।।

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्।
श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ।।४।।

हि॑ङ्कृण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒छन्ती॒ मन॑सा॒भ्यागा॑त्।
दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ।।५।।

गौर॑मीमेद॒भि व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणोन्मात॒वा उ॑।
सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ।।६।।

अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भिवृ॑ता॒ मिमा॑ति म॒युं ध्व॒सना॒वधि॑ श्रि॒ता।
सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ।।७।।

अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम्।
जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।।८।।

वि॒धुं द॑द्रा॒णं स॑लि॒लस्य॑ पृ॒ष्ठे युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार।
दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्य म॒मार॒ स ह्यः समा॑न ।।९।।

य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त्।
स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒रा वि॑वेश ।।१०।। {२६}

अप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्।
स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ।।११।।

द्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम्।
उ॑त्ता॒नयो॑श्च॒म्वो॑३र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ।।१२।।

पृ॒छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒छामि॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑।
पृ॒छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभिं॑ पृ॒छामि॑ वा॒चः प॑र॒मं व्यो॑म ।।१३।।

इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑।
अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ।।१४।।

न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि।
य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ।।१५।।

अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तो ऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः।
ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य॒न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ।।१६।।

स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि।
ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ।।१७।।

ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः।
यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्ते॑ अ॒मी समा॑सते ।।१८।।

ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तो ऽर्ध॒र्चेन॑ चक्ळृपु॒र्विश्व॒मेज॑त्।
त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।।१९।।

सू॑यव॒साद्भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम।
अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ।।२०।। {२७}

गौरिन्मि॑माय सलि॒लानि॒ तक्ष॑ती॒ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ।।२१।।

कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
तं आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ।।२२।।

अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत।
गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्या ऋ॒तं पिप॑र्ति॒ अनृ॑तं॒ नि पा॑ति ।।२३।।

वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः।
वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ।।२४।।

श॑क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण।
उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।।२५।।

त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम्।
विश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ।।२६।।

च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ।।२७।।

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्।
ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ।।२८।। {२८}

== काण्डम् - 10


=== सूक्तम् - 10.1

यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सवः॑।
सारादे॒त्वप॑ नुदाम एनाम् ।।१।।

शी॑र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिणी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा।
सारादे॒त्वप॑ नुदाम एनाम् ।।२।।

शू॒द्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मभिः॑ कृ॒ता।
जा॒या पत्या॑ नु॒त्तेव॑ क॒र्तारं॒ बन्ध्वृ॑छतु ।।३।।

अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ।।४।।

अ॒घम॑स्त्वघ॒कृते॑ श॒पथः॑ शपथीय॒ते।
प्र॒त्यक्प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ।।५।।

प्र॑ती॒चीन॑ आङ्गिर॒सो ऽध्य॑क्षो नः पु॒रोहि॑तः।
प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ।।६।।

यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्य॑म्।
तं कृ॑त्ये ऽभि॒निव॑र्तस्व॒ मास्मानि॑छो अना॒गसः॑ ।।७।।

यस्ते॒ परूं॑षि संद॒धौ रथ॑स्येव॒ र्भुर्धि॒या।
तं ग॑छ॒ तत्र॒ ते ऽय॑न॒मज्ञा॑तस्ते॒ ऽयं जनः॑ ।।८।।

ये त्वा॑ कृ॒त्वाले॑भि॒रे वि॑द्व॒ला अ॑भिचा॒रिणः॑।
शं॒भ्वि॑३दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्नपयामसि ।।९।।

यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म।
अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ।।१०।। {१}

यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः।
सं॑दे॒श्या॑३त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ।।११।।

दे॑वैन॒सात्पित्र्या॑न्नामग्रा॒हात्सं॑दे॒श्या॑दभि॒निष्कृ॑तात्।
मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वीर्येण॒ ब्रह्म॑णा ऋ॒ग्भिः पय॑सा॒ ऋषी॑णाम् ।।१२।।

यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्।
ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ।।१३।।

अप॑ क्राम॒ नान॑दती॒ विन॑द्धा गर्द॒भीव॑।
क॒र्तॄन्न॑क्षस्वे॒तो नु॒त्ता ब्रह्म॑णा वी॒र्या॑वता ।।१४।।

अ॒यं पन्थाः॑ कृ॒त्येति॑ त्वा नयामो ऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः।
तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒तिनी॑ ।।१५।।

परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व।
परे॑णेहि नव॒तिं ना॒व्या॑३ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ।।१६।।

वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम्।
क॒र्तॄन्नि॒वृत्ये॒तः कृ॑त्ये ऽप्रजा॒स्त्वाय॑ बोधय ।।१७।।

यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः।
अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्ये ऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ।।१८।।

उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म्।
तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम् ।।१९।।

स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि।
उत्ति॑ष्ठै॒व परे॑ही॒तो ऽज्ञा॑ते॒ किमि॒हेछ॑सि ।।२०।। {२}

ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व।
इ॑न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ।।२१।।

सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ।।२२।।

भ॑वाश॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑।
दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ।।२३।।

यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा।
सेतो ऽष्टाप॑दी भू॒त्वा पुनः॒ परे॑हि दुछुने ।।२४।।

अ॒भ्य॒क्ताक्ता॒ स्व॑रंकृता॒ सर्वं॒ भर॑न्ती दुरि॒तं परे॑हि।
जा॑नीहि कृत्ये क॒र्तारं॑ दुहि॒तेव॑ पि॒तरं॒ स्वम् ।।२५।।

परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य।
मृ॒गः स मृ॑ग॒युस्त्वं न त्वा॒ निक॑र्तुमर्हति ।।२६।।

उ॒त ह॑न्ति पूर्वा॒सिनं॑ प्रत्या॒दायाप॑र॒ इष्वा॑।
उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑रः॒ प्रति॑ ।।२७।।

ए॒तद्धि शृ॒णु मे॒ वचो ऽथे॑हि॒ यत॑ ए॒यथ॑।
यस्त्वा॑ च॒कार॒ तं प्रति॑ ।।२८।।

अ॑नागोह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः।
यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ।।२९।।

यदि॒ स्थ तम॒सावृ॑ता॒ जाले॑न॒भिहि॑ता इव।
सर्वाः॑ सं॒लुप्ये॒तः कृ॒त्याः पुनः॑ क॒र्त्रे प्र हि॑ण्मसि ।।३०।।

कृ॑त्या॒कृतो॑ वल॒गिनो॑ ऽभिनिष्का॒रिणः॑ प्र॒जाम्।
मृ॑णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ ऽमून्कृ॑त्या॒कृतो॑ जहि ।।३१।।

यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून्।
ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ।।३२।। {३}

=== सूक्तम् - 2

केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्पौ।
केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ।।१।।

कस्मा॒न्नु गु॒ल्पावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पुरु॑षस्य।
जङ्घे॑ नि॒रृत्य॒ न्य॑दधुः॒ क्व॑ स्वि॒ज्जानु॑नोः सं॒धी क उ॒ तच्चि॑केत ।।२।।

चतु॑ष्टयं युजते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्।
श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ।।३।।

कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पुरु॑षस्य।
कति॒ स्तनौ॒ व्य॑दधुः॒ कः क॑पो॒दौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ।।४।।

को अ॑स्य बा॒हू सम॑भरद्वी॒र्यां॑ करवा॒दिति॑।
अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ।।५।।

कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्।
येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्ननि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ।।६।।

हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्।
स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ।।७।।

म॒स्तिष्क॑मस्य यत॒मो ल॒लातं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्।
चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ।।८।।

प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्यः॑।
आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ।।९।।

आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षे ऽम॑तिः।
राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ।।१०।। {४}

को अ॑स्मि॒न्नापो॒ व्य॑दधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः।
ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ।।११।।

को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च।
गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑नि॒ पुरु॑षे ।।१२।।

को अ॑स्मिन्प्रा॒णं अ॑वय॒त्को अ॑पा॒नं व्या॒नमु॑।
स॑मा॒नम॑स्मि॒न्को दे॒वो ऽधि॑ शिश्राय॒ पुरु॑षे ।।१३।।

को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वो ऽधि॒ पुरु॑षे।
को अ॑स्मिन्त्स॒त्यं को ऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ ऽमृत॑म् ।।१४।।

को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्।
बलं॒ को अ॑स्मै॒ प्राय॑छ॒त्को अ॑स्याकल्पयज्ज॒वम् ।।१५।।

केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे।
उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ।।१६।।

को अ॑स्मि॒न्रेतो॒ न्य॑दधा॒त्तन्तु॒रा ता॑यता॒मिति॑।
मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ।।१७।।

केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्।
केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ।।१८।।

केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्।
केन॑ य॒ज्ञम्च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ।।१९।।

केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्।
केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ।।२०।। {५}

ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमेष्ठिनम्।
ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ।।२१।।

केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः।
केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ।।२२।।

ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैव॑जनी॒र्विशः॑।
ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत्क्ष॒त्रमु॑च्यते ।।२३।।

केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता।
केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्ष॒म्व्यचो॑ हि॒तम् ।।२४।।

ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता।
ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ।।२५।।

मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्।
म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नो ऽधि॑ शीर्ष॒तः ।।२६।।

तद्वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः।
तत्प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ।।२७।।

ऊ॒र्ध्वो नु सृ॒ष्टा३स्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वा३ँ।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ।।२८।।

यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्।
तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ।।२९।।

न वै तम्चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा।
पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ।।३०।।

अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या।
तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ।।३१।।

तस्मि॑न्हिर॒ण्यये॒ कोशे॒ त्र्य॑रे॒ त्रिप्र॑तिष्ठिते।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ।।३२।।

प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्।
पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ।।३३।। {६}

=== सूक्तम् - 3

अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑।
ते॒ना र॑भस्व॒ त्वं शत्रू॒न्प्र मृ॑णीहि दुरस्य॒तः ।।१।।

प्रैणा॑न्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त्।
अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वःश्वः॑ ।।२।।

अ॒यं म॒णिर्व॑र॒णो वि॒श्वभे॑षजः सहस्रा॒क्षो हरि॑तो हिर॒ण्ययः॑।
स ते॒ शत्रू॒नध॑रान्पादयाति॒ पूर्व॒स्तान्द॑भ्नुहि॒ ये त्वा॑ द्वि॒षन्ति॑ ।।३।।

अ॒यं ते॑ कृ॒त्यां वित॑ता॒म्पौरु॑षेयाद॒यं भ॒यात्।
अ॒यं त्वा॒ सर्व॑स्मात्पा॒पाद्व॑र॒णो वा॑रयिष्यते ।।४।।

व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑।
यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ।।५।।

स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्।
प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ।।६।।

अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्।
मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ।।७।।

यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम्।
ततो॑ नो वारयिष्यते॒ ऽयं दे॒वो वन॒स्पतिः॑ ।।८।।

व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः।
अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ।।९।।

अरि॑ष्टो॒ ऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः।
तम्मा॒यं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ।।१०।। {७}

अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑।
स मे॒ शत्रू॒न्वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ।।११।।

इ॒मं बि॑भर्मि वर॒णमायु॑ष्मान्छ॒तशा॑रदः।
स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ।।१२।।

यथा॒ वातो॒ वन॒स्पती॑न्वृ॒क्षान्भ॒नक्त्योज॑सा।
ए॒वा स॒पत्ना॑न्मे भङ्ग्धि॒ पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ।।१३।।

यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान्प्सा॒तो वन॒स्पती॑न्।
ए॒वा स॒पत्ना॑न्मे प्साहि॒ पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ।।१४।।

यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्य॑र्पिताः।
ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्य॑र्पय।
पूर्वा॑न्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ।।१५।।

तांस्त्वं प्र छि॑न्द्धि वरण पु॒रा दि॒ष्टात्पु॒रायु॑षः।
य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ।।१६।।

यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न्तेज॒ आहि॑तम्।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।१७।।

यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।१८।।

यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन्जा॒तवे॑दसि।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।१९।।

यथा॒ यशः॑ क॒न्या॑यां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२०।। {८}

यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२१।।

यथा॒ यशो॑ ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२२।।

यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन्य॒ज्ञ आहि॑तम्।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२३।।

यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन्प॑रमे॒ष्ठिनि॑।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२४।।

यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्।
ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑छतु।
तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ।।२५।। {९}

=== सूक्तम् - 4

इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्।
अही॑नामप॒मा रथ॑ स्था॒नुमा॑र॒दथा॑र्षत् ।।१।।

द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑।
रथ॑स्य॒ बन्धु॑रम् ।।२।।

अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च।
उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ।।३।।

अ॑रंघु॒षो नि॒मज्यो॒न्मज॒ पुन॑रब्रवीत्।
उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ।।४।।

पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्।
पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः ।।५।।

पैद्व॒ प्रेहि॑ प्रथ॒मो ऽनु॑ त्वा व॒यमेम॑सि।
अही॒न्व्य॑स्यतात्प॒थो येन॑ स्मा व॒यमे॒मसि॑ ।।६।।

इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्।
इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ।।७।।

संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्।
अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ।।८।।

अ॑र॒सास॑ इ॒हाह॑यो॒ ये अन्ति॒ ये च॑ दूर॒के।
घ॒नेन॑ हन्मि॒ वृश्चि॑क॒महिं॑ द॒ण्डेनाग॑तम् ।।९।।

अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च।
इन्द्रो॒ मे ऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ।।१०।। {१०}

पै॒द्वस्य॑ मन्महे व॒यं स्थि॒रस्य॑ स्थि॒रधा॑म्नः।
इ॒मे प॒श्चा पृदा॑कवः प्र॒दीध्य॑त आसते ।।११।।

न॒ष्टास॑वो न॒ष्टवि॑षा ह॒ता इ॑न्द्रेण व॒ज्रिणा॑।
ज॒घानेन्द्रो॑ जघ्नि॒मा व॒यम् ।।१२।।

ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः।
दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ।।१३।।

कै॑राति॒का कु॑मारि॒का स॒का खन॑ति भेष॒जम्।
हि॑र॒ण्ययी॑भि॒रभ्रि॑भिर्गिरी॒नामुप॒ सानु॑षु ।।१४।।

आयम॑ग॒न्युवा॑ भि॒षक्पृ॑श्नि॒हाप॑राजितः।
स वै स्व॒जस्य॒ जम्भ॑न उ॒भयो॒र्वृश्चि॑कस्य च ।।१५।।

इन्द्रो॒ मे ऽहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च।
वा॑तापर्ज॒न्योभा ।।१६।।

इन्द्रो॒ मे ऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्।
स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ।।१७।।

इन्द्रो॑ जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑।
तेषा॑मु तृ॒ह्यमा॑णानां॒ कः स्वि॒त्तेषा॑मस॒द्रसः॑ ।।१८।।

सं हि शी॒र्षाण्यग्र॑भं पौञ्जि॒ष्ठ इ॑व॒ कर्व॑रम्।
सिन्धो॒र्मध्यं॑ प॒रेत्य॒ व्य॑निज॒महे॑र्वि॒षम् ।।१९।।

अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः।
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ।।२०।। {११}

ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या।
नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ वि॒षम् ।।२१।।

यद॒ग्नौ सूर्ये॑ वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत्।
का॑न्दावि॒षं क॒नक्न॑कं नि॒रैत्वैतु॑ ते वि॒षम् ।।२२।।

ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः।
येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ।।२३।।

तौदी॒ नामा॑सि क॒न्या॑ घृ॒ताची॒ नाम॒ वा अ॑सि।
अ॑धस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ।।२४।।

अङ्गा॑दङ्गा॒त्प्र च्या॑वय॒ हृद॑य॒म्परि॑ वर्जय।
अधा॑ वि॒षस्य॒ यत्तेजो॑ ऽवा॒चीनं॒ तदे॑तु ते ।।२५।।

आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑।
अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्।
दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ।।२६।। {१२}

=== सूक्तम् - 10.5

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ।।१।।

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑य क्षत्रयो॒गैर्वो॑ युनज्मि ।।२।।

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि ।।३।।

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑य सोमयो॒गैर्वो॑ युनज्मि ।।४।।

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑याप्सुयो॒गैर्वो॑ युनज्मि ।।५।।

इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्य॑१ं॒ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑।
जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भू॒तान्युप॑ तिष्ठन्तु यु॒क्ता म॑ आप स्थ ।।६।।

अ॒ग्नेर्भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।७।।

इन्द्र॑स्य भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।८।।

सोम॑स्य भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।९।।

वरु॑णस्य भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।१०।। {१३}

मि॒त्रावरु॑णयोर्भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।११।।

य॒मस्य॑ भा॒ग स्थ॑ अ॒पाम्शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।१२।।

पि॑तॄ॒णां भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।१३।।

दे॒वस्य॑ सवि॒तुर्भा॒ग स्थ॑ अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ।।१४।।

यो व॑ आपो॒ ऽपां भा॒गो ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नः।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।१५।।

यो व॑ आपो॒ ऽपामू॒र्मिर॒प्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नः।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।१६।।

यो व॑ आपो॒ ऽपाम्व॒त्सो ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नः।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।१७।।

यो व॑ आपो॒ ऽपां वृ॑ष॒भो ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नह् ।।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।१८।।

यो व॑ आपो॒ ऽपां हि॑रण्यग॒र्भो ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नह्।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑सीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।१९।।

यो व॑ आपो॒ ऽपां अश्मा॒ पृश्नि॑र्दि॒व्यो ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नः।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।२०।। {१४}

यो व॑ आपो॒ ऽपां अ॒ग्नयो॒ ऽप्स्व॒न्तर्य॑जु॒ष्यो॑ देव॒यज॑नः।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ।।२१।।

यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म।
आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ।।२२।।

स॑मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन।
अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत् ।।२३।।

अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्।
प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दु॒ष्वप्न्य॒म्प्र मलं॑ वहन्तु ।।२४।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ ऽग्निते॑जाह्।
पृ॑थि॒वीमनु॒ वि क्र॑मे॒ ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।२५।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः।
अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ ऽहं अ॒न्तरि॑क्षा॒त्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।२६।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः।
दिव॒मनु॒ वि क्र॑मे॒ ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जिवी॒त्तं प्रा॒नो ज॑हातु ।।२७।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः।
दिशो॒ अनु॒ वि क्र॑मे॒ ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।२८।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः।
आशा॒ अनु॒ वि क्र॑मे॒ ऽहं आशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।२९।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा ऋक्सं॑शितो॒ साम॑तेजाः।
ऋचो ऽनु॒ वि क्र॑मे॒ ऽहं ऋ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३०।। {१५}

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा य॒ज्ञसं॑शितो॒ ब्रह्म॑तेजाः।
य॒ज्ञमनु॒ वि क्र॑मे॒ ऽहं य॒ज्ञात्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३१।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हौष॑धीसंशितो॒ सोम॑तेजाः।
ओष॑धी॒रनु॒ वि क्र॑मे॒ ऽहं ओष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३२।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हाप्सुसं॑शितो॒ वरु॑णतेजाः।
अ॒पो ऽनु॒ वि क्र॑मे॒ ऽहं अ॒द्भ्यस्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३३।।

विष्णोः॒ क्रमो॑ ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तो ऽन्न॑तेजाः।
कृ॒षिमनु॒ वि क्र॑मे॒ ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३४।।

विस्णोः॒ क्रमो॑ ऽसि सपत्न॒हा प्रा॒णसं॑शितः॒ पुरु॑षतेजाः।
प्रा॒णमनु॒ वि क्र॑मे॒ ऽहं प्रा॒णात्तं निर्भ॑जामो॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः।
स मा जी॑वी॒त्तं प्रा॒नो ज॑हातु ।।३५।।

जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्य॑ष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः।
इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।३६।।

सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्।
सा मे॒ द्रवि॑णं यछतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ।।३७।।

दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते।
ता मे॒ द्रवि॑णं यछन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ।।३८।।

स॑प्तऋ॒षीन॒भ्याव॑र्ते।
ते मे॒ द्रवि॑णं यछन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ।।३९।।

ब्रह्मा॒भ्याव॑र्ते।
तन्मे॒ द्रवि॑णं यछन्तु॒ तन्मे॑ ब्राह्मणवर्च॒सम् ।।४०।। {१६}

ब्राह्म॒णाँ अ॒भ्याव॑र्ते।
ते मे॒ द्रवि॑णं यछन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ।।४१।।

यम्व॒यं मृ॒गया॑महे॒ तं व॒धै स्तृ॑णवामहै।
व्यात्ते॑ परमे॒ष्ठिनो॒ ब्रह्म॒णापी॑पदाम॒ तम् ।।४२।।

वै॑श्वान॒रस्य॒ दंष्ट्रा॑भ्यां हे॒तिस्तं सम॑धात॒भि।
इ॒यं तं प्सा॒त्वाहु॑तिः स॒मिद्दे॒वी सही॑यसी ।।४३।।

राज्ञो॒ वरु॑णस्य ब॒न्धो ऽसि॑।
सो ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ।।४४।।

यत्ते॒ अन्नं॑ भुवस्पत आक्षि॒यति॑ पृथि॒वीमनु॑।
तस्य॑ न॒स्त्वं भु॑वस्पते सं॒प्रय॑छ प्रजापते ।।४५।।

अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि।
पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ।।४६।।

सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ।।४७।।

यद॑ग्ने अ॒द्य मि॑थु॒ना शप॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः।
म॒न्योर्मन॑सः शर॒व्या॑३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ।।४८।।

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि।
परा॑र्चिषा॒ मूर॑देवां छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ।।४९।।

अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्षभिद्याय वि॒द्वान्।
सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ।।५०।। {१७}

=== सूक्तम् - 6

अराती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑।
अपि॑ वृश्चा॒म्योज॑सा ।।१।।

वर्म॒ मह्य॑म॒यं म॒णिः पाला॑ज्जा॒तः क॑रिष्यति।
पू॒र्णो म॒न्थेन॒ माग॑म॒द्रसे॑न स॒ह वर्च॑सा ।।२।।

यत्त्वा॑ शि॒क्वः प॒राव॑धी॒त्तक्षा॒ हस्ते॑न॒ वास्या॑।
आप॑स्त्वा॒ तस्म॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म् ।।३।।

हिर॑ण्यस्रग॒यं म॒णिः श्र॒द्धां य॒ज्ञं महो॒ दध॑त्।
गृ॒हे व॑सतु॒ नो ऽति॑थिः ।।४।।

तस्मै॑ घृ॒तं सुरं॒ मध्वन्न॑मन्नम्क्षदामहे।
स नः॑ पि॒तेव॑ पु॒त्रेभ्यः॒ श्रेयः॑श्रेयश्चिकित्सतु॒ भूयो॑भूयः॒ श्वःश्वो॑ दे॒वेभ्यो॑ म॒णिरेत्य॑ ।।५।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं पालं॑ घृत॒श्चुत॑मु॒ग्रं क॑धि॒रमोज॑से।
तम॒ग्निः प्रत्य॑मुञ्चत॒ सो अ॑स्मै दुह॒ आज्यं॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।६।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं पालं॑ घृत॒श्चुत॑मु॒ग्रं क॑धि॒रमोज॑से।
तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्या॑य॒ कम्।
सो अ॑स्मै॒ बल॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।७।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं पालं॑ घृत॒श्चुत॑मु॒ग्रम्क॑धि॒रमोज॑से।
तं सोमः॒ प्रत्य॑मुञ्चत म॒हे श्रोत्रा॑य॒ चक्ष॑से।
सो अ॑स्मै॒ वर्च॒ इद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वम्द्वि॑ष॒तो ज॑हि ।।८।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं पालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से।
तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द्दिशः॑।
सो अ॑स्मै॒ भूति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।९।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं पालं॑ घृत॒श्चुत॑मु॒ग्रम्ख॑दि॒रमोज॑से।
तम्बिभ्र॑च्च॒न्द्रमा॑ म॒णिमसु॑राणां॒ पुरो॑ ऽजयद्दान॒वानां॑ हिर॒ण्ययीः॑।
सो अ॑स्मै॒ श्रिय॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१०।। {१८}

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
सो अ॑स्मै वा॒जिन॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।११।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः।
स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१२।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तम्बिभ्र॑त्सवि॒ता म॒णिं तेने॒दम॑जय॒त्स्वः॑।
सो अ॑स्मै सू॒नृतां॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१३।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः।
स आ॑भ्यो॒ ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१४।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तम्राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्।
सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१५।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्।
स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१६।।

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑।
तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्।
स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।१७।।

ऋ॒तव॒स्तम॑बध्नतार्त॒वास्तम॑बध्नत।
सं॑वत्स॒रस्तं ब॒द्ध्वा सर्वं॑ भू॒तं वि र॑क्षति ।।१८।।

अ॑न्तर्दे॒शा अ॑बध्नत प्र॒दिश॒स्तम॑बध्नत।
प्र॒जाप॑तिसृष्टो म॒णिर्द्वि॑ष॒तो मे ऽध॑राँ अकः ।।१९।।

अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत।
तैर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वम्द्वि॑ष॒तो ज॑हि ।।२०।। {१९}

तं धा॒ता प्रत्य॑मुञ्चत॒ स भू॒तं व्य॑कल्पयत्।
तेन॒ त्वं द्वि॑ष॒तो ज॑हि ।।२१।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑म॒द्रसे॑न स॒ह वर्च॑सा ।।२२।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑मत्स॒ह गोभि॑रजा॒विभि॒रन्ने॑न प्र॒जया॑ स॒ह ।।२३।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑मत्स॒ह व्री॑हिय॒वाभ्यां॒ मह॑सा॒ भूत्या॑ स॒ह ।।२४।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑म॒न्मधो॑र्घृ॒तस्य॒ धार॑या की॒लाले॑न म॒णिः स॒ह ।।२५।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑मदू॒र्जया॒ पय॑सा स॒ह द्रवि॑णेन श्रि॒या स॒ह ।।२६।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑म॒त्तेज॑सा॒ त्विष्या॑ स॒ह यश॑सा की॒र्त्या॑ स॒ह ।।२७।।

यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्।
स मा॒यं म॒णिराग॑म॒त्सर्वा॑भि॒र्भूति॑भिः स॒ह ।।२८।।

तमि॒मं दे॒वता॑ म॒णिं मह्यं॑ ददतु॒ पुष्ट॑ये।
अ॑भि॒भुं क्ष॑त्र॒वर्ध॑नं सपत्न॒दम्भ॑नं म॒णिम् ।।२९।।

ब्रह्म॑णा॒ तेज॑सा स॒ह प्रति॑ मुञ्चामि मे शि॒वम्।
अ॑सप॒त्नः स॑पत्न॒हा स॒पत्ना॒न्मे ऽध॑राँ अकः ।।३०।। {२०}

उत्त॑रं द्विष॒तो माम॒यं म॒णिः कृ॑णोतु देव॒जाः।
यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दु॒ग्धमु॒पास॑ते।
स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ।।३१।।

यं दे॒वाः पि॒तरो॑ मनु॒ष्या॑ उप॒जीव॑न्ति सर्व॒दा।
स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ।।३२।।

यथा॒ बीज॑मु॒र्वरा॑यां कृ॒ष्टे पाले॑न॒ रोह॑ति।
ए॒वा मयि॑ प्र॒जा प॒शवो ऽन्न॑मन्नं॒ वि रो॑हतु ।।३३।।

यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्।
तं त्वं श॑तदक्षिण॒ मणे॑ श्रैष्ठ्याय जिन्वतात् ।।३४।।

ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑।
तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जाम्चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ।।३५।। {२१}

=== सूक्तम् - 7

कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्।
क्व॑ व्र॒तं क्व॑ श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ।।१।।

कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्व॑।
कस्मा॒दङ्गा॒द्वि मि॑मी॒ते ऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ।।२।।

कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्।
कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ।।३।।

क्व॑१ प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व॑१ प्रेप्स॑न्पवते मात॒रिश्वा॑।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।४।।

क्वा॑र्धमा॒साः क्व॑ यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः।
यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।५।।

क्व॑१ प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने।
यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।६।।

यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।७।।

यत्प॑र॒मम॑व॒मम्यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्।
किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ।।८।।

किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तम्किय॑द्भवि॒ष्यद॒न्वाश॑ये ऽस्य।
एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ।।९।।

यत्र॑ लो॒काम्श्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः।
अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१०।। {२२}

यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्।
ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।११।।

यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता।
यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१२।।

यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः।
स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१३।।

यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही।
ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१४।।

यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षे ऽधि॑ स॒माहि॑ते।
स॑मु॒द्रो यस्य॑ ना॒ड्य॑१ः॒ पुरु॒षे ऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१५।।

यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्य॑१स्तिष्ठ॑न्ति प्रथ॒माः।
य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१६।।

ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्।
यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्।
ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ।।१७।।

यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सो ऽभ॑वन्।
अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१८।।

यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त।
वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।१९।।

यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्।
सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।२०।। {२३}

असच्चा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः।
उ॒तो सन्म॑न्य॒न्ते ऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ।।२१।।

यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑।
भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।२२।।

यस्य॒ त्रय॑स्त्रिंशद्दे॒वा नि॒धिं रक्ष॑न्ति सर्व॒दा।
नि॒धिं तम॒द्य को वे॑द॒ यं दे॑वा अभि॒रक्ष॑थ ।।२३।।

यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते।
यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ।।२४।।

बृ॒हन्तो॒ नाम॒ ते दे॒वा ये ऽस॑तः॒ परि॑ जज्ञि॒रे।
एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ।।२५।।

यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्।
एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ।।२६।।

यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे।
तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह॒म्विदो॑ विदुः ।।२७।।

हि॑रण्यग॒र्भम्प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः।
स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा ।।२८।।

स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भे ऽध्यृ॒तमाहि॑तम्।
स्कम्भ॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ।।२९।।

इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रे॑ ऽध्यृ॒तमाहि॑तम्।
इन्द्रं॒ त्वा वे॑द प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम् ।।३०।। {२४}

नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑।
यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ।।३१।।

यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्।
दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ।।३२।।

यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः।
अ॒ग्निं यश्च॒क्र आ॒स्य॑१ं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ।।३३।।

यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सो ऽभ॑वन्।
दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ।।३४।।

स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्व॒न्तरि॑क्षम्।
स्क॒म्भो दा॑धार प्र॒दिशः॒ षडु॒र्वीः स्क॒म्भ इ॒दं विश्वं॒ भुव॑न॒मा वि॑वेश ।।३५।।

यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे।
सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ।।३६।।

क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑।
किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ।।३७।।

म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे।
तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ।।३८।।

यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा।
यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यछ॑न्ति॒ विमि॒ते ऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ।।३९।।

अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑।
सर्वा॑णि॒ तस्मि॒न्ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ।।४०।।

यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑।
स वै गुह्यः॑ प्र॒जाप॑तिः ।।४१।।

त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्।
प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म् ।।४२।।

तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्।
पुमा॑नेनद्वय॒त्युद्गृ॑णन्ति॒ पुमा॑नेन॒द्वि ज॑भा॒राधि॒ नाके॑ ।।४३।।

इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ।।४४।। {२५}

=== सूक्तम् - 8

यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति।
स्व॑१र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ।।१।।

स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः।
स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ।।२।।

ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न्न्य॒न्या अ॒र्कम॒भितो॑ ऽविशन्त।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ।।३।।

द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत।
तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ।।४।।

इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः।
तस्मि॑न्हापि॒त्वमि॑छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ।।५।।

आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्।
तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ।।६।।

एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व॑१ तद्ब॑भूव ।।७।।

प॑ञ्चवा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति।
अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒यो ऽव॑रं॒ दवी॑यः ।।८।।

ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्।
तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ।।९।।

या पु॒रस्ता॑द्यु॒ज्यते॒ या च॑ प॒श्चाद्या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑।
यया॑ य॒ज्ञः प्राङ्ता॒यते॒ तां त्वा॑ पृछामि कत॒मा सा ऋ॒चाम् ।।१०।। {२६}

यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्।
तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ।।११।।

अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते।
ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ।।१२।।

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ।।१३।।

ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्य॑म्।
पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः ।।१४।।

दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते।
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ।।१५।।

यतः॒ सूर्यः॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गछ॑ति।
तदे॒व म॑न्ये॒ ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ।।१६।।

ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति।
आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ।।१७।।

स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ।।१८।।

स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति।
प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑न्ज्ये॒ष्ठमधि॑ श्रि॒तम् ।।१९।।

यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑।
स वि॒द्वान्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ।।२०।। {२७}

अ॒पादग्रे॒ सम॑भव॒त्सो अग्रे॒ स्व॑१राभ॑रत्।
चतु॑ष्पाद्भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम् ।।२१।।

भोग्यो॑ भव॒दथो॒ अन्न॑मदद्ब॒हु।
यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म् ।।२२।।

स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः।
अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ।।२३।।

श॒तं स॒हस्र॑म॒युतं॒ न्य॑र्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्।
तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चते॒ष ए॒तत् ।।२४।।

बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते।
ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ।।२५।।

इ॒यं क॑ल्या॒ण्य॑१जरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे।
यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ।।२६।।

त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री।।
त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः ।।२७।।

उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठह्।
एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तह् ।।२८।।

पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते।
उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ।।२९।।

ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव।
म॒ही दे॒व्यु॑१षसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ।।३०।। {२८}

अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता।
तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ।।३१।।

अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति।
दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति ।।३२।।

अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्।
वद॑न्ती॒र्यत्र॒ गछ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ।।३३।।

यत्र॑ दे॒वाश्च॑ मनु॒ष्या॑श्चा॒रा नाभा॑विव श्रि॒ताः।
अ॒पां त्वा॒ पुष्पं॑ पृछामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ।।३४।।

येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑।
य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ।।३५।।

इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ ऽन्तरि॑क्षं॒ पर्येको॑ बभूव।
दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ।।३६।।

यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ।।३७।।

वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः।
सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ।।३८।।

यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः॑।
यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वे॑वासीन्मात॒रिश्वा॑ त॒दानी॑म् ।।३९।।

अ॒प्स्वा॑सीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्।।
बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश ।।४०।।

उत्त॑रेणेव गय॒त्रीम॒मृते ऽधि॒ वि च॑क्रमे।
साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद्द॑दृशे॒ क्व॑ ।।४१।।

नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा।
इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ।।४२।।

पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्।
तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुह् ।।४३।।

अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑।
तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ।।४४।। {२९}

=== सूक्तम् - 9

अघाय॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम्।
इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ।।१।।

वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते।
ए॒षा त्वा॑ रश॒नाग्र॑भी॒द्ग्रावा॑ त्वै॒षो ऽधि॑ नृत्यतु ।।२।।

बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जी॒ह्वा सं मा॑र्ष्टु अघ्न्ये।
शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ।।३।।

यः श॒तौद॑नां॒ पच॑ति काम॒प्रेण॒ स क॑ल्पते।
प्री॒ता ह्य॑स्य ऋ॒त्विजः॒ सर्वे॒ यन्ति॑ यथाय॒थम् ।।४।।

स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः।
अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ।।५।।

स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः।
हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ।।६।।

ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑।
ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ।।७।।

वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा।
आ॑दि॒त्याः प॒श्चाद्गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ।।८।।

दे॒वाः पि॒तरो॑ मनु॒ष्या॑ गन्धर्वाप्स॒रस॑श्च॒ ये।
ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ साति॑रा॒त्रमति॑ द्रव ।।९।।

अ॒न्तरि॑क्षं॒ दिवं॒ भूमि॑मादि॒त्यान्म॒रुतो॒ दिशः॑।
लो॒कान्त्स सर्वा॑नाप्नोति॒ यो ददा॑ति श॒तौद॑नाम् ।।१०।। {३०}

घृ॒तं प्रो॒क्षन्ती॑ सु॒भगा॑ दे॒वी दे॒वान्ग॑मिष्यति।
प॒क्तार॑मघ्न्ये॒ मा हिं॑सी॒र्दिवं॒ प्रेहि॑ शतौदने ।।११।।

ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑।
तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।१२।।

यत्ते॒ शिरो॒ यत्ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।१३।।

यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ ते ऽक्षि॑णी।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।१४।।

यत्ते॑ क्लो॒मा यद्धृद॑यं पुरी॒तत्स॒हक॑ण्ठिका।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।१५।।

यत्ते॒ यकृ॒द्ये मत॑स्ने॒ यदा॒न्त्रम्याश्च॑ ते॒ गुदाः॑।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।१६।।

यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्सी॒रं स॒र्पिरथो॒ मधु॑ ।।१७।।

यत्ते॑ म॒ज्जा यदस्थि॒ यन्मं॒सं यच्च॒ लोहि॑तम्।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्सी॒रं स॒र्पिरथो॒ मधु॑ ।।१८।।

यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत्।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्सी॒रं स॒र्पिरथो॒ मधु॑ ।।१९।।

यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।२०।। {३१}

यौ त॑ उ॒रू अ॑ष्ठी॒वन्तौ॒ ये श्रोणी॒ या च॑ ते भ॒सत्।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।२१।।

यत्ते॒ पुछं॒ ये ते॒ बाला॒ यदूधो॒ ये च॑ ते॒ स्तनाः॑।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।२२।।

यास्ते॒ जङ्घाः॒ याः कुष्ठि॑का ऋ॒छरा॒ ये च॑ ते श॒पाः।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।२३।।

यत्ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये।
आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ।।२४।।

क्रो॒डौ ते॑ स्तां पुरो॒दाशा॒वाज्ये॑ना॒भिघा॑रितौ।
तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं॒ दिवं॑ वह ।।२५।।

उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि॒ यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑।
यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ।।२६।।

अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि।
यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।२७।। {३२}

=== सूक्तम् - 10.10

नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑।
बाले॑भ्यः श॒पेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑ ।।१।।

यो वि॒द्यात्स॒प्त प्र॒वतः॑ स॒प्त वि॒द्यात्प॑रा॒वतः॑।
शिरो॑ य॒ज्ञस्य॒ यो वि॒द्यात्स व॒शां प्रति॑ गृह्णीयात् ।।२।।

वेदा॒हं स॒प्त प्र॒वतः॑ स॒प्त वे॑द परा॒वतः॑।
शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोमं॑ चास्यां विचक्ष॒णम् ।।३।।

यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः।
व॒शां स॒हस्र॑धारां॒ ब्रह्म॑णा॒छाव॑दामसि ।।४।।

श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः।
ये दे॒वास्तस्यां॑ प्रा॒णन्ति॑ ते व॒शां वि॑दुरेक॒धा ।।५।।

य॑ज्ञप॒दीरा॑क्षीरा स्व॒धाप्रा॑णा म॒हीलु॑का।
व॒शा प॒र्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा ।।६।।

अनु॑ त्वा॒ग्निः प्रावि॑श॒दनु॒ सोमो॑ वशे त्वा।
ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ वशे ।।७।।

अ॒पस्त्वं धु॑क्षे प्रथ॒मा उ॒र्वरा॒ अप॑रा वशे।
तृ॒तीयं॑ रा॒ष्ट्रं धु॒क्षे ऽन्नं॑ क्षी॒रं व॑शे॒ त्वम् ।।८।।

यदा॑दि॒त्यैर्हू॒यमा॑नो॒पाति॑ष्ठ ऋतवरि।
इन्द्रः॑ स॒हस्रं॒ पात्रा॒न्त्सोमं॑ त्वापाययद्वशे ।।९।।

यद॒नूचीन्द्र॒मैरात्त्वा॑ ऋष॒भो ऽह्व॑यत्।
तस्मा॑त्ते वृत्र॒हा पयः॑ क्षी॒रं क्रु॒द्धो ऽह॑रद्वशे ।।१०।। {३३}

यत्ते॑ क्रु॒द्धो धन॑पति॒रा क्षी॒रमह॑रद्वशे।
इ॒दं तद॒द्य नाक॑स्त्रि॒षु पात्रे॑षु रक्षति ।।११।।

त्रि॒षु पात्रे॑षु॒ तं सोम॒मा दे॒व्य॑हरद्व॒शा।
अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ।।१२।।

सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑।
व॒शा स॑मु॒द्रमध्य॑ष्ठद्गन्ध॒र्वैः क॒लिभिः॑ स॒ह ।।१३।।

सं हि वाते॒नाग॑त॒ समु॒ सर्वैः॑ पत॒त्रिभिः॑।
व॒शा स॑मु॒द्रे प्रानृ॑त्य॒दृचः॒ सामा॑नि॒ बिभ्र॑ती ।।१४।।

सं हि सूर्ये॑णागत॒ समु॒ सर्वे॑ण॒ चक्षु॑षा।
व॒शा स॑मु॒द्रमत्य॑ख्यद्भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती ।।१५।।

अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यद॑तिष्ठ ऋतावरि।
अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद्वशे त्वा ।।१६।।

तद्भ॒द्राः सम॑गछन्त व॒शा देष्ट्र्यथो॑ स्व॒धा।
अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ।।१७।।

व॒शा मा॒ता रा॑ज॒न्य॑स्य व॒शा मा॒ता स्व॑धे॒ तव॑।
व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत ।।१८।।

ऊ॒र्ध्वो बि॒न्दुरुद॑चर॒द्ब्रह्म॑णः॒ ककु॑दा॒दधि॑।
तत॒स्त्वं ज॑ज्ञिषे वशे॒ ततो॒ होता॑जायत ।।१९।।

आ॒स्नस्ते॒ गाथा॑ अभवन्नु॒ष्णिहा॑भ्यो॒ बलं॑ वशे।
पा॑ज॒स्या॑ज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑ ।।२०।। {३४}

ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑।
आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑ ।।२१।।

यदु॒दरं॒ वरु॑ण॒स्यानु॒प्रावि॑शथा वशे।
तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त्स हि ने॒त्रमवे॒त्तव॑ ।।२२।।

सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः॑।
स॒सूव॒ हि तामा॒हु व॒शेति॒ ब्रह्म॑भिः॒ क्ळृप्तः स ह्य॑स्या॒ बन्धुः॑ ।।२३।।

युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद्व॒शी।
तरां॑सि य॒ज्ञा अ॑भव॒न्तर॑सां॒ चक्षु॑रभवद्व॒शा ।।२४।।

व॒शा य॒ज्ञं प्रत्य॑गृह्णाद्व॒शा सूर्य॑मधारयत्।
व॒शाया॑म॒न्तर॑विशदोद॒नो ब्र॒ह्मणा॑ स॒ह ।।२५।।

व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते।
व॒शेदं सर्व॑मभवद्दे॒वा म॑नु॒ष्या॑३ असु॑राः पि॒तर॒ ऋष॑यः ।।२६।।

य एवं॑ वि॒द्यात्स व॒शां प्रति॑ गृह्णी॒यात्।
तथा॒ हि य॒ज्ञः सर्व॑पाद्दु॒हे दा॒त्रे ऽन॑पस्पुरन् ।।२७।।

ति॒स्रो जि॒ह्वा वरु॑णस्या॒न्तर्दी॑द्यत्या॒सनि॑।
तासां॒ या मध्ये॒ राज॑ति॒ सा व॒शा दु॑ष्प्रति॒ग्रहा॑ ।।२८।।

च॑तु॒र्धा रेतो॑ अभवद्व॒शायाः॑।
आप॒स्तुरी॑यम॒मृतं॒ तुरी॑यं य॒ज्ञस्तुरी॑यं प॒शव॒स्तुरी॑यम् ।।२९।।

व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः।
व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च ये ।।३०।।

व॒शाया॑ दु॒ग्धं पी॒त्वा सा॒ध्या वस॑वश्च ये।
ते वै ब्र॒ध्नस्य॑ वि॒ष्टपि॒ पयो॑ अस्या॒ उपा॑सते ।।३१।।

सोम॑मेना॒मेके॑ दुह्रे घृ॒तमेक॒ उपा॑सते।
य ए॒वं वि॒दुषे॑ व॒शां द॒दुस्ते॑ ग॒तास्त्रि॑दि॒वं दि॒वः ।।३२।।

ब्रा॑ह्म॒णेभ्यो॑ व॒शां द॒त्त्वा सर्वां॑ल्लो॒कान्त्सम॑श्नुते।
ऋ॒तं ह्य॑स्या॒मार्पि॑त॒मपि॒ ब्रह्मा॑थो॒ तपः॑ ।।३३।।

व॒शां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्या॑ उ॒त।
व॒शेदं सर्व॑मभव॒द्याव॒त्सूर्यो॑ वि॒पश्य॑ति ।।३४।। {३५}

== काण्डम् - 11

=== सूक्तम् - 11.1

अग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा।
स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हेह॑ ।।

कृ॑णु॒त धू॒मं वृ॑षणः सखा॒यो ऽद्रो॑घाविता॒ वाच॒मछ॑।
अ॒यम॒ग्निः पृ॑तना॒षात्सु॒वीरो॒ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न् ।।

अग्ने ऽज॑निष्ठा मह॒ते वी॒र्या॑य ब्रह्मौद॒नाय॒ पक्त॑वे जातवेदः।
स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑जीजनन्न॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑छ ।।

समि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान्दे॒वान्य॒ज्ञियाँ॒ एह व॑क्षः।
तेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम् ।।

त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्।
अंशा॑न्जानीध्वं॒ वि भ॑जामि॒ तान्वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ।।

अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्यु॑ब्ज द्विष॒तः स॒पत्ना॑न्।
इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ।।

सा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्या॑य।
ऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ।।

इ॒यं म॒ही प्रति॑ गृह्णातु॒ चर्म॑ पृथि॒वी दे॒वी सु॑मन॒स्यमा॑ना।
अथ॑ गछेम सुकृ॒तस्य॑ लो॒कम् ।।

ए॒तौ ग्रावा॑णौ स॒युजा॑ युङ्ग्धि॒ चर्म॑णि॒ निर्बि॑न्ध्यं॒शून्यज॑मानाय सा॒धु।
निर॑वघ्न॒ती नि ज॑हि॒ य इ॒मां पृ॑त॒न्यव॑ ऊ॒र्ध्वं प्र॒जामु॑द्भर॒न्त्युदू॑ह ।।

गृ॑हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः।
त्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ।। {१}

इ॒यं ते॑ धी॒तिरि॒दमु॑ ते ज॒नित्रं॑ गृ॒ह्णातु॒ त्वामदि॑तिः॒ शूर॑पुत्रा।
परा॑ पुनीहि॒ य इ॒मां पृ॑त॒न्यवो॒ ऽस्यै र॒यिं सर्व॑वीरं॒ नि य॑छ ।।

उ॑पश्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑।
श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ।।

परे॑हि नारि॒ पुन॒रेहि॑ क्षि॒प्रम॒पां त्वा॑ गो॒ष्ठो ऽध्य॑रुक्ष॒द्भरा॑य।
तासां॑ गृह्णीताद्यत॒मा य॒ज्ञिया॒ अस॑न्वि॒भाज्य॑ धी॒रीत॑रा जहीतात् ।।

एमा अ॑गुर्यो॒षितः॒ शुम्भ॑माना॒ उत्ति॑ष्ठ नारि त॒वसं॑ रभस्व।
सु॒पत्नी॒ पत्या॑ प्र॒जया॑ प्र॒जाव॒त्या त्वा॑गन्य॒ज्ञः प्रति॑ कु॒म्भं गृ॑भाय ।।

ऊ॒र्जो भा॒गो निहि॑तो॒ यः पु॒रा व॒ ऋषि॑प्रशिष्टा॒प आ भ॑रै॒ताः।
अ॒यं य॒जो गा॑तु॒विन्ना॑थ॒वित्प्र॑जा॒विदु॒ग्रः प॑शु॒विद्वी॑र॒विद्वो॑ अस्तु ।।

अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्।
आ॑र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमेमं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ।।

शु॒द्धाः पु॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः।
अदुः॑ प्र॒जां ब॑हु॒लान्प॒शून्नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ।।

ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॒ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे।
अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम् ।।

उ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के।
पि॑ताम॒हाः पि॒तरः॑ प्र॒जोप॒जाहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ।।

स॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः।
अ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान्बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व ।। {२}

उ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम्।
श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ।।

अ॒भ्याव॑र्तस्व प॒शुभिः॑ स॒हैनां॑ प्र॒त्यङे॑नां दे॒वता॑भिः स॒हैधि॑।
मा त्वा॒ प्राप॑च्छ॒पथो॒ माभि॑चा॒रः स्वे क्षेत्रे॑ अनमी॒वा वि रा॑ज ।।

ऋ॒तेन॑ त॒ष्टा मन॑सा हि॒तैषा ब्र॑ह्मौद॒नस्य॒ विहि॑ता॒ वेदि॒रग्रे॑।
अं॑स॒द्रीं शु॒द्धामुप॑ धेहि नारि॒ तत्रौ॑द॒नं सा॑दय दै॒वाना॑म् ।।

अदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां॑ सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन्।
सा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु ।।

शृ॒तं त्वा॑ ह॒व्यमुप॑ सीदन्तु दै॒वा निः॒सृप्या॒ग्नेः पुन॑रेना॒न्प्र सी॑द।
सोमे॑न पू॒तो ज॒थरे॑ सीद ब्र॒ह्मणा॑मार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ।।

सोम॑ राजन्त्सं॒ज्ञान॒मा व॑पैभ्यः॒ सुब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्।
ऋषी॑नार्षे॒यांस्तप॒सो ऽधि॑ जा॒तान्ब्र॑ह्मौद॒ने सु॒हवा॑ जोहवीमि ।।

शु॒द्धाः पू॒ता यो॒सितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थः सा॑दयामि।
यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दाति॒दम्मे॑ ।।

इ॒दं मे॒ ज्योति॑र॒मृतं॒ हिर॑ण्यं प॒क्वं क्षेत्रा॑त्काम॒दुघा॑ म ए॒षा।
इ॒दं धनं॒ नि द॑धे ब्राह्म॒णेषु॑ कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ।।

अ॒ग्नौ तुषा॒ना व॑प जा॒तवे॑दसि प॒रः क॒म्बूकाँ॒ अप॑ मृड्ढि दू॒रम्।
ए॒तं शु॑श्रुम गृहरा॒जस्य॑ भा॒गमथो॑ विद्म॒ निरृ॑तेर्भाग॒धेय॑म् ।।

श्राम्य॑तः॒ पच॑तो विद्धि सुन्व॒तः पन्थां॑ स्व॒र्गमधि॑ रोहयैनम्।
येन॒ रोहा॒त्पर॑मा॒पद्य॒ यद्वय॑ उत्त॒मं नाकं॑ पर॒मं व्यो॑म ।। {३}

ब॒भ्रेर॑ध्वर्यो॒ मुख॑मे॒तद्वि मृ॒ड्ढ्याज्या॑य लो॒कं कृ॑णुहि प्रवि॒द्वान्।
घृ॒तेन॒ गात्रानु॒ सर्वा॒ वि मृ॑ड्ढि कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ।।

बभ्रे॒ रक्षः॑ स॒मद॒मा व॑पै॒भ्यो ऽब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्।
पु॑री॒षिणः॒ प्रथ॑मानाः पु॒रस्ता॑दार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ।।

आ॑र्षे॒येषु॒ नि द॑ध ओदन त्वा॒ नाना॑र्षेयाणा॒मप्य॒स्त्यत्र॑।
अ॒ग्निर्मे॑ गो॒प्ता म॒रुत॑श्च॒ सर्वे॒ विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒क्वम् ।।

य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्।
प्र॑जामृत॒त्वमु॒त दी॒र्घमायु॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ।।

वृ॑ष॒भो ऽसि॑ स्व॒र्ग ऋषी॑नार्षे॒यान्ग॑छ।
सु॒कृतां॑ लो॒के सी॑द॒ तत्र॑ नौ संस्कृ॒तम् ।।

स॒माचि॑नुष्वानुस॒म्प्रया॒ह्यग्ने॑ प॒थः क॑ल्पय देव॒याना॑न्।
ए॒तैः सु॑कृ॒तैरनु॑ गछेम य॒ज्ञं नाके॒ तिष्ठ॑न्त॒मधि॑ स॒प्तर॑श्मौ ।।

येन॑ दे॒वा ज्योति॑षा॒ द्यामु॒दाय॑न्ब्रह्मौद॒नं प॒क्त्वा सु॑कृ॒तस्य॑ लो॒कम्।
तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ।। {४}

=== सूक्तम् - 2

भवा॑शर्वौ मृ॒डतं॒ माभि या॑तं॒ भूत॑पती॒ पशु॑पती॒ नमो॑ वाम्।
प्रति॑हिता॒माय॑तां॒ मा वि स्रा॑ष्ट॒म्मा नो॑ हिंसिष्टं द्वि॒पदो॒ मा चतु॑ष्पदः ।।

शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑।
मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ।।

क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः।
नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ।।

पु॒रस्ता॑त्ते॒ नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त।
अ॑भीव॒र्गाद्दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ।।

मुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव।
त्व॒चे रू॒पाय॑ सं॒दृशे॑ प्रती॒चीना॑य ते॒ नमः॑ ।।

अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्या॑य ते।
द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ।।

अस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑।
रु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ।।

स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः।
मा नो॒ ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ।।

च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते।
तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ।।

तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॒न्तरि॑क्षम्।
तवे॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णत्पृ॑थि॒वीमनु॑ ।। {५}

उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः।
स नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यः॑ ।।

धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिन्।
रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ।।

यो॒ ऽभिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति।
प॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ।।

भ॑वारु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्या॑य।
तभ्यां॒ नमो॑ यत॒मस्या॑म्दि॒शीतः ।।

नम॑स्ते ऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते।
नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ।।

नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑।
भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ।।

स॑हस्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द्रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म्।
मोपा॑राम जि॒ह्वयेय॑मानम् ।।

श्या॒वाश्वं॑ कृ॒ष्णमसि॑तं मृ॒णन्तं॑ भी॒मं रथं॑ के॒शिनः॑ पा॒दय॑न्तम्।
पूर्वे॒ प्रती॑मो॒ नमो॑ अस्त्वस्मै ।।

मा नो॒ ऽभि स्रा॑ म॒त्यं॑ देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते।
अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ।।

मा नो॑ हिंसी॒रधि॑ नो ब्रूहि॒ परि॑ णो वृङ्ग्धि॒ मा क्रु॑धः।
मा त्वया॒ सम॑रामहि ।। {६}

मा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑।
अ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ।।

यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑।
अ॑भिपू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ।।

यो॒ ऽन्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तो ऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून्।
तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ।।

तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि।
तव॑ य॒क्षं प॑शुपते अ॒प्स्व॒न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ।।

शि॑शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि।
न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ।।

मा नो॑ रुद्र त॒क्मना॒ मा वि॒सेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑।
अ॒न्यत्रा॒स्मद्वि॒द्युतं॑ पातयै॒ताम् ।।

भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्व॒न्तरि॑क्षम्।
तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शीतः ।।

भव॑ रज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑।
यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ ऽस्य मृड ।।

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः।
मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वं॑ रुद्र॒ मा री॑रिसो नः ।।

रु॒द्रस्यै॑लबका॒रेभ्यो॑ ऽसंसूक्तगि॒लेभ्यः॑।
इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ।।

नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः।
नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑।
नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ।। {७}

=== सूक्तम् - 3

तस्यौ॑द॒नस्य॒ बृह॒स्पतिः॒ शिरो॒ ब्रह्म॒ मुख॑म्।

द्यावा॑पृथि॒वी श्रो॒त्रे सू॑र्याचन्द्र॒मसा॒वक्षि॑णी सप्तऋ॒षयः॑ प्राणापा॒नाः।

चक्षु॒र्मुस॑लं॒ काम॑ उ॒लूख॑लम्।

दितिः॒ शूर्प॒मदि॑तिः शूर्पग्रा॒ही वातो ऽपा॑विनक्।

अश्वाः॒ कणा॒ गाव॑स्तण्डु॒ला म॒शका॒स्तुषाः॑।

कब्रु॑ पली॒कर॑णाः॒ शरो॒ ऽभ्रम्।

श्या॒ममयो॑ ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम्।

त्रपु॒ भस्म॒ हरि॑तं॒ वर्णः॒ पुष्क॑रमस्य ग॒न्धः।

खलः॒ पात्रं॒ स्प्यावंसा॑वी॒षे अ॑नू॒क्ये॑।

आ॒न्त्राणि॑ ज॒त्रवो॒ गुदा॑ वर॒त्राः।

इ॒यमे॒व पृ॑थि॒वी कु॒म्भी भ॑वति॒ राध्य॑मानस्यौद॒नस्य॒ द्यौर॑पि॒धान॑म्।

सीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम्।

ऋ॒तं ह॑स्ताव॒नेज॑नं कु॒ल्यो॑प॒सेच॑नम्।

ऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्वि॑ज्येन॒ प्रेषि॑ता।

ब्रह्म॑णा॒ परि॑गृहीता॒ साम्ना॒ पर्यू॑ढा।

बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑।

ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते।

च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒ ऽभीन्धे॑।

   [note CORRIGENDA ed. ŚPP]

ओ॑द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः॑।

यस्मि॑न्त्समु॒द्रो द्यौर्भूमि॒स्त्रयो॑ ऽवरप॒रं श्रि॒ताः।

यस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑।

तं त्वौ॑द॒नस्य॑ पृछामि॒ यो अ॑स्य महि॒मा म॒हान्।

तं त्वौ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात्।

नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑।

याव॑द्दा॒ताभि॑मन॒स्येत॒ तन्नाति॑ वदेत्।

ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ परा॑ञ्चमोद॒नं प्राशी३ः प्र॒त्यञ्चा॑३मिति॑।

त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑।

परा॑ञ्चं चैन॒म्प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह।

प्र॒त्यञ्चं॑ चैनं॒ प्राशी॑रपा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह।

नैवाहमो॑द॒नं न मामो॑द॒नः।

ओ॑द॒न ए॒वौद॒नं प्राशी॑त् । {८}

तत॑स्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
ज्ये॑ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
बृ॑ह॒स्पति॑ना शी॒र्ष्णा।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१]

तत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यं॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
ब॑धि॒रो भ॑विष्य॒सीत्ये॑नमाह।
तं वा॑ अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
द्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [२]

तत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
अ॒न्धो भ॑विष्य॒सीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
सू॑र्याचन्द्रम॒साभ्यां॑ अ॒क्षीभ्या॑म्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [३]

तत॑श्चैनम॒न्येन॒ मुखे॑न॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
मु॑ख॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
ब्रह्म॑णा॒ मुखे॑न।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [४]

तत॑श्चैनम॒न्यया॑ जि॒ह्वया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
जि॒ह्वा ते॑ मरिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
अ॒ग्नेर्जि॒ह्वया॑।
तयै॑नं॒ प्राशि॑षं॒ तयै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [५]

तत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
दन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
ऋ॒तुभि॒र्दन्तैः॑।
तै॑रेनं॒ प्राशि॑षं तैरेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [६]

तत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
प्रा॑णापा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॑प्तऋ॒षिभिः॑ प्राणापा॒नैः।
तै॑रेनं॒ प्राशि॑षं तैरेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [७]

तत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
रा॑जय॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
अ॒न्तरि॑क्षेण॒ व्यच॑सा।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [८]

तत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
वि॒द्युत्त्वा॑ हनिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
दि॒वा पृ॒ष्ठेन॑।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [९]

तत॑श्चैनम॒न्येनोर॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
कृ॒ष्या न रा॑त्स्य॒सीत्ये॑नमाह।
तं वा॑ अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
पृ॑थि॒व्योर॑सा।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१०]

तत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
उ॑दरदा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॒त्येनो॒दरे॑ण।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [११]

तत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
अ॒प्सु म॑रिष्य॒सीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॑मु॒द्रेण॑ व॒स्तिना॑।
तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१२]

तत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
ऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
मि॒त्राव॑रुणयोरु॒रुभ्या॑म्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१३]

तत॑श्चैनम॒न्याभ्या॑मष्ठी॒वद्भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
स्रा॒मो भ॑विष्य॒सीति॑ एनमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
त्वष्टु॑रष्ठी॒वद्भ्या॑म्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१४]

तत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
ब॑हुचा॒री भ॑विष्य॒सीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
अ॒श्विनोः॒ पादा॑भ्याम्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१५]

तत॑श्चैनम॒न्याभ्यां॒ प्रप॑दाभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
स॒र्पस्त्वा॑ हनिष्य॒तीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॑वि॒तुः प्रप॑दाभ्याम्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१६]

तत॑श्चैनम॒न्याभ्या॒म्हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तम्पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
ब्रा॑ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॑वि॒तुः प्रप॑दाभ्याम्।
ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१७]

तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्।
अ॑प्रतिष्ठा॒नो ऽना॑यत॒नो म॑रिष्य॒सीत्ये॑नमाह।
तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्।
स॒त्ये प्र॑ति॒ष्ठाय॑।
तयै॑नं॒ प्राशि॑षं॒ तयै॑नं अजीगमम्।
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः।
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ । [१८ ]{९}

ए॒तद्वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः । [१]

ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑ । [२]

ए॒तस्मा॒द्वा ओ॑द॒नात्त्रय॑स्त्रिंशतं लो॒कान्निर॑मिमीत प्र॒जाप॑तिः । [३]

तेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत । [४]

स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि । [५]

न च॑ प्रा॒नं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते । [६]

न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति । [७ ]{१०}

=== सूक्तम् - 4_[6]

प्रा॒णाय॒ नमो॒ यस्य॒ सर्व॑मि॒दं वशे॑।
यो भू॒तः सर्व॑स्येश्व॒रो यस्मि॒न्त्सर्वं॒ प्रति॑ष्ठितम् ।।

नम॑स्ते प्राण॒ क्रन्दा॑य॒ नम॑स्ते स्तनयि॒त्नवे॑।
नम॑स्ते प्राण वि॒द्युते॒ नम॑स्ते प्राण॒ वर्ष॑ते ।।

यत्प्रा॒ण स्त॑नयि॒त्नुना॑भि॒क्रन्द॒त्योष॑धीः।
प्र वी॑यन्ते॒ गर्भा॑न्दध॒ते ऽथो॑ ब॒ह्वीर्वि जा॑यन्ते ।।

यत्प्रा॒ण ऋ॒तावाग॑ते ऽभि॒क्रन्द॒त्योष॑धीः।
सर्वं॑ त॒दा प्र मो॑दते॒ यत्किं च॒ भूम्या॒मधि॑ ।।

य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्।
प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ।।

अ॒भिवृ॑ष्टा॒ ओष॑धयः प्रा॒णेन॒ सम॑वादिरन्।
आयु॒र्वै नः॒ प्राती॑तरः॒ सर्वा॑ नः सुर॒भीर॑कः ।।

नम॑स्ते अस्त्वाय॒ते नमो॑ अस्तु पराय॒ते।
नम॑स्ते प्राण॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ।।

नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते।
प॑रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ।।

या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी।
अथो॒ यद्भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ।।

प्रा॒णः प्र॒जा अनु॑ वस्ते पि॒ता पु॒त्रमि॑व प्रि॒यम्।
प्रा॒णो ह॒ सर्व॑स्येश्व॒रो यच्च॑ प्रा॒णति॒ यच्च॒ न ।। {११}

प्रा॒णो मृ॒त्युः प्रा॒णस्त॒क्मा प्रा॒णं दे॒वा उपा॑सते।
प्रा॒णो ह॑ सत्यवा॒दिन॑मुत्त॒मे लो॒क आ द॑धत् ।।

प्रा॒णो वि॒राट्प्रा॒णो देष्ट्री॑ प्रा॒नं सर्व॒ उपा॑सते।
प्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम् ।।

प्रा॑णापा॒नौ व्री॑हिय॒वाव॑न॒ड्वान्प्रा॒ण उ॑च्यते।
यवे॑ ह प्रा॒ण आहि॑तो ऽपा॒नो व्री॒हिरु॑च्यते ।।

अपा॑नति॒ प्राण॑ति॒ पुरु॑षो॒ गर्भे॑ अन्त॒रा।
य॒दा त्वं प्रा॑ण॒ जिन्व॒स्यथ॒ स जा॑यते॒ पुनः॑ ।।

प्रा॒णं आ॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते।
प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ।।

आ॑थर्व॒णीरा॑ङ्गिर॒सीर्दै॒वीर्म॑नुष्य॒जा उ॒त।
ओष॑धयः॒ प्र जा॑यन्ते य॒दा त्वं प्रा॑ण॒ जिन्व॑सि ।।

य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीम्म॒हीम्।
ओष॑धयः॒ प्र जा॑य॒न्ते ऽथो॒ याः काश्च॑ वी॒रुधः॑ ।।

यस्ते॑ प्राणे॒दं वे॑द॒ यस्मिं॑श्चासि॒ प्रति॑ष्ठितः।
सर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिं॑ल्लो॒क उ॑त्त॒मे ।।

यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः।
ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ।।

अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑।
स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ।। {१२}

एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न्।
यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑त्।
न रात्री॒ नाहः॑ स्या॒न्न व्यु॑छेत्क॒दा च॒न ।।

अ॒ष्टाच॑क्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ।।

यो अ॒स्य वि॒श्वज॑न्मन॒ ईशे॒ विश्व॑स्य॒ चेष्ट॑तः।
अन्ये॑षु क्षि॒प्रध॑न्वने॒ तस्मै॑ प्राण॒ नमो॑ ऽस्तु ते ।।

यो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः।
अत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठातु ।।

ऊ॒र्ध्वः सु॒प्तेषु॑ जागार न॒नु ति॒र्यङ्नि प॑द्यते।
न सु॒प्तम॑स्य सु॒प्तेष्वनु॑ शुश्राव॒ कश्च॒न ।।

प्राण॒ मा मत्प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि।
अ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ।। {१३}

=== सूक्तम् - 11.5_[7]

ब्रह्मचा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न्दे॒वाः संम॑नसो भवन्ति।
स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं॒ तप॑सा पिपर्ति ।।

ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑।
ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताह्ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ।।

आ॑चा॒र्य॑ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः।
तम्रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ।।

इ॒यं स॒मित्पृ॑थि॒वी द्यौर्द्वि॒तीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति।
ब्र॑ह्मचा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ।।

पूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ।।

ब्र॑ह्मचा॒र्ये॑ति स॒मिधा॒ समि॑द्धः॒ कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः।
स स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्स॒म्गृभ्य॒ मुहु॑रा॒चरि॑क्रत् ।।

ब्र॑ह्मचा॒री ज॒नय॒न्ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिन॑म्वि॒राज॑म्।
गर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ।।

आ॑चा॒र्य॑स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च।
ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ।।

इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च।
ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ।।

अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य।
तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ।। {१४}

अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे।
तयोः॑ श्रयन्ते र॒श्मयो ऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ।।

अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपो ऽनु॒ भूमौ॑ जभार।
ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ।।

अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न्ब्रह्मचा॒र्य॒प्सु स॒मिध॒मा द॑धाति।
तासा॑म॒र्चीषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ।।

आ॑चा॒र्यो॑ मृ॒त्युर्वरु॑णः॒ सोमो॒ ओष॑धयः॒ पयः॑।
जी॒भूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व॒राभृ॑तम् ।।

अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो॑ भू॒त्वा वरु॑णो॒ यद्य॒दैछ॑त्प्र॒जाप॑तौ।
तद्ब्र॑ह्मचा॒री प्राय॑छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ।।

आ॑चा॒र्यो॑ ब्रह्मचा॒री ब्र॑ह्मच॒री प्र॒जाप॑तिः।
प्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ ऽभवद्व॒शी ।।

ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति।
आ॑चा॒र्यो॑ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिछते ।।

ब्र॑ह्म॒चर्ये॑ण क॒न्या॒ युवा॑नम्विन्दते॒ पति॑म्।
अ॑न॒ड्वान्ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ।।

ब्र॑ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत।
इन्द्रो॑ ह ब्रह्म॒चर्ये॑ण दे॒वेभ्यः॒ स्व॒राभ॑रत् ।।

ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑।
सं॑वत्स॒रः स॒ह र्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ।। {१५}

पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।
अ॑प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ।।

पृथ॒क्सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति।
तान्त्सर्वा॒न्ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम् ।।

दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ।।

ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑।
प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ।।

चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म्।

तानि॒ कल्प॑न्ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे।
स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ।। {१६}

=== सूक्तम् - 6_[8]

अ॒ग्निम्ब्रू॑मो॒ वन॒स्पती॒नोष॑धीरु॒त वी॒रुधः॑।
इन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्।
अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सह् ।।

ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्।
त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सह् ।।

ग॑न्धर्वाप्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्।
अ॑र्य॒मा नाम॒ यो दे॒वस्ते॑ नो मुञ्च॒न्त्वंह॑सः ।।

अ॑होरा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा।
विश्वा॑नादि॒त्यान्ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑।
आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

मु॒ञ्चन्तु॑ मा शप॒थ्या॑दहोरा॒त्रे अथो॑ उ॒षाः।
सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ।।

पार्थि॑वा दि॒व्यः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः।
श॒कुन्ता॑न्प॒क्षिनो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

भ॑वाश॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः।
इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ।।

दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्।
स॑मु॒द्रा न॒द्यो॑ वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वम्ह॑सः ।। {१७}

सप्त॒र्षीन्वा इ॒दं ब्रू॑मो॒ ऽपो दे॒वीः प्र॒जाप॑तिम्।
पि॒तॄन्य॒मश्रे॑ष्ठान्ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये।
पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वानः।
अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा।
यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

पञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः।
द॒र्भो भ॒ङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

अ॒राया॑न्ब्रूमो॒ रक्षां॑सि स॒र्पान्पु॑ण्यज॒नान्पि॒तॄन्।
मृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

ऋ॒तून्ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।
समाः॑ संवत्स॒रान्मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

एत॑ देवा दक्षिण॒तः प॒श्चात्प्राञ्च॑ उ॒देत॑।
पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

विश्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृत॒वृधः॑।
विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

सर्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑।
सर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

भू॒तं ब्रू॑मो भूत॒पतिं॑ भू॒ताना॑मु॒त यो व॒शी।
भू॒तानि॒ सर्वा॑ सं॒गत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ।।

या दे॒वीः पञ्च॑ प्र॒दिशो॒ ये दे॒वा द्वाद॑श॒ र्तव॑ह्।
सं॑वत्स॒रस्य॒ ये दंष्ट्रा॒स्ते नः॑ सन्तु॒ सदा॑ शि॒वाः ।।

यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्।
तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त्तदा॑पो दत्त भेष॒जम् ।। {१८}

=== सूक्तम् - 7_[9]

उच्छि॑ष्टे॒ नाम॑ रू॒पं चोच्छि॑ष्टे लो॒क आहि॑तः।
उच्छि॑ष्ट॒ इन्द्र॑श्चा॒ग्निश्च॒ विश्व॑म॒न्तः स॒माहि॑तम् ।।

उच्छि॑ष्टे॒ द्यावा॑पृथि॒वी विश्वं॑ भू॒तं स॒माहि॑तम्।
आपः॑ समु॒द्र उच्छि॑ष्टे च॒न्द्रमा॒ वात॒ आहि॑तः ।।

सन्नुच्छि॑ष्टे॒ असं॑श्च उ॒भौ मृ॒त्युर्वाजः॑ प्र॒जाप॑तिः।
लै॒क्या उच्छि॑ष्ट॒ आय॑त्ता॒ व्रश्च॒ द्रश्चापि॒ श्रीर्मयि॑ ।।

दृ॒ढो दृं॑हस्थि॒रो न्यो ब्रह्म॑ विश्व॒सृजः॒ दश॑।
नाभि॑मिव स॒र्वतः॑ च॒क्रमुच्छि॑ष्टे दे॒वता॑स्श्रि॒ताः ।।

ऋक्साम॒ यजु॒रुच्छि॑ष्ट उद्गी॒थः प्रस्तु॑तम्स्तु॒तम्।
हि॑ङ्का॒र उच्छि॑ष्टे॒ स्वरः॒ साम्नो॑ मे॒दिश्च॒ तन्मयि॑ ।।

अै॑न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम्।
उच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ।।

रा॑ज॒सूयं॑ वाज॒पेय॑मग्निष्टो॒मः तद॑ध्व॒रः।
अ॑र्काश्वमे॒धावुच्छि॑ष्टे जी॒वब॑र्हिर्म॒दिन्त॑मः ।।

अ॑ग्न्या॒धेय॒मथो॑ दी॒क्षा का॑म॒प्रश्छन्द॑सा स॒ह।
उत्स॑न्ना य॒ज्ञाः स॒त्राण्युच्छि॒ष्टे ऽधि॑ स॒माहि॑ताः ।।

अ॑ग्निहो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑।
दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टे ऽधि॑ स॒माहि॑ताः ।।

ए॑करा॒त्रो द्वि॑रा॒त्रः स॑द्यः॒क्रीः प्र॒क्रीरु॒क्थ्यः॑।
ओतं॒ निहि॑त॒मुच्छि॑ष्टे य॒ज्ञस्या॒णूनि॑ वि॒द्यया॑ ।। {१९}

चतूरा॒त्रः प॑ञ्चरा॒त्रः ष॑ड्रा॒त्रश्चो॒भयः॑ स॒ह।
षो॑ड॒शी स॑प्तरा॒त्रश्चोच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॒ ये य॒ज्ञा अ॒मृते॑ हि॒ताः ।।

प्र॑तीहा॒रो नि॒धनं॑ विश्व॒जिच्चा॑भि॒जिच्च॒ यः।
सा॑ह्नातिरा॒त्रावुच्छि॑ष्टे द्वादशा॒हो ऽपि॒ तन्मयि॑ ।।

सू॒नृता॒ सम्न॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑।
उच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न ततृपुह् ।।

नव॒ भूमीः॑ समु॒द्रा उच्छि॑स्टे॒ अधि॑ श्रि॒ता दिवः॑।
आ॒ सूर्यो॑ भा॒त्युच्छि॑ष्टे ऽहोरा॒त्रे अपि॒ तन्मयि॑ ।।

उ॑प॒हव्यं॑ विषू॒वन्तं॒ ये च॑ य॒ज्ञा गुहा॑ हि॒ताः।
बिभ॑र्ति भ॒र्ता विश्व॒स्योच्छि॑ष्टो जनि॒तुः पि॒ता ।।

पि॒ता ज॑नि॒तुरुच्छि॒स्टो ऽसोः॒ पौत्रः॑ पिताम॒हः।
स क्षि॑यति॒ विश्व॒स्येशा॑नो॒ वृषा॒ भूम्या॑मति॒घ्न्यः॑ ।।

ऋ॒तं स॒त्यं तपो॑ रा॒स्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च।
भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं॑ ल॒क्ष्मीर्बलं॒ बले॑ ।।

समृ॑द्धि॒रोज॒ आकु॑तिः क्ष॒त्रं रा॒ष्ट्रं षडु॒र्व्यः॑।
सं॑वत्स॒रो ऽध्युच्छि॑स्त॒ इडा॑ प्रै॒षा ग्रहा॑ ह॒विः ।।

चतु॑र्होतार आ॒प्रिय॑श्चातुर्मा॒स्यानि॑ नी॒विदः॑।
उच्छि॑ष्टे य॒ज्ञाः होत्राः॑ पशुब॒न्धास्तदिष्ट॑यः ।।

अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह।
उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ।। {२०}

शर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑।
अ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता ।।

राद्धिः॒ प्राप्तिः॒ समा॑प्ति॒र्व्या॑प्ति॒र्मह॑ एध॒तुः।
अत्या॑प्ति॒रुच्छि॑ष्टे॒ भूति॒श्चाहि॑ता॒ निहि॑ता हि॒ता ।।

यच्च॑ प्रा॒णति॑ प्रा॒णेन॒ यच्च॒ पश्य॑ति॒ चक्षु॑षा।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ।।

ऋचः॒ सामा॑नि॒ छन्दां॑सि पुरा॒णं यजु॑षा स॒ह।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ।।

प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ।।

आ॑न॒न्दा मोदाः॑ प्र॒मुदो॑ ऽभिमोद॒मुद॑श्च॒ ये।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ।।

दे॒वाः पि॒तरो॑ मनु॒ष्या॑ गन्धर्वाप्स॒रस॑श्च॒ ये।
उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ।। {२१}

=== सूक्तम् - 8_[10]

यन्म॒न्युर्जा॒यामाव॑हत्संक॒ल्पस्य॑ गृ॒हादधि॑।
क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रो ऽभ॑वत् ।।

तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्य॑र्ण॒वे।
त आ॑सं॒ जन्या॑स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रो ऽभ॑वत् ।।

दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा।
यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद्व॑देत् ।।

प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।
व्या॑नोदा॒नौ वाङ्मन॒स्ते वा आकू॑ति॒माव॑हन् ।।

अजा॑ता आसन्नृ॒तवो ऽथो॑ धा॒ता बृह॒स्पतिः॑।
इ॑न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ।।

तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्य॑र्ण॒वे।
तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत्ते ज्ये॒ष्ठमुपा॑सत ।।

येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः।
यः वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ।।

कुत॒ इन्द्रः॒ कुतः॒ सोमः॒ कुतो॑ अ॒ग्निर॑जायत।
कुत॒स्त्वष्टा॒ सम॑भव॒त्कुतो॑ धा॒ताजा॑यत ।।

इन्द्रा॒दिन्द्रः॒ सोमा॒त्सोमो॑ अ॒ग्नेर॒ग्निर॑जायत।
त्वष्टा॑ ह जज्ञे॒ त्वष्टु॑र्धा॒तुर्धा॒ताजा॑यत ।।

ये त आस॒न्दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा।
पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ।। {२२}

य॒दा केशा॒नस्थि॒ स्नाव॑ मां॒सं म॒ज्जान॒माभ॑रत्।
शरी॑रं कृ॒त्वा पाद॑व॒त्कं लो॒कमनु॒ प्रावि॑शत् ।।

कुतः॒ केशा॒न्कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्।
अङ्गा॒ पर्वा॑णि म॒ज्जानं॒ को मां॒सं कुत॒ आभ॑रत् ।।

सं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन्।
सर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ।।

ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरो॒ हस्ता॒वथो॒ मुख॑म्।
पृ॒ष्टीर्ब॑र्जह्ये पा॒र्श्वे कस्तत्सम॑दधा॒दृषिः॑ ।।

शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः।
त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत्सं॒धा सम॑दधान्म॒ही ।।

यत्तच्छरी॑र॒मश॑यत्सं॒धया॒ संहि॑तं म॒हत्।
येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न्वर्ण॒माभ॑रत् ।।

सर्वे॑ दे॒वा उपा॑शिक्ष॒न्तद॑जानाद्व॒धूः स॒ती।
ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न्वर्ण॒माभ॑रत् ।।

य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः।
गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ।।

स्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑।
ज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन् ।।

स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्।
बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ।। {२३}

भूति॑श्च॒ वा अभू॑तिश्च रा॒तयो ऽरा॑तयश्च॒ याः।
क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ।।

नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च।
शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ।।

वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्य॑म्।
शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ।।

आ॑न॒न्दा मोदाः॑ प्र॒मुदो॑ ऽभिमोद॒मुद॑श्च॒ ये।
ह॒सो न॑रिष्टा नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन् ।।

आ॑ला॒पाश्च॑ प्रला॒पाश्चा॑भिलाप॒लप॑श्च॒ ये।
शरी॑रं॒ सर्वं॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ।।

प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या।
व्या॑नोदा॒नौ वान्मनः॒ शरी॑रेण॒ त ई॑यन्ते ।।

आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः।
चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन् ।।

आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः।
गुहाः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ।।

अस्थि॑ कृ॒त्वा ष॒मिधं॒ तद॒ष्ट आपो॑ असादयन्।
रेतः॑ कृति॒वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ।।

या आपो॒ याश्च॑ दे॒वता॒ या वि॒राट्ब्रह्म॑णा स॒ह।
शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒च्छरी॒रे ऽधि॑ प्र॒जाप॑तिः ।।

सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे।
अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑छन्न॒ग्नये॑ ।।

तस्मा॒द्वै वि॒द्वान्पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते।
सर्वा॒ ह्य॑स्मिन्दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ।।

प्र॑थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ्वि ग॑छति।
अ॒द एके॑न॒ गछ॑त्य॒द एके॑न गछत्यि॒हैके॑न॒ नि षे॑वते ।।

अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्।
तस्मिं॒ छवो ऽधि॑ अन्त॒रा तस्मा॒च्छवो ऽध्यु॑च्यते ।। {२४}

=== सूक्तम् - 9_[11]

ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्या॑णि च।
अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि।
सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।

उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।
संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ।।

उत्ति॑ष्ठत॒मा र॑भेतामादानसंदा॒नाभ्या॑म्।
अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ।।

अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्य॑र्बुदिः।
याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही।
ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ।।

उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।
भ॒ञ्जन्न॒मित्रा॑णां॒ सेना॑म्भो॒गेभिः॒ परि॑ वारय ।।

स॒प्त जा॒तान्न्य॑र्बुद उदा॒राणां॑ समी॒क्षय॑न्।
तेभि॒ष्ट्वमाज्ये॑ हु॒ते सर्वै॒रुत्ति॑ष्ठ॒ सेन॑या ।।

प्र॑तिघ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु।
वि॑के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।

सं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒छन्ती॑।
पतिं॒ भ्रात॑र॒मात्स्वान्र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।

अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑।
ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।

अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑।
पौरु॑षे॒ये ऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ।। {२५}

आ गृ॑ह्णीतं॒ सं बृ॑हतं प्रानापा॒नान्न्य॑र्बुदे।
नि॑वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।

उद्वे॑पय॒ सं वि॑जन्तां भिया॒मित्रा॒न्त्सं सृ॑ज।
उ॑रुग्रा॒हैर्बा॑ह्व॒ङ्कैर्विध्या॑मित्रान्न्यर्बुदे ।।

मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि।
मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।

प्र॑तिघ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः।
अ॑घा॒रिणी॑र्विके॒श्यो॑ रुद॒त्यः॒ पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ।।

श्व॑न्वतीरप्स॒रसो॑ रूपका उ॒तार्बु॑दे।
अ॑न्तःपा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म्।
सर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।

ख॒दूरे॑ ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्।
य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ।।

चतु॑र्दम्ष्ट्रां छ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्।
स्व॑भ्य॒सा ये चो॑द्भ्य॒साः ।।

उद्वे॑पय॒ त्वम॑र्बुदे॒ ऽमित्रा॑णाम॒मूः सिचः॑।
जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ।।

प्रब्ली॑नो मृदि॒तः श॑यां ह॒तो ऽमित्रो॑ न्यर्बुदे।
अ॑ग्निजि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या ।।

तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्।
अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ।। {२६}

उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु।
शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ।।

ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये।
त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑।
सर्वां॒स्ताम॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।

अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्।
यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ ऽमित्रा॑णां सहस्र॒शः ।।

वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑।
ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्।
सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ।।

ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑।
ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः।
ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ।।

तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्।
इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ।। {२७}

=== सूक्तम् - 11.10_[12]

उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह।
सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ।।

ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मन॒वाः।
त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ।।

अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः।
क्र॒व्यादो॒ वात॑रंहसः॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ।।

अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पम्ब॒हु।
त्रिस॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ।।

उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह।
अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिष॑न्धे॒राहु॑तिः प्रि॒या ।।

शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒यं चतु॑ष्पदी।
कृत्ये॒ ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ।।

धू॑मा॒क्षी सं प॑ततु कृधुक॒र्नी च॑ क्रोशतु।
त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ।।

अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति।
श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ।।

यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते।
तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ।।

बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः।
अ॑सुर॒क्षय॑णं व॒धं त्रिष॑न्धिम्दि॒व्यास्र॑यन् ।। {२८}

येना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः।
त्रिष॑न्धिं दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ।।

सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑।
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्सय॑णं व॒धम् ।।

बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्।
तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ ऽमित्रा॑न्ह॒न्म्योज॑सा ।।

सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट्कृतम्।
इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ।।

सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या।
सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताह् ।।

वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु।
इन्द्र॑ एषां ब॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्।
आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ।।

यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे।
त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ।।

क्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्।
त्रिष॑न्धे॒ प्रेहि॒ सेन॑या जयामित्रा॒न्प्र प॑द्यस्व ।।

त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय।
पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ।।

शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः शिचः॑।
मुह्य॑न्त्व॒द्यामूः सेनाः॑ अ॒मित्रा॑नां न्यर्बुदे ।। {२९}

मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्ये॑षां॒ वरं॑वरम्।
अ॒नया॑ जहि॒ सेन॑या ।।

यश्च॑ कव॒ची यश्चा॑कव॒चो ऽमित्रो॒ यश्चाज्म॑नि।
ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ।।

ये व॒र्मिणो॒ ये ऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑।
सर्वां॒स्ताँ अ॑र्बुदे ह॒तां छ्वानो॑ ऽदन्तु॒ भूम्या॑म् ।।

ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑।
सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ।।

स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्।
विवि॑द्धा कक॒जाकृ॑ता ।।

म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तम्शया॑नम्।
य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ।।

यां दे॒वा अ॑नु॒तिस्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्।
तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिषं॑धिना ।।

== काण्डम् - 12


=== सूक्तम् - 12.1

स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति।
सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ।।१।।

अ॑संबा॒धं म॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु।
नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ।।२।।

यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः।
यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त्सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ।।३।।

यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्न॑म्कृ॒ष्टयः॑ संबभू॒वुः।
या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ।।४।।

यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्।
गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ।।५।।

वि॑श्वंभ॒रा व॑सु॒धानी॑ प्रति॒ष्ठा हिर॑ण्यवक्षा॒ जग॑तो नि॒वेश॑नी।
वै॑श्वान॒रं बिभ्र॑ती॒ भूमि॑र॒ग्निमिन्द्रऋ॑षभा॒ द्रवि॑णे नो दधातु ।।६।।

यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्।
सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ।।७।।

यार्ण॒वे ऽधि॑ सलि॒लमग्र॒ आसी॒त्यां मा॒याभि॑र॒न्वच॑रन्मनी॒षिणः॑।
यस्या॒ हृद॑यं पर॒मे व्यो॑मन्त्स॒त्येनावृ॑तम॒मृतं॑ पृथि॒व्याः।
सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे ।।८।।

यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति।
सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ।।९।।

याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे।
इन्द्रो॒ यां च॒क्र आ॒त्मने॑ ऽनमि॒त्रां शची॒पतिः॑।
सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ।।१०।। {१}

गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तो ऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु।
ब॒भ्रुं कृ॒ष्णाम्रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्।
अजी॒तो ऽह॑तो॒ अक्ष॒तो ऽध्य॑ष्ठाम्पृथि॒वीमह॑म् ।।११।।

यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः॑ संबभू॒वुः।
तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ।।१२।।

यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः।
यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्।
सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ।।१३।।

यो नो॒ द्वेष॑त्पृथिवि॒ यः पृ॑त॒न्याद्यो ऽभि॒दासा॒न्मन॑सा॒ यो व॒धेन॑।
तं नो॑ भूमे रन्धय पूर्वकृत्वरि ।।१४।।

त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः।
तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ।।१५।।

ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ।।१६।।

वि॑श्व॒स्वं॑ मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्।
शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ।।१७।।

म॒हत्स॒धस्थं॑ मह॒ती ब॒भूवि॑थ म॒हान्वेग॑ ए॒जथु॑र्वे॒पथु॑ष्टे।
म॒हांस्त्वेन्द्रो॑ रक्ष॒त्यप्र॑मादम्।
सा नो॑ भूमे॒ प्र रो॑चय॒ हिर॑ण्यस्येव सं॒दृशि॒ मा नो॑ द्विक्षत॒ कश्च॒न ।।१८।।

अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु।
अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ।।१९।।

अ॒ग्निर्दि॒व आ त॑पत्य॒ग्नेर्दे॒वस्यो॒र्व॑१न्तरि॑क्षम्।
अ॒ग्निं मर्ता॑स इन्धते हव्य॒वाहं॑ घृत॒प्रिय॑म् ।।२०।। {२}

अ॒ग्निवा॑साः पृथि॒व्य॑सित॒ज्ञूस्त्विषी॑मन्तं॒ संशि॑तं मा कृणोतु ।।२१।।

भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्।
भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑।
सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ।।२२।।

यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑।
यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ।।२३।।

यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे।
अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॒ मा सु॑र॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ।।२४।।

यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑।
यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑।
क॒न्या॑यां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ।।२५।।

शि॒ला भूमि॒रश्मा॑ पां॒सुः सा भूमिः॒ संधृ॑ता धृ॒ता।
तस्यै॒ हिर॑ण्यवक्षसे पृथि॒व्या अ॑करं॒ नमः॑ ।।२६।।

यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑।
पृ॑थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒छाव॑दामसि ।।२७।।

उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः।
प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ।।२८।।

वि॒मृग्व॑रीं पृथि॒वीमा व॑दामि क्ष॒मां भूमिं॒ ब्रह्म॑णा वावृधा॒नाम्।
ऊर्जं॑ पु॒ष्टं बिभ्र॑तीमन्नभा॒गं घृ॒तं त्वा॑भि॒ नि षी॑देम भूमे ।।२९।।

शु॒द्धा न॒ आप॑स्त॒न्वे॑ क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः।
प॒वित्रे॑ण पृथिवि॒ मोत्पु॑नामि ।।३०।। {३}

यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्।
स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ।।३१।।

मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त।
स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ।।३२।।

याव॑त्ते॒ ऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑।
ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म् ।।३३।।

यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒ख्यम॒भि भू॑मे पा॒र्श्वमु॑त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत्पृ॒ष्टीभि॑रधि॒शेम॑हे।
मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि ।।३४।।

यत्ते॑ भूमे वि॒खना॑मि क्षि॒प्रं तदपि॑ रोहतु।
मा ते॒ मर्म॑ विमृग्वरि॒ मा ते॒ हृद॑यमर्पिपम् ।।३५।।

ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः।
ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ।।३६।।

याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्व॒न्तः।
परा॒ दस्यू॒न्दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ।।३७।।

यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑।
ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑ यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।।३८।।

यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उदा॑नृ॒चुः।
स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह ।।३९।।

सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे।
भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः ।।४०।। {४}

यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यै॑लबाः।
यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्या॒म्वद॑ति दुन्दु॒भिः।
सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ।।४१।।

यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑।
भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ ऽस्तु व॒र्षमे॑दसे ।।४२।।

यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑।
प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ।।४३।।

नि॒धिं बिभ्र॑ती बहु॒धा गुहा॒ वसु॑ म॒णिं हिर॑ण्यं पृथि॒वी द॑दातु मे।
वसू॑नि नो वसु॒दा रास॑माना दे॒वी द॑धातु सुमन॒स्यमा॑ना ।।४४।।

जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्।
स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्पुरन्ती ।।४५।।

यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑।
क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ।।४६।।

ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे।
यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ।।४७।।

म॒ल्वं बिभ्र॑ती गुरु॒भृद्भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः।
व॑रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ।।४८।।

ये त॑ आर॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति।
उ॒लं वृकं॑ पृथिवि दु॒छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत् ।।४९।।

ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑।
पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ।।५०।। {५}

यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि।
यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्।
वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ।।५१।।

यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑।
व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ।।५२।।

द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑।
अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः ।।५३।।

अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्।
अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ।।५४।।

अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्।
आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ।।५५।।

ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्।
ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ।।५६।।

अश्व॑ इव॒ रजो॑ दुधुवे॒ वि तान्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत।
म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ।।५७।।

यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा।
त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ।।५८।।

श॑न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती।
भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह ।।५९।।

याम॒न्वैछ॑द्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्।
भु॑जि॒ष्य॑१ं॒ पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ।।६०।।

त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना।
यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ।।६१।।

उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः।
दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ।।६२।।

भूमे॑ मात॒र्नि धे॑हि मा भ॒द्रया॒ सुप्र॑तिष्ठितम्।
सं॑विदा॒ना दि॒वा क॑वे श्रि॒यां मा॑ धेहि॒ भूत्या॑म् ।।६३।। {६}

=== सूक्तम् - 2

न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑।
यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ।।१।।

अ॑घशंसदुःशं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च।
यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ।।२।।

निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि।
यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द्यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ।।३।।

यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः।
तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑छत्वप्सु॒षदो ऽप्य॒ग्नीन् ।।४।।

यत्त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते।
सु॒कल्प॑मग्ने॒ तत्त्वया॒ पुन॒स्त्वोद्दी॑पयामसि ।।५।।

पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने।
पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।६।।

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्।
तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ।।७।।

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रम्य॒मरा॑ज्ञो गछतु रिप्रवा॒हः।
इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।।८।।

क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्।
नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒के ऽपि॑ भा॒गो अ॑स्तु ।।९।।

क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्य॑१ं॒ प्र हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑।
मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ।।१०।। {७}

समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ।।११।।

दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत्।
मु॒च्यमा॑नो॒ निरेण॒सो ऽमो॑ग॒स्माँ अश॑स्त्याः ।।१२।।

अ॒स्मिन्व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे।
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ।।१३।।

संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः।
ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद्दू॒रम॑नीनशन् ।।१४।।

यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑।
क्र॒व्यादं॒ निर्नु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ।।१५।।

अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा।
निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ।।१६।।

यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या॑ उ॒त।
तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ।।१७।।

समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः।
अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ।।१८।।

सीसे॑ मृड्ढ्वं न॒दे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्।
अथो॒ अव्यां॑ रा॒मायां॑ शीर्ष॒क्तिमु॑प॒बर्ह॑णे ।।१९।।

सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे।
अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ।।२०।। {८}

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ।।२१।।

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहु॑तिर्नो अ॒द्य।
प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ।।२२।।

इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्।
श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धता॒म्पर्व॑तेन ।।२३।।

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ।
तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ।।२४।।

यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒ र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्।
यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ।।२५।।

अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः।
अत्रा॑ जहीत॒ ये अस॑न्दु॒रेवा॑ अनमी॒वानुत्त॑रेमाभि॒ वाजा॑न् ।।२६।।

उत्ति॑ष्ठता॒ प्र त॑रता सखा॒यो ऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्।
अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ।।२७।।

वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः।
अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ।।२८।।

उ॑दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तो ऽव॑रा॒न्परे॑भिः।
त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन्पद॒योप॑नेन ।।२९।।

मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः।
आसी॑ना मृ॒त्युं नु॑दता स॒धस्थे ऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ।।३०।। {९}

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ।।३१।।

व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य॒हं क॑ल्पयामि।
स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ।।३२।।

यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व॒न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु।
मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ।।३३।।

अ॑पा॒वृत्य॒ गार्ह॑पत्यात्क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा।
प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ।।३४।।

द्वि॑भागध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या।
अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितह् ।।३५।।

यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑।
सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ।।३६।।

अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे।
छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ।।३७।।

मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्ति॒म्मर्त्यो॒ नीत्य॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ।।३८।।

ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑।
ब्र॒ह्मैव वि॒द्वाने॒ष्यो॑३ यः क्र॒व्यादं॑ निरा॒दध॑त् ।।३९।।

यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्।
आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ।।४०।। {१०}

ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजानै॒तीः प॒थिभि॑र्देव॒यानैः॑।
पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ।।४१।।

अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ।।४२।।

इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्।
व्या॒ग्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ।।४३।।

अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्या॑णाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ।।४४।।

जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गछन्तु॒ ये मृ॒ताः।
सु॑गार्हप॒त्यो वि॒तप॒न्नरा॑तिमु॒षामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ।।४५।।

सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ।।४६।।

इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ।।४७।।

अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्।
आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ।।४८।।

अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑।
अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ।।४९।।

ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा।
क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ।।५०।। {११}

ये ऽश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते।
ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ।।५१।।

प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑।
क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ।।५२।।

अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः।
माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ।।५३।।

इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्।
तमिन्द्र॑ इ॒ध्मम्कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ।।५४।।

प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्या॑वि॒वेश॑।
परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ।।५५।। {१२}

=== सूक्तम् - 3

पुमा॑न्पुं॒सो ऽधि॑ तिष्ठ॒ चर्मे॑हि॒ तत्र॑ ह्वयस्व यत॒मा प्रि॒या ते॑।
याव॑न्ता॒वग्रे॑ प्रथ॒मं स॑मे॒यथु॒स्तद्वां॒ वयो॑ यम॒राज्ये॑ समा॒नम् ।।१।।

ताव॑द्वां॒ चक्षु॒स्तति॑ वी॒र्या॑णि॒ ताव॒त्तेज॑स्तति॒धा वाजि॑नानि।
अ॒ग्निः शरी॑रं सचते य॒दैधो॑ ऽधा प॒क्वान्मि॑थुना॒ सं भ॑वाथः ।।२।।

सम॑स्मिंल्लो॒के समु॑ देव॒याने॒ सं स्मा॑ स॒मेतं॑ यम॒राज्ये॑षु।
पू॒तौ प॒वित्रै॒रुप॒ तद्ध्व॑येथां॒ यद्य॒द्रेतो॒ अधि॑ वां संब॒भूव॑ ।।३।।

आप॑स्पुत्रासो अ॒भि सं वि॑शध्वमि॒मं जी॒वं जी॑वधन्याः स॒मेत्य॑।
तासां॑ भजध्वम॒मृतं॒ यमा॒हुरो॑द॒नं पच॑ति वां॒ जनि॑त्री ।।४।।

यं वां॑ पि॒ता पच॑ति॒ यं च॑ मा॒ता रि॒प्रान्निर्मु॑क्त्यै॒ शम॑लाच्च वा॒चः।
स ओ॑द॒नः श॒तधा॑रः स्व॒र्ग उ॒भे व्या॑प॒ नभ॑सी महि॒त्वा ।।५।।

उ॒भे नभ॑सी उ॒भयां॑श्च लो॒कान्ये यज्व॑नाम॒भिजि॑ताः स्व॒र्गाः।
तेषां॒ ज्योति॑ष्मा॒न्मधु॑मा॒न्यो अग्रे॒ तस्मि॑न्पु॒त्रैर्ज॒रसि॒ सं श्र॑येथाम् ।।६।।

प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते।
यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम् ।।७।।

दक्षि॑णां॒ दिश॑म॒भि नक्ष॑माणौ प॒र्याव॑र्तेथाम॒भि पात्र॑मे॒तत्।
तस्मि॑न्वां य॒मः पि॒तृभिः॑ संविदा॒नः प॒क्वाय॒ शर्म॑ बहु॒लं नि य॑छात् ।।८।।

प्र॒तीची॑ दि॒शामि॒यमिद्वरं॒ यस्यां॒ सोमो॑ अधि॒पा मृ॑डि॒ता च॑।
तस्यां॑ श्रयेथां सु॒कृतः॑ सचेथा॒मधा॑ प॒क्वान्मि॑थुना॒ सं भ॑वाथः ।।९।।

उत्त॑रं रा॒ष्ट्रं प्र॒जयो॑त्त॒राव॑द्दि॒शामुदी॑ची कृणवन्नो॒ अग्र॑म्।
पाङ्क्तं॒ छन्दः॒ पुरु॑षो बभूव॒ विश्वै॑र्विश्वा॒ङ्गैः स॒ह सं भ॑वेम ।।१०।। {१३}

ध्रु॒वेयं वि॒राण्नमो॑ अस्त्व॒स्यै शि॒वा पु॒त्रेभ्य॑ उ॒त मह्य॑मस्तु।
सा नो॑ देव्यदिते विश्ववार॒ इर्य॑ इव गो॒पा अ॒भि र॑क्ष प॒क्वम् ।।११।।

पि॒तेव॑ पु॒त्रान॒भि सं स्व॑जस्व नः शि॒वा नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑।
यमो॑द॒नं पच॑तो दे॒वते॑ इ॒ह तं न॒स्तप॑ उ॒त स॒त्यं च॑ वेत्तु ।।१२।।

यद्य॑द्कृ॒ष्णः श॑कु॒न एह ग॒त्वा त्सर॒न्विष॑क्तं॒ बिल॑ आस॒साद॑।
यद्वा॑ दा॒स्या॒र्द्रह॑स्ता सम॒ङ्क्त उ॒लूख॑लं॒ मुस॑लं शुम्भतापः ।।१३।।

अ॒यं ग्रावा॑ पृ॒थुबु॑ध्नो वयो॒धाः पू॒तः प॒वित्रै॒रप॑ हन्तु॒ रक्षः॑।
आ रो॑ह॒ चर्म॒ महि॒ शर्म॑ यछ॒ मा दंप॑ती॒ पौत्र॑म॒घं नि गा॑ताम् ।।१४।।

वन॒स्पतिः॑ स॒ह दे॒वैर्न॒ आग॒न्रक्षः॑ पिशा॒चाँ अ॑प॒बाध॑मानः।
स उच्छ्र॑यातै॒ प्र व॑दाति॒ वाचं॒ तेन॑ लो॒काँ अ॒भि सर्वा॑न्जयेम ।।१५।।

स॒प्त मेधा॑न्प॒शवः॒ पर्य॑गृह्ण॒न्य ए॑षां॒ ज्योति॑ष्माँ उ॒त यश्च॒कर्श॑।
त्रय॑स्त्रिंशद्दे॒वता॒स्तान्स॑चन्ते॒ स नः॑ स्व॒र्गम॒भि ने॑ष लो॒कम् ।।१६।।

स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म।
गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ।।१७।।

ग्राहिं॑ पा॒प्मान॒मति॒ ताँ अ॑याम॒ तमो॒ व्य॑स्य॒ प्र व॑दासि व॒ल्गु।
वा॑नस्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म् ।।१८।।

वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्।
व॒र्षवृ॑द्ध॒मुप॑ यछ॒ शूर्पं॒ तुषं॑ प॒लावा॒नप॒ तद्वि॑नक्तु ।।१९।।

त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्य॑१न्तरि॑क्षम्।
अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ।।२०।। {१४}

पृथ॑ग्रू॒पाणि॑ बहु॒धा प॑शू॒नामेक॑रूपो भवसि॒ सं समृ॑द्ध्या।
ए॒तां त्वचं॒ लोहि॑नीं॒ तां नु॑दस्व॒ ग्रावा॑ शुम्भाति मल॒ग इ॑व॒ वस्त्रा॑ ।।२१।।

पृ॑थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि त॒नूः स॑मा॒नी विकृ॑ता त ए॒षा।
यद्य॑द्द्यु॒त्तं लि॑खि॒तमर्प॑णेन॒ तेन॒ मा सु॑स्रो॒र्ब्रह्म॒णापि॒ तद्व॑पामि ।।२२।।

जनि॑त्रीव॒ प्रति॑ हर्यासि सू॒नुं सं त्वा॑ दधामि पृथि॒वीं पृ॑थि॒व्या।
उ॒खा कु॒म्भी वेद्यां॒ मा व्य॑थिष्ठा यज्ञायु॒धैराज्ये॒नाति॑षक्ता ।।२३।।

अ॒ग्निः पच॑न्रक्षतु त्वा पु॒रस्ता॒दिन्द्रो॑ रक्षतु दक्षिण॒तो म॒रुत्वा॑न्।
वरु॑णस्त्वा दृंहाद्ध॒रुणे॑ प्र॒तीच्या॑ उत्त॒रात्त्वा॒ सोमः॒ सं द॑दातै ।।२४।।

पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद्दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्।
ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम् ।।२५।।

आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्।
शु॒द्धाः स॒तीस्ता उ॑ शुम्भन्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ।।२६।।

उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शुच॑यश्चा॒मृता॑सः।
ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा॒ आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ।।२७।।

संख्या॑ता स्तो॒काः पृ॑थि॒वीं स॑चन्ते प्राणापा॒नैः संमि॑ता॒ ओष॑धीभिः।
असं॑ख्याता ओ॒प्यमा॑नाः सु॒वर्णाः॒ सर्वं॒ व्या॑पुः॒ शुच॑यः शुचि॒त्वम् ।।२८।।

उद्यो॑धन्त्य॒भि व॑ल्गन्ति त॒प्ताः पेन॑मस्यन्ति बहु॒लांश्च॑ बि॒न्दून्।
योषे॑व दृ॒ष्ट्वा पति॒मृत्वि॑यायै॒तैस्त॑ण्डु॒लैर्भ॑वता॒ समा॑पः ।।२९।।

उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्।
अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ।।३०।। {१५}

प्र य॑छ॒ पर्शुं॑ त्व॒रया ह॑रौ॒समहिं॑सन्त॒ ओष॑धीर्दान्तु॒ पर्व॑न्।
यासां॒ सोमः॒ परि॑ रा॒ज्यं॑ ब॒भूवाम॑न्युता नो वी॒रुधो॑ भवन्तु ।।३१।।

नवं॑ ब॒र्हिरो॑द॒नाय॑ स्तृणीत प्रि॒यं हृ॒दश्चक्षु॑षो व॒ल्ग्व॑स्तु।
तस्मि॑न्दे॒वाः स॒ह दै॒वीर्वि॑शन्त्वि॒मं प्राश्न॑न्त्वृ॒तुभि॑र्नि॒षद्य॑ ।।३२।।

वन॑स्पते स्ती॒र्णमा सी॑द ब॒र्हिर॑ग्निष्टो॒भैः संमि॑तो दे॒वता॑भिः।
त्वष्ट्रे॑व रू॒पं सुकृ॑तं॒ स्वधि॑त्यै॒ना ए॒हाः परि॒ पात्रे॑ ददृश्राम् ।।३३।।

ष॒ष्ट्यां श॒रत्सु॑ निधि॒पा अ॒भीछा॒त्स्वः॑ प॒क्वेना॒भ्य॑श्नवातै।
उपै॑नं जीवान्पि॒तर॑श्च पु॒त्रा ए॒तं स्व॒र्गं ग॑म॒यान्त॑म॒ग्नेः ।।३४।।

ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु।
तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ।।३५।।

सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान्याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्।
वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न्पात्रे॒ अध्युद्ध॑रैनम् ।।३६।।

उप॑ स्तृणीहि प्र॒थय॑ पु॒रस्ता॑द्घृ॒तेन॒ पात्र॑म॒भि घा॑रयै॒तत्।
वा॒श्रेवो॒स्रा तरु॑णं स्तन॒स्युमि॒मं दे॑वासो अभि॒हिङ्कृ॑णोत ।।३७।।

उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः।
तस्मिं॑ छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑छान् ।।३८।।

यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः।
सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ।।३९।।

याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुह्।
सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ।।४०।। {१६}

वसो॒र्या धारा॒ मधु॑ना॒ प्रपी॑ना घृ॒तेन॑ मि॒श्रा अ॒मृत॑स्य॒ नाभ॑यः।
सर्वा॒स्ता अव॑ रुन्धे स्व॒र्गः ष॒ष्ट्यां श॒रत्सु॑ निधि॒पा अ॒भीछा॑त् ।।४१।।

नि॒धिं नि॑धि॒पा अ॒भ्ये॑नमिछा॒दनी॑श्वरा अ॒भितः॑ सन्तु॒ ये ऽन्ये।
अ॒स्माभि॑र्द॒त्तो निहि॑तः स्व॒र्गस्त्रि॒भिः काण्डै॒स्त्रीन्त्स्व॒र्गान॑रुक्षत् ।।४२।।

अ॒ग्नी रक्ष॑स्तपतु॒ यद्विदे॑वं क्र॒व्याद्पि॑शा॒च इ॒ह मा प्र पा॑स्त।
नु॒दाम॑ एन॒मप॑ रुध्मो अ॒स्मदा॑दि॒त्या ए॑न॒मङ्गि॑रसः सचन्ताम् ।।४३।।

आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि।
शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ।।४४।।

इ॒दं प्राप॑मुत्त॒मं काण्ड॑मस्य॒ यस्मा॑ल्लो॒कात्प॑रमे॒ष्ठी स॒माप॑।
आ सि॑ञ्च स॒र्पिर्घृ॒तव॒त्सम॑ङ्ग्ध्ये॒ष भा॒गो अङ्गि॑रसो नो॒ अत्र॑ ।।४५।।

स॒त्याय॑ च॒ तप॑से दे॒वता॑भ्यो नि॒धिं शे॑व॒धिं परि॑ दद्म ए॒तम्।
मा नो॑ द्यू॒ते ऽव॑ गा॒न्मा समि॑त्यां॒ मा स्मा॒न्यस्मा॒ उत्सृ॑जता पु॒रा मत् ।।४६।।

अ॒हं प॑चाम्य॒हं द॑दामि॒ ममे॑दु॒ कर्म॑न्क॒रुणे ऽधि॑ जा॒या।
कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रो॑३ ऽन्वार॑भेथां॒ वय॑ उत्त॒राव॑त् ।।४७।।

न किल्बि॑ष॒मत्र॒ नाधा॒रो अस्ति॒ न यन्मि॒त्रैः स॒मम॑मान॒ एति॑।
अनू॑नं॒ पात्रं॒ निहि॑तं न ए॒तत्प॒क्तारं॑ प॒क्वः पुन॒रा वि॑शाति ।।४८।।

प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑।
धे॒नुर॑न॒ड्वान्वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ।।४९।।

सम॒ग्नयः॑ विदुर॒न्यो अ॒न्यं य ओष॑धीः॒ सच॑ते॒ यश्च॒ सिन्धू॑न्।
याव॑न्तो दे॒वा दि॒व्या॑३तप॑न्ति॒ हिर॑ण्यं॒ ज्योतिः॒ पच॑तो बभूव ।।५०।। {१७}

ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये।
क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथो ऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ।।५१।।

यद॒क्षेषु॒ वदा॒ यत्समि॑त्यां॒ यद्वा॒ वदा॒ अनृ॑तं वित्तका॒म्या।
स॑मा॒नं तन्तु॑म॒भि स॒म्वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ।।५२।।

व॒र्षं व॑नु॒ष्वापि॑ गछ दे॒वांस्त्व॒चो धू॒मं पर्युत्पा॑तयासि।
वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम् ।।५३।।

त॒न्वं॑ स्व॒र्गो ब॑हु॒धा वि च॑क्रे॒ यथा॑ वि॒द आ॒त्मन्न॒न्यव॑र्णाम्।
अपा॑जैत्कृ॒ष्णां रुश॑तीं पुना॒नो या लोहि॑नी॒ तां ते॑ अ॒ग्नौ जु॑होमि ।।५४।।

प्राच्यै॑ त्वा दि॒शे॑३ ऽग्नये ऽधि॑पतये ऽसि॒ताय॑ रक्षि॒त्र आ॑दि॒त्यायेषु॑मते।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।५५।।

दक्षि॑णायै त्वा दि॒श इन्द्रा॒याधि॑पतये॒ तिर॑श्चिराजये रक्षि॒त्रे य॒मायेषु॑मते।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।५६।।

प्र॒तीच्यै॑ त्वा दि॒शे वरु॑णा॒याधि॑पतये॒ पृदा॑कवे रक्षि॒त्रे ऽन्ना॒येषु॑मते।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।५७।।

उदी॑च्यै त्वा दि॒शे सोमा॒याधि॑पतये स्व॒जाय॑ रक्षि॒त्रे ऽशन्या॒ इषु॑मत्यै।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।५८।।

ध्रु॒वायै॑ त्वा दि॒शे विष्ण॒वे ऽधि॑पतये क॒ल्माष॑ग्रीवाय रक्षि॒त्र ओष॑धीभ्य॒ इषु॑मतीभ्यः।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।५९।।

ऊ॒र्ध्वायै॑ त्वा दि॒शे बृह॒स्पत॒ये ऽधि॑पतये श्वि॒त्राय॑ रक्षि॒त्रे व॒र्षायेषु॑मते।
ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑।
दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ।।६०।। {१८}

=== सूक्तम् - 4

ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत।
व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत्प्र॒जाव॒दप॑त्यवत् ।।१।।

प्र॒जया॒ स वि क्री॑णीते प॒शुभि॒श्चोप॑ दस्यति।
य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति ।।२।।

कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒तम॑र्दति।
ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ।।३।।

वि॑लोहि॒तो अ॑धि॒ष्ठाना॑च्छ॒क्नो वि॑न्दति॒ गोप॑तिम्।
तथा॑ व॒शायाः॒ संवि॑द्यं दुरद॒भ्ना ह्यु॒च्यसे॑ ।।४।।

प॒दोर॑स्या अधि॒ष्ठाना॑द्वि॒क्लिन्दु॒र्नाम॑ विन्दति।
अ॑नाम॒नात्सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ।।५।।

यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते।
लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम् ।।६।।

यद॑स्याः॒ कस्मै॑ चि॒द्भोगा॑य॒ बाला॒न्कश्चि॑त्प्रकृ॒न्तति॑।
ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ।।७।।

यद॑स्या॒ गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत्।
ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात् ।।८।।

यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द्दा॒सी स॒मस्य॑ति।
ततो ऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ।।९।।

जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान्व॒शा।
तस्मा॑द्ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम् ।।१०।। {१९}

य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा।
ब्र॑ह्म॒ज्येयं॒ तद॑ब्रुव॒न्य ए॑नां निप्रिया॒यते॑ ।।११।।

य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति।
आ स दे॒वेषु॑ वृश्चते ब्राह्म॒णानां॑ च म॒न्यवे॑ ।।१२।।

यो अ॑स्य॒ स्याद्व॑शाभो॒गो अ॒न्यामि॑छेत॒ तर्हि॒ सः।
हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ।।१३।।

यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा।
तामे॒तद॒छाय॑न्ति॒ यस्मि॒न्कस्मिं॑श्च॒ जाय॑ते ।।१४।।

स्वमे॒तद॑छायन्ति॒ यद्व॒शां ब्रा॑ह्म॒णा अ॒भि।
यथै॑नान॒न्यस्मि॑न्जिनी॒यादे॒वास्या॑ नि॒रोध॑नम् ।।१५।।

चरे॑दे॒वा त्रै॑हाय॒णादवि॑ज्ञातगदा स॒ती।
व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः॑ ।।१६।।

य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्।
उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतह् ।।१७।।

यो अ॑स्या॒ ऊधो॒ न वे॒दाथो॑ अस्या॒ स्तना॑नु॒त।
उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चेदश॑कद्व॒शाम् ।।१८।।

दु॑रद॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति।
नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति ।।१९।।

दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्।
तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्ये॑ति॒ मानु॑षः ।।२०।। {२०}

हेडं॑ पशू॒नां न्ये॑ति ब्राह्म॒णेभ्यो ऽद॑दद्व॒शाम्।
दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ।।२१।।

यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्।
अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा ।।२२।।

य ए॒वं वि॒दुषे॑ ऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द्व॒शाम्।
दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता ।।२३।।

दे॒वा व॒शाम॑याच॒न्यस्मि॒न्नग्रे॒ अजा॑यत।
तामे॒तां वि॑द्या॒न्नार॑दः स॒ह दे॒वैरुदा॑जत ।।२४।।

अ॑नप॒त्यमल्प॑पशुं व॒शा कृ॑णोति॒ पूरु॑षम्।
ब्रा॑ह्म॒णैश्च॑ याचि॒तामथै॑नां निप्रिया॒यते॑ ।।२५।।

अ॒ग्नीषो॑माभ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च।
तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒ते ऽद॑दत् ।।२६।।

याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम्।
चरे॑दस्य॒ ताव॒द्गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत् ।।२७।।

यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्।
आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ।।२८।।

व॒शा चर॑न्ती बहु॒धा दे॒वानां॒ निहि॑तो नि॒धिः।
आ॒विष्कृ॑णुष्व रू॒पाणि॑ य॒दा स्थाम॒ जिघां॑सति ।।२९।।

आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघां॑सति।
अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒ञ्च्याय॑ कृणुते॒ मनः॑ ।।३०।। {२१}

मन॑सा॒ सं क॑ल्पयति॒ तद्दे॒वाँ अपि॑ गछति।
ततो॑ ह ब्र॒ह्माणो॑ व॒शामु॑प॒प्रय॑न्ति॒ याचि॑तुम् ।।३१।।

स्व॑धाका॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः।
दाने॑न राज॒न्यो॑ व॒शाया॑ मा॒तुर्हेड॒म्न ग॑छति ।।३२।।

व॒शा मा॒ता रा॑ज॒न्य॑स्य॒ तथा॒ संभू॑तमग्र॒शः।
तस्या॑ आहु॒रन॑र्पणं॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ ।।३३।।

यथाज्यं॒ प्रगृ॑हीतमालु॒म्पेत्स्रु॒चो अ॒ग्नये॑।
ए॒वा ह॑ ब्र॒ह्मभ्यो॑ व॒शाम॒ग्नय॒ आ वृ॑श्च॒ते ऽद॑दत् ।।३४।।

पु॑रो॒डाश॑वत्सा सु॒दुघा॑ लो॒के ऽस्मा॒ उप॑ तिष्ठति।
सास्मै॒ सर्वा॒न्कामा॑न्व॒शा प्र॑द॒दुषे॑ दुहे ।।३५।।

सर्वा॒न्कामा॑न्यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे।
अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम् ।।३६।।

प्र॑वी॒यमा॑ना चरति क्रु॒द्धा गोप॑तये व॒शा।
वे॒हतं॑ मा॒ मन्य॑मानो मृ॒त्योः पाशे॑षु बध्यताम् ।।३७।।

यो वे॒हतं॒ मन्य॑मानो॒ ऽमा च॒ पच॑ते व॒शाम्।
अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ।।३८।।

म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑।
अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ।।३९।।

प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑।
अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ।।४०।। {२२}

या व॒शा उ॒दक॑ल्पयन्दे॒वा य॒ज्ञादु॒देत्य॑।
तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ।।४१।।

तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑।
ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ।।४२।।

कति॒ नु व॒शा ना॑रद॒ यास्त्वं वे॑त्थ मनुष्य॒जाः।
तास्त्वा॑ पृछामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ।।४३।।

वि॑लि॒प्त्या बृ॑हस्पते॒ या च॑ सू॒तव॑शा व॒शा।
तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ य आ॒शंसे॑त॒ भूत्या॑म् ।।४४।।

नम॑स्ते अस्तु नारदानु॒ष्ठु वि॒दुषे॑ व॒शा।
क॑त॒मासां॑ भी॒मत॑मा॒ यामद॑त्त्वा परा॒भवे॑त् ।।४५।।

वि॑लि॒प्ती या बृ॑हस्प॒ते ऽथो॑ सू॒तव॑शा व॒शा।
तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ य आ॒शंसे॑त॒ भूत्या॑म् ।।४६।।

त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा।
ताः प्र य॑छेद्ब्र॒ह्मभ्यः॒ सो ऽना॑व्र॒स्कः प्र॒जाप॑तौ ।।४७।।

ए॒तद्वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः।
व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे ।।४८।।

दे॒वा व॒शां पर्य॑वद॒न्न नो॑ ऽदा॒दिति॑ हीडि॒ताः।
ए॒ताभि॑रृ॒ग्भिर्भे॒दं तस्मा॒द्वै स परा॑भवत् ।।४९।।

उ॒तैनां॑ भे॒दो नाद॑दाद्व॒शामिन्द्रे॑ण याचि॒तः।
तस्मा॒त्तं दे॒वा आग॒सो ऽवृ॑श्चन्नहमुत्त॒रे ।।५०।।

ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिण॑ह्।
इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ।।५१।।

ये गोप॑तिं परा॒णीया॑था॒हुर्मा द॑दा॒ इति॑।
रु॒द्रस्या॑स्तां ते हे॒तीं परि॑ य॒न्त्यचि॑त्त्या ।।५२।।

यदि॑ हु॒तं यद्यहु॑ताम॒मा च॒ पच॑ते व॒शाम्।
दे॒वान्त्सब्रा॑ह्मणानृ॒त्वा जि॒ह्मो लो॒कान्निरृ॑छति ।।५३।। {२३}

=== सूक्तम् - 12.5

{1}
श्रमे॑ण॒ तप॑सा सृ॒ष्टा ब्रह्म॑णा वि॒त्ता र्ते श्रि॒ता ।।१।।

स॒त्येनावृ॑ता श्रि॒या प्रावृ॑ता॒ यश॑सा॒ परी॑वृता ।।२।।

स्व॒धया॒ परि॑हिता श्र॒द्धया॒ पर्यू॑ढा दी॒क्षया॑ गु॒प्ता य॒ज्ञे प्रति॑ष्ठिता लो॒को नि॒धन॑म् ।।३।।

ब्रह्म॑ पदवा॒यं ब्रा॑ह्म॒णो ऽधि॑पतिः ।।४।।

तामा॒ददा॑नस्य ब्रह्मग॒वीं जि॑न॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य ।।५।।

अप॑ क्रामति सू॒नृता॑ वी॒र्य॑१ं॒ पुन्या॑ ल॒क्ष्मीः ।।६।। {२४}

{2}
ओज॑श्च॒ तेज॑श्च॒ सह॑श्च॒ बलं॑ च॒ वाक्चे॑न्द्रि॒यं च॒ श्रीश्च॒ धर्म॑श्च ।।७।।

ब्रह्म॑ च क्ष॒त्रं च॑ रा॒ष्ट्रं च॒ विश॑श्च॒ त्विषि॑श्च॒ यश॑श्च॒ वर्च॑श्च॒ द्रवि॑णं च ।।८।।

आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च ।।९।।

पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒ र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ।।१०।।

तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य ।।११।। {२५}

{3}
सैषा भी॒मा ब्र॑ह्मग॒व्य॑१घवि॑षा सा॒क्षात्कृ॒त्या कूल्ब॑ज॒मावृ॑ता ।।१२।।

सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ।।१३।।

सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः ।।१४।।

सा ब्र॑ह्म॒ज्यं दे॑वपी॒युं ब्र॑ह्मग॒व्या॑दी॒यमा॑ना मृ॒त्योः पद्वी॑ष॒ आ द्य॑ति ।।१५।।

मे॒निः श॒तव॑धा॒ हि सा ब्र॑ह्म॒ज्यस्य॒ क्षिति॒र्हि सा ।।१६।।

तस्मा॒द्वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता ।।१७।।

वज्रो॒ धाव॑न्ती वैश्वान॒र उद्वी॑ता ।।१८।।

हे॒तिः श॒पानु॑त्खि॒दन्ती॑ महादे॒वो॑३ ऽपेक्ष॑माणा ।।१९।।

क्षु॒रप॑वि॒रीक्ष॑माणा॒ वाश्य॑माना॒भि स्पू॑र्जति ।।२०।।

मृ॒त्युर्हि॑ङ्कृण्व॒त्यु॑१ग्रो दे॒वः पुछं॑ प॒र्यस्य॑न्ती ।।२१।।

स॑र्वज्या॒निः कर्णौ॑ वरीव॒र्जय॑न्ती राजय॒क्ष्मो मेह॑न्ती ।।२२।।

मे॒निर्दु॒ह्यमा॑ना शीर्ष॒क्तिर्दु॒ग्धा ।।२३।।

से॒दिरु॑प॒तिष्ठ॑न्ती मिथोयो॒धः परा॑मृष्टा ।।२४।।

श॑र॒व्या॑३ मुखे॑ ऽपिन॒ह्यमा॑न॒ ऋति॑र्ह॒न्यमा॑ना ।।२५।।

अ॒घवि॑षा नि॒पत॑न्ती॒ तमो॒ निप॑तिता ।।२६।।

अ॑नु॒गछ॑न्ती प्रा॒णानुप॑ दासयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ ।।२७।। {२६}

{4}
वैरं॑ विकृ॒त्यमा॑ना॒ पौत्रा॑द्यं विभा॒ज्यमा॑ना ।।२८।।

दे॑वहे॒तिर्ह्रि॒यमा॑णा॒ व्यृ॒द्धिर्हृ॒ता ।।२९।।

पा॒प्माधि॑धी॒यमा॑ना॒ पारु॑ष्यमवधी॒यमा॑ना ।।३०।।

वि॒षं प्र॒यस्य॑न्ती त॒क्मा प्रय॑स्ता ।।३१।।

अ॒घं प्र॒च्यमा॑ना दु॒ष्वप्न्यं॑ प॒क्वा ।।३२।।

मू॑ल॒बर्ह॑णी पर्याक्रि॒यमा॑णा॒ क्षितिः॑ प॒र्याकृ॑ता ।।३३।।

असं॑ज्ञा ग॒न्धेन॒ शुगु॑द्ध्रि॒यमा॑णाशीवि॒ष उद्धृ॑ता ।।३४।।

अभू॑तिरुपह्रि॒यमा॑णा॒ परा॑भूति॒रुप॑हृता ।।३५।।

श॒र्वः क्रु॒द्धः पि॒श्यमा॑ना॒ शिमि॑दा पिशि॒ता ।।३६।।

अव॑र्तिर॒श्यमा॑ना॒ निरृ॑तिरशि॒ता ।।३७।।

अ॑शि॒ता लो॒काच्छि॑नत्ति ब्रह्मग॒वी ब्र॑ह्म॒ज्यम॒स्माच्चा॒मुष्मा॑च्च ।।३८।। {२७}

{5}
तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम् ।।३९।।

अ॑स्व॒गता॒ परि॑ह्णुता ।।४०।।

अ॒ग्निः क्र॒व्याद्भू॒त्वा ब्र॑ह्मग॒वी ब्र॑ह्म॒ज्यं प्र॒विश्या॑त्ति ।।४१।।

सर्वा॒स्याङ्गा॒ पर्वा॒ मूला॑नि वृश्चति ।।४२।।

छि॒नत्त्य॑स्य पितृब॒न्धु परा॑ भावयति मातृब॒न्धु ।।४३।।

वि॑वा॒हां ज्ञा॒तीन्त्सर्वा॒नपि॑ क्षापयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ क्ष॒त्रिये॒णापु॑नर्दीयमाना ।।४४।।

अ॑वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑ ।।४५।।

य ए॒वं वि॒दुषो॑ ब्राह्म॒णस्य॑ क्ष॒त्रियो॒ गामा॑द॒त्ते ।।४६।। {२८}

{6}
क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत अैल॒बम् ।।४७।।

क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शिनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम् ।।४८।।

क्षि॒प्रं वै तस्य॒ वास्तु॑षु॒ वृकाः॑ कुर्वत अैल॒बम् ।।४९।।

क्षि॒प्रं वै तस्य॑ पृछन्ति॒ यत्तदासी॑३दि॒दं नु ता३दिति॑ ।।५०।।

छि॒न्ध्या छि॑न्धि॒ प्र छि॒न्ध्यपि॑ क्षापय क्षा॒पय॑ ।।५१।।

आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय ।।५२।।

वै॑श्वदे॒वी ह्यु॑१च्यसे॑ कृ॒त्या कूल्ब॑ज॒मावृ॑ता ।।५३।।

ओष॑न्ती स॒मोष॑न्ती॒ ब्रह्म॑णो॒ वज्रः॑ ।।५४।।

क्षु॒रप॑विर्मृ॒त्युर्भू॒त्वा वि धा॑व॒ त्वम् ।।५५।।

आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ।।५६।।

आ॒दाय॑ जी॒तं जी॒ताय॑ लो॒के॑३ ऽमुष्मि॒न्प्र य॑छसि ।।५७।।

अघ्न्ये॑ पद॒वीर्भ॑व ब्राह्म॒णस्या॒भिश॑स्त्या ।।५८।।

मे॒निः श॑र॒व्या॑ भवा॒घाद॒घवि॑षा भव ।।५९।।

अघ्न्ये॒ प्र शिरो॑ जहि ब्रह्म॒ज्यस्य॑ कृ॒ताग॑सो देवपी॒योर॑रा॒धसः॑ ।।६०।।

त्वया॒ प्रमू॑र्णं मृदि॒तम॒ग्निर्द॑हतु दु॒श्चित॑म् ।।६१।। {२९}

{7}
वृ॒श्च प्र वृ॑श्च॒ सं वृ॑श्च॒ दह॒ प्र द॑ह॒ सं द॑ह ।।६२।।

ब्र॑ह्म॒ज्यं दे॑व्यघ्न्य॒ आ मूला॑दनु॒संद॑ह ।।६३।।

यथाया॑द्यमसाद॒नात्पा॑पलो॒कान्प॑रा॒वतः॑ ।।६४।।

ए॒वा त्वं दे॑व्यघ्न्ये ब्रह्म॒ज्यस्य॑ कृ॒ताग॑सो देवपी॒योर॑रा॒धसः॑ ।।६५।।

वज्रे॑ण श॒तप॑र्वणा ती॒क्ष्णेन॑ क्षु॒रभृ॑ष्टिना ।।६६।।

प्र स्क॒न्धान्प्र शिरो॑ जहि ।।६७।।

लोमा॑न्यस्य॒ सं छि॑न्धि॒ त्वच॑मस्य॒ वि वे॑ष्टय ।।६८।।

मां॒सान्य॑स्य शातय॒ स्नावा॑न्यस्य॒ सं वृ॑ह ।।६९।।

अस्थी॑न्यस्य पीडय म॒ज्जान॑मस्य॒ निर्ज॑हि ।।७०।।

सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ।।७१।।

अ॒ग्निरे॑नं क्र॒व्यात्पृ॑थि॒व्या नु॑दता॒मुदो॑षतु वा॒युर॒न्तरि॑क्षान्मह॒तो व॑रि॒म्णः ।।७२।।

सूर्य॑ एनं दि॒वः प्र णु॑दतां॒ न्यो॑षतु ।।७३।। {३०}

== काण्डम् - 13


=== सूक्तम् - 13.1

उ॒देहि॑ वाजि॒न्यो अ॒प्स्व॑१न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत्।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु ।।१।।

उद्वाज॒ आ ग॒न्यो अ॒प्स्व॑१न्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः।
सोमं॒ दधा॑नो॒ ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ।।२।।

यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्।
आ वो॒ रोहि॑तः शृणवत्सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः ।।३।।

रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्।
तभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न्षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ।।४।।

आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तो ऽहार्षी॒द्व्या॑स्थ॒न्मृधो॒ अभ॑यं ते अभूत्।
तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहातामि॒ह शक्व॑रीभिः ।।५।।

रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान।
तत्र॑ शिश्रिये॒ ऽज एक॑पा॒दो ऽदृं॑ह॒द्द्यावा॑पृथि॒वी बले॑न ।।६।।

रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व॑ स्तभि॒तं तेन॒ नाकः॑।
तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ।।७।।

वि रोहि॑तो अमृशद्वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च।
दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ।।८।।

यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
तासां॒ ब्रह्म॑णा॒ पय॑सा ववृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ।।९।।

यस्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑।
तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्ये॑तु॒ रोहि॑तः ।।१०।। {१}

ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पाणि॑ ज॒नय॒न्युवा॑ क॒विः।
ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ।।११।।

स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑।
मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ।।१२।।

रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ।।१३।।

रोहि॑तो य॒ज्ञं व्य॑दधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑।
वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ।।१४।।

आ त्वा॑ रुरोह बृह॒त्यु॒त प॒ङ्क्तिरा क॒कुब्वर्च॑सा जातवेदः।
आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह ।।१५।।

अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ ऽयम॒न्तरि॑क्षम्।
अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्व॑र्लो॒कान्व्या॑नशे ।।१६।।

वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ।।१७।।

वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ।।१८।।

वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधातु ।।१९।।

परि॑ त्वा धात्सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑।
सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत् ।।२०।। {२}

यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित।
शु॒भा या॑सि रि॒णन्न॒पः ।।२१।।

अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑।
तया॒ वाजा॑न्वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म ।।२२।।

इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑।
तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयो ऽप्र॑मादम् ।।२३।।

सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्।
घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ।।२४।।

यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑।
यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ।।२५।।

रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्।
सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ।।२६।।

वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा।
इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ।।२७।।

समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः।
अ॑भी॒षाट्वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ।।२८।।

हन्त्वे॑ना॒न्प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑।
क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न्प्र द॑हामसि ।।२९।।

अ॑वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्।
अधा॑ स॒पत्ना॑न्माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ।।३०।। {३}

अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते।
इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ।।३१।।

उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि।
अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ।।३२।।

व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ ऽन्तरि॑क्षम्।
घृ॒तेना॒र्कम॒भ्य॑र्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ।।३३।।

दिवं॑ च॒ रोह॑ पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह।
प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्व॑१ं॒ सं स्पृ॑षस्व ।।३४।।

ये दे॒वा रा॑ष्ट्र॒भृतो॒ ऽभितो॒ यन्ति॒ सूर्य॑म्।
तैष्टे॒ रोहि॑तः सम्विदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ।।३५।।

उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति।
ति॒रः स॑मु॒द्रमति॑ रोचसे ऽर्ण॒वम् ।।३६।।

रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑।
स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ।।३७।।

य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्।
य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ।।३८।।

अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि।
इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ।।३९।।

दे॒वो दे॒वान्म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे।
स॑मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ।।४०।। {४}

अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिब्र॑ती॒ गौरुद॑स्थात्।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ।।४१।।

एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑।
स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ।।४२।।

आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑।
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ।।४३।।

वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि।
यत्ते॑ स॒धस्थं॑ पर॒मे व्यो॑मन् ।।४४।।

सूर्यो॒ द्यां सूर्यः॑ पृठि॒वीं सूर्य॒ आपोऽति॑ पश्यति।
सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ।।४५।।

उ॒र्वीरा॑सन्परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत।
तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ।।४६।।

हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न्कृ॒त्वा पर्व॑तान्।
व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ।।४७।।

स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते।
तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञो ऽजा॑यत ।।४८।।

ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ।।४९।।

स॒त्ये अ॒न्यः स॒माहि॑तो॒ ऽप्स्व॑१न्यः समि॑ध्यते।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ।।५०।। {५}

यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ।।५१।।

वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्।
घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ।।५२।।

व॒र्षमाज॑म्घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत।
तत्रै॒तान्पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ।।५३।।

गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्।
त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् ।।५४।।

स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत।
तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ।।५५।।

यश्च॒ गां प॒दा स्पु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति।
तस्य॑ वृश्चामि ते॒ मूलं॒ न छा॒यां क॑र॒वो ऽप॑रम् ।।५६।।

यो मा॑भिछा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा।
तस्य॑ वृश्चामि ते॒ मूलं॒ न छा॒यां क॑र॒वो ऽप॑रम् ।।५७।।

यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति।
दु॒ष्वप्न्यं॒ तस्मिं॒ छम॑लं दुरि॒तानि॑ च मृज्महे ।।५८।।

मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑।
मान्त स्थु॑र्नो॒ अरा॑तयः ।।५९।।

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः।
तमाहु॑तमशीमहि ।।६०।। {६}

=== सूक्तम् - 2

उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते।
आ॑दि॒त्यस्य॑ नृ॒चक्ष॑सो॒ महि॑व्रतस्य मी॒ढुषः॑ ।।१।।

दि॒शां प्र॒ज्ञानां॑ स्व॒रय॑न्तम॒र्चिषा॑ सुप॒क्षमा॒शुं प॒तय॑न्तमर्ण॒वे।
स्तवा॑म॒ सूर्यं॒ भुव॑नस्य गो॒पां यो र॒श्मिभि॒र्दिश॑ आ॒भाति॒ सर्वाः॑ ।।२।।

यत्प्राङ्प्र॒त्यङ्स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑।
तदा॑दित्य॒ महि॒ तत्ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ।।३।।

वि॑प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः।
स्रु॒ताद्यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम् ।।४।।

मा त्वा॑ दभन्परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गाँ अति॑ याहि॒ शीभ॑म्।
दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वीम॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ।।५।।

स्व॒स्ति ते॑ सूर्य च॒रसे॒ रथा॑य॒ येनो॒भावन्तौ॑ परि॒यासि॑ स॒द्यः।
यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ।।६।।

सु॒खं सू॑र्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्।
यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ।।७।।

स॒प्त सूर्यो॑ ह॒रितो॒ यात॑वे॒ रथे॒ हिर॑ण्यत्वचसो बृह॒तीर॑युक्त।
अमो॑चि शु॒क्रो रज॑सः प॒रस्ता॑द्वि॒धूय॑ दे॒वस्तमो॒ दिव॒मारु॑हत् ।।८।।

उत्के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क्तमो॒ ऽभि ज्योति॑रश्रैत्।
दि॒व्यः सु॑प॒र्णः स वी॒रो व्य॑ख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ।।९।।

उ॒द्यन्र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि।
उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान्प॑रि॒भूर्भ्राज॑मानः ।।१०।। {७}

पूर्वाप॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो ऽर्ण॒वम्।
विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ।।११।।

दि॒वि त्वात्त्रि॑रधारय॒त्सूर्या॒ मासा॑य॒ कर्त॑वे।
स ए॑षि॒ सुधृ॑त॒स्तप॒न्विश्वा॑ भू॒ताव॒चाक॑शत् ।।१२।।

उ॒भावन्तौ॒ सम॑र्षसि व॒त्सः सं॑मा॒तरा॑विव।
न॒न्वे॑३तदि॒तः पु॒रा ब्रह्म॑ दे॒वा अ॒मी वि॑दुः ।।१३।।

यत्स॑मु॒द्रमनु॑ श्रि॒तं तत्सि॑षासति॒ सूर्यः॑।
अध्वा॑स्य॒ वित॑तो म॒हान्पूर्व॒श्चाप॑रश्च॒ यः ।।१४।।

तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति।
तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ।।१५।।

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑।
दृशे विश्वा॑य॒ सूर्य॑म् ।।१६।।

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑।
सूरा॑य वि॒श्वच॑क्षसे ।।१७।।

अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ।।१८।।

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य।
विश्व॒मा भा॑सि रोचन ।।१९।।

प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ।।२०।। {८}

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑।
त्वं व॑रुण॒ पश्य॑सि ।।२१।।

वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑।
पश्य॒न्जन्मा॑नि सूर्य ।।२२।।

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य।
शो॒चिष्के॑शं विचक्ष॒णम् ।।२३।।

अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ।।२४।।

रोहि॑तो दिव॒मारु॑ह॒त्तप॑सा तप॒स्वी।
स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ।।२५।।

यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः।
सं बा॒हुभ्यां॑ भरति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ।।२६।।

एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्र॒मे द्विपा॒त्त्रिपा॑दम॒भ्ये॑ति प॒श्चात्।
द्विपा॑द्ध॒ षट्प॑दो॒ भूयो॒ वि च॑क्रमे॒ त एक॑पदस्त॒न्व॑१ं॒ समा॑सते ।।२७।।

अत॑न्द्रो या॒स्यन्ह॒रितो॒ यदास्था॒द्द्वे रू॒पे कृ॑णुते॒ रोच॑मानः।
के॑तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ।।२८।।

बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि।
म॒हांस्ते॑ मह॒तो म॑हि॒मा त्वमा॑दित्य म॒हाँ अ॑सि ।।२९।।

रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रो॑चसे॒ रोच॑से अ॒प्स्व॑१न्तः।
उ॒भा स॑मु॒द्रौ रुच्या॒ व्या॑पिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित् ।।३०।। {९}

अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः।
विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ।।३१।।

चि॒त्राश्चि॑कि॒त्वान्म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न्रोद॑सी अ॒न्तरि॑क्षम्।
अ॑होरा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्या॑णि ।।३२।।

ति॒ग्मो वि॒भ्राज॑न्त॒न्व॑१ं॒ शिशा॑नो ऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः।
ज्योति॑ष्मान्प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त्प्र॒दिशः॒ कल्प॑मानः ।।३३।।

चि॒त्रं दे॒वाना॑म्के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन्।
दि॑वाक॒रो ऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ।।३४।।

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः।
आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।।३५।।

उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्।
पश्य॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ।।३६।।

दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः।
स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ।।३७।।

स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ।।३८।।

रोहि॑तः का॒लो अ॑भव॒द्रोहि॒तो ऽग्रे॑ प्र॒जाप॑तिः।
रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्व॑१राभ॑रत् ।।३९।।

रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तो ऽत्य॑तप॒द्दिव॑म्।
रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ।।४०।। {१०}

सर्वा॒ दिशः॒ सम॑चर॒द्रोहि॒तो ऽधि॑पतिर्दि॒वः।
दिवं॑ समु॒द्रमाद्भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति ।।४१।।

आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः।
चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ।।४२।।

अ॒भ्य॑१न्यदे॑ति॒ पर्य॒न्यद॑स्यते ऽहोरा॒त्राभ्यां॑ महि॒षः कल्प॑मानः।
सूर्यं॑ व॒यं रज॑सि क्षि॒यन्तं॑ गातु॒विदं॑ हवामहे॒ नाध॑मानाः ।।४३।।

पृ॑थिवी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ बभूव।
विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ।।४४।।

पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न्परि॒ द्याम॒न्तरि॑क्षम्।
सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ।।४५।।

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षस॑म्।
य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मछ॑ ।।४६।। {११}

=== सूक्तम् - 3

य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापि॑म्कृ॒त्वा भुव॑नानि॒ वस्ते॑।
यस्मि॑न्क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१।।

यस्मा॒द्वाता॑ ऋतु॒था पव॑न्ते॒ यस्मा॑त्समु॒द्रा अधि॑ वि॒क्षर॑न्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२।।

यो मा॒रय॑ति प्रा॒णय॑ति॒ यस्मा॑त्प्रा॒णन्ति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।३।।

यः प्राणे॑न॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।४।।

यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः।
यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।५।।

यस्मि॒न्षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ ऽक्षराः॑।
यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णम्जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।६।।

यो अ॑न्ना॒दो अन्न॑पतिर्ब॒भूव॒ ब्रह्म॑ण॒स्पति॑रु॒त यः।
भू॒तो भ॑वि॒ष्यत्भुव॑नस्य॒ यस्पतिः॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।७।।

अ॑होरा॒त्रैर्विमि॑तं त्रिं॒शद॑ङ्गं त्रयोद॒शं मासं॒ यो नि॒र्मिमी॑ते।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।८।।

कृ॒स्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्य॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।९।।

यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒ यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१०।। {१२}

बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द्रथंत॒रं प्रति॑ गृह्णाति प॒श्चात्।
ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मादम्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।११।।

बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द्रथंत॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑।
यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१२।।

स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्।
स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिव॑म्।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च पाशान् ।।१३।।

स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१४।।

अ॒यं स दे॒वो अ॒प्स्व॑१न्तः स॒हस्र॑मूलः परु॒शाको॒ अत्त्रिः॑।
य इ॒दं विश्वं॒ भुव॑नं॒ जजा॑न।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१५।।

शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्।
यस्यो॒र्ध्वा दिवं॑ त॒न्व॑१स्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१६।।

येना॑दि॒त्यान्ह॒रितः॑ स॒म्वह॑न्ति॒ येन॑ य॒ज्ञेन॑ ब॒हवो॒ यन्ति॑ प्रजा॒नन्तः॑।
यदेकं॒ ज्योति॑र्बहु॒धा वि॒भाति॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१७।।

स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा।
त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१८।।

अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्।
ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।१९।।

सं॒यञ्चं॒ तन्तुं॑ प्र॒दिशो ऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२०।। {१३}

नि॒म्रुच॑स्ति॒स्रो व्युषो॑ ह ति॒स्रस्त्रीणि॒ रजां॑सि॒ दिवो॑ अ॒ङ्ग ति॒स्रह्।
वि॒द्मा ते॑ अग्ने त्रे॒धा ज॒नित्रं॑ त्रे॒धा दे॒वानां॒ जनि॑मानि वि॒द्म।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२१।।

वि य अौर्णो॑त्पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रमद॑धात॒न्तरि॑क्षे।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२२।।

त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॑३ ऽर्कः समि॑द्ध॒ उद॑रोचथा दि॒वि।
किम॒भ्या॑र्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२३।।

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यो॑३ ऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२४।।

एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त्त्रिपा॑दम॒भ्ये॑ति प॒श्चात्।
चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न्प॒ङ्क्तिमु॑प॒तिष्ठ॑मानः।
तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑।
उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ।।२५।।

कृ॒ष्णायः॑ पु॒त्रो अर्जु॑नो॒ रात्र्या॑ व॒त्सो ऽजा॑यत।
स ह॒ द्यामधि॑ रोहति॒ रुहो॑ रुरोह॒ रोहि॑तः ।।२६।। {१४}

=== सूक्तम् - 4

{1}
स ए॑ति सवि॒ता स्व॑र्दि॒वस्पृ॒ष्ठे ऽव॒चाक॑शत् ।।१।।

र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ।।२।।

स धा॒ता स वि॑ध॒र्ता स वा॒युर्नभ॒ उच्छ्रि॑तम् ।।३।।

सो ऽर्य॒मा स वरु॑णः॒ स रु॒द्रः स म॑हादे॒वः ।।४।।

सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः ।।५।।

तं व॒त्सा उप॑ तिष्ठ॒न्त्येक॒शीर्षा॑णो यु॒ता दश॑ ।।६।।

प॒श्चात्प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति ।।७।।

तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ।।८।।

र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ।।९।।

तस्ये॒मे नव॒ कोशा॑ विष्ट॒म्भा न॑व॒धा हि॒ताः ।।१०।।

स प्र॒जाभ्यो॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ।।११।।

तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ।।१२।।

ए॒ते अ॑स्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ।।१३।। {१५}

{2}
की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ।।१४।।

य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ।।१५।।

न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ।।१६।।

न प॑ञ्च॒मो न ष॒ष्ठः स॑प्त॒मो नाप्यु॑च्यते ।।१७।।

नाष्ट॒मो न न॑व॒मो द॑श॒मो नाप्यु॑च्यते ।।१८।।

स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ।।१९।।

तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ।।२०।।

सर्वे॑ अस्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ।।२१।। {१६}

{3}
ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॑श्चाम्भश्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ।।२।।

भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ।।२३।।

य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ।।२४।।

स ए॒व मृ॒त्युः सो॑३ ऽमृतं॒ सो॑३ ऽभ्व॑१ं॒ स रक्षः॑ ।।२५।।

स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रो ऽनु॒ संहि॑तः ।।२६।।

तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ।।२७।।

तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ।।२८।। {१७}

{4}
स वा अह्नो॑ ऽजायत॒ तस्मा॒दह॑रजायत ।।२९।।

स वै रात्र्या॑ अजायत॒ तस्मा॒द्रात्रि॑रजायत ।।३०।।

स वा अ॒न्तरि॑क्षादजायत॒ तस्मा॑द॒न्तरि॑क्षमजायत ।।३१।।

स वै वा॒योर॑जायत॒ तस्मा॑द्वा॒युर॑जायत ।।३२।।

स वै दि॒वो ऽजा॑यत॒ तस्मा॒द्द्यौरधि॑ अजायत ।।३३।।

स वै दि॒ग्भ्यो ऽजा॑यत॒ तस्मा॒द्दिशो॑ ऽजायन्त ।।३४।।

स वै भूमे॑रजायत॒ तस्मा॒द्भूमि॑रजायत ।।३५।।

स वा अ॒ग्नेर॑जायत॒ तस्मा॑द॒ग्निर॑जायत ।।३६।।

स वा अ॒द्भ्यो ऽजा॑यत॒ तस्मा॒दापो॑ ऽजायन्त ।।३७।।

स वा ऋ॒ग्भ्यो ऽजा॑यत॒ तस्मा॒दृचो॑ ऽजायन्त ।।३८।।

स वै य॒ज्ञाद॑जायत॒ तस्मा॑द्य॒ज्ञो ऽजा॑यत ।।३९।।

स य॒ज्ञस्तस्य॑ य॒ज्ञः स य॒ज्ञस्य॒ शिर॑स्कृ॒तम् ।।४०।।

स स्त॑नयति॒ स वि द्यो॑तते॒ स उ॒ अश्मा॑नमस्यति ।।४१।।

पा॒पाय॑ वा भ॒द्राय॑ वा॒ पुरु॑षा॒यासु॑राय वा ।।४२।।

यद्वा॑ कृ॒णोष्योष॑धी॒र्यद्वा॑ वर्षसि भ॒द्रया॒ यद्वा॑ ज॒न्यमवी॑वृधः ।।४३।।

तावां॑स्ते मघवन्महि॒मोपो॑ ते त॒न्वः॑ श॒तम् ।।४४।।

उपो॑ ते॒ बध्वे॒ बद्धा॑नि॒ यदि॒ वासि॒ न्य॑र्बुदम् ।।४५।। {१८}

{5}
भूया॒निन्द्रो॑ नमु॒राद्भूया॑निन्द्रासि मृ॒त्युभ्यः॑ ।।४६।।

भूया॒नरा॑त्याः॒ शच्याः॒ पति॒स्त्वमि॑न्द्रासि वि॒भूः प्र॒भूरिति॒ त्वोपा॑स्महे व॒यम् ।।४७।।

नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ।।४८।।

अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ।।४९।।

अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ।।५०।।

अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ।।५१।। {१९}

{6}
उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् ।।५२।।

प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम् ।।५३।।

भव॑द्वसुरि॒दद्व॑सुः सं॒यद्व॑सुरा॒यद्व॑सु॒रिति॒ त्वोपा॑स्महे व॒यम् ।।५४।।

नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ।।५५।।

अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ।।५६।। {२०}

== काण्डम् - 14


=== सूक्तम् - 14.1

स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ।।१।।

सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ।।२।।

सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षन्त्योष॑धिम्।
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ पार्थि॑वः ।।३।।

यत्त्वा॑ सोम प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑।
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ।।४।।

आ॒छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः।
ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ।।५।।

चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम्।
द्यौर्भूमिः॒ कोश॒ आसी॒द्यदया॑त्सू॒र्या पति॑म् ।।६।।

रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी।
सु॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यति॒ परि॑ष्कृता ।।७।।

स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः।
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ।।८।।

सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा।
सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ।।९।।

मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त छ॒दिः।
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या पति॑म् ।।१०।। {१}

ऋक्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावै॑ताम्।
श्रोत्रे॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराच॒रः ।।११।।

शुची॑ ते च॒क्रे या॒त्या व्या॒नो अ॑क्ष॒ आह॑तः।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ।।१२।।

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत्।
म॒घासु॑ ह॒न्यन्ते॒ गावः॒ पल्गु॑नीषु॒ व्यु॑ह्यते ।।१३।।

यद॑श्विना पृ॒छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑।
क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ।।१४।।

यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑।
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तर॑मवृणीत पू॒षा ।।१५।।

द्वे ते॑ च॒क्रे सूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः।
अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॒दुः ।।१६।।

अ॑र्य॒मणं॑ यजामहे सुब॒न्धुं प॑ति॒वेद॑नम्।
उ॑र्वारु॒कमि॑व॒ बन्ध॑ना॒त्प्रेतो मु॑ञ्चामि॒ नामुतः॑ ।।१७।।

प्रेतो मु॑ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम्।
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ।।१८।।

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवाः॑।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै ।।१९।।

भग॑स्त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न।
गृ॒हान्ग॑छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ।।२०।। {२}

इ॒ह प्रि॒यं प्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि।
ए॒ना पत्या॑ त॒न्व॑१ं॒ सं स्पृ॑श॒स्वाथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ।।२१।।

इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम्।
क्रीड॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ ।।२२।।

पू॑र्वाप॒रं च॑रतो मा॒यैतौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो ऽर्ण॒वम्।
विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूंर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑ ।।२३।।

नवो॑नवो भवसि॒ जाय॑मा॒नो ऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्।
भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन्प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ।।२४।।

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑।
कृ॒त्यैषा॑ प॒द्वती॑ भू॒त्वा जा॒या वि॑शते॒ पति॑म् ।।२५।।

नी॑ललोहि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते।
एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ।।२६।।

अ॑श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या।
पति॒र्यद्व॒ध्वो॑३ वास॑सः॒ स्वमङ्ग॑मभ्यूर्णु॒ते ।।२७।।

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम्।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शु॑म्भति ।।२८।।

तृ॒ष्टमे॒तत्कटु॑कमपा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे।
सू॒र्यां यो ब्र॒ह्मा वेद॒ स इद्वाधू॑यमर्हति ।।२९।।

स इत्तत्स्यो॒नं ह॑रति ब्र॒ह्मा वासः॑ सुम॒ङ्गल॑म्।
प्राय॑श्चित्तिं॒ यो अ॒ध्येति॒ येन॑ जा॒या न रिष्य॑ति ।।३०।। {३}

यु॒वं भगं॒ सं भ॑रतं॒ समृ॑द्धमृ॒तं वद॑न्तावृ॒तोद्ये॑षु।
ब्रह्म॑णस्पते॒ पति॑म॒स्यै रो॑चय॒ चारु॑ संभ॒लो व॑दतु॒ वाच॑मे॒ताम् ।।३१।।

इ॒हेद॑साथ॒ न प॒रो ग॑माथे॒मं गा॑वः प्र॒जया॑ वर्धयाथ।
शुभं॑ यतीरु॒स्रियाः॒ सोम॑वर्चसो॒ विश्वे॑ दे॒वाः क्र॑न्नि॒ह वो॒ मनां॑सि ।।३२।।

इ॒मं गा॑वः प्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम्।
अ॒स्मै वः॑ पू॒षा म॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ।।३३।।

अ॑नृक्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्थ॑नो॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम्।
सं भगे॑न॒ सम॑र्य॒म्णा सं धा॒ता सृ॑जतु॒ वर्च॑सा ।।३४।।

यच्च॒ वर्चो॑ अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम्।
यद्गोष्व॑श्विना॒ वर्च॒स्तेने॒मां वर्च॑सावतम् ।।३५।।

येन॑ महान॒घ्न्या ज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑।
येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मां वर्च॑सावतम् ।।३६।।

यो अ॑नि॒ध्मो दी॒दय॑द॒प्स्व॑१न्तर्यं विप्रा॑स॒ ईड॑ते अध्व॒रेषु॑।
अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑वान् ।।३७।।

इ॒दम॒हं रुश॑न्तं ग्रा॒भं त॑नू॒दूषि॒मपो॑हामि।
यो भ॒द्रो रो॑च॒नस्तमुद॑चामि ।।३८।।

आस्यै॑ ब्राह्म॒णाः स्नप॑नीर्हर॒न्त्ववी॑रघ्नी॒रुद॑ज॒न्त्वापः॑।
अ॑र्य॒म्णो अ॒ग्निं पर्ये॑तु पूष॒न्प्रती॑क्षन्ते॒ श्वशु॑रो दे॒वर॑श्च ।।३९।।

शं ते॒ हिर॑ण्यं॒ शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑।
शं त॒ आपः॑ श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्व॑१ं॒ सं स्पृ॑शस्व ।।४०।। {४}

खे रथ॑स्य॒ खे ऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो।
अ॑पा॒लामि॑न्द्र॒ त्रिष्पू॒त्वाकृ॑णोः॒ सूर्य॑त्वचम् ।।४१।।

आ॒शासा॑ना सौमन॒सं प्र॒जां सौभा॑ग्यं र॒यिम्।
पत्यु॒रनु॑व्रता भू॒त्वा सं न॑ह्यस्वा॒मृता॑य॒ कम् ।।४२।।

यथा॒ सिन्धु॑र्न॒दीनां॒ साम्रा॑ज्यं सुषु॒वे वृषा॑।
ए॒वा त्वं॑ स॒म्राज्ञ्ये॑धि॒ पत्यु॒रस्तं॑ प॒रेत्य॑ ।।४३।।

स॒म्राज्ञ्ये॑धि॒ श्वशु॑रेषु स॒म्राज्ञ्यु॒त दे॒वृषु॑।
नना॑न्दुः स॒म्राज्ञ्ये॑धि स॒म्राज्ञ्यु॒त श्व॒श्र्वाः ।।४४।।

या अकृ॑न्त॒न्नव॑य॒न्याश्च॑ तत्नि॒रे या दे॒वीरन्ताँ॑ अ॒भितो ऽद॑दन्त।
तास्त्वा॑ ज॒रसे॒ सं व्य॑य॒न्त्वायु॑ष्मती॒दं परि॑ धत्स्व॒ वासः॑ ।।४५।।

जी॒वं रु॑दन्ति॒ वि न॑यन्त्यध्व॒रं दी॒र्घामनु॒ प्रसि॑तिं दीध्यु॒र्नरः॑।
वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मीरि॒रे मयः॒ पति॑भ्यो ज॒नये॑ परि॒ष्वजे॑ ।।४६।।

स्यो॒नं ध्रु॒वं प्र॒जायै॑ धारयामि॒ ते ऽश्मा॑नं दे॒व्याः पृ॑थि॒व्या उ॒पस्थे॑।
तमा ति॑ष्ठानु॒माद्या॑ सु॒वर्चा॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ।।४७।।

येना॒ग्निर॒स्या भूम्या॑ हस्तं ज॒ग्राह॒ दक्षि॑णम्।
तेन॑ गृह्णामि ते॒ हस्तं॒ मा व्य॑थिष्ठा॒ मया॑ स॒ह प्र॒जया॑ च॒ धने॑न च ।।४८।।

दे॒वस्ते॑ सवि॒ता हस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु।
अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒ पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिम्कृणोतु ।।४९।।

गृ॒ह्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ।।५०।। {५}

भग॑स्ते॒ हस्त॑मग्रहीत्सवि॒ता हस्त॑मग्रहीत्।
पत्नी॒ त्वम॑सि॒ धर्म॑णा॒हं गृ॒हप॑ति॒स्तव॑ ।।५१।।

ममे॒यम॑स्तु॒ पोष्या॒ मह्यं॑ त्वादा॒द्बृह॒स्पतिः॑।
मया॒ पत्या॑ प्रजावति॒ सं जी॑व श॒रदः॑ श॒तम् ।।५२।।

त्वष्टा॒ वासो॒ व्य॑दधाच्छु॒भे कं बृह॒स्पतेः॑ प्र॒शिषा॑ कवी॒नाम्।
तेने॒मां नारीं॑ सवि॒ता भग॑श्च सू॒र्यामि॑व॒ परि॑ धत्तां प्र॒जया॑ ।।५३।।

इ॑न्द्रा॒ग्नी द्यावा॑पृथि॒वी मा॑त॒रिश्वा॑ मि॒त्रावरु॑णा॒ भगो॑ अ॒श्विनो॒भा।
बृह॒स्पति॑र्म॒रुतो॒ ब्रह्म॒ सोम॑ इ॒मां नारिं॑ प्र॒जया॑ वर्धयन्तु ।।५४।।

बृह॒स्पतिः॑ प्रथ॒मः सू॒र्यायाः॑ शी॒र्षे केशाँ॑ अकल्पयत्।
तेने॒माम॑श्विना॒ नारीं॒ पत्ये॒ सं शो॑भयामसि ।।५५।।

इ॒दं तद्रू॒पं यदव॑स्त॒ योषा॑ जा॒यां जि॑ज्ञासे॒ मन॑सा॒ चर॑न्तीम्।
तामन्व॑र्तिष्ये॒ सखि॑भि॒र्नव॑ग्वैः॒ क इ॒मान्वि॒द्वान्वि च॑चर्त॒ पाशा॑न् ।।५६।।

अ॒हं वि ष्या॑मि॒ मयि॑ रू॒पम॑स्या॒ वेद॒दित्प॑श्य॒न्मन॑सः कु॒लाय॑म्।
न स्तेय॑मद्मि॒ मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ।।५७।।

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवाः॑।
उ॒रुं लो॒कं सु॒गमत्र॒ पन्थां॑ कृणोमि॒ तुभ्यं॑ स॒हप॑त्न्यै वधु ।।५८।।

उद्य॑छध्व॒मप॒ रक्षो॑ हनाथे॒मं नारीं॑ सुकृ॒ते द॑धात।
धा॒ता वि॑प॒श्चित्पति॑मस्यै विवेद॒ भगो॒ राजा॑ पु॒र ए॑तु प्रजा॒नन् ।।५९।।

भग॑स्ततक्ष च॒तुरः॒ पादा॒न्भग॑स्ततक्ष च॒त्वार्युष्प॑लानि।
त्वष्टा॑ पिपेश मध्य॒तो ऽनु॒ वर्ध्रा॒न्त्सा नो॑ अस्तु सुमङ्ग॒ली ।।६०।।

सु॑किंशु॒कं व॑ह॒तुं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम्।
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पति॑भ्यो वह॒तुं कृ॑णु॒ त्वम् ।।६१।।

अभ्रा॑तृघ्नीं वरु॒णाप॑शुघ्नीं बृहस्पते।
इ॒न्द्राप॑तिघ्नीम्पु॒त्रिणी॒मास्मभ्यं॑ सवितर्वह ।।६२।।

मा हिं॑सिष्टं कुमा॒र्य॑१ं॒ स्थूणे॑ दे॒वकृ॑ते प॒थि।
शाला॑या दे॒व्या द्वारं॑ स्यो॒नं कृ॑ण्मो वधूप॒थम् ।।६३।।

ब्रह्माप॑रं यु॒ज्यतां॒ ब्रह्म॒ पूर्वं॒ ब्रह्मा॑न्त॒तो म॑ध्य॒तो ब्रह्म॑ स॒र्वतः॑।
अ॑नाव्या॒धां दे॑वपु॒रां प्र॒पद्य॑ शि॒वा स्यो॒ना प॑तिलो॒के वि रा॑ज ।।६४।। {६}

=== सूक्तम् - 2

तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह।
स नः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ।।१।।

पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ।।२।।

सोम॑स्य जा॒या प्र॑थ॒मं ग॑न्ध॒र्वस्ते ऽप॑रः॒ पतिः॑।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ।।३।।

सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑।
र॒यिं च॑ पु॒त्रांस्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ।।४।।

आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अरंसत।
अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ।।५।।

सा म॑न्दसा॒ना मन॑सा शि॒वेन॑ र॒यिं धे॑हि॒ सर्व॑वीरं वच॒स्य॑म्।
सु॒गं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थि॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ।।६।।

या ओष॑धयो॒ या न॒द्यो॑३ यानि॒ क्षेत्रा॑णि॒ या वना॑।
तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑ रक्षन्तु र॒क्षसः॑ ।।७।।

एमं पन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम्।
यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ।।८।।

इ॒दं सु मे॑ नरः शृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः।
ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वा॑नस्प॒त्येषु॒ ये ऽधि॑ त॒स्थुः।
स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ मा हिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ।।९।।

ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॑ यन्ति॒ जनाँ॒ अनु॑।
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा न॑यन्तु॒ यत॒ आग॑ताः ।।१०।। {७}

मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंप॑ती।
सु॒गेन॑ दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ।।११।।

सं का॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण।
प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत्कृ॑णोतु ।।१२।।

शि॒वा नारी॒यमस्त॒माग॑न्नि॒मं धा॒ता लो॒कम॒स्यै दि॑देश।
ताम॑र्य॒मा भगो॑ अ॒श्विनो॒भा प्र॒जाप॑तिः प्र॒जया॑ वर्धयन्तु ।।१३।।

आ॑त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न्तस्यां॑ नरो वपत॒ बीज॑मस्याम्।
सा वः॑ प्र॒जां ज॑नयद्व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑ ।।१४।।

प्रति॑ तिष्ठ वि॒राड॑सि॒ विष्णु॑रिवे॒ह स॑रस्वति।
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत् ।।१५।।

उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत।
मादु॑ष्कृतौ॒ व्ये॑नसाव॒घ्न्यावशु॑न॒मार॑ताम् ।।१६।।

अघो॑रचक्षु॒रप॑तिघ्नी स्यो॒ना श॒ग्मा सु॒शेवा॑ सु॒यमा॑ गृ॒हेभ्यः॑।
वी॑र॒सूर्दे॒वृका॑मा॒ सं त्वयै॑धिषीमहि सुम॒स्यमा॑ना ।।१७।।

अदे॑वृ॒घ्न्यप॑तिघ्नी॒हैधि॑ शि॒वा प॒शुभ्यः॑ सु॒यमा॑ सु॒वर्चा॑ह्।
प्र॒जाव॑ती वीर॒सूर्दे॒वृका॑मा स्यो॒नेमम॒ग्निं गार्ह॑पत्यं सपर्य ।।१८।।

उत्ति॑ष्ठे॒तः किमि॒छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद्गृ॒हात्।
शू॑न्यै॒षी नि॑रृते॒ याज॒गन्थोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः ।।१९।।

य॒दा गार्ह॑पत्य॒मस॑पर्यै॒त्पूर्व॑म॒ग्निं व॒धूरि॒यम्।
अधा॒ सर॑स्वत्यै नारि पि॒तृभ्य॑श्च॒ नम॑स्कुरु ।।२०।। {८}

शर्म॒ वर्मै॒तदा ह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑।
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत् ।।२१।।

यं बल्ब॑जं॒ न्यस्य॑थ॒ चर्म॑ चोपस्तृणी॒थन॑।
तदा रो॑हतु सुप्र॒जा या क॒न्या॑ वि॒न्दते॒ पति॑म् ।।२२।।

उप॑ स्तृणीहि॒ बल्ब॑ज॒मधि॒ चर्म॑णि॒ रोहि॑ते।
तत्रो॑प॒विश्य॑ सुप्र॒जा इ॒मम॒ग्निं स॑पर्यतु ।।२३।।

आ रो॑ह च॒र्मोप॑ सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑।
इ॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत्पु॒त्रस्त॑ ए॒षः ।।२४।।

वि ति॑ष्ठन्तां मा॒तुर॒स्या उ॒पस्था॒न्नाना॑रूपाः प॒शवो॒ जाय॑मानाः।
सु॑मङ्ग॒ल्युप॑ सीदे॒मम॒ग्निं संप॑त्नी॒ प्रति॑ भूषे॒ह दे॒वान् ।।२५।।

सु॑मङ्ग॒ली प्र॒तर॑णी गृ॒हाणां॑ सु॒शेवा॒ पत्ये॒ श्वशु॑राय शं॒भूः।
स्यो॒ना श्व॒श्र्वै प्र गृ॒हान्वि॑शे॒मान् ।।२६।।

स्यो॒ना भ॑व॒ श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑।
स्यो॒नास्यै॒ सर्व॑स्यै वि॒शे स्यो॒ना पु॒ष्टायै॑षां भव ।।२७।।

सु॑मङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त।
सौभा॑ग्यम॒स्यै द॒त्त्वा दौर्भा॑ग्यैर्वि॒परे॑तन ।।२८।।

या दु॒र्हार्दो॑ युव॒तयो॒ याश्चे॒ह जर॑ती॒रपि॑।
वर्चो॒ न्व॒स्यै सं द॒त्ताथास्तं॑ वि॒परे॑तन ।।२९।।

रु॒क्मप्र॑स्तरणं व॒ह्यं विश्वा॑ रू॒पाणि॒ बिभ्र॑तम्।
आरो॑हत्सू॒र्या सा॑वि॒त्री बृ॑ह॒ते सौभ॑गाय॒ कम् ।।३०।। {९}

आ रो॑ह॒ तल्पं॑ सुमन॒स्यमा॑ने॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै।
इ॑न्द्रा॒णीव॑ सु॒बुधा॒ बुध्य॑माना॒ ज्योति॑रग्रा उ॒षसः॒ प्रति॑ जागरासि ।।३१।।

दे॒वा अ॑ग्रे॒ न्य॑पद्यन्त॒ पत्नीः॒ सम॑स्पृशन्त त॒न्व॑स्त॒नूभिः॑।
सू॒र्येव॑ नारि वि॒श्वरू॑पा महि॒त्वा प्र॒जाव॑ती॒ पत्या॒ सं भ॑वे॒ह ।।३२।।

उत्ति॑ष्ठे॒तो वि॑श्वावसो॒ नम॑सेडामहे त्वा।
जा॒मिमि॑छ पितृ॒षदं॒ न्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।।३३।।

अ॑प्स॒रसः॑ सधमादं मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च।
तास्ते॑ ज॒नित्र॑म॒भि ताः परे॑हि॒ नम॑स्ते गन्धर्व॒र्तुना॑ कृणोमि ।।३४।।

नमो॑ गन्ध॒र्वस्य॒ नम॑से॒ नमो॒ भामा॑य॒ चक्षु॑षे च कृण्मः।
विश्वा॑वसो॒ ब्रह्म॑णा ते॒ नमो॒ ऽभि जा॒या अ॑प्स॒रसः॒ परे॑हि ।।३५।।

रा॒या व॒यं सु॒मन॑सः स्या॒मोदि॒तो ग॑न्ध॒र्वमावी॑वृताम।
अग॒न्त्स दे॒वः प॑र॒मं स॒धस्थ॒मग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ।।३६।।

सं पि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः।
मर्य॑ इव॒ योषा॒मधि॑ रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम् ।।३७।।

तां पू॑षं छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑३ वप॑न्ति।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑ ।।३८।।

आ रो॑हो॒रुमुप॑ धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यां सु॑मन॒स्यमा॑नः।
प्र॒जां कृ॑ण्वाथामि॒ह मोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु ।।३९।।

आ वां॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिरहोरा॒त्राभ्यां॒ सम॑नक्त्वर्य॒मा।
अदु॑र्मङ्गली पतिलो॒कमा वि॑शे॒मं शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ।।४०।। {१०}

दे॒वैर्द॒त्तं मनु॑ना सा॒कमे॒तद्वाधू॑यं॒ वासो॑ व॒ध्व॑श्च॒ वस्त्र॑म्।
यो ब्र॒ह्मणे॑ चिकि॒तुषे॒ ददा॑ति॒ स इद्रक्षां॑सि॒ तल्पा॑नि हन्ति ।।४१।।

यं मे॑ द॒त्तो ब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्व॑श्च॒ वस्त्र॑म्।
यु॒वं ब्र॒ह्मणे॑ ऽनु॒मन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम् ।।४२।।

स्यो॒नाद्योने॒रधि॒ बध्य॑मानौ हसामु॒दौ मह॑सा॒ मोद॑मानौ।
सु॒गू सु॑पु॒त्रौ सु॑गृ॒हौ त॑राथो जी॒वावु॒षसो॑ विभा॒तीः ।।४३।।

नवं॒ वसा॑नः सुर॒भिः सु॒वासा॑ उ॒दागां॑ जी॒व उ॒षसो॑ विभा॒तीः।
आ॒ण्डात्प॑त॒त्रीवा॑मुक्षि॒ विश्व॑स्मा॒देन॑स॒स्परि॑ ।।४४।।

शुम्भ॑नी॒ द्यावा॑पृथि॒वी अन्ति॑सुम्ने॒ महि॑व्रते।
आपः॑ स॒प्त सु॑स्रुवुर्दे॒वीस्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।४५।।

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च।
ये भू॒तस्य॒ प्रचे॑तस॒स्तेभ्य॑ इ॒दम॑करं॒ नमः॑ ।।४६।।

य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑।
संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒र्निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ।।४७।।

अपा॒स्मत्तम॑ उछतु॒ नीलं॑ पि॒शङ्ग॑मु॒त लोहि॑तं॒ यत्।
नि॑र्दह॒नी या पृ॑षात॒क्य॒स्मिन्तां स्था॒णावध्या स॑जामि ।।४८।।

याव॑तीः कृ॒त्या उ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑।
व्यृ॑द्धयो॒ या अस॑मृद्धयो॒ या अ॒स्मिन्ता स्था॒णावधि॑ सादयामि ।।४९।।

या मे॑ प्रि॒यत॑मा त॒नूः सा मे॑ बिभाय॒ वास॑सः।
तस्याग्रे॒ त्वं व॑नस्पते नी॒विं कृ॑णुष्व॒ मा व॒यं रि॑षाम ।।५०।। {११}

ये अन्ता॒ याव॑तीः॒ सिचो॒ य ओत॑वो॒ ये च॒ तन्त॑वः।
वासो॒ यत्पत्नी॑भिरु॒तं तन्न॑ स्यो॒नमुप॑ स्पृशात् ।।५१।।

उ॑श॒तीः क॒न्यला॑ इ॒माः पि॑तृलो॒कात्पतिं॑ य॒तीः।
अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑ ।।५२।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
वर्चो॒ गोषु॒ प्रवि॑ष्टं॒ यत्तेने॒मां सं सृ॑जामसि ।।५३।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
तेजो॒ गोषु॒ प्रवि॑ष्टं॒ यत्तेने॒मां सं सृ॑जामसि ।।५४।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
भजो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ।।५५।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
यशो॒ गोषु॒ प्रवि॑ष्टं॒ यत्तेने॒मां सं सृ॑जामसि ।।५६।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
पयो॒ गोषु॒ प्रवि॑ष्टं॒ यत्तेने॒मां सं सृ॑जामसि ।।५७।।

बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्।
रसो॒ गोषु॒ प्रवि॑ष्टो॒ यस्तेने॒मां सं सृ॑जामसि ।।५८।।

यदी॒मे के॒शिनो॒ जना॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृ॒ण्वन्तो॒ ऽघम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ।।५९।।

यदी॒यं दु॑हि॒ता तव॑ विके॒श्यरु॑दद्गृ॒हे रोदे॑न कृण्वत्य॒घम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ।।६०।। {१२}

यज्जा॒मयो॒ यद्यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ।।६१।।

यत्ते॑ प्र॒जायां॑ प॒शुषु॒ यद्वा॑ गृ॒हेषु॒ निष्ठि॑तमघ॒कृद्भि॑र॒घं कृ॒तम्।
अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ।।६२।।

इ॒यं नार्युप॑ ब्रूते॒ पूल्या॑न्यावपन्ति॒का।
दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ।।६३।।

इ॒हेमावि॑न्द्र॒ सं नु॑द चक्रवा॒केव॒ दंप॑ती।
प्र॒जयै॑नौ स्वस्त॒कौ विश्व॒मायु॒र्व्य॑श्नुताम् ।।६४।।

यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्।
वि॑वा॒हे कृ॒त्यां यां च॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ।।६५।।

यद्दु॑ष्कृ॒तं यच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्।
तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तं व॒यम् ।।६६।।

सं॑भ॒ले मलं॑ सादयि॒त्वा क॑म्ब॒ले दु॑रि॒तं व॒यम्।
अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ।।६७।।

कृ॒त्रिमः॒ कण्ट॑कः श॒तद॒न्य ए॒षः।
अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं॑ लिखात् ।।६८।।

अङ्गा॑दङ्गाद्व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि।
तन्मा प्राप॑त्पृथि॒वीं मोत दे॒वान्दिवं॒ मा प्राप॑दु॒र्व॒न्तरि॑क्षम्।
अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्ने य॒मम्मा प्राप॑त्पि॒तॄंश्च॒ सर्वा॑न् ।।६९।।

सं त्वा॑ नह्यामि॒ पय॑सा पृथि॒व्याः सं त्वा॑ नह्यामि॒ पय॒सौष॑धीनाम्।
सं त्वा॑ नह्यामि प्र॒जया॒ धने॑न॒ सा संन॑द्धा सनुहि॒ वाज॒मेमम् ।।७०।। {१३}

अमो॒ ऽहम॑स्मि॒ सा त्वं॒ सामा॒हम॒स्म्यृक्त्वं द्यौर॒हं पृ॑थि॒वी त्व॑म्।
तावि॒ह सं भ॑वाव प्र॒जामा ज॑नयावहै ।।७१।।

ज॑नि॒यन्ति॑ ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः।
अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये ।।७२।।

ये पि॒तरो॑ वधूद॒र्शा इ॒मं व॑ह॒तुमाग॑मन्।
ते अ॒स्यै व॒ध्वै॒ संप॑त्न्यै प्र॒जाव॒च्छर्म॑ यछन्तु ।।७३।।

येदं पूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा।
तां व॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ।।७४।।

प्र बु॑ध्यस्व सु॒बुधा॒ बुध्य॑माना दीर्घायु॒त्वाय॑ श॒तशा॑रदाय।
गृ॒हान्ग॑छ गृ॒हप॑त्नी॒ यथासो॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ।।७५।। {१४}

== काण्डम् - 15


=== सूक्तम् - 15.1

व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समै॑रयत् ।।१।।

स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त्तत्प्राज॑नयत् ।।२।।

तदेक॑मभव॒त्तल्ल॒लाम॑मभव॒त्तन्म॒हद॑भव॒त्तज्ज्ये॒ष्ठम॑भव॒त्तद्।
ब्रह्मा॑भव॒त्तत्तपो॑ ऽभव॒त्तत्स॒त्यम॑भव॒त्तेन॒ प्राजा॑यत ।।३।।

सो ऽव॑र्धत॒ स म॒हान॑भव॒त्स म॑हादे॒वो ऽभ॑वत् ।।४।।

स दे॒वाना॑मी॒शां पर्यै॒त्स ईशा॑नो ऽभवत् ।।५।।

स ए॑कव्रा॒त्यो भ॑व॒त्स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ध॒नुः ।।६।।

नील॑मस्यो॒दरं॒ लोहि॑तं पृ॒ष्ठम् ।।७।।

नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ ब्रह्मवा॒दिनो॑ वदन्ति ।।८।।

=== सूक्तम् - 2:1

स उद॑तिष्ठ॒त्स प्राचीं॒ दिश॒मनु॒ व्य॑चलत् ।।१।।

तं बृ॒हच्च॑ रथंत॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्य॑चलन् ।।२।।

बृ॑ह॒ते च॒ वै स र॑थंत॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।३।।

बृ॑ह॒तश्च॒ वै स र॑थंत॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।४।।

तस्य॒ प्राच्यां॑ दि॒शि श्र॒द्धा पुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वसो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।५।।

भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम् ।।६।।

मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ ।।७।।

अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।८।। [१]

=== सूक्तम् - 2:2

स उद॑तिष्ठ॒त्स दक्षि॑णां॒ दिश॒मनु॒ व्य॑चलत् ।।९।।

तं य॑ज्ञाय॒ज्ञियं॑ च॒ वै स वा॑मदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्य॑चलन् ।।१०।।

य॑ज्ञाय॒ज्ञिया॑य च॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।११।।

य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१२।।

तस्य॒ दक्षि॑णायां दि॒श्यु॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।१३।।

अ॑मावा॒स्या॑ च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्।
मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ।
अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।१४।। [२]

=== सूक्तम् - 2:3

स उद॑तिष्ठ॒त्स प्र॒तीचीं॒ दिश॒मनु॒ व्य॑चलत् ।।१५।।

तं वै॑रू॒पं च॑ वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्य॑चलन् ।।१६।।

वै॑रू॒पाय॑ च॒ वै स वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।१७।।

वै॑रू॒पस्य॑ च॒ वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१८।।

तस्य॑ प्र॒तीच्यां॑ दि॒शीरा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।१९।।

अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्।
मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ।
अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।२०।। [३]

=== सूक्तम् - 2:4

स उद॑तिष्ठ॒त्स उदी॑चीं॒ दिश॒मनु॒ व्य॑चलत् ।।२१।।

तं श्यै॒तम्च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्य॑चलन् ।।२२।।

श्यै॒ताय॑ च॒ वै स नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ।।२३।।

श्यै॒तस्य॑ च॒ वै स नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२४।।

तस्योदी॑च्यां दि॒शि वि॒द्युत्पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासो ऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ।।२५।।

श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम् ।।२६।।

मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः।
की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ ।।२७।।

अैनं॑ की॒र्तिर्ग॑छ॒त्या यशो॑ गछति॒ य ए॒वं वेद॑ ।।२८।। [४]

=== सूक्तम् - 3

स सं॑वत्स॒रमू॒र्ध्वो ऽति॑ष्ठ॒त्तं दे॒वा अ॑ब्रुव॒न्व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ।।१।।

सो ऽब्र॑वीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ।।२।।

तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ।।३।।

तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ।।४।।

बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॑३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये॑ ।।५।।

ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ।।६।।

वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ।।७।।

सामा॑सा॒द उ॑द्गी॒थो ऽप॑श्र॒यः ।।८।।

तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ।।९।।

तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॑३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ।।१०।।

विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ।।११।।

=== सूक्तम् - 4:1

तस्मै॒ प्राच्या॑ दि॒शः ।।१।।

वा॑स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन्बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑ ।।२।।

वा॑स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् - 4:2

तस्मै॒ दक्षि॑णाया दि॒शः ।।४।।

ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन्यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चा॑नुष्ठा॒तारौ॑ ।।५।।

ग्रैष्मा॑वेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।६।। [२]

=== सूक्तम् - 4:3

तस्मै॑ प्र॒तीच्या॑ दि॒शः ।।७।।

वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन्वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ ।।८।।

वार्षि॑कावेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।९।। [३]

=== सूक्तम् - 4:4

तस्मा॒ उदी॑च्या दि॒शः ।।१०।।

शा॑र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वं छ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑ ।।११।।

शा॑र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१२।। [४]

=== सूक्तम् - 4:5

तस्मै॑ ध्रु॒वाया॑ दि॒शः ।।१३।।

है॑म॒नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न्भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑ ।।१४।।

है॑म॒नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१५।। [५]

=== सूक्तम् - 4:6

तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शः ।।१६।।

शै॑शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न्दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ।।१७।।

शै॑शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ।।१८।। [६]

=== सूक्तम् - 5:1

तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१।। [१]

=== सूक्तम् - 5:1

भव॑ एनमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति ।।२।।

नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् - 5:2

तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।४।।

श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।५।। [२]

=== सूक्तम् - 5:3

तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।६।।

प॑शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेश॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।७।। [३]

=== सूक्तम् - 5:4

तस्मा॒ उदी॑च्या दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।८।।

उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।९।। [४]

=== सूक्तम् - 5:5

तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१०।।

रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न॑ भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।११।। [५]

=== सूक्तम् - 5:6

तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१२।।

म॑हादे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।१३।। [६]

=== सूक्तम् - 5:7

तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ।।१४।।

ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ ऽनुष्ठा॒तानु॑ तिष्ठति ।।१५।।

नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ।।१६।। [७]

=== सूक्तम् - 6:1

स ध्रु॒वां दिश॒मनु॒ व्य॑चलत् ।।१।।

तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑ वी॒रुध॑श्चानु॒व्य॑चलन् ।।२।।

भूमे॑श्च॒ वै सो॑३ ऽग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑।
च॑ वी॒रुधां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।। [१]

=== सूक्तम् - 6:2

स ऊ॒र्ध्वां दिश॒मनु॒ व्य॑चलत् ।।४।।

तमृ॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्य॑चलन् ।।५।।

ऋ॒तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च।
प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।६।। [२]

=== सूक्तम् - 6:3

स उ॑त्त॒मां दिश॒मनु॒ व्य॑चलत् ।।७।।

तमृच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्य॑चलन् ।।८।।

ऋ॒चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।९।। [३]

=== सूक्तम् - 6:4

स बृ॑ह॒तीं दिश॒मनु॒ व्य॑चलत् ।।१०।।

तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्य॑चलन् ।।११।।

इ॑तिहा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१२।। [४]

=== सूक्तम् - 6:5

स प॑र॒मां दिश॒मनु॒ व्य॑चलत् ।।१३।।

तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्य॑चलन् ।।१४।।

आ॑हव॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१५।। [५]

=== सूक्तम् - 6:6

सो ऽना॑दिष्टां॒ दिश॒मनु॒ व्य॑चलत् ।।१६।।

तमृ॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑ लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒व्य॑चलन् ।।१७।।

ऋ॑तू॒नां च॒ वै स आ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।१८।। [६]

=== सूक्तम् - 6:7

सो ऽना॑वृत्तां॒ दिश॒मनु॒ व्य॑चल॒त्ततो॒ नाव॒र्त्स्यन्न॑मन्यत ।।१९।।

तम्दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चा॑नु॒व्य॑चलन् ।।२०।।

दिते॑श्च॒ वै सो ऽदि॑ते॒श्चेडा॒याश्चे॑न्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२१।। [७]

=== सूक्तम् - 6:8

स दिशो ऽनु॒ व्य॑चल॒त्तं वि॒राडनु॒ व्य॑चल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ।।२२।।

वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२३।। [८]

=== सूक्तम् - 6:9

स सर्वा॑नन्तर्दे॒शाननु॒ व्य॑चलत् ।।२४।।

तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्य॑चलन् ।।२५।।

प्र॒जाप॑तेश्च॒ वै प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।२६।। [९]

=== सूक्तम् - 7

स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गछ॒त्स स॑मु॒द्रो ऽभ॑वत् ।।१।।

तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं भू॒त्वानु॒व्य॑वर्तयन्त ।।२।।

अैन॒मापो॑ गछ॒त्यैनं॑ श्र॒द्धा ग॑छ॒त्यैनं॑ व॒र्षं ग॑छति॒ य ए॒वं वेद॑ ।।३।।

तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ।।४।।

अैनं॑ श्र॒द्धा ग॑छ॒त्यैनं॑ य॒ज्ञो ग॑छ॒त्यैनं॑ लो॒को ग॑छ॒त्यैन॒मन्नं॑ गछ॒त्यैन॑म॒न्नाद्यं॑ गछति॒ य ए॒वं वेद॑ ।।५।।

=== सूक्तम् - 8

सो ऽर॑ज्यत॒ ततो॑ राज॒न्यो॑ ऽजायत ।।१।।

स विशः॒ सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् ।।२।।

वि॒शां च॒ वै स सब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।।

=== सूक्तम् - 9

स वि॒शो ऽनु॒ व्य॑चलत् ।।१।।

तं स॒भा च॒ समि॑तिश्च॒ सेना॑ च॒ शुरा॑ चानु॒व्य॑चलन् ।।२।।

स॒भाया॑श्च॒ वै स समि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ।।३।।

=== सूक्तम् - 15.10

तद्यस्यै॒वं वि॒द्वान्व्रात्यो॒ राज्ञो ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

श्रेयां॑समेनमा॒त्मनो॑ मानये॒त्तथा॑ क्ष॒त्राय॒ ना वृ॑श्चते॒ तथा॑ रा॒ष्ट्राय॒ ना वृ॑श्चते ।।२।।

अतो॒ वै ब्रह्म॑ च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ।।३।।

अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्र वि॑श॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑ ।।४।।

अतो॒ वै बृह॒स्पति॑मे॒व ब्र॑ह्म॒ प्रावि॑श॒दिन्द्रं॑ क्ष॒त्रं ।।५।।

इ॒यं वा उ॑ पृथि॒वी बृह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ।।६।।

अ॒यं वा उ॑ अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ।।७।।

अैनं॒ ब्रह्म॑ गछति ब्रह्मवर्च॒सी भ॑वति ।।८।।

यः पृ॑थि॒वीं बृह॒स्पति॑म॒ग्निं ब्र॑ह्म॒ वेद॑ ।।९।।

अैन॑मिन्द्रि॒यं ग॑छतीन्द्रि॒यवा॑न्भवति ।।१०।।

य आ॑दि॒त्यं क्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ।।११।।

=== सूक्तम् - 11

तद्यस्यै॒वं वि॒द्वान्व्रात्यो ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वा॑वात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ।।२।।

यदे॑न॒माह॒ व्रात्य॒ क्वा॑वात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ।।३।।

यदे॑न॒माह॑ व्रात्योद॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ।।४।।

यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।।५।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ।।६।।

अैनं॑ प्रि॒यं ग॑छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ।।७।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ।।८।।

अैनं॒ वशो॑ गछति व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ।।९।।

यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ।।१०।।

अैनं॑ निका॒मो ग॑छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ।।११।।

=== सूक्तम् - 12

तद्यस्यै॒वं वि॒द्वान्व्रात्य॒ उद्धृ॑तेष्व॒ग्निषु॒ अधि॑श्रिते ऽग्निहो॒त्रे ऽति॑थिर्गृ॒हाना॒गछे॑त् ।।१।।

स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्याति॑ सृज हो॒ष्यामीति॑ ।।२।।

स चा॑तिसृ॒जेज्जु॑हु॒यान्न चा॑तिसृ॒जेन्न जु॑हुयात् ।।३।।

स य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृस्टो जु॒होति॑ ।।४।।

प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ प्र दे॑व॒यान॑म् ।।५।।

न दे॒वेष्वा वृ॑श्चते हु॒तम॑स्य भवति ।।६।।

पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ।।७।।

अथ॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ।।८।।

न पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ।।९।।

आ दे॒वेषु॑ वृश्चते अहु॒तम॑स्य भवति ।।१०।।

नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ।।११।।

=== सूक्तम् - 13:1

तद्यस्यै॒वं वि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।१।।

ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।२।। [१]

=== सूक्तम् - 13:2

तद्यस्यै॒वं वि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।३।।

ये ऽन्तरि॑क्षे॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।४।। [२]

=== सूक्तम् - 13:3

तद्यस्यै॒वं वि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।५।।

ये दि॒वि पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।६।। [३]

=== सूक्तम् - 13:4

तद्यस्यै॒वं वि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ।।७।।

ये पुण्या॑नां॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।८।। [४]

=== सूक्तम् - 13:5

तद्यस्यै॒वं वि॒द्वान्व्रात्यो ऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ।।९।।

य ए॒वाप॑रिमिताः॒ पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ।।१०।। [५]

=== सूक्तम् - 13:6

अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गछे॑त् ।।११।। [६]

=== सूक्तम् - 13:7

कर्षे॑देनं॒ न चै॑न॒म्कर्षे॑त् ।।१२।। [७]

=== सूक्तम् - 13:8

अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात् ।।१३।। [८]

=== सूक्तम् - 13:9

तस्या॑मे॒वास्य॒ तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ।।१४।। [९]

=== सूक्तम् - 14:1

स यत्प्राचीं॒ दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्य॑चल॒न्मनो॑ ऽन्ना॒दं कृ॒त्वा ।।१।।

मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२।। [१]

=== सूक्तम् - 14:2

स यद्दक्षि॑णां॒ दिश॒मनु॒ व्यच॑लद्भू॒त्वानु॒व्य॑चल॒द्बल॑मन्ना॒दं कृ॒त्वा ।।३।।

बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।४।। [२]

=== सूक्तम् - 14:3

स यत्प्र॒तीचीं॒ दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य॑चलद॒पो ऽन्ना॒दीः कृ॒त्वा ।।५।।

अ॒द्भिर॑न्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ।।६।। [३]

=== सूक्तम् - 14:4

स यदुदी॑चीं॒ दिश॒मनु॒ व्यच॑ल॒द्वरु॑णो॒ राजा॑ भू॒त्वानु॒व्य॑चलद्सप्त॒र्षिभि॑र्हु॒त आहु॑तिमन्ना॒दीं कृ॒त्वा ।।७।।

आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ।।८।। [४]

=== सूक्तम् - 14:5

स यद्ध्रु॒वां दिश॒मनु॒ व्यच॑ल॒द्विष्णु॑र्भू॒त्वानु॒व्य॑चलद्वि॒राज॑मन्ना॒दीं कृ॒त्वा ।।९।।

वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१०।। [५]

=== सूक्तम् - 14:6

स यत्प॒शूननु॒ व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्य॑चल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ।।११।।

ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ।।१२।। [६]

=== सूक्तम् - 14:7

स यत्पि॒तॄननु॒ व्यच॑लद्य॒मो राजा॑ भू॒त्वानु॒व्य॑चलत्स्वधाका॒रम॑न्ना॒दं कृ॒त्वा ।।१३।।

स्व॑धाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१४।। [७]

=== सूक्तम् - 14:8

स यन्म॑नु॒ष्या॑३ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्य॑चलत्स्वाहाका॒रम॑न्ना॒दं कृ॒त्वा ।।१५।।

स्वा॑हाका॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१६।। [८]

=== सूक्तम् - 14:9

स यदू॒र्ध्वां दिश॒मनु॒ व्यच॑ल॒द्बृह॒स्पति॑र्भू॒त्वानु॒व्य॑चलद्वषट्का॒रम॑न्ना॒दं कृ॒त्वा ।।१७।।

व॑षट्का॒रेणा॑ण्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।१८।। [९]

=== सूक्तम् - 14:10

स यद्दे॒वाननु॒ व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्य॑चलन्म॒न्युम॑न्ना॒दं कृ॒त्वा ।।१९।।

म॒न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२०।। [१०]

=== सूक्तम् - 14:11

स यत्प्र॒जा अनु॒ व्यच॑लत्प्र॒जाप॑तिर्भू॒त्वानु॒व्य॑चलत्प्रा॒णम॑न्ना॒दं कृ॒त्वा ।।२१।।

प्रा॒णेना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२२।। [११]

=== सूक्तम् - 14:12

स यत्सर्वा॑न्नन्तर्दे॒शाननु॒ व्यच॑लत्परमे॒ष्ठी भू॒त्वानु॒व्य॑चल॒द्ब्रह्मा॑न्ना॒दं कृ॒त्वा ।।२३।।

ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ।।२४।। [१२]

=== सूक्तम् - 15.15

तस्य॒ व्रात्य॑स्य ।।१।।

स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ।।२।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयः॑ प्रा॒णो॑३ ऽभ्यू॑ढो॒ नामा॒सौ स च॒न्द्रमाः॑ ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थह्प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ।।७।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ।।८।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मः प्रा॒णो ऽप॑रिमितो॒ नाम॒ ता प्र॒जाः ।।९।।

=== सूक्तम् - 16

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मो ऽपा॒नः सा पौ॑र्णमा॒सी ।।१।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयो॑ ऽपा॒नः साष्ट॑का।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयो॑ ऽपा॒नः सामा॑वा॒स्या॑ ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थो ऽपा॒नः सा श्र॒द्धा ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मो ऽपा॒नः सा दी॒क्षा ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्टो ऽपा॒नः स य॒ज्ञः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मो ऽपा॒नस्ता इ॒मा दक्षि॑णाः ।।७।।

=== सूक्तम् - 17

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ प्रथ॒मो व्या॒नः सेयं भूमिः॑ ।।१।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ।।२।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ तृ॒तीयो॑ व्या॒नः सा द्यौः ।।३।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ।।४।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ।।५।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ।।६।।

तस्य॒ व्रात्य॑स्य।
यो ऽस्य॑ सप्त॒मो व्या॒नः स सं॑वत्स॒रः ।।७।।

तस्य॒ व्रात्य॑स्य।
स॑मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ।।८।।

तस्य॒ व्रात्य॑स्य।
यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां॑ चै॒व पौ॑र्णमा॒सीं च॑ ।।९।।

तस्य॒ व्रात्य॑स्य।
एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ।।१०।।

=== सूक्तम् - 18

तस्य॒ व्रात्य॑स्य ।।१।।

यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ।।२।।

यो ऽस्य॒ दक्षि॑णः॒ कर्णो॒ ऽयं सो अ॒ग्निर्यो ऽस्य॑ स॒व्यः कर्णो॒ ऽयं स पव॑मानः ।।३।।

अ॑होरा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ।।४।।

अह्ना॑ प्र॒त्यङ्व्रात्यो॒ रात्र्या॒ प्राङ्नमो॒ व्रात्या॑य ।।५।।

== काण्डम् - 16


=== सूक्तम् - 16.1

अति॑सृष्टो अ॒पां वृ॑ष॒भो ऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ।।१।।

रु॒जन्प॑रिरु॒जन्मृ॒णन्प्र॑मृ॒णन् ।।२।।

म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ।।३।।

इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।।४।।

तेन॒ तम॒भ्यति॑सृजामो॒ यो॑३ ऽस्मान्द्वे॑ष्टि॒ यं व॒यं द्वि॒ष्मः ।।५।।

अ॒पामग्र॑मसि समु॒द्रं वो॒ ऽभ्यव॑सृजामि ।।६।।

यो॑३ ऽप्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म् ।।७।।

यो व॑ आपो॒ ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ।।८।।

इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत् ।।९।।

अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् ।।१०।।

प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु ।।११।।

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ।।१२।।

शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त दे॒वीः ।।१३।।

=== सूक्तम् - 2

निर्दु॑रर्म॒ण्य॑ ऊ॒र्जा मधु॑मती॒ वाक् ।।१।।

मधु॑मती स्थ॒ मधु॑मतीं॒ वाच॑मुदेयम् ।।२।।

उप॑हूतो मे गो॒पाः उप॑हूतो गोपी॒थः ।।३।।

सु॒श्रुतौ॒ कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम् ।।४।।

सुश्रु॑तिश्च॒ मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ।।५।।

ऋषी॑णां प्रस्त॒रो ऽसि॒ नमो॑ ऽस्तु॒ दैवा॑य प्रस्त॒राय॑ ।।६।।

=== सूक्तम् - 3

मू॒र्धाहं र॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम् ।।१।।

रु॒जश्च॑ मा वे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ।।२।।

उ॒र्वश्च॑ मा चम॒सश्च॒ मा हा॑सिष्टां ध॒र्ता च॑ मा ध॒रुण॑श्च॒ मा हा॑सिष्टाम् ।।३।।

वि॑मो॒कश्च॑ मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ मा हा॑सिष्टाम् ।।४।।

बृह॒स्पति॑र्म आ॒त्मा नृ॒मणा॒ नाम॒ हृद्यः॑ ।।५।।

अ॑संता॒पं मे॒ हृद॑यमु॒र्वी गव्यू॑तिः समु॒द्रो अ॑स्मि॒ विध॑र्मणा ।।६।।

=== सूक्तम् - 4

नाभि॑र॒हं र॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ।।१।।

स्वा॒सद॑सि सू॒षा अ॒मृतो॒ मर्त्ये॒श्वा ।।२।।

मा मां प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो ऽव॒हाय॒ परा॑ गात् ।।३।।

सूर्यो॒ माह्नः॑ पात्व॒ग्निः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षाद्य॒मो म॑नु॒ष्ये॑भ्यः॒ सर॑स्वती॒ पार्थि॑वेभ्यः ।।४।।

प्राणा॑पनौ॒ मा मा॑ हासिष्ट॒म्मा जने॒ प्र मे॑षि ।।५।।

स्व॒स्त्य॒द्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ।।६।।

शक्व॑री स्थ प॒शवो॒ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु ।।७।।

=== सूक्तम् - 16.5

{1}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ।।१।।
Half
{2} अन्त॑को ऽसि मृ॒त्युर॑सि ।।२।।
Half
{3} तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।३।।

{4}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।४।।

{5}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ अभू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।५।।

{6}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।६।।

{7}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः।
अन्त॑को ऽसि मृ॒त्युर॑सि।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।७।।

{8}
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रो ऽसि॑ य॒मस्य॒ कर॑णः ।।८।।
Half
{9} अन्त॑को ऽसि मृ॒त्युर॑सि ।।९।।
Half
{10} तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त्पाहि ।।१०।।

=== सूक्तम् - 6

अजै॑ष्मा॒द्यास॑नाम॒द्यामू॒मना॑गसो व॒यम् ।।१।।

उ॒षो यस्मा॑द्दु॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑छतु ।।२।।

द्वि॑ष॒ते तत्परा॑ वह॒ शप॑ते॒ तत्परा॑ वह ।।३।।

यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद्गमयामः ।।४।।

उ॒षा दे॒वी वा॒चा सं॑विदा॒ना वाग्दे॒व्यु॒षसा॑ संविदा॒ना ।।५।।

उ॒षस्पति॑र्वा॒चस्पति॑ना संविदा॒नो वा॒चस्पति॑ना संविदा॒नः ।।६।।

ते॑३ ऽमुष्मै॒ परा॑ वहन्त्व॒राया॑न्दु॒र्णाम्नः॑ स॒दान्वाः॑ ।।७।।

कु॒म्भीकाः॑ दू॒षीकाः॒ पीय॑कान् ।।८।।

जा॑ग्रद्दुष्व॒प्न्यं स्व॑प्नेदुष्व॒प्न्यम् ।।९।।

अना॑गमिष्यतो॒ वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ।।१०।।

तद॒मुष्मा॑ अग्ने दे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॑द्विथु॒रो न सा॒धुः ।।११।।

=== सूक्तम् - 7

तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ।।१।।

दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ।।२।।

वै॑श्वान॒रस्यै॑नं॒ दम्ष्ट्र॑यो॒रपि॑ दधामि ।।३।।

ए॒वाने॒वाव॒ सा ग॑रत् ।।४।।

यो॑३ ऽस्मान्द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ।।५।।

निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद्भजाम ।।६।।

सुया॑मंश्चाक्षुष ।।७।।

इ॒दम॒हमा॑मुष्याय॒णे॑३ ऽमुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ।।८।।

यददोअदो अ॒भ्यग॑छं॒ यद्दोषा यत्पूर्वां॒ रात्रि॑म् ।।९।।

यज्जाग्र॒द्यत्सु॒प्तो यद्दिवा॒ यन्नक्त॑म् ।।१०।।

यदह॑रहरभि॒गछा॑मि॒ तस्मा॑देन॒मव॑ दये ।।११।।

तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ।।१२।।

स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ।।१३।।

=== सूक्तम् - 8

{1}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेज॑स॒स्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म् ।।१।।
Half
{2} तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ।।२।।
Half
{3} स ग्राह्याः॑ पाशा॒न्मा मो॑चि ।।३।।
Half
{4} तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।४।।

{5}
जि॒तम॑स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॑स्माकं वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स निरृ॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।५।।

{6}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽभू॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।६।।

{7}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स निर्भू॑त्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।७।।

{8}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स परा॑भूत्याः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।८।।

{9}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स दे॑वजामी॒नां पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।९।।

{10}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स बृह॒स्पतेः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।१०।।

{11}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स प्र॒जाप॑तेः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।११।।

{12}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स ऋषी॑णां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१२।।

{13}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑रस्माकं य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑र्षे॒याणां॑ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१३।।

{14}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽङ्गि॑रसां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१४।।

{15}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑ङ्गिर॒सानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१५।।

{16}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽथ॑र्वणा॒म्पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१६।।

{17}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑थर्व॒णानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१७।।

{18}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स वन॒स्पती॑णां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१८।।

{19}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स वा॑नस्प॒त्यानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।१९।।

{20}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॑स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स ऋ॑तू॒नां पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२०।।

{21}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स आ॑र्त॒वानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२१।।

{22}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स मासा॑नां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमधराञ्चं पादयामि ।।२२।।

{23}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽर्ध॑मा॒सानां॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२३।।

{24}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽहो॑रा॒त्रयोः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२४।।

{25}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
सो ऽह्नोः॑ संय॒तोः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२५।।

{26}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑रस्माकं य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स द्यावा॑पृथि॒व्योः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२६।।

{27}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॑स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स इ॑न्द्रा॒ग्न्योः पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२७।।

{28}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः।
स मि॒त्रावरु॑णयोः॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२८।।

{29}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्।
तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्या॑ह्पु॒त्रम॒सौ यः।
स राज्ञो॒ वरु॑णस्य॒ पाशा॒न्मा मो॑चि।
तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।२९।।

{30}
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्व॑र॒स्माकं॑ य॒ज्ञो॑३ ऽस्माकं॑ प॒शवो॒ ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म् ।।३०।।
Half
{31} तस्मा॑द॒मुं निर्भ॑जामो॒ ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ।।३१।।
Half
{32} स ग्राह्याः॒ पाशा॒न्मा मो॑चि ।।३२।।
Half
{33} तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ।।३३।।

=== सूक्तम् - 9

जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्य॑ष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः ।।१।।

तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह पू॒षा मा॑ धात्सुकृ॒तस्य॑ लो॒के ।।२।।

अग॑न्म॒ स्व॑१ः॒ स्व॑रगन्म॒ सं सूर्य॑स्य॒ ज्योति॑षागन्म ।।३।।

व॑स्यो॒भूया॑य॒ वसु॑मान्य॒ज्ञो वसु॑ वंसिषीय॒ वसु॑मान्भूयासं॒ वसु॒ मयि॑ धेहि ।।४।।

== काण्डम् - 17


=== सूक्तम् - 17.1

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ।।१।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यो दे॒वानां॑ भूयासम् ।।२।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः प्र॒जानां॑ भूयासम् ।।३।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यह्प॑शू॒नां भू॑यासम् ।।४।।

वि॑षास॒हिं सह॑मानं सासहा॒नं सही॑यांसम्।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म्।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॑म्प्रि॒यः स॑मा॒नानां॑ भूयासम् ।।५।।

उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।६।।

उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।
आंश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।७।।

मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्व॑१न्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑।
हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।८।।

त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।९।।

त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव।
आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑नि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१०।। {१}

त्वमि॑न्द्रासि विश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र।
त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।११।।

अद॑ब्धो दि॒वि पृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे।
अ॑दब्धेन॒ ब्रह्म॑णा वावृधा॒नः स त्वं न॑ इन्द्र दि॒वि सं छर्म॑ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१२।।

या त॑ इन्द्र त॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या ते॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।
यये॑न्द्र त॒न्वा॑३ ऽन्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॑३ शर्म॒ यछ॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१३।।

त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१४।।

त्वं तृ॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१५।।

त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि।
त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१६।।

प॒ञ्चभिः॒ परा॑ङ्तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१७।।

त्वमिन्द्र॒स्त्वम्म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः।
तुभ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१८।।

अस॑ति॒ सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्।
भू॒तम्ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।१९।।

शु॒क्रो ऽसि॑ भ्रा॒जो ऽसि॑।
स यथा॒ त्वं भ्राज॑ता भ्रा॒जो ऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ।।२०।। {२}

रुचि॑रसि रो॒चो ऽसि॑।
स यथा॒ त्वं रुच्या॑ रो॒चो ऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचिषीय ।।२१।।

उ॑द्य॒ते नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ।।२२।।

अ॑स्तंय॒ते नमो॑ ऽस्तमेष्य॒ते नमो॑ ऽस्तमिताय॒ नमः॑।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नम॑ह्स॒म्राजे॒ नमः॑ ।।२३।।

उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह।
स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हं द्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहू॒धा वी॒र्या॑णि।
त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्यो॑मन् ।।२४।।

आदि॑त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑।
अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ।।२५।।

सू॑र्य नावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑।
रात्रिं॒ मात्य॑पीप॒रो ऽहः॑ स॒त्राति॑ पारय ।।२६।।

प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।
ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ।।२७।।

परि॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒हम्क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च।
मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ।।२८।।

ऋ॒तेन॑ गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्।
मा मा॒ प्राप॑त्पा॒प्मा मोत मृ॒त्युर॒न्तर्द॑धे॒ ऽहं स॑लि॒लेन॑ वा॒चः ।।२९।।

अ॒ग्निर्मा॑ गो॒प्ता परि॑ पातु वि॒श्वतः॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।
व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ।।३०।। {३}

== काण्डम् - 18


=== सूक्तम् - 18.1

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रु चि॑दर्ण॒वं ज॑ग॒न्वान्।
पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ।।१।।

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति।
म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ।।२।।

उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य।
नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व॑१मा वि॑विष्याः ।।३।।

न य॑त्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒तं वद॑न्तो॒ अनृ॑तं॒ रपे॑म।
ग॑न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नौ॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ।।४।।

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः।
नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ।।५।।

को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून्।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ।।६।।

को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत्।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ।।७।।

य॒मस्य॑ मा य॒म्य॑१ं॒ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य।
जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ।।८।।

न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये च॑रन्ति।
अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ।।९।।

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात्।
दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ विवृहा॒दजा॑मि ।।१०।। {१}

आ घा॒ ता ग॑छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि।
उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑छस्व सुभगे॒ पतिं॒ मत् ।।११।।

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गछा॑त्।
काम॑मूता ब॒ह्वे॑३तद्र॑पामि त॒न्वा॑ मे त॒न्व॑१ं॒ सं पि॑पृग्धि ।।१२।।

न ते॑ ना॒थं य॒म्यत्रा॒हम॑स्मि॒ न ते॑ त॒नूं त॒न्वा॑३ सम्प॑पृच्याम्।
अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ।।१३।।

न वा उ॑ ते त॒नूं त॒न्वा॑३ सं पि॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गछा॑त्।
असं॑यदे॒तन्मन॑सो हृ॒दो मे॒ भ्राता॒ स्वसुः॒ शय॑ने॒ यच्छयी॑य ।।१४।।

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदा॒मा।
अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजातौ॒ लिबु॑जेव वृ॒क्षम् ।।१५।।

अ॒न्यमू॒ षु य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजातौ॒ लिबु॑जेव वृ॒क्षम्।
तस्य॑ वा॒ त्वं मन॑ इछा॒ स वा॒ तवाधा॑ कृणुष्व संविदं॒ सुभ॑द्राम् ।।१६।।

त्रीणि॒ छन्दां॑सि क॒वयो॒ वि ये॑तिरे पुरु॒रूपं॑ दर्श॒तं वि॒श्वच॑क्षणम्।
आपो॒ वाता॒ ओष॑धय॒स्तान्येक॑स्मि॒न्भुव॑न॒ आर्पि॑तानि ।।१७।।

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः।
विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजति य॒ज्ञियाँ॑ ऋ॒तून् ।।१८।।

रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु नो॒ मनः॑।
इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ।।१९।।

सो चि॒त्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती।
यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ।।२०।। {२}

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒नं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे।
यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ।।२१।।

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः।
विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यो॑३ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ।।२२।।

उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति।
विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ।।२३।।

यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अख्य॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे।
इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ।।२४।।

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम्।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ।।२५।।

यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र।
रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ।।२६।।

अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः।
अनु॒ सूर्य॑ उ॒षसो॒ अनु॑ र॒श्मीन्द्यावा॑पृथि॒वी आ वि॑वेश ।।२७।।

प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्य॒त्प्रत्यहा॑नि प्रथ॒मो जा॒तवे॑दाः।
प्रति॒ सूर्य॑स्य पुरु॒धा च॑ र॒श्मीन्प्रति॒ द्यावा॑पृथि॒वी आ त॑तान ।।२८।।

द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑।
दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ।।२९।।

दे॒वो दे॒वान्प॑रि॒भूरृ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान्।
धू॒मके॑तुः स॒मिधा भाऋजीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ।।३०।। {३}

अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे।
अहा॒ यद्दे॒वा असु॑नीति॒माय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ।।३१।।

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तम्वाः॑ ।।३२।।

किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द।
मि॒त्रस्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वां छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ।।३३।।

दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति।
य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्व॑ग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युछन् ।।३४।।

यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय॑न्ते।
सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य॑१क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ।।३५।।

यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॑३ न व॒यम॑स्य विद्म।
मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ।।३६।।

सखा॑य॒ आ शि॑षामहे ब्र॒ह्मेन्द्रा॑य व॒ज्रिणे॑।
स्तु॒ष ऊ॒ षु नृत॑माय धृ॒ष्णवे॑ ।।३७।।

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा।
म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ।।३८।।

स्ते॒गो न क्सामत्ये॑षि पृथि॒वीं म॒ही नो॒ वाता॑ इ॒ह वा॑न्तु॒ भूमौ॑।
मि॒त्रो नो॒ अत्र॒ वरु॑णो यु॒जमा॑नो अ॒ग्निर्वने॒ न व्य॑सृष्ट॒ शोक॑म् ।।३९।।

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ जना॑नां॒ राजा॑नं भी॒ममु॑पह॒त्नुमु॒ग्रम्।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यम॒स्मत्ते॒ नि व॑पन्तु॒ सेन्य॑म् ।।४०।। {४}

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ।।४१।।

सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒ना य॒ज्ञम॑भि॒नक्ष॑माणाः।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ।।४२।।

सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती।
स॑हस्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ।।४३।।

उदी॑रथा॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ ऽवन्तु पि॒तरो॒ हवे॑षु ।।४४।।

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑।
ब॑र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त॑ इ॒हाग॑मिष्ठाः ।।४५।।

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ ये अप॑रास ई॒युः।
ये पार्थि॑वे॒ रज॒स्या निष॑क्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु दि॒क्षु ।।४६।।

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः।
यांश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वांस्ते नो॑ ऽवन्तु पि॒तरो॒ हवे॑षु ।।४७।।

स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्।
उ॒तो न्व॒स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ।।४८।।

प॑रेयि॒वांसं॑ प्र॒वतो॑ म॒हीरिति॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम्।
वै॑वस्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ।।४९।।

य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑।
यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॒ परे॑ता ए॒ना ज॑ज्ञा॒नाः प॒थ्या॑३ अनु॒ स्वाः ।।५०।। {५}

बर्हि॑षदः पितर ऊ॒त्य॒र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाधा॑ नः॒ शं योर॑र॒पो द॑धात ।।५१।।

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒दं नो॑ ह॒विर॒भि गृ॑णन्तु॒ विश्वे॑।
मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।।५२।।

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णोति॒ तेने॒दं विश्वं॒ भुव॑नं॒ समे॑ति।
य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ।।५३।।

प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्याणै॒र्येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः।
उ॒भा राजा॑नौ स्व॒धया॒ मद॑न्तौ य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ।।५४।।

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन्।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ।।५५।।

उ॒शन्त॑स्त्वेधीमह्यु॒शन्तः॒ समि॑धीमहि।
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।५६।।

द्यु॒मन्त॑स्त्वेधीमहि द्यु॒मन्तः॒ समि॑धीमहि।
द्यु॒मान्द्यु॑म॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।५७।।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑।
तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।५८।।

अङ्गि॑रोभिर्य॒ज्ञियै॒रा ग॑ही॒ह यम॑ वैरू॒पैरि॒ह मा॑दयस्व।
वव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ ऽस्मिन्ब॒र्हिष्या नि॒षद्य॑ ।।५९।।

इ॒मं य॑म प्रस्त॒रमा हि रोहाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः।
आ त्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषो॑ मादयस्व ।।६०।।

इ॒त ए॒त उ॒दारु॑हन्दि॒वस्पृ॒ष्ठान्वारु॑हन्।
प्र भू॒र्जयो॒ यथा॑ प॒था द्यामङ्गि॑रसो य॒युः ।।६१।। {६}

=== सूक्तम् - 2

य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः।
य॒मं ह॑ य॒ज्ञो ग॑छत्य॒ग्निदू॑तो॒ अरं॑कृतः ।।१।।

य॒माय॒ मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत।
इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ।।२।।

य॑माय घृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन।
स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ।।३।।

मैन॑मग्ने॒ वि द॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्।
शृ॒तं य॒दा कर॑सि जातवे॒दो ऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ।।४।।

य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दो ऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑।
य॒दो गछा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ।।५।।

त्रिक॑द्रुकेभिः पवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्।
त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आर्पि॑ता ।।६।।

सूर्यं॒ चक्षु॑षा गछ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गछ॑ पृथि॒वीं च॒ धर्म॑भिः।
अ॒पो वा॑ गछ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।।७।।

अ॒जो भा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः।
यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ।।८।।

यास्ते॑ शो॒चयो॒ रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्।
अ॒जं यन्त॒मनु॒ ताः समृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ।।९।।

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषः॒ सं ग॑छतां त॒न्वा॑ सु॒वर्चाः॑ ।।१०।। {७}

अति॑ द्रव॒ श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था।
अधा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।।११।।

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा।
ताभ्यां॑ राज॒न्परि॑ धेह्येनं स्व॒स्त्य॑स्मा अनमी॒वं च॑ धेहि ।।१२।।

उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑।
ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ।।१३।।

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गछतात् ।।१४।।

ये चि॒त्पूर्व॑ ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१५।।

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गछतात् ।।१६।।

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये स्व॑र्तनू॒त्यजः॑।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तां चि॑दे॒वापि॑ गछतात् ।।१७।।

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गछतात् ।।१८।।

स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी।
यछा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ।।१९।।

अ॑संबा॒धे पृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व।
स्व॒धा याश्च॑कृ॒षे जीव॒न्तास्ते॑ सन्तु मधु॒श्चुतः॑ ।।२०।। {८}

ह्वया॑मि ते॒ मन॑सा॒ मन॑ इ॒हेमान्गृ॒हामुप॑ जुजुषा॒ण एहि॑।
सं ग॑छस्व पि॒तृभिः॒ सं य॒मेन॑ स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ।।२१।।

उत्त्वा॑ वहन्तु म॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑।
अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒ बालिति॑ ।।२२।।

उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑।
स्वान्ग॑छतु ते॒ मनो॒ अधा॑ पि॒तॄँरुप॑ द्रव ।।२३।।

मा ते॒ मनो॒ मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते।
मा ते॑ हास्त त॒न्व॑१ः॒ किं च॒नेह ।।२४।।

मा त्वा॑ वृ॒क्षः सं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही।
लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु ।।२५।।

यत्ते॒ अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः।
तत्ते॑ सं॒गत्य॑ पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ।।२६।।

अपे॒मं जी॒वा अ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः।
मृ॒त्युर्य॒मस्या॑सीद्दू॒तः प्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ।।२७।।

ये दस्य॑वः पि॒तृषु॒ प्रवि॑ष्टा ज्ञा॒तिमु॑खा अहु॒ताद॒श्चर॑न्ति।
प॑रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टान॒स्मात्प्र ध॑माति य॒ज्ञात् ।।२८।।

सं वि॑शन्त्वि॒ह पि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्त॑ह्प्रति॒रन्त॒ आयुः॑।
तेभ्यः॑ शकेम ह॒विषा॒ नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ।।२९।।

यां ते॑ धे॒नुं नि॑पृ॒णामि॒ यमु॑ क्षी॒र ओ॑द॒नम्।
तेना॒ जन॑स्यासो भ॒र्ता यो ऽत्रास॒दजी॑वनः ।।३०।। {९}

अश्वा॑वतीं॒ प्र त॑र॒ या सु॒शेवा॒ र्क्षाकं॑ वा प्रत॒रं नवी॑यः।
यस्त्वा॑ ज॒घान॒ वध्यः॒ सो अ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ।।३१।।

य॒मः परो ऽव॑रो॒ विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न।
य॒मे अ॑ध्व॒रो अधि॑ मे॒ निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ।।३२।।

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ।।३३।।

ये निखा॑ता॒ ये परो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः।
सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ।।३४।।

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते।
त्वं तान्वे॑त्थ॒ यदि॒ ते जा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ।।३५।।

शं त॑प॒ माति॑ तपो॒ अग्ने॒ मा त॒न्व॑१ं॒ तपः॑।
वणे॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒ यद्धरः॑ ।।३६।।

ददा॑म्यस्मा अव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह।
य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ।।३७।।

इ॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३८।।

प्रेमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।३९।।

अपे॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४०।। {१०}

वीमां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४१।।

निरि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४२।।

उदि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४३।।

समि॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै।
श॒ते श॒रत्सु॑ नो पु॒रा ।।४४।।

अमा॑सि॒ मात्रां॒ स्व॑रगा॒मायु॑ष्मान्भूयासम्।
यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॑ नो पु॒रा ।।४५।।

प्रा॒णो अ॑पा॒नो व्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य।
अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन्ग॑छ ।।४६।।

ये अग्र॑वः शशमा॒नाह्प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः।
ते द्यामु॒दित्या॑विदन्त लो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ।।४७।।

उ॑द॒न्वती॒ द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा।
तृ॒तीया॑ ह प्र॒द्यौरिति॒ यस्यां॑ पि॒तर॒ आस॑ते ।।४८।।

ये न॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॒न्तरि॑क्षम्।
य आ॑क्षि॒यन्ति॑ पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ।।४९।।

इ॒दमिद्वा उ॒ नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म्।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ।।५०।। {११}

इ॒दमिद्वा उ॒ नाप॑रं ज॒रस्य॒न्यदि॒तो ऽप॑रम्।
जा॒या पति॑मिव॒ वास॑सा॒भ्ये॑नं भूम ऊर्णुहि ।।५१।।

अ॒भि त्वो॑र्णोमि पृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑।
जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒ सा त्वयि॑ ।।५२।।

अग्नी॑षोमा॒ पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्।
उप॒ प्रेष्य॑न्तं पू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गछतम् ।।५३।।

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः।
स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ।।५४।।

आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।
यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ।।५५।।

इ॒मौ यु॑नज्मि ते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे।
ताभ्यां॑ य॒मस्य॒ साद॑नं॒ समि॑ति॒श्चाव॑ गछतात् ।।५६।।

ए॒तत्त्वा॒ वासः॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा।
इ॑ष्टापू॒र्तम॑नु॒संक्रा॑म वि॒द्वान्यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ।।५७।।

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च।
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्षन्प॑री॒ङ्खया॑तै ।।५८।।

द॒ण्डं हस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ।।५९।।

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न।
स॒मागृ॑भाय॒ वसु॑ भूरि पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ।।६०।। {१२}

=== सूक्तम् - 3

इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्।
धर्मं॑ पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ।।१।।

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑।
ह॑स्तग्रा॒भस्य॑ दधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ।।२।।

अप॑श्यं युव॒तिं नी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम्।
अ॒न्धेन॒ यत्तम॑सा॒ प्रावृ॒तासी॑त्प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम् ।।३।।

प्र॑जान॒त्य॑घ्न्ये जीवलो॒कं दे॒वानां॒ पन्था॑मनुसं॒चर॑न्ती।
अ॒यं ते॒ गोप॑ति॒स्तं जु॑षस्व स्व॒र्गं लो॒कमधि॑ रोहयैनम् ।।४।।

उप॒ द्यामुप॑ वेत॒समव॑त्तरो न॒दीना॑म्।
अग्ने॑ पि॒त्तम॒पाम॑सि ।।५।।

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पय॒ पुनः॑।
क्याम्बू॒रत्र॑ रोहतु शाण्डदू॒र्वा व्य॑ल्कशा ।।६।।

इ॒दं त॒ एक॑म्पु॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व।
सं॒वेश॑ने त॒न्वा॑३ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ।।७।।

उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॒वौकः॑ कृणुष्व सलि॒ले स॒धस्थे॑।
तत्र॒ त्वं पि॒तृभिः॑ संविदा॒नः सं सोमे॑न॒ मद॑स्व॒ सं स्व॒धाभिः॑ ।।८।।

प्र च्य॑वस्व त॒न्व॑१ं॒ सं भ॑रस्व॒ मा ते॒ गात्रा॒ वि हा॑यि॒ मो शरी॑रम्।
मनो॒ निवि॑ष्टमनु॒संवि॑शस्व॒ यत्र॒ भूमे॑र्जु॒षसे॒ तत्र॑ गछ ।।९।।

वर्च॑सा॒ मां पि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑।
चक्षु॑षे मा प्रत॒रं ता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ।।१०।। {१३}

वर्च॑सा॒ मां सम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्य॑नक्त्वा॒सन्।
र॒यिं मे॒ विश्वे॒ नि य॑छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ।।११।।

मि॒त्रावरु॑णा॒ परि॒ माम॑धातामादि॒त्या मा॒ स्वर॑वो वर्धयन्तु।
वर्चो॑ म॒ इन्द्रो॒ न्य॑नक्तु॒ हस्त॑योर्ज॒रद॑ष्टिं मा सवि॒ता कृ॑णोतु ।।१२।।

यो म॒मार॑ प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्।
वै॑वस्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ।।१३।।

परा॑ यात पितर॒ आ च॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः।
द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं र॒यिं च॑ नः॒ सर्व॑वीरं दधात ।।१४।।

कण्वः॑ क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।
वि॒श्वामि॑त्रो॒ ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ।।१५।।

विश्वा॑मित्र॒ जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव।
श॒र्दिर्नो॒ अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः ।।१६।।

क॒स्ये मृ॑जाना॒ अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः।
आ॒प्याय॑मानाः प्र॒जया॒ धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ।।१७।।

अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते।
सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृह्नते ।।१८।।

यद्वो॑ मु॒द्रं पि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त।
ते अ॑र्वाणः कवय॒ आ शृ॑णोत सुवि॒दत्रा॑ वि॒दथे॑ हु॒यमा॑नाः ।।१९।।

ये अत्र॑यो॒ अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः।
दक्षि॑णावन्तः सु॒कृतो॒ य उ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।।२०।। {१४}

अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शशा॒नाः।
शुचीद॑य॒न्दीध्य॑त उक्थ॒शसः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।।२१।।

सु॒कर्मा॑नः सु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः।
शु॒चन्तो॑ अ॒ग्निं वा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीम्गव्यां॑ परि॒षदं॑ नो अक्रन् ।।२२।।

आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।
मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ।।२३।।

अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।।२४।।

इन्द्रो॑ मा म॒रुत्वा॒न्प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२५।।

धा॒ता मा॒ निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यां॑ इवो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२६।।

अदि॑तिर्मादि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२७।।

सोमो॑ मा॒ विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२८।।

ध॒र्ता ह॑ त्वा ध॒रुणो॑ धारयाता ऊ॒र्ध्वं भा॒नुं स॑वि॒ता द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२९।।

प्राच्यां॑ त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३०।। {१५}

दक्षि॑णायां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३१।।

प्र॒तीच्यां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३२।।

उदी॑च्यां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३३।।

ध्रु॑वायां त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३४।।

ऊ॑र्ध्वायां त्वा दि॒शि पु॒रा स॒म्वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।३५।।

ध॒र्तासि॑ ध॒रुनो॑ ऽसि॒ वंस॑गो ऽसि ।।३६।।

उ॑द॒पूर॑सि मधु॒पूर॑सि वात॒पूर॑सि ।।३७।।

इ॒तश्च॑ मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्।
प्र वां॑ भर॒न्मानु॑षा देव॒यन्तो॒ आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने ।।३८।।

स्वा॑स॒स्थे भ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः।
वि श्लोक॑ एति प॒थ्ये॑व सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ।।३९।।

त्रीणि॑ प॒दानि॑ रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वे॑तद्व्र॒तेन॑।
अ॒क्षरे॑ण॒ प्रति॑ मिमीते अ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति ।।४०।। {१६}

दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ किम॒मृतं॒ नावृ॑णीत।
बृह॒स्पति॑र्य॒ज्ञम॑तनुत॒ ऋषिः॑ प्रि॒यां य॒मस्त॒न्व॑१मा रि॑रेच ।।४१।।

त्वम॑ग्न ईडि॒तो जा॑तवे॒दो ऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ।।४२।।

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑छत॒ त इ॒होर्जं॑ दधात ।।४३।।

अग्नि॑ष्वात्ताः पितर॒ एह ग॑छत॒ सदः॑सदः सदत सुप्रणीतयः।
अ॒त्तो ह॒वींषि॒ प्रय॑तानि ब॒र्हिषि॑ र॒यिं च॑ नः॒ सर्व॑वीरं दधात ।।४४।।

उप॑हूता नः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते ऽव॑न्त्व॒स्मान् ।।४५।।

ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः।
तेभि॑र्य॒मः स॑म्ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ।।४६।।

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः।
आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒रृषि॑भिर्घर्म॒सद्भिः॑ ।।४७।।

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ।।४८।।

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म्।
ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत ए॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।।४९।।

उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ।।५०।। {१७}

उच्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्।
ते गृ॒हासो॑ घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ।।५१।।

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हम्रि॑षम्।
ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ।।५२।।

इ॒मम॑ग्ने चम॒सं मा वि जि॒ह्वरः॑ प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म्।
अ॒यं यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।।५३।।

अथ॑र्वा पू॒र्णम्च॑म॒सम्यमि॑न्द्रा॒याबि॑भर्वा॒जिनी॑वते।
तस्मि॑न्कृणोति सुकृ॒तस्य॑ भ॒क्षं तस्मि॒निन्दुः॑ पवते विश्व॒दानिम् ।।५४।।

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः।
अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ।।५५।।

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं पयः॑।
अ॒पां पय॑सो॒ यत्पय॒स्तेन॑ मा स॒ह शु॑म्भतु ।।५६।।

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ।।५७।।

सं ग॑छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन्।
हि॒त्वाव॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑छतां त॒न्वा॑ सु॒वर्चाः॑ ।।५८।।

ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑१न्तरि॑क्षम्।
तेभ्यः॑ स्व॒रादसु॑नीतिर्नो अ॒द्य व॑थाव॒शं त॒न्वः॑ कल्पयाति ।।५९।।

शं॑ ते नीहा॒रो भ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्।
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति।
म॑ण्डू॒क्य॑१प्सु शं भु॑व इ॒मं स्व॒ग्निं श॑मय ।।६०।। {१८}

वि॒वस्वा॑न्नो॒ अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑।
इ॒हेमे वी॒रा ब॒हवो॑ भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ।।६१।।

वि॒वस्वा॑न्नो अमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ अैतु॑।
इ॑मान्रक्षतु॒ पुरु॑षा॒ना ज॑रि॒म्णो मो स्वे॑षा॒मस॑वो य॒मं गुः॑ ।।६२।।

यो द॒ध्रे अ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ।।६३।।

आ रो॑हत॒ दिव॑मुत्त॒मामृष॑यो॒ मा बि॑भीतन।
सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियते ह॒विरग॑न्म॒ ज्वोति॑रुत्त॒मम् ।।६४।।

प्र के॒तुना॑ बृह॒ता भा॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति।
दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ।।६५।।

नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं॒ ह्र्दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒न्युम् ।।६६।।

इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑।
शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ।।६७।।

अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।।६८।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्रा स्व॒धाव॑तीः।
तास्ते॑ सन्तु वि॒भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।६९।।

पुन॑र्देहि वनस्पते॒ य ए॒ष निहि॑त॒स्त्वयि॑।
यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तौ वि॒दथा॒ वद॑न् ।।७०।।

आ र॑भस्व जातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते।
शरी॑रमस्य॒ सं द॒हाथै॑नं देहि सु॒कृता॑मु लो॒के ।।७१।।

ये ते॒ पूर्वे॒ परा॑गता॒ अप॑रे पि॒तर॑श्च॒ ये।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॑ श॒तधा॑रा व्युन्द॒ती ।।७२।।

ए॒तदा रो॑ह॒ वय॑ उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते।
अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाः पितॄ॒नां लो॒कं प्र॑थ॒मो यो अत्र॑ ।।७३।। {१९}

=== सूक्तम् - 4

आ रो॑हत॒ जनि॑त्रीं जातवेदसः पितृ॒यानैः॒ सं व॒ आ रो॑हयामि।
अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒ह ई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ।।१।।

दे॒वा य॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।
तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ।।२।।

ऋ॒तस्य॒ पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॒ येन॒ यन्ति॑।
तेभि॒र्याहि॑ प॒थिभिः॑ स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ।।३।।

त्रयः॑ सुप॒र्णा उप॑रस्य मा॒यू नाक॑स्य पृ॒ष्ठे अधि॑ वि॒ष्टपि॑ श्रि॒ताः।
स्व॑र्गा लो॒का अ॒मृते॑न वि॒ष्ठा इष॒मूर्जं॒ यज॑मानाय दुह्राम् ।।४।।

जु॒हूर्दा॑धार॒ द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्।
प्रती॒मां लो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ।।५।।

ध्रुव॒ आ रो॑ह पृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुप॒भृदा क्र॑मस्व।
जुहु॒ द्यां ग॑छ॒ यज॑मानेन सा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑ण्यमानः ।।६।।

ती॒र्थैस्त॑रन्ति प्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑।
अत्रा॑दधु॒र्यज॑मानाय लो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त ।।७।।

अङ्गि॑रसा॒मय॑नं॒ पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः।
म॑हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः ।।८।।

पूर्वो॑ अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।
द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तो अ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ।।९।।

यू॒यम॑ग्ने शंतमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्।
अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑ वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ।।१०।। {२०}

शम॑ग्ने प॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्।
एक॑स्त्रे॒धा विहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ।।११।।

शम॒ग्नयः॒ समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः।
शृ॒तं कृ॒ण्वन्त॑ इ॒ह माव॑ चिक्षिपन् ।।१२।।

य॒ज्ञ ए॑ति॒ वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम्।
तम॒ग्नयः॒ सर्व॑हुतं जुषन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः ।।१३।।

ई॑जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद्दिव॑मुत्पति॒ष्यन्।
तस्मै॒ प्र भा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑ ।।१४।।

अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बृह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु।
हु॒तो ऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म् ।।१५।।

अ॑पू॒पवा॑न्क्षी॒रवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१६।।

अ॑पू॒पवा॒न्दधि॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१७।।

अ॑पू॒पवा॑न्द्र॒प्सवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१८।।

अ॑पू॒पवा॑न्घृ॒तवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।१९।।

अ॑पू॒पवा॑न्मां॒सवां॑श्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२०।। {२१}

अपू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२१।।

अ॑पू॒पवा॒न्मधु॑मांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२२।।

अ॑पू॒पवा॒न्रस॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२३।।

अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु।
लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ।।२४।।

अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुत॑ह् ।।२५।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।२६।।

अक्षि॑तिं॒ भूय॑सीम् ।।२७।।

द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑।
स॑मा॒नं योनि॒मनु॑ स॒म्चर॑न्तं द्र॒प्सम्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।।२८।।

श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्।
ये पृ॒नन्ति॒ प्र च॒ यछ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्सि॑णां स॒प्तमा॑तरम् ।।२९।।

कोशं॑ दुहन्ति क॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑।
ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒ जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्यो॑मन् ।।३०।। {२२}

ए॒तत्ते॑ दे॒वः स॑वि॒ता वासो॑ ददाति॒ भर्त॑वे।
तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं॑ चर ।।३१।।

धा॒ना धे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लो ऽभ॑वत्।
तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑ जीवति ।।३२।।

ए॒तास्ते॑ असौ धे॒नवः॑ काम॒दुघा॑ भवन्तु।
एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑ तिष्ठन्तु॒ त्वात्र॑ ।।३३।।

एनी॑र्धा॒ना हरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते।
ति॒लव॑त्सा॒ ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ।।३४।।

वै॑श्वान॒रे ह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्।
स बि॑भर्ति पि॒तरं॑ पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ।।३५।।

स॒हस्र॑धारं श॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे।
ऊर्जं॒ दुहा॑न॒मन॑पस्पुरन्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभि॑ह् ।।३६।।

इ॒दं कसा॑म्बु॒ चय॑नेन चि॒तं तत्स॑जाता॒ अव॑ पश्य॒तेत॑।
मर्त्यो॒ ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑ गृ॒हान्कृ॑णुत याव॒त्सब॑न्धु ।।३७।।

इ॒हैवैधि॑ धन॒सनि॑रि॒हचि॑त्त इ॒हक्र॑तुः।
इ॒हैधि॑ वी॒र्य॑वत्तरो वयो॒धा अप॑राहतः ।।३८।।

पु॒त्रं पौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ।।३९।।

आपो॑ अ॒ग्निं प्र हि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्।
आसी॑ना॒मूर्ज॒मुप॒ ये सच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑छान् ।।४०।। {२३}

समि॑न्धते॒ अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्।
स वे॑द॒ निहि॑तान्नि॒धीन्पि॒तॄन्प॑रा॒वतो॑ ग॒तान् ।।४१।।

यं ते॑ म॒न्थं यमो॑दन॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।।४२।।

यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ।।४३।।

इ॒दं पूर्व॒मप॑रं नि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः।
पु॑रोग॒वा ये अ॑भि॒साचो॑ अस्य॒ ते त्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ।।४४।।

सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ।।४५।।

सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ।।४६।।

सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती।
स॑हस्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ।।४७।।

पृ॑थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑।
परा॑परैता वसु॒विद्वो॑ अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु ।।४८।।

आ प्र च्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद्वा॑मभि॒भा अत्रो॒चुः।
अ॒स्मादेत॑म॒घ्न्यौ तद्वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ।।४९।।

एयम॑ग॒न्दक्षि॑णा भद्र॒तो नाअ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः।
यौव॑ने जी॒वानु॑पपृञ्च॒ती ज॒रा पि॒तृभ्य॑ उपसं॒परा॑णयादि॒मान् ।।५०।। {२४}

इ॒दं पि॒तृभ्यः॒ प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि।
तदा रो॑ह पुरुष॒ मेध्यो॒ भव॒न्प्रति॑ त्वा जानन्तु पि॒तर॒ह्परे॑तम् ।।५१।।

एदं ब॒र्हिर॑सदो॒ मेध्यो॑ ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्।
य॑थाप॒रु त॒न्व॑१ं॒ सं भ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ।।५२।।

प॒र्णो राजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्।
आयु॑र्जी॒वेभ्यो॒ विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।५३।।

ऊ॒र्जो भा॒गो य इ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ।।५४।।

यथा॑ य॒माय॑ ह॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः।
ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒यो ऽस॑त ।।५५।।

इ॒दं हिर॑ण्यं बिभृहि॒ यत्ते॑ पि॒ताबि॑भः पु॒रा।
स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒ दक्षि॑णम् ।।५६।।

ये च॑ जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॒ मधु॑धारा व्युन्द॒ती ।।५७।।

वृषा॑ मती॒नां प॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः।
प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन्म॑नी॒षया॑ ।।५८।।

त्वे॒षस्ते॑ धू॒म ऊ॑र्णोतु दि॒वि षं छु॒क्र आत॑तः।
सूरो॒ न हि द्यु॒ता त्वं॑ कृ॒पा पा॑वक॒ रोच॑से ।।५९।।

प्र वा ए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः।
मर्य॑ इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था ।।६०।। {२५}

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याँ अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ यवि॑ष्ठा ईमहे ।।६१।।

आ या॑त पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑।
आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ।।६२।।

परा॑ यात पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑।
अधा॑ मासि॒ पुन॒रा या॑त नो गृ॒हान्ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑ ।।६३।।

यद्वो॑ अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः।
तद्व॑ ए॒तत्पुन॒रा प्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ।।६४।।

अभू॑द्दू॒तः प्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ।।६५।।

असौ॒ हा इ॒ह ते॒ मनः॒ ककु॑त्सलमिव जा॒मयः॑।
अ॒भ्ये॑नं भूम ऊर्णुहि ।।६६।।

शुम्भ॑न्तां लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑ने त्वा लो॒क आ सा॑दयामि ।।६७।।

ये अ॒स्माकं॑ पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ।।६८।।

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं श्र॑थाय।
अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।।६९।।

प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्यैह्स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे।
अधा॑ जीवेम श॒रदं॑ शतानि॒ त्वया॑ राजन्गुपि॒ता रक्ष॑माणाः ।।७०।। {२६}

अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नमः॑ ।।७१।।

सोमा॑य पितृ॒मते॑ स्व॒धा नमः॑ ।।७२।।

पि॒तृभ्यः॒ सोम॑वद्भ्यः स्व॒धा नमः॑ ।।७३।।

य॒माय॑ पितृ॒मते॑ स्व॒धा नमः॑ ।।७४।।

ए॒तत्ते॑ प्रततामह स्व॒धा ये च॒ त्वामनु॑ ।।७५।।

ए॒तत्ते॑ ततामह स्व॒धा ये च॒ त्वामनु॑ ।।७६।।

ए॒तत्ते॑ तत स्व॒धा ।।७७।।

स्व॒धा पि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑ ।।७८।।

स्व॑धा पि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑ ।।७९।।

स्व॒धा पि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ।।८०।। {२७}

नमो॑ वः पितर ऊ॒र्जे नमो॑ वः पितरो॒ रसा॑य ।।८१।।

नमो॑ वः पितरो॒ भामा॑य॒ नमो॑ वः पितरो म॒न्यवे॑ ।।८२।।

नमो॑ वः पितरो॒ यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ।।८३।।

नमो॑ वः पितरो॒ यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत्स्यो॒नं तस्मै॑ ।।८४।।

नमो॑ वः पितरः स्व॒धा वः॑ पितरः ।।८५।।

ये ऽत्र॑ पि॒तरः॑ पि॒तरो॒ ये ऽत्र॑ यू॒यं स्थ यु॒ष्मांस्ते ऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ ।।८६।।

य इ॒ह पि॒तरो॑ जी॒वा इ॒ह व॒यं स्मः॑।
अ॒स्माँस्ते ऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ।।८७।।

आ त्वा॑ग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्।
यद्घ॒ सा ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवि॑।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।८८।।

च॒न्द्रमा॑ अ॒प्स्व॑१न्तरा सु॑प॒र्णो धा॑वते दि॒वि।
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ।।८९।। {२८}

== काण्डम् - 19


=== सूक्तम् - 19.1

संसं॑ स्रवन्तु न॒द्य॑१ः॒ सं वाताः॒ सं प॑त॒त्रिणः॑।
य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।१।।

इ॒मं हो॑मा य॒ज्ञम॑वते॒मं सं॑स्रावणा उ॒त य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।२।।

रू॒पंरू॑पं॒ वयो॑वयः सं॒रभ्यै॑नं॒ परि॑ ष्वजे।
य॒ज्ञमि॒मं चत॑स्रः प्र॒दिशो॑ वर्धयन्तु संस्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ।।३।।

=== सूक्तम् - 2

शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः॑।
शं ते॑ सनिष्य॒दा आपः॒ शमु॑ ते सन्तु व॒र्ष्याः॑ ।।१।।

शं त॒ आपो॑ धन्व॒न्या॑३ः॒ शं ते॑ सन्त्वनू॒प्याः॑।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ।।२।।

अ॑न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अछा॑ वदामसि ।।३।।

अ॒पामह॑ दि॒व्याना॑म॒पां स्रो॑त॒स्या॑नाम्।
अ॒पामह॑ प्र॒णेज॒ने ऽश्वा॑ भवथ वा॒जिनः॑ ।।४।।

ता अ॒पः शि॒वा अ॒पो ऽय॑क्ष्मं॒कर॑णीर॒पः।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेस॒जीः ।।५।।

=== सूक्तम् - 3

दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒द्वन॒स्पति॑भ्यो॒ अध्योष॑धीभ्यः।
यत्र॑यत्र॒ विभृ॑तो जा॒तवे॑दा॒स्तत॑ स्तु॒तो जु॒षमा॑णो न॒ एहि॑ ।।१।।

यस्ते॑ अ॒प्सु म॑हि॒मा यो वने॑षु॒ य ओष॑धीषु प॒शुष्व॒प्स्व॒न्तः।
अग्ने॒ सर्वा॑स्त॒न्व॑१ः॒ सं र॑भस्व॒ ताभि॑र्न॒ एहि॑ द्रविणो॒दा अज॑स्रः ।।२।।

यस्ते॑ दे॒वेषु॑ महि॒मा स्व॒र्गो या ते॑ त॒नुः पि॒तृष्वा॑वि॒वेश॑।
पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे ऽग्ने॒ तया॑ र॒यिम॒स्मासु॑ धेहि ।।३।।

श्रुत्क॑र्णाय क॒वये॒ वेद्या॑य॒ वचो॑भिर्वा॒कैरुप॑ यामि रा॒तिम्।
यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अ॒स्त्वव॑ दे॒वानां॑ यज॒ हेडो॑ अग्ने ।।४।।

=== सूक्तम् - 4

यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः।
तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाह॑ ।।१।।

आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
यामा॒शामेमि॒ केव॑ली॒ सा मे॑ अस्तु वि॒देय॑मेनां॒ मन॑सि॒ प्रवि॑ष्टाम् ।।२।।

आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि।
अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ।।३।।

बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्।
यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान् ।।४।।

=== सूक्तम् - 19.5

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॑ क्षमि॒ विषु॑रूपं॒ यद॑स्ति।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ।।१।।

=== सूक्तम् - 6

स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ।।१।।

त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त्पाद॑स्ये॒हाभ॑व॒त्पुनः॑।
तथा॒ व्य॑क्राम॒द्विष्व॑ङशनानश॒ने अनु॑ ।।२।।

ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः।
पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।३।।

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म्।
उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत्स॒ह ।।४।।

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ किम्बा॒हू किमू॒रू पादा॑ उच्यते ।।५।।

ब्रा॑ह्म॒णो ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यो॑ ऽभवत्।
मध्यं॒ तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ।।६।।

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ।।७।।

नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।।८।।

वि॒राडग्रे॒ सम॑भवद्वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।९।।

यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।
व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।।१०।।

तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒शः।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये ।।११।।

तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।।१२।।

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दो॑ ह जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।१३।।

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यम्।
प॒शूंस्तांश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।।१४।।

स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ।।१५।।

मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः।
राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ।।१६।।

=== सूक्तम् - 7

चि॒त्राणि॑ सा॒कं दि॒वि रो॑च॒नानि॑ सरीसृ॒पाणि॒ भुव॑ने ज॒वानि॑।
तु॒र्मिशं॑ सुम॒तिमि॒छमा॑नो॒ अहा॑नि गी॒र्भिः स॑पर्यामि॒ नाक॑म् ।।१।।

सु॒हव॑मग्ने॒ कृत्ति॑का॒ रोहि॑णी॒ चास्तु॑ भ॒द्रं मृ॒गशि॑रः॒ शमा॒र्द्रा।
पुन॑र्वसू सू॒नृता॒ चारु॒ पुष्यो॑ भा॒नुरा॑श्ले॒षा अय॑नं म॒घा मे॑ ।।२।।

पुण्यं॒ पूर्वा॒ पल्गु॑न्यौ॒ चात्र॒ हस्त॑श्चि॒त्रा शि॒वा स्वा॒ति सु॒खो मे॑ अस्तु।
राधे॑ वि॒शाखे॑ सु॒हवा॑नुरा॒धा ज्येष्ठा॑ सु॒नक्ष॑त्र॒मरि॑ष्ट॒ मूल॑म् ।।३।।

अन्नं॒ पूर्वा॑ रासतां मे अषा॒ढा ऊर्जं॑ दे॒व्युत्त॑रा॒ आ व॑हन्तु।
अ॑भि॒जिन्मे॑ रासतां॒ पुण्य॑मे॒व श्रव॑णः॒ श्रवि॑ष्ठाः कुर्वतां सुपु॒ष्टिम् ।।४।।

आ मे॑ म॒हच्छ॒तभि॑ष॒ग्वरी॑य॒ आ मे॑ द्व॒या प्रोष्ठ॑पदा सु॒शर्म॑।
आ रे॒वती॑ चाश्व॒युजौ॒ भगं॑ म॒ आ मे॑ र॒यिं भर॑ण्य॒ आ व॑हन्तु ।।५।।

=== सूक्तम् - 8

यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु।
प्र॑क॒ल्पयं॑श्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ।।१।।

अ॑ष्टाविं॒शानि॑ शि॒वानि॑ श॒ग्मानि॑ स॒ह योगं॑ भजन्तु मे।
योगं॒ प्र प॑द्ये॒ क्षेमं॑ च॒ क्षेमं॒ प्र प॑द्ये॒ योगं॑ च॒ नमो॑ ऽहोरा॒त्राभ्या॑मस्तु ।।२।।

स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑शकु॒नं मे॑ अस्तु।
सु॒हव॑मग्ने स्व॒स्त्य॑१म॒र्त्यं ग॒त्वा पुन॒राया॑भि॒नन्द॑न् ।।३।।

अ॑नुह॒वं प॑रिह॒वं प॑रिवा॒दं प॑रिक्ष॒वम्।
सर्वै॑र्मे रिक्तकु॒म्भान्परा॒ तान्त्सवि॑तः सुव ।।४।।

अप॑पा॒पं प॑रिक्ष॒वं पुण्यं॑ भक्षी॒महि॒ क्षव॑म्।
शि॒वा ते॑ पाप॒ नासि॑कां॒ पुण्य॑गश्चा॒भि मे॑हताम् ।।५।।

इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते।
स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ।।६।।

स्व॒स्ति नो॑ अ॒स्त्वभ॑यं नो अस्तु॒ नमो॑ ऽहोर॒त्राभ्या॑मस्तु ।।७।।

=== सूक्तम् - 9

शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॒दमु॒र्व॑१न्तरि॑क्षम्।
शा॒न्ता उ॑द॒न्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ।।१।।

शा॒न्तानि॑ पूर्वरू॒पाणि॑ शा॒न्तं नो॑ अस्तु कृताकृ॒तम्।
शा॒न्तं भू॒तं च॒ भव्यं॑ च॒ सर्व॑मे॒व शम॑स्तु नः ।।२।।

इ॒यं या प॑रमे॒ष्ठिनी॒ वाग्दे॒वी ब्रह्म॑संशिता।
ययै॒व स॑सृ॒जे घो॒रं तयै॒व शान्ति॑रस्तु नः ।।३।।

इ॒दं यत्प॑रमे॒ष्ठिनं॒ मनो॑ वां॒ ब्रह्म॑संशितम्।
येनै॒व स॑सृ॒जे घो॒रं तेनै॒व शान्ति॑रस्तु नः ।।४।।

इ॒मानि॒ यानि॒ पञ्चे॑न्द्रि॒यानि॒ मनः॑षष्ठानि मे हृ॒दि ब्रह्म॑णा॒ संशि॑तानि।
यैरे॒व स॑सृ॒जे घो॒रं तैरे॒व शान्ति॑रस्तु नः ।।५।।

शं नो॑ मि॒त्रः शं वरु॑णः॒ शं विष्णुः॒ शं प्र॒जाप॑तिः।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॑ भवत्वर्य॒मा ।।६।।

शं नो॑ मि॒त्रः शं वरु॑णः॒ शं वि॒वस्वां॒ छमन्त॑कः।
उ॒त्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शं नो॑ दि॒विच॑रा॒ ग्रहाः॑ ।।७।।

शं नो॒ भूमि॑र्वेप्यमा॒ना शमु॒ल्का निर्ह॑तं च॒ यत्।
शं गावो॒ लोहि॑तक्षीराः॒ शं भूमि॒रव॑ तीर्य॒तीः ।।८।।

नक्ष॑त्रमु॒ल्काभिह॑तं॒ शम॑स्तु नः॒ शं नो॑ ऽभिचा॒राः शमु॑ सन्तु कृ॒त्याः।
शं नो॒ निखा॑ता व॒ल्गाः शमु॒ल्का दे॑शोपस॒र्गाः शमु॑ नो भवन्तु ।।९।।

शं नो॒ ग्रहा॑श्चान्द्रम॒साः शमा॑दि॒त्यश्च॑ राहु॒णा।
शं नो॑ मृ॒त्युर्धू॒मके॑तुः॒ शं रु॒द्रास्ति॒ग्मते॑जसः ।।१०।।

शं रु॒द्राः शं वस॑वः॒ शमा॑दि॒त्याः शम॒ग्नयः॑।
शं नो॑ मह॒र्षयो॑ दे॒वाः शं दे॒वाः शं बृह॒स्पतिः॑ ।।११।।

ब्रह्म॑ प्र॒जाप॑तिर्धा॒ता लो॒का वेदाः॑ सप्तऋ॒षयो॒ ऽग्नयः॑।
तैर्मे॑ कृ॒तं स्व॒स्त्यय॑न॒मिन्द्रो॑ मे॒ शर्म॑ यछतु ब्र॒ह्मा मे॒ शर्म॑ यछतु।
विश्वे॑ मे दे॒वाः शर्म॑ यछन्तु॒ सर्वे॑ मे दे॒वाः शर्म॑ यछन्तु ।।१२।।

यानि॒ कानि॑ चिच्छा॒न्तानि॑ लो॒के स॑प्तऋ॒षयो॑ वि॒दुः।
सर्वा॑णि॒ शं भ॑वन्तु मे॒ शं मे॑ अ॒स्त्वभ॑यं मे अस्तु ।।१३।।

पृ॑थि॒वी शान्ति॑र॒न्तरि॑क्षं॒ शान्ति॒र्द्यौः शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ मे दे॒वाः शान्तिः॒ सर्वे॑ मे देवाः॒ शान्तिः॒ शान्तिः॒ शान्तिः॒ शान्ति॑भिः।
यदि॒ह घो॒रं यदि॒ह क्रू॒रं यदि॒ह पा॒पं तच्छा॒न्तं तच्छि॒वं सर्व॑मे॒व शम॑स्तु नः ।।१४।।

=== सूक्तम् - 19.10

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॑ इन्द्रा॒वरु॑णा रा॒तह॑व्या।
शमि॑न्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ।।१।।

शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑।
शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ।।२।।

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑।
शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ।।३।।

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम्।
शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ।।४।।

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु।
शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ।।५।।

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑।
शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ।।६।।

शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः।
शं नः॒ स्वरू॑नां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व॑१ः॒ शम्व॑स्तु॒ वेदिः॑ ।।७।।

शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं नो॑ भवन्तु प्र॒दिश॒श्चत॑स्रः।
शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वाप॑ह् ।।८।।

शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः।
शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ।।९।।

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः।
शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ।।१०।।

=== सूक्तम् - 11

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑।
शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवतु पि॒तरो॒ हवे॑षु ।।१।।

शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु।
शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ।।२।।

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शमहि॑र्बु॒ध्न्य॑१ः॒ शं स॑मु॒द्रः।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृष्णि॑र्भवतु दे॒वगो॑पा ।।३।।

आ॑दि॒त्या रु॒द्रा वस॑वो जुषन्तामि॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः।
सृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।।४।।

ये दे॒वाना॑मृ॒त्विजो॑ य॒ज्ञिया॑सो॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।५।।

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्।
अ॑शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ।।६।।

=== सूक्तम् - 12

उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑।
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।१।।

=== सूक्तम् - 13

इन्द्र॑स्य बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू।
तौ यो॑क्षे प्रथ॒मो योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व॑१र्यत् ।।१।।

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम्।
सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ।।२।।

स॒म्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑यो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒स्नुना॑।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।।३।।

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑।
सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।।४।।

ब॑लविज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः।
अ॒भिवी॑रो अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म् ।।५।।

इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्।
ग्रा॑म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।।६।।

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो ऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑।
दु॑श्च्यव॒नः पृ॑तना॒षाड॑यो॒ध्यो॑३ ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ।।७।।

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑मप॒बाध॑मानः।
प्र॑भ॒ञ्जं छत्रू॑न्प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म् ।।८।।

इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑।
दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ।।९।।

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञो॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम्।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।।१०।।

अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माक॒ष्या इष॑व॒स्ता ज॑यन्तु।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासो ऽवता॒ हवे॑षु ।।११।।

=== सूक्तम् - 14

इ॒दमु॒च्छ्रेयो॑ ऽव॒सान॒मागां॑ शि॒वे मे॒ द्यावा॑पृथि॒वी अ॑भूताम्।
अ॑सप॒त्नाः प्र॒दिशो॑ मे भवन्तु॒ न वै त्वा॑ द्विष्मो॒ अभ॑यं नो अस्तु ।।१।।

=== सूक्तम् - 19.15

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि।
मघ॑वं छ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ।।१।।

इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हे ऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा।
मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चिरिन्द्र द्रु॒हो वि ना॑शय ।।२।।

इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्पानो॒ वरे॑ण्यः।
स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात्स पु॒रस्ता॑न्नो अस्तु ।।३।।

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति।
उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ।।४।।

अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ।।५।।

अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः।
अभ॑यं॒ नक्त॒मभ॑यं दिवा नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ।।६।।

=== सूक्तम् - 16

अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम्।
स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ।।१।।

दि॒वो मा॑दि॒त्या र॑क्षतु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑।
इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम्।
ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ।।२।।

=== सूक्तम् - 17

अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त्तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।१।।

वा॒युर्मा॒न्तरि॑क्षेनै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।२।।

सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।३।।

वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मान॒म्परि॑ ददे॒ स्वाह॑ ।।४।।

सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।५।।

आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑।
ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।६।।

वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।७।।

इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॑ प्रैमि।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।८।।

प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॑ति॒ष्ठया॑ ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।९।।

बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न्क्रमे॒ तस्मिं॑ छ्रये॒ तां पुरं॒ प्रैमि॑।
स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाह॑ ।।१०।।

=== सूक्तम् - 18

अ॒ग्निं ते वसु॑वन्तमृछन्तु।
ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शो ऽभि॒दासा॑न् ।।१।।

वा॒युं ते॑३ ऽन्तरि॑क्षवन्तमृछन्तु।
ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।२।।

सोमं॒ ते रु॒द्रव॑न्तमृछन्तु।
ये मा॑ ऽघा॒यवो॒ दक्षि॑णाया दि॒शो ऽभि॒दासा॑न् ।।३।।

वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृछन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॑दासान् ।।४।।

सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृछन्तु।
ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शो ऽभि॒दासा॑न् ।।५।।

अ॒पस्त ओष॑धीमतीरृछन्तु।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।६।।

वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृछन्तु।
ये मा॑ ऽघा॒यव॒ उदी॑च्या दि॒शो ऽभि॒दासा॑न् ।।७।।

इन्द्रं॒ ते म॒रुत्व॑न्तमृछन्तु।
ये मा॑ ऽघा॒यव॑ ए॒तस्या॑ दि॒शो ऽभि॒दासा॑न् ।।८।।

प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृछन्तु।
ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शो ऽभि॒दासा॑न् ।।९।।

बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृछन्तु।
ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शो ऽभि॒दासा॑न् ।।१०।।

=== सूक्तम् - 19

मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।१।।

वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।२।।

सूर्यो॑ दि॒वोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।३।।

च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।४।।

सोम॒ ओष॑धीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।५।।

य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।६।।

स॑मु॒द्रो न॒दीभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।७।।

ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।८।।

इन्द्रो॑ वी॒र्ये॑३णोद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।९।।

दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।१०।।

प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त्तां पुरं॒ प्र ण॑यामि वः।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यछतु ।।११।।

=== सूक्तम् - 19.20

अप॒ न्यधुः॒ पौरु॑षेयं व॒धं यमि॑न्द्रा॒ग्नी धा॒ता स॑वि॒ता बृह॒स्पतिः॑।
सोमो॑ राजा॒ वरु॑णो अ॒श्विना॑ य॒मः पू॒षास्मान्परि॑ पातु मृ॒त्योः ।।१।।

यानि॑ च॒कार॒ भुव॑नस्य॒ यस्पतिः॑ प्र॒जाप॑तिर्मात॒रिश्वा॑ प्र॒जाभ्यः॑।
प्र॒दिशो॒ यानि॑ वस॒ते दिश॑श्च॒ तानि॑ मे॒ वर्मा॑णि बहु॒लानि॑ सन्तु ।।२।।

यत्ते त॒नूष्वन॑ह्यन्त दे॒वा द्युरा॑जयो दे॒हिनः॑।
इन्द्रो॒ यच्च॒क्रे वर्म॒ तद॒स्मान्पा॑तु वि॒श्वतः॑ ।।३।।

वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑।
वर्म॑ मे॒ विश्वे॑ दे॒वाः क्र॒न्मा मा॒ प्राप॑त्प्रतीचि॒का ।।४।।

=== सूक्तम् - 21

गा॑य॒त्र्यु॑१ष्णिग॑नु॒ष्टुब्बृ॑ह॒ती प॒ङ्क्तिस्त्रि॒ष्टुब्जग॑त्यै ।।१।।

=== सूक्तम् - 22

आ॑ङ्गिर॒साना॑मा॒द्यैः पञ्चा॑नुवा॒कैः स्वाहा॑ ।।१।।

ष॒ष्ठाय॒ स्वाहा॑ ।।२।।

स॑प्तमाष्ट॒माभ्यां॒ स्वाहा॑ ।।३।।

नी॑लन॒खेभ्यः॒ स्वाहा॑ ।।४।।

ह॑रि॒तेभ्यः॒ स्वाहा॑ ।।५।।

क्षु॒द्रेभ्यः॒ स्वाहा॑ ।।६।।

प॑र्यायि॒केभ्यः॒ स्वाहा॑ ।।७।।

प्र॑थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ।।८।।

द्वि॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ।।९।।

तृ॒तीये॑भ्यः श॒ङ्खेभ्यः॒ स्वाहा॑ ।।१०।।

उ॑पोत्त॒मेभ्यः॒ स्वाहा॑ ।।११।।

उ॑त्त॒मेभ्यः॒ स्वाहा॑ ।।१२।।

उ॑त्त॒रेभ्यः॒ स्वाहा॑ ।।१३।।

ऋ॒षिभ्यः॒ स्वाहा॑ ।।१४।।

शि॒खिभ्यः॒ स्वाहा॑ ।।१५।।

ग॒णेभ्यः॒ स्वाहा॑ ।।१६।।

म॑हाग॒णेभ्यः॒ स्वाहा॑ ।।१७।।

सर्वे॒भ्यो ऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ।।१८।।

पृ॑थक्षह॒स्राभ्यां॒ स्वाहा॑ ।।१९।।

ब्र॒ह्मणे॒ स्वाहा॑ ।।२०।।

ब्रह्म॑ज्येष्ठा॒ सम्भृ॑ता वि॒र्या॑णि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान।
भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत ज॑ज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ।।२१।।

=== सूक्तम् - 23

आ॑थर्व॒णानं॑ चतुरृ॒चेभ्यः॒ स्वाहा॑ ।।१।।

प॑ञ्च॒र्चेभ्यः॒ स्वाहा॑ ।।२।।

ष॑ळृऋ॒चेभ्यः॒ स्वाहा॑ ।।३।।

स॑प्त॒र्चेभ्यः॒ स्वाहा॑ ।।४।।

अ॑ष्ट॒र्चेभ्यः॒ स्वाहा॑ ।।५।।

न॑व॒र्चेभ्यः॒ स्वाहा॑ ।।६।।

द॑श॒र्चेभ्यः॒ स्वाहा॑ ।।७।।

ए॑कादश॒र्चेभ्यः॒ स्वाहा॑ ।।८।।

द्वा॑दश॒र्चेभ्यः॒ स्वाहा॑ ।।९।।

त्र॑योदश॒र्चेभ्यः॒ स्वाहा॑ ।।१०।।

च॑तुर्दश॒र्चेभ्य॒ह्स्वाहा॑ ।।११।।

प॑ञ्चदश॒र्चेभ्यः॒ स्वाहा॑ ।।१२।।

षो॑डश॒र्चेभ्यः॒ स्वाहा॑ ।।१३।।

स॑प्तदश॒र्चेभ्यः॒ स्वाहा॑ ।।१४।।

अ॑ष्टादश॒र्चेभ्यः॒ स्वाहा॑ ।।१५।।

ए॑कोनविंश॒तिः स्वाहा॑ ।।१६।।

विं॑श॒तिः स्वाहा॑ ।।१७।।

म॑हत्का॒ण्डाय॒ स्वाहा॑ ।।१८।।

तृ॒चेभ्यः॒ स्वाहा॑ ।।१९।।

ए॑क॒र्चेभ्यः॒ स्वाहा॑ ।।२०।।

क्षु॒द्रेभ्यः॒ स्वाहा॑ ।।२१।।

ए॑कानृ॒चेभ्यः॒ स्वाहा॑ ।।२२।।

रो॑हि॒तेभ्यः॒ स्वाहा॑ ।।२३।।

सू॒र्याभ्यां॒ स्वाहा॑ ।।२४।।

व्रा॒त्याभ्यां॒ स्वाहा॑ ।।२५।।

प्रा॑जाप॒त्याभ्यां॒ स्वाहा॑ ।।२६।।

वि॑षास॒ह्यै स्वाहा॑ ।।२७।।

म॑ङ्गलि॒केभ्यः॒ स्वाहा॑ ।।२८।।

ब्र॒ह्मणे॒ स्वाहा॑ ।।२९।।

ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वी॒र्या॑णि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान।
भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत ज॑ज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ।।३०।।

=== सूक्तम् - 24

येन॑ दे॒वं स॑वि॒तारं॒ परि॑ दे॒वा अधा॑रयन्।
तेने॒मं ब्र॑ह्मणस्पते॒ परि॑ रा॒ष्ट्राय॑ धत्तन ।।१।।

परी॒ममिन्द्र॒मायु॑षे म॒हे क्ष॒त्राय॑ धत्तन।
यथै॑नं ज॒रसे॒ नया॒ज्ज्योक्क्ष॒त्रे ऽधि॑ जागरत् ।।२।।

परी॒ममिन्द्र॒मायु॑षे म॒हे श्रोत्रा॑य धत्तन।
यथै॑नं ज॒रसे॒ नया॒ज्ज्योक्श्रोत्रे ऽधि॑ जागरत् ।।३।।

परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मं ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑।
बृह॒स्पतिः॒ प्राय॑छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।।४।।

ज॒रां सु ग॑छ॒ परि॑ धत्स्व॒ वासो॒ भवा॑ गृष्टी॒नाम॑भिशस्ति॒पा उ॑।
श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ।।५।।

परी॒दं वासो॑ अधिथाः स्व॒स्तये ऽभू॑र्वापी॒नाम॑भिशस्ति॒पा उ॑।
श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒चीर्वसू॑नि॒ चारु॒र्वि भ॑जासि॒ जीव॑न् ।।६।।

योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।७।।

हिर॑ण्यवर्णो अ॒जरः॑ सु॒वीरो॑ ज॒रामृ॑त्युः प्र॒जया॒ सं वि॑शस्व।
तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ ।।८।।

=== सूक्तम् - 19.25

अश्रा॑न्तस्य त्वा॒ मन॑सा यु॒नज्मि॑ प्रथ॒मस्य॑ च।
उत्कू॑लमुद्व॒हो भ॑वो॒दुह्य॒ प्रति॑ धावतात् ।।१।।

=== सूक्तम् - 26

अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु।
य ए॑न॒द्वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ।।१।।

यद्धिर॑ण्यं॒ सूर्ये॑ण सु॒वर्ण॑म्प्र॒जाव॑न्तो॒ मन॑वः॒ पूर्व॑ ईषि॒रे।
तत्त्वा॑ च॒न्द्रं वर्च॑सा॒ सं सृ॑ज॒त्यायु॑ष्मान्भवति॒ यो बि॒भर्ति॑ ।।२।।

आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से च॒ बला॑य च।
यथा॑ हिरण्य॒तेज॑सा वि॒भासा॑सि॒ जनाँ॒ अनु॑ ।।३।।

यद्वेद॒ राजा॒ वरु॑णो॒ वेद॑ दे॒वो बृह॒स्पतिः॑।
इन्द्रो॒ यद्वृ॑त्र॒हा वेद॒ तत्त॑ आयु॒ष्यं॑ भुव॒त्तत्ते॑ वर्च॒स्यं॑ भुवत् ।।४।।

=== सूक्तम् - 27

गोभि॑ष्ट्वा पात्वृष॒भो वृषा॑ त्वा पातु वा॒जिभिः॑।
वा॒युष्त्वा॒ ब्रह्म॑णा पा॒त्विन्द्र॑स्त्वा पात्विन्द्रि॒यैः ।।१।।

सोम॑स्त्वा पा॒त्वोष॑धीभि॒र्नक्ष॑त्रैः पातु॒ सूर्यः॑।
मा॒द्भ्यस्त्वा॑ च॒न्द्रो वृ॑त्र॒हा वातः॑ प्रा॒णेन॑ रक्षतु ।।२।।

ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीस्त्रीण्य॒न्तरि॑क्षाणि च॒तुरः॑ समु॒द्रान्।
त्रि॒वृतं॒ स्तोमं॑ त्रि॒वृत॒ आप॑ आहु॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ।।३।।

त्रीन्नाकां॒स्त्रीन्स॑मु॒द्रांस्त्रीन्ब्र॒ध्नांस्त्रीन्वै॑ष्ट॒पान्।
त्रीन्मा॑त॒रिश्व॑न॒स्त्रीन्त्सूर्या॑न्गो॒प्तॄन्क॑ल्पयामि ।।४।।

घृ॒तेन॑ त्वा॒ समु॑क्षा॒म्यग्ने॒ आज्ये॑न व॒र्धय॑न्।
अ॒ग्नेश्च॒न्द्रस्य॒ सूर्य॑स्य॒ मा प्रा॒णं मा॒यिनो॑ दभन् ।।५।।

मा वः॑ प्रा॒णं मा वो॑ ऽपा॒नं मा हरो॑ मा॒यिनो॑ दभन्।
भ्रा॑जन्तो वि॒श्ववे॑दसो दे॒वा दैव्ये॑न धावत ।।६।।

प्रा॒नेना॒ग्निं सं सृ॑जति॒ वातः॑ प्रा॒णेन॒ संहि॑तः।
प्रा॒णेन॑ वि॒श्वतो॑मुखं॒ सुर्यं॑ दे॒वा अ॑जनयन् ।।७।।

आयु॑षायुः॒कृतां॑ जी॒वायु॑ष्मान्जीव॒ मा मृ॑थाः।
प्रा॒णेना॑त्म॒न्वता॑म्जीव मा मृ॒त्योरुद॑गा॒ वश॑म् ।।८।।

दे॒वानां॒ निहि॑तं नि॒धिं यमिन्द्रो॒ ऽन्ववि॑न्दत्प॒थिभि॑र्देव॒यानैः॑।
आपो॒ हिर॑ण्यं जुगुपुस्त्रि॒वृद्भि॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ।।९।।

त्रय॑स्त्रिंशद्दे॒वता॒स्त्रीणि॑ च वी॒र्या॑णि प्रिया॒यमा॑ना जुगुपुर॒प्स्व॒न्तः।
अ॒स्मिंश्च॒न्द्रे अधि॒ यद्धिर॑ण्यं॒ तेना॒यं कृ॑णवद्वी॒र्या॑णि ।।१०।।

ये दे॑वा दि॒व्येका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।११।।

ये दे॑वा अ॒न्तरि॑क्ष॒ एका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।१२।।

ये दे॑वा पृथि॒व्यामेका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ।।१३।।

अ॑सप॒त्नं पु॒रस्ता॑त्प॒श्चान्नो॒ अभ॑यं कृतम्।
स॑वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॑ शची॒पतिः॑ ।।१४।।

दि॒वो मा॑दि॒त्या र॑क्षन्तु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑।
इ॑न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यछताम्।
ति॑र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ।।१५।।

=== सूक्तम् - 28

इ॒मम्ब॑ध्नामि ते म॒णिं दी॑र्घायु॒त्वाय॒ तेज॑से।
द॒र्भं स॑पत्न॒दम्भ॑नं द्विष॒तस्तप॑नं हृ॒दः ।।१।।

द्वि॑ष॒तस्ता॒पय॑न्हृ॒दः शत्रू॑णां ता॒पय॒न्मनः॑।
दु॒र्हार्दः॒ सर्वां॒स्त्वं द॑र्भ घ॒र्म इ॑वा॒भीन्त्सं॑ता॒पय॑न् ।।२।।

घ॒र्म इ॑वाभि॒तप॑न्दर्भ द्विष॒तो नि॒तप॑न्मणे।
हृ॒दः स॒पत्ना॑नां भि॒न्द्धीन्द्र॑ इव विरु॒जं ब॒लम् ।।३।।

भि॒न्द्धि द॑र्भ स॒पत्ना॑नां॒ हृद॑यः द्विष॒तां म॑णे।
उ॒द्यन्त्वच॑मिव॒ भूम्याः॒ शिर॑ ए॒षां वि पा॑तय ।।४।।

भि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे भि॒न्द्धि मे॑ पृतनाय॒तः।
भि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ भि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।५।।

छि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे छि॒न्द्धि मे॑ पृतनाय॒तः।
छि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ छि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।६।।

वृ॒श्च द॑र्भ स॒पत्ना॑न्मे वृ॒श्च मे॑ पृतनाय॒तः।
वृ॒श्च मे॒ सर्वा॑न्दु॒र्हार्दो॑ वृ॒श्च मे॑ द्विष॒तो म॑णे ।।७।।

कृ॒न्त द॑र्भ स॒पत्ना॑न्मे कृ॒न्त मे॑ पृतनाय॒तः।
कृ॒न्त मे॒ सर्वा॑न्दु॒र्हार्दो॑ कृ॒न्त मे॑ द्विष॒तो म॑णे ।।८।।

पिं॒श द॑र्भ स॒पत्ना॑न्मे पिं॒श मे॑ पृतनाय॒तः।
पिं॒श मे॒ सर्वा॑न्दु॒र्हार्दो॑ पिं॒श मे॑ द्विष॒तो म॑णे ।।९।।

विध्य॑ दर्भ स॒पत्ना॑न्मे॒ विध्य॑ मे पृतनाय॒तः।
विध्य॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ विध्य॑ मे द्विष॒तो म॑णे ।।१०।।

=== सूक्तम् - 29

निक्ष॑ दर्भ स॒पत्ना॑न्मे॒ निक्ष॑ मे पृतनाय॒तः।
निक्ष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ निक्ष॑ मे द्विष॒तो म॑णे ।।१।।

तृ॒न्द्धि द॑र्भ स॒पत्ना॑न्मे तृ॒न्द्धि मे॑ पृतनाय॒तः।
तृ॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ तृ॒न्द्धि मे॑ द्विष॒तो म॑णे ।।२।।

रु॒न्द्धि द॑र्भ स॒पत्ना॑न्मे रु॒न्द्धि मे॑ पृतनाय॒तः।
रु॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ रु॒न्द्धि मे॑ द्विष॒तो म॑णे ।।३।।

मृ॒ण द॑र्भ स॒पत्ना॑न्मे मृ॒ण मे॑ पृतनाय॒तः।
मृ॒ण मे॒ सर्वा॑न्दु॒र्हार्दो॑ मृ॒ण मे॑ द्विष॒तो म॑णे ।।४।।

मन्थ॑ दर्भ स॒पत्ना॑न्मे॒ मन्थ॑ मे पृतनाय॒तः।
मन्थ॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ मन्थ॑ मे द्विष॒तो म॑णे ।।५।।

पि॒ण्ड्ढि द॑र्भ स॒पत्ना॑न्मे पि॒ण्ड्ढि मे॑ पृतनाय॒तः।
पि॒ण्ड्ढि मे॒ सर्वा॑न्दु॒र्हार्दो॑ पि॒ण्ड्ढि मे॑ द्विष॒तो म॑णे ।।६।।

ओष॑ दर्भ स॒पत्ना॑न्मे॒ ओष॑ मे पृतनाय॒तः।
ओष॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ ओष॑ मे द्विष॒तो म॑णे ।।७।।

दह॑ दर्भ स॒पत्ना॑न्मे॒ दह॑ मे पृतनाय॒तः।
दह॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ दह॑ मे द्विष॒तो म॑णे ।।८।।

ज॒हि द॑र्भ स॒पत्ना॑न्मे ज॒हि मे॑ पृतनाय॒तः।
ज॒हि मे॒ सर्वा॑न्दु॒र्हार्दो॑ ज॒हि मे॑ द्विष॒तो म॑णे ।।९।।

=== सूक्तम् - 19.30

यत्ते॑ दर्भ ज॒रामृ॑त्यु श॒तं वर्म॑सु॒ वर्म॑ ते।
तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ ज॒हि वी॒र्यैः॑ ।।१।।

श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या॑णि ते।
तम॒स्मै विश्वे॒ त्वां दे॑वा ज॒रसे॒ भर्त॒वा अ॑दुः ।।२।।

त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्।
त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ।।३।।

स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दह्।
म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ।।४।।

यत्स॑मु॒द्रो अ॒भ्यक्र॑न्दत्प॒र्जन्यो॑ वि॒द्युता॑ स॒ह।
ततो॑ हिर॒न्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ।।५।।

=== सूक्तम् - 31

अौदु॑म्बरेण म॒णिना॒ पुष्टि॑कामाय वे॒धसा॑।
प॑शू॒णां सर्वे॑षां स्पा॒तिं गो॒ष्ठे मे॑ सवि॒ता क॑रत् ।।१।।

यो नो॑ अ॒ग्निर्गार्ह॑पत्यः पशू॒नाम॑धि॒पा अस॑त्।
अौदु॑म्बरो॒ वृसो॑ म॒णिः सं मा॑ सृजतु पु॒ष्ट्या ।।२।।

क॑री॒षिणीं॒ पल॑वतीं स्व॒धामिरां॑ च नो गृ॒हे।
अौदु॑म्बरस्य॒ तेज॑सा धा॒ता पु॒ष्टिं द॑धातु मे ।।३।।

यद्द्वि॒पाच्च॒ चतु॑ष्पाच्च॒ यान्यन्ना॑नि॒ ये रसाः॑।
गृ॒ह्णे॑३ ऽहं त्वे॑षां भू॒मानं॒ बिभ्र॒दौदु॑म्बरं म॒णिम् ।।४।।

पु॒ष्टिं प॑शू॒नाम्परि॑ जग्रभा॒हं चतु॑ष्पदां द्वि॒पदां॒ यच्च॑ धा॒न्य॑म्।
पयः॑ पशू॒नां रस॒मोष॑धीनां॒ बृह॒स्पतिः॑ सवि॒ता मे॒ नि य॑छात् ।।५।।

अ॒हं प॑शू॒नाम॑धि॒पा असा॑नि॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु।
मह्य॒मौदु॑म्बरो म॒णिर्द्रवि॑णानि॒ नि य॑छतु ।।६।।

उप॒ मौदु॑म्बरो म॒णिः प्र॒जया॑ च॒ धने॑न च।
इन्द्रे॑ण जिन्वि॒तो म॒णिरा मा॑गन्त्स॒ह वर्च॑सा ।।७।।

दे॒वो म॒णिः स॑पत्न॒हा ध॑न॒सा धन॑सातये।
प॒शोरन्न॑स्य भू॒मानं॒ गवां॑ स्पा॒तिं नि य॑छतु ।।८।।

यथाग्रे॒ त्वं व॑नस्पते पु॒ष्ठ्या स॒ह ज॑ज्ञि॒षे।
ए॒वा धन॑स्य मे स्पा॒तिमा द॑धातु॒ सर॑स्वती ।।९।।

आ मे॒ धनं॒ सर॑स्वती॒ पय॑स्पातिं च धा॒न्य॑म्।
सि॑नीवा॒ल्युपा व॑हाद॒यं चौदु॑म्बरो म॒णिः ।।१०।।

त्वं म॑णी॒णाम॑धि॒पा वृषा॑सि॒ त्वयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्जजान।
त्वयी॒मे वाजा॒ द्रवि॑णानि॒ सर्वौदु॑म्बरः॒ स त्वम॒स्मत्स॑हस्वा॒रादा॒रादरा॑ति॒मम॑तिं॒ क्षुधं॑ च ।।११।।

ग्रा॑म॒णीर॑सि ग्राम॒णीरु॒त्थाय॑ अ॒भिषि॑क्तो॒ ऽभि मा॑ सिञ्च॒ वर्च॑सा।
तेजो॑ ऽसि॒ तेजो॒ मयि॑ धार॒याधि॑ र॒यिर॑सि र॒यिं मे॑ धेहि ।।१२।।

पु॒ष्टिर॑सि पु॒ष्ट्या मा॒ सम॑ङ्ग्धि गृहमे॒धी गृ॒हप॑तिं मा कृणु।
अौदु॑म्बरः॒ स त्वम॒स्मासु॑ धेहि र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ रा॒यस्पोषा॑य॒ प्रति॑ मुञ्चे अ॒हं त्वाम् ।।१३।।

अ॒यमौदु॑म्बरो म॒णिर्वी॒रो वी॒राय॑ बध्यते।
स नः॑ स॒निं मधु॑मतीं कृणोतु र॒यिं च॑ नः॒ सर्व॑वीर॒म्नि य॑छात् ।।१४।।

=== सूक्तम् - 32

श॒तका॑ण्डो दुश्च्यव॒नः स॒हस्र॑पर्ण उत्ति॒रः।
द॒र्भो य उ॒ग्र ओष॑धि॒स्तं ते॑ बध्ना॒म्यायु॑षे ।।१।।

नास्य॒ केशा॒न्प्र व॑पन्ति॒ नोर॑सि ताड॒मा घ्न॑ते।
यस्मा॑ अछिन्नप॒र्णेन॑ द॒र्भेन॒ शर्म॒ यछ॑ति ।।२।।

दि॒वि ते॒ तूल॑मोषधे पृथिव्यामसि॒ निष्ठि॑तः।
त्वया॑ स॒हस्र॑काण्डे॒नायुः॒ प्र व॑र्धयामहे ।।३।।

ति॒स्रो दि॒वो अत्य॑तृणत्ति॒स्र इ॑माः पृथि॒वीरु॒त।
त्वया॒हं दु॒र्हार्दो॑ जि॒ह्वां नि तृ॑णद्मि॒ वचां॑सि ।।४।।

त्वम॑सि॒ सह॑मानो॒ ऽहम॑स्मि॒ सह॑स्वान्।
उ॒भौ सह॑स्वन्तौ भू॒त्वा स॒पत्ना॑न्सहिषीवहि ।।५।।

सह॑स्व नो अ॒भिमा॑तिं॒ सह॑स्व पृतनाय॒तः।
सह॑स्व॒ सर्वा॑न्दु॒र्हार्दः॑ सु॒हार्दो॑ मे ब॒हून्कृ॑धि ।।६।।

द॒र्भेण॑ दे॒वजा॑तेन दि॒वि ष्ट॒म्भेन॒ शश्व॒दित्।
तेना॒हं शश्व॑तो॒ जनाँ॒ अस॑नं॒ सन॑वानि च ।।७।।

प्रि॒यं मा॑ दर्भ कृणु ब्रह्मराज॒न्या॑भ्याम्शू॒द्राय॒ चार्या॑य च।
यस्मै॑ च का॒मया॑महे॒ सर्व॑स्मै च वि॒पश्य॑ते ।।८।।

यो जाय॑मानः पृथि॒वीमदृं॑ह॒द्यो अस्त॑भ्नाद॒न्तरि॑क्षं॒ दिवं॑ च।
यं बि॑भ्रतं न॒नु पा॒प्मा वि॑वेद॒ स नो॒ ऽयं द॒र्भो वरु॑णो दि॒वा कः॑ ।।९।।

स॑पत्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ।।१०।।

=== सूक्तम् - 33

स॑हस्रा॒र्घः श॒तका॑ण्डः॒ पय॑स्वान॒पाम॒ग्निर्वी॒रुधां॑ राज॒सूय॑म्।
स नो॒ ऽयं द॒र्भः परि॑ पातु वि॒श्वतो॑ दे॒वो म॒णिरायु॑षा॒ सं सृ॑जाति नः ।।१।।

घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्भूमिदृं॒हो ऽच्यु॑तश्च्यावयि॒ष्णुः।
नु॒दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वन्दर्भा रो॑ह मह॒तामि॑न्द्रि॒येण॑ ।।२।।

त्वं भू॑मि॒मत्ये॒ष्योज॑सा॒ त्वं वेद्यां॑ सीदसि॒ चारु॑रध्व॒रे।
त्वां प॒वित्र॒मृष॑यो ऽभरन्त॒ त्वं पु॑नीहि दुरि॒तान्य॒स्मत् ।।३।।

ती॒क्ष्णो राजा॑ विषास॒ही र॑क्षो॒हा वि॒श्वच॑र्षणिः।
ओजो॑ दे॒वानां॒ बल॑मु॒ग्रमे॒तत्तं ते॑ बध्नामि ज॒रसे॑ स्व॒स्तये॑ ।।४।।

द॒र्भेण॒ त्वं कृ॑णवद्वी॒र्या॑णि द॒र्भं बिभ्र॑दा॒त्मना॒ मा व्य॑थिष्ठाः।
अ॑ति॒ष्ठाय॒ वर्च॒साधा॒न्यान्त्सूर्य॑ इ॒वा भा॑हि प्र॒दिश॒श्चत॑स्रः ।।५।।

=== सूक्तम् - 34

जा॑ङ्गि॒डो ऽसि॑ जङ्गि॒डो रक्षि॑तासि जङ्गि॒दः।
द्वि॒पाच्चतु॑ष्पाद॒स्माकं॒ सर्वं॑ रक्षतु जङ्गि॒दः ।।१।।

या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये।
सर्वा॑न्विनक्तु॒ तेज॑सो ऽर॒सां ज॑ङ्गि॒दस्क॑रत् ।।२।।

अ॑र॒सं कृ॒त्रिमं॑ ना॒दम॑रसाः स॒प्त विस्र॑सः।
अपे॒तो ज॑ङ्गि॒डाम॑ति॒मिषु॒मस्ते॑व शातय ।।३।।

कृ॑त्या॒दूष॑ण ए॒वायमथो॑ अराति॒दूष॑णह्।
अथो॒ सह॑स्वाञ्जङ्गि॒डः प्र न॒ आयु॑म्षि तारिषत् ।।४।।

स ज॑ङ्गि॒डस्य॑ महि॒मा परि॑ णः पातु वि॒श्वतः॑।
विष्क॑न्धं॒ येन॑ सा॒सह॒ संस्क॑न्ध॒मोज॒ ओज॑सा ।।५।।

त्रिष्ट्वा॑ दे॒वा अ॑जनय॒न्निष्ठि॑तं॒ भूम्या॒मधि॑।
तमु॒ त्वाङ्गि॑रा॒ इति॑ ब्राह्म॒णाः पू॒र्व्या वि॑दुः ।।६।।

न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑।
विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ।।७।।

अथो॑पदान भगवो॒ जाङ्गि॒डामि॑तवीर्य।
पु॒रा त॑ उ॒ग्रा ग्र॑सत॒ उपेन्द्रो॑ वी॒र्यं॑ ददौ ।।८।।

उ॒ग्र इत्ते॑ वनस्पत॒ इन्द्र॑ ओ॒ज्मान॒मा द॑धौ।
अमी॑वाः॒ सर्वा॑श्चा॒तयं॑ ज॒हि रक्षां॑स्योषधे ।।९।।

आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्।
त॒क्मानं॑ वि॒श्वशा॑रदमर॒सां ज॑ङ्गि॒डस्क॑रत् ।।१०।।

=== सूक्तम् - 19.35

इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒दं द॑दुः।
दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम् ।।१।।

स नो॑ रक्षतु जङ्गि॒डो ध॑नपा॒लो धने॑व।
दे॒वा यं च॒क्रुर्ब्रा॑ह्म॒णाः प॑रि॒पाण॑मराति॒हम् ।।२।।

दु॒र्हार्दः॒ संघो॑रं॒ चक्षुः॑ पाप॒कृत्वा॑न॒माग॑मम्।
तांस्त्वं स॑हस्रचक्षो प्रतीबो॒धेन॑ नाशय परि॒पाणो॑ ऽसि जङ्गि॒डः ।।३।।

परि॑ मा दि॒वः परि॑ मा पृथि॒व्याः पर्य॒न्तरि॑क्षा॒त्परि॑ मा वी॒रुद्भ्यः॑।
परि॑ मा भू॒तात्परि॑ मो॒त भव्या॑द्दि॒शोदि॑शो जङ्गि॒डः पा॑त्व॒स्मान् ।।४।।

य ऋ॒ष्णवो॑ दे॒वकृ॑ता॒ य उ॒तो व॑वृ॒ते ऽन्यः।
सर्वां॒ स्तान्वि॒श्वभे॑षजो ऽर॒सां ज॑ङ्गि॒डस्क॑रत् ।।५।।

=== सूक्तम् - 36

श॒तवा॑रो अनीनश॒द्यक्ष्मा॒न्रक्षां॑सि॒ तेज॑सा।
आ॒रोह॒न्वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ।।१।।

शृङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः॑।
मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ।।२।।

ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑।
सर्वां॑ दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ।।३।।

श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्।
दु॒र्णाम्नः॒ सर्वा॑न्ह॒त्वाव॒ रक्षां॑सि धूनुते ।।४।।

हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः।
दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ध्वाव॒ रक्षां॑स्यक्रमीत् ।।५।।

श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्।
श॒तम्श॑श्व॒न्वती॑नां श॒तवा॑रेण वारये ।।६।।

=== सूक्तम् - 37

इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमाग॒न्भर्गो॒ यशः॒ सह॒ ओजो॒ वयो॒ बल॑म्।
त्रय॑स्त्रिंश॒द्यानि॑ च वी॒र्या॑णि॒ तान्य॒ग्निः प्र द॑दातु मे ।।१।।

वर्च॒ आ धे॑हि मे त॒न्वा॑३ं॒ सह॒ ओजो॒ वयो॒ बल॑म्।
इ॑न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्या॑य॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ।।२।।

ऊ॒र्जे त्वा॒ बला॑य॒ त्वौज॑से॒ सह॑से त्वा।
अ॑भि॒भूया॑य त्वा राष्ट्र॒भृत्या॑य॒ पर्यू॑हामि श॒तशा॑रदाय ।।३।।

ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑।
धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ।।४।।

=== सूक्तम् - 38

न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते।
यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ।।१।।

विष्व॑ञ्च॒स्तस्मा॒द्यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते।
यद्गु॑ल्गु॒लु सै॑न्ध॒वं यद्वाप्यसि॑ समु॒द्रिय॑म् ।।२।।

उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ।।३।।

=== सूक्तम् - 39

अैतु॑ दे॒वस्त्रा॑यमाणः॒ कुष्ठो॑ हि॒मव॑त॒स्परि॑।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्य॑ह् ।।१।।

त्रीणि॑ ते कुष्ठ॒ नामा॑नि नद्यमा॒रो न॒द्यारि॑षः।
नद्या॒यं पुरु॑सो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ।।२।।

जी॑व॒ला नाम॑ ते मा॒ता जी॑व॒न्तो नाम॑ ते पि॒ता।
नद्या॒यं पुरु॑षो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ।।३।।

उ॑त्त॒मो अ॒स्योष॑धीनामन॒ड्वान्जग॑तामिव व्या॒घ्रः श्वप॑दामिव।
नद्या॒यं पुरु॑षो रिषत्।
यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॑ दिवा ।।४।।

त्रिः शाम्बु॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑।
त्रिर्ज॒तो वि॒श्वदे॑वेभ्यः।
स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।५।।

अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।६।।

हि॑र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कुष्ठो॑ वि॒श्वभे॑षजह्सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः॑ ।।७।।

यत्र॒ नाव॑प्र॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शिरः॑।
तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत।
स कु॑ष्ठो वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति।
त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्य॑ह् ।।८।।

यं त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑को॒ यं वा॑ त्वा कुष्ठ का॒म्यः॑।
यं वा॒ वसो॒ यमात्स्य॒स्तेना॑सि वि॒श्वभे॑षजः ।।९।।

शी॑र्षशो॒कं तृती॑यकं सदं॒दिर्यश्च॑ हाय॒नः।
त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुव ।।१०।।

=== सूक्तम् - 19.40

यन्मे॑ छि॒द्रं मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गाम॑।
विश्वै॒स्तद्दे॒वैः स॒ह सं॑विदा॒नः सं द॑धातु॒ बृह॒स्पति॑ह् ।।१।।

मा न॑ आपो मे॒धां मा ब्रह्म॒ प्र म॑थिष्टन।
सु॑ष्य॒दा यू॒यं स्य॑न्दध्व॒मुप॑हूतो॒ ऽहं सु॒मेधा॑ वर्च॒स्वी ।।२।।

मा नो॑ मे॒धां मा नो॑ दी॒क्षां मा नो॑ हिंसिष्टं॒ यत्तपः॑।
शि॒वा नः॒ शं स॒न्त्वायु॑षे शि॒वा भ॑वन्तु मा॒तरः॑ ।।३।।

या नः॒ पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः।
ताम॒स्मे रा॑सता॒मिष॑म् ।।४।।

=== सूक्तम् - 41

भ॒द्रमि॒छन्त॒ ऋष॑यः स्व॒र्विद॒स्तपो॑ दी॒क्षामु॑प॒निषे॑दु॒रग्रे॑।
ततो॑ रा॒ष्ट्रं बल॒मोज॑श्च जा॒तं तद॑स्मै दे॒वा उ॑प॒संन॑मन्तु ।।१।।

=== सूक्तम् - 42

ब्रह्म॒ होता॒ ब्रह्म॑ य॒ज्ञा ब्रह्म॑णा॒ स्वर॑वो मि॒ताः।
अ॑ध्व॒र्युर्ब्रह्म॑णो जा॒तो ब्रह्म॑णो॒ ऽन्तर्हि॑तं ह॒विः ।।१।।

ब्रह्म॒ स्रुचो॑ घृ॒तव॑ती॒र्ब्रह्म॑णा॒ वेदि॒रुद्धि॑ता।
ब्रह्म॑ य॒ज्ञस्य॒ तत्त्वं॑ च ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑।
श॑मि॒ताय॒ स्वाहा॑ ।।२।।

अं॑हो॒मुचे॒ प्र भ॑रे मनी॒षामा सु॒त्राव्णे॑ सुम॒तिमा॑वृणा॒नः।
इ॒ममि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॒भाय॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।३।।

अ॑म्हो॒मुचं॑ व्र्ष॒भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राण॑म्।
अ॒पां नपा॑तम॒श्विना॑ हुवे॒ धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं द॑त्त॒मोजः॑ ।।४।।

=== सूक्तम् - 43

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
अ॒ग्निर्मा॒ तत्र॑ नयत्व॒ग्निर्मे॒धा द॑धातु मे।
अ॒ग्नये॒ स्वाहा॑ ।।१।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
वा॒युर्मा॒ तत्र॑ नयतु वा॒युः प्र॒णान्द॑धातु मे वा॒यवे॒ स्वाहा॑ ।।२।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
सूर्यो॑ मा॒ तत्र॑ नयतु॒ चक्षुः॒ सूर्यो॑ दधातु मे।
सूर्या॑य॒ स्वाहा॑ ।।३।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
च॒न्द्रो मा॒ तत्र॑ नयतु॒ मन॑श्च॒न्द्रो द॑धातु मे।
च॒न्द्राय॒ स्वाहा॑ ।।४।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
सोमो॑ मा॒ तत्र॑ नयतु॒ पयः॒ सोमो॑ दधातु मे।
सोमा॑य॒ स्वाहा॑ ।।५।।

यत्र॑ ब्रह्म॒विदो॑ यान्ति दी॒क्षया॒ तप॑सा स॒ह।
इन्द्रो॑ मा॒ तत्र॑ नयतु॒ बल॒मिन्द्रो॑ दधातु मे।
इन्द्रा॑य॒ स्वाहा॑ ।।६।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
आपो॑ मा॒ तत्र॑ नयत्व॒मृत॒म्मोप॑ तिष्ठतु।
अ॒द्भ्यः स्वाहा॑ ।।७।।

यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह।
ब्र॒ह्मा मा॒ तत्र॑ नयतु ब्र॒ह्मा ब्रह्म॑ दधातु मे।
ब्र॒ह्मणे॒ स्वाहा॑ ।।८।।

=== सूक्तम् - 44

आयु॑षो ऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे।
तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम् ।।१।।

यो ह॑रि॒मा जा॒यान्यो॑ ऽङ्गभे॒दो वि॒षल्प॑कः।
सर्वं॑ ते॒ यक्ष्म॒मङ्गे॑भ्यो ब॒हिर्निर्ह॒न्त्वाञ्ज॑नम् ।।२।।

आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्।
कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम् ।।३।।

प्राण॑ प्रा॒णं त्रा॑यस्वासो॒ अस॑वे मृड।
निरृ॑ते॒ निरृ॑त्या नः॒ पाशे॑भ्यो मुञ्च ।।४।।

सिन्धो॒र्गर्भो॑ ऽसि वि॒द्युतं॒ पुष्प॑म्।
वा॑तः प्रा॒णः सूर्य॒श्चक्षु॑र्दि॒वस्पयः॑ ।।५।।

देवा॑ञ्जन॒ त्रैक॑कुद॒ परि॑ मा पाहि वि॒श्वतः॑।
न त्वा॑ तर॒न्त्योष॑धयो॒ बाह्याः॑ पर्व॒तीया॑ उ॒त ।।६।।

वीदं मध्य॒मवा॑सृपद्रक्षो॒हामी॑व॒चात॑नः।
अमी॑वाः॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ।।७।।

ब॒ह्वि॑३दं रा॑जन्वरु॒णानृ॑तमाह॒ पूरु॑षः।
तस्मा॑त्सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ।।८।।

यदा॑पो अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म।
तस्मा॑त्सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ।।९।।

मि॒त्रश्च॑ त्वा॒ वरु॑णश्चानु॒प्रेय॑तुराञ्जन।
तौ त्वा॑नु॒गत्य॑ दू॒रं भो॒गाय॒ पुन॒रोह॑तुः ।।१०।।

=== सूक्तम् - 19.45

ऋ॒णादृ॒णमि॑व॒ सं न॑य कृ॒त्यां कृ॑त्या॒कृतो॑ गृ॒हम्।
चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणाञ्जन ।।१।।

यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे।
अना॑मग॒स्तं च॑ दु॒र्हार्दः॑ प्रि॒यः प्रति॑ मुञ्चताम् ।।२।।

अ॒पामू॒र्ज ओज॑सो वावृधा॒नम॒ग्नेर्जा॒तमधि॑ जा॒तवे॑दसः।
चतु॑र्वीरं पर्व॒तीयं॒ यदाञ्ज॑नं॒ दिशः॑ प्रदिशः कर॒दिच्छि॒वास्ते॑ ।।३।।

चतु॑र्वीरं बध्यत॒ आञ्ज॑नं ते॒ सर्वा॒ दिशो॒ अभ॑यास्ते भवन्तु।
ध्रु॒वस्ति॑ष्ठासि सवि॒तेव॒ चार्य॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते ब॒लिम् ।।४।।

आक्ष्वैकं॑ म॒णिमेकं॑ क्र्णुष्व स्ना॒ह्येके॒ना पि॒बैक॑मेषाम्।
चतु॑र्वीरं नैरृ॒तेभ्य॑श्च॒तुर्भ्यो॒ ग्राह्या॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान् ।।५।।

अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।६।।

इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।७।।

सोमो॑ मा॒ सौम्ये॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।८।।

भगो॑ म॒ भगे॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से।
तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।९।।

म॒रुतो॑ मा ग॒णैर॑वन्तु प्रा॒णाया॑पा॒नायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से।
स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ।।१०।।

=== सूक्तम् - 46

प्र॒जाप॑तिष्ट्वा बध्नात्प्रथ॒ममस्तृ॑तं वी॒र्या॑य॒ कम्।
तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृ॑तस्त्वा॒भि र॑क्षतु ।।१।।

ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नप्र॑माद॒मस्तृ॑ते॒मम्मा त्वा॑ दभन्प॒णयो॑ यातु॒धानाः॑।
इन्द्र॑ इव॒ दस्यू॒नव॑ धूनुष्व पृतन्य॒तः सर्वां॒ छत्रू॒न्वि ष॑ह॒स्वास्तृ॑तस्त्वा॒भि र॑क्षतु ।।२।।

श॒तं च॑ न प्र॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे।
तस्मि॒न्निन्द्रः॒ पर्य॑दत्त॒ चक्षुः॑ प्रा॒णमथो॒ बल॒मस्तृ॑तस्त्वा॒भि र॑क्षतु ।।३।।

इन्द्र॑स्य त्वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑।
पुन॑स्त्वा दे॒वाः प्र ण॑यन्तु॒ सर्वे ऽस्तृ॑तस्त्वा॒भि र॑क्षतु ।।४।।

अ॒स्मिन्म॒णावेक॑शतं वी॒र्या॑णि स॒हस्रं॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते।
व्या॒घ्रः शत्रू॑न॒भि ति॑ष्ठ॒ सर्वा॒न्यस्त्वा॑ पृतन्या॒दध॑रः॒ सो अ॒स्त्वस्तृ॑तस्त्वा॒भि र॑क्षतु ।।५।।

घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्त्स॒हस्र॑प्राणः श॒तयो॑निर्वयो॒धाः।
श॒म्भूश्च॑ मयो॒भूश्चोर्ज॑स्वांश्च॒ पय॑स्वां॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ।।६।।

यथा॒ त्वमु॑त्त॒रो ऽसो॑ असप॒त्नः स॑पत्न॒हा।
स॑जा॒ताना॑मसद्व॒शी तथा॑ त्वा सवि॒ता क॑र॒दस्तृ॑तस्त्वा॒भि र॑क्षतु ।।७।।

=== सूक्तम् - 47

आ रा॑त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः।
दि॒वः सदां॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ।।१।।

न यस्याः॑ पा॒रं ददृ॑शे॒ न योयु॑व॒द्विश्व॑म॒स्यां नि वि॑शते॒ यदेजा॑ति।
अरि॑ष्टासस्त उर्वि तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ।।२।।

ये ते॑ रात्रि नृ॒चक्ष॑सो द्र॒ष्टारो॑ नव॒तीर्नव॑।
अ॑शी॒तिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒तिः ।।३।।

ष॒ष्टिश्च॒ षट्च॑ रेवति पञ्चा॒शत्पञ्च॑ सुम्नयि।
च॒त्वार॑श्चत्वारिं॒शच्च॒ त्रय॑स्त्रिं॒शच्च॑ वाजिनि ।।४।।

द्वौ च॑ ते विंश॒तिश्च॑ ते॒ रात्र्येका॑दशाव॒माः।
तेभि॑र्नो अ॒द्य पा॒युभि॒र्नु पा॑हि दुहितर्दिवः ।।५।।

रक्षा॒ माकि॑र्नो अ॒धशं॑स ईशत॒ मा नो॑ दुः॒शंस॑ ईशत।
मा नो॑ अ॒द्य गवां॑ स्ते॒नो मावी॑नां॒ वृक॑ ईशत ।।६।।

माश्वा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तुधा॒न्यः॑।
प॑र॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः।
परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघ॒युर॑र्षतु ।।७।।

अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु।
हनू॒ वृक॑स्य ज॒म्भया॑ स्ते॒नं द्रु॑प॒दे ज॑हि ।।८।।

त्वयि॑ रात्रि वसामसि स्वपि॒ष्याम॑सि जागृ॒हि।
गोभ्यो॑ नः॒ शर्म॑ य॒छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ।।९।।

=== सूक्तम् - 48

अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑।
तानि॑ ते॒ परि॑ दद्मसि ।।१।।

रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि।
उ॒षो नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ।।२।।

यत्किं चे॒दं प॒तय॑ति॒ यत्किं चे॒दं स॑रीसृ॒पम्।
यत्किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त्त्वं रा॑त्रि पाहि नः ।।३।।

सा प॒श्चात्पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त।
गो॑पा॒य नो॑ विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ।।४।।

ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति।
प॒शून्ये सर्वा॒न्रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ।।५।।

वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि।
तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्ते ऽधि॑ जाग्रति ।।६।।

=== सूक्तम् - 49

इ॑षि॒रा योषा॑ युव॒तिर्दमू॑ना॒ रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य।
अ॑श्वक्ष॒भा सु॒हवा॒ संभृ॑तश्री॒रा प॑प्रौ॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ।।१।।

अति॒ विश्वा॑न्यरुहद्गम्भि॒रो वर्षि॑ष्ठमरुहन्त॒ श्रवि॑ष्ठाः।
उ॑श॒ती रात्र्यनु॒ सा भ॑द्रा॒भि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभिः॑ ।।२।।

वर्ये॒ वन्दे॒ सुभ॑गे॒ सुजा॑त॒ आज॑ग॒न्रात्रि॑ सु॒मना॑ इ॒ह स्या॑म्।
अ॒स्मांस्त्रा॑यस्व॒ नर्या॑णि ज॒ता अथो॒ यानि॒ गव्या॑नि पु॒ष्ठ्या ।।३।।

सिं॒हस्य॒ रात्र्यु॑श॒ती पीं॒षस्य॑ व्या॒घ्रस्य॑ द्वी॒पिनो॒ वर्च॒ आ द॑दे।
अश्व॑स्य ब्र॒ध्नं पुरु॑षस्य मा॒युं पु॒रु रू॒पाणि॑ कृणुषे विभा॒ती ।।४।।

शि॒वां रात्रि॑मनु॒सूर्यं॑ च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु।
अ॒स्य स्तोम॑स्य सुभगे॒ नि बो॑ध॒ येन॑ त्वा॒ वन्दे॒ विश्वा॑सु दि॒क्षु ।।५।।

स्तोम॑स्य नो विभावरि॒ रात्रि॒ राजे॑व जोषसे।
असा॑म॒ सर्व॑वीरा॒ भवा॑म॒ सर्व॑वेदसो व्यु॒छन्ती॒रनू॒षसः॑ ।।६।।

शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑।
रात्री॒हि तान॑सुत॒पा य स्ते॒नो न वि॒द्यते॒ यत्पुन॒र्न वि॒द्यते॑ ।।७।।

भ॒द्रासि॑ रात्रि चम॒सो न वि॒ष्टो विष्व॒ङ्गोरू॑पं युव॒तिर्बि॑भर्षि।
चक्षु॑ष्मती मे उश॒ती वपू॑म्षि॒ प्रति॒ त्वं दि॒व्या न क्षा॑ममुक्थाः ।।८।।

यो अ॒द्य स्ते॒न आय॑त्यघा॒युर्मर्त्यो॑ रि॒पुः।
रात्री॒ तस्य॑ प्र॒तीत्य॒ प्र ग्री॒वाः प्र शिरो॑ हनत् ।।९।।

प्र पा॑दौ॒ न यथाय॑ति॒ प्र हस्तौ॒ न यथाशि॑षत्।
यो म॑लि॒म्लुरु॒पाय॑ति॒ स संपि॑ष्टो॒ अपा॑यति।
अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्था॒णावपा॑यति ।।१०।।

=== सूक्तम् - 19.50

अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु।
अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ।।१।।

ये ते॑ रात्र्यन॒ड्वाह॑स्ती॒क्ष्णशृ॑ङ्गाः स्वा॒शवः॑।
तेभि॑र्नो अ॒द्य पा॑र॒याति॑ दु॒र्गाणि॑ वि॒श्वहा॑ ।।२।।

रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा॑ व॒यम्।
ग॑म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ।।३।।

यथा॑ शा॒म्याकः॑ प्र॒पत॑न्नप॒वान्नानु॑वि॒द्यते॑।
ए॒वा रा॑त्रि॒ प्र पा॑तय॒ यो अ॒स्माँ अ॑भ्यघा॒यति॑ ।।४।।

अप॑ स्ते॒नं वास॑यो गोअ॒जमु॒त तस्क॑रम्।
अथो॒ यो अर्व॑तः॒ शिरो॑ ऽभि॒धाय॒ निनी॑षति ।।५।।

यद॒द्य रा॑त्रि सुभगे वि॒भज॒न्त्ययो॒ वसु॑।
यदे॒तद॒स्मान्भोज॑य॒ यथेद॒न्यानु॒पाय॑सि ।।६।।

उ॒षसे॑ नः॒ परि॑ देहि॒ सर्वा॑न्रात्र्यना॒गसः॑।
उ॒षा नो॒ अह्ने॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ।।७।।

=== सूक्तम् - 51

अयु॑तो॒ ऽहमयु॑तो म आ॒त्मायु॑तं मे॒ चक्षु॒रयु॑तं मे॒ श्रोत्र॑म्।
अयु॑तो मे प्रा॒णो ऽयु॑तो मे ऽपा॒नो ऽयु॑तो मे व्या॒नो ऽयु॑तो॒ ऽहं सर्वः॑ ।।१।।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्यां॒ प्रसू॑त॒ आ र॑भे ।।२।।

=== सूक्तम् - 52

काम॒स्तदग्रे॒ सम॑वर्तत॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त्।
स का॑म॒ कामे॑न बृह॒ता सयो॑नी रा॒यस्पोषं॒ यज॑मानाय धेहि ।।१।।

त्वं का॑म॒ सह॑सासि॒ प्रति॑ष्ठितो वि॒भुर्वि॒भावा॑ सख॒ आ स॑खीय॒ते।
त्वमु॒ग्रः पृत॑नासु सस॒हिः सह॒ ओजो॒ यज॑मानाय धेहि ।।२।।

दू॒राच्च॑कमा॒नाय॑ प्रतिपा॒णायाक्ष॑ये।
आस्मा॑ अशृण्व॒न्नाशाः॒ कामे॑नाजनय॒न्त्स्वः॑ ।।३।।

कामे॑न मा॒ काम॒ आग॒न्हृद॑या॒द्धृद॑यं॒ परि॑।
यद॒मीषा॑म॒दो मन॒स्तदैतूप॑ मामि॒ह ।।४।।

यत्का॑म का॒मय॑माना इ॒दं कृ॒ण्मसि॑ ते ह॒विः।
तन्नः॒ सर्वं॒ समृ॑ध्यता॒मथै॒तस्य॑ ह॒विषो॑ वीहि॒ स्वाहा॑ ।।५।।

=== सूक्तम् - 53

का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः।
तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ।।१।।

स॒प्त च॒क्रान्व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑।
स इ॒मा विश्वा॒ भुव॑नान्यञ्जत्का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ।।२।।

पू॒र्णः कु॒म्भो ऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु सन्त॑म्।
स इ॒मा विश्वा॒ भुव॑नानि प्र॒त्यङ्का॒लं तमा॒हुः प॑र॒मे व्यो॑मन् ।।३।।

स ए॒व सं भुव॑ना॒न्याभ॑र॒त्स ए॒व सं भुव॑नानि॒ पर्यै॑त्।
पि॒ता सन्न॑भवत्पु॒त्र ए॑षां॒ तस्मा॒द्वै नान्यत्पर॑मस्ति॒ तेजः॑ ।।४।।

का॒लो ऽमूं दिव॑मजनयत्का॒ल इ॒माः पृ॑थि॒वीरु॒त।
का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ।।५।।

का॒लो भू॒तिम॑सृजत का॒ले तप॑ति॒ सूर्यः॑।
का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ।।६।।

का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्।
का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ।।७।।

का॒ले तपः॑ का॒ले ज्येष्ठ॑म्का॒ले ब्रह्म॑ स॒माहि॑तम्।
का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त्प्र॒जाप॑तेः ।।८।।

तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न्प्रति॑ष्ठितम्।
का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म् ।।९।।

का॒लह्प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॑यं॒भूः क॒श्यपः॑ का॒लात्तपः॑ का॒लाद॑जायत ।।१०।।

=== सूक्तम् - 54

का॒लादापः॒ सम॑भवन्का॒लाद्ब्रह्म॒ तपो॒ दिशः॑।
का॒लेनोदे॑ति॒ सूर्यः॑ का॒ले नि वि॑शते॒ पुनः॑ ।।१।।

का॒लेन॒ वातः॑ पवते का॒लेन॑ पृथि॒वी म॒ही।
द्यौर्म॒ही का॒ल आहि॑ता ।।२।।

का॒लो ह॑ भू॒तं भव्यं॑ च पु॒त्रो अ॑जनयत्पु॒रा।
का॒लादृचः॒ सम॑भव॒न्यजुः॑ का॒लाद॑जायत ।।३।।

का॒लो य॒ज्ञं समै॑रयद्दे॒वेभ्यो॑ भा॒गमक्षि॑तम्।
का॒ले ग॑न्धर्वाप्स॒रसः॑ का॒ले लो॒काः प्रति॑ष्ठिताः ।।४।।

का॒ले ऽयमङ्गि॑रा दे॒वो ऽथ॑र्वा॒ चाधि॑ तिष्ठतः।
इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्यां॑श्च लो॒कान्विधृ॑तीश्च॒ पुण्याः॑।
सर्वां॑ल्लो॒कान॑भि॒जित्य॒ ब्रह्म॑णा का॒लः स ई॑यते पर॒मो नु दे॒वः ।।५।।

=== सूक्तम् - 19.55

रात्रिं॑रात्रि॒मप्र॑यातं॒ भर॒न्तो ऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॒स्मै।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।१।।

या ते॒ वसो॒र्वात॒ इषुः॒ सा त॑ ए॒षा तया॑ नो मृड।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।२।।

सा॒यंसा॑यं गृ॒हप॑तिर्नो अ॒ग्निः प्रा॒तःप्रा॑तः सौमन॒सस्य॑ दा॒ता।
वसो॑र्वसोर्वसु॒दान॑ एधि व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।।३।।

प्रा॒तःप्रा॑तर्गृ॒हप॑तिर्नो अ॒ग्निः सा॒यंसा॑यं सौमन॒सस्य॑ दा॒ता।
वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धा॑नास्त्वा श॒तंहि॑मा ऋधेम ।।४।।

अप॑श्चा द॒ग्धान्न॑स्य भूयासम्।
अ॑न्ना॒दाया॑न्नपतये रु॒द्राय॒ नमो॑ अ॒ग्नये॑।
स॒भ्यः स॒भां मे॑ पाहि॒ ये च॑ स॒भ्याः स॑भा॒सदः॑ ।।५।।

त्वा॑मिन्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्य॑श्नवन्।
अह॑रहर्ब॒लिमित्ते॒ हर॒न्तो ऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑ग्ने ।।६।।

=== सूक्तम् - 56

य॒मस्य॑ लो॒कादध्या ब॑भूविथ॒ प्रम॑दा॒ मर्त्या॒न्प्र यु॑नक्षि॒ धीरः॑।
ए॑का॒किना॑ स॒रथं॑ यासि वि॒द्वान्त्स्वप्नं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ।।१।।

ब॒न्धस्त्वाग्रे॑ वि॒श्वच॑या अपश्यत्पु॒रा रात्र्या॒ जनि॑तो॒रेके॒ अह्नि॑।
ततः॑ स्वप्ने॒दमध्या ब॑भूविथ भि॒षग्भ्यो॑ रू॒पम॑प॒गूह॑मानः ।।२।।

बृ॑ह॒द्गावासु॑रे॒भ्यो ऽधि॑ दे॒वानुपा॑वर्तत महि॒मान॑मि॒छन्।
तस्मै॒ स्वप्ना॑य दधु॒राधि॑पत्यं त्रयस्त्रिं॒शासः॒ स्व॑रानशा॒नाः ।।३।।

नैतां वि॑दुः पि॒तरो॒ नोत दे॒वा येषां॒ जल्पि॒श्चर॑त्यन्त॒रेदम्।
त्रि॒ते स्वप्न॑मदधुरा॒प्त्ये नर॑ आदि॒त्यासो॒ वरु॑णे॒नानु॑शिष्टाः ।।४।।

यस्य॑ क्रू॒रमभ॑जन्त दु॒ष्कृतो॒ ऽस्वप्ने॑न सु॒कृतः॒ पुण्य॒मायुः॑।
स्व॑र्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒प्यमा॑नस्य॒ मन॒सो ऽधि॑ जज्ञिषे ।।५।।

वि॒द्म ते॒ सर्वाः॑ परि॒जाः पु॒रस्ता॑द्वि॒द्म स्व॑प्न॒ यो अ॑धि॒पा इ॒हा ते॑।
य॑श॒श्विनो॑ नो॒ यश॑से॒ह पा॑ह्या॒राद्द्वि॒षेभि॒रप॑ याहि दू॒रम् ।।६।।

=== सूक्तम् - 57

यथा॑ क॒लां यथा॑ श॒पं यथा॒ र्णं स॒म्नय॑न्ति।
ए॒वा दु॒ष्वप्न्यं॒ सर्व॒मप्रि॑ये॒ सं न॑यामसि ।।१।।

सं राजा॑नो अगुः॒ समृ॒णाम्य॑गुः॒ सं कु॒ष्ठा अ॑गुः॒ सं क॒ला अ॑गुः।
सम॒स्मासु॒ यद्दु॒ष्वप्न्यं॒ निर्द्वि॑ष॒ते दु॒ष्वप्न्यं॑ सुवाम ।।२।।

देवा॑नां पत्नीनां गर्भ॒ यम॑स्य कर॒ यो भ॒द्रः स्व॑प्न।
स मम॒ यः पा॒पस्तद्द्वि॑ष॒ते प्र हि॑ण्मः।
मा तृ॒ष्टाना॑मसि कृष्णशकु॒नेर्मुख॑म् ।।३।।

तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स त्वं स्व॒प्नाश्व॑ इव का॒यमश्व॑ इव नीना॒हम्।
अ॑नास्मा॒कं दे॑वपी॒युं पिया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद्गोषु॒ यच्च॑ नो गृ॒हे ।।४।।

अ॑नास्मा॒कस्तद्दे॑वपी॒युः पिया॑रुर्नि॒ष्कमि॑व॒ प्रति॑ मुञ्चताम्।
नवा॑र॒त्नीनप॑मया अ॒स्माकं॒ ततः॒ परि॑।
दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते निर्द॑यामसि ।।५।।

=== सूक्तम् - 58

घृ॒तस्य॑ जू॒तिः सम॑ना॒ सदे॑वा संवत्स॒रं ह॒विषा॑ व॒र्धय॑न्ती।
श्रोत्रं॒ चक्षुः॑ प्रा॒णो ऽछि॑न्नो नो अ॒स्त्वछि॑न्ना व॒यमायु॑षो॒ वर्च॑सः ।।१।।

उपा॒स्मान्प्रा॒णो ह्व॑यता॒मुप॑ प्रा॒णं ह॑वामहे।
वर्चो॑ जग्राह पृथि॒व्य॑१न्तरि॑क्षं॒ वर्चः॒ सोमो॒ बृह॒स्पति॑र्विध॒त्ता ।।२।।

वर्च॑सो द्यावापृथि॒वी सं॒ग्रह॑णी बभू॒वथु॒र्वर्चो॑ गृहीत्वा पृथि॒वीमनु॒ सं च॑रेम।
य॒शस॒म्गावो॒ गोप॑ति॒मुप॑ तिष्ठन्त्याय॒तीर्यशो॑ गृही॒त्वा पृ॑थि॒वीमनु॒ सं च॑रेम ।।३।।

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्मा॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑।
पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृं॑हत॒ तम् ।।४।।

य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि।
इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ।।५।।

ये दे॒वाना॑मृ॒त्विजो॒ ये च॑ य॒ज्ञिया॒ येभ्यो॑ ह॒व्यं क्रि॒यते॑ भाग॒धेय॑म्।
इ॒मं य॒ज्ञं स॒ह पत्नी॑भि॒रेत्य॒ याव॑न्तो दे॒वास्त॑वि॒षा मा॑दयन्ताम् ।।६।।

=== सूक्तम् - 59

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।
त्वं य॒ज्ञेष्वीड्यः॑ ।।१।।

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः।
अ॒ग्निष्टद्वि॒श्वादा पृ॑णातु वि॒द्वान्त्सोम॑स्य॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ।।२।।

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तद॑नु॒प्रवो॑दुम्।
अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्स इद्धोता॒ सो ऽध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ।।३।।

=== सूक्तम् - 19.60

वाङ्म॑ आ॒सन्न॒सोः प्रा॒णश्चक्षु॑र॒क्ष्णोः श्रोत्रं॒ कर्ण॑योः।
अप॑लिताः॒ केशा॒ अशो॑णा॒ दन्ता॑ ब॒हु बा॒ह्वोर्बल॑म् ।।१।।

ऊ॒र्वोरोजो॒ जङ्घ॑योर्ज॒वः पाद॑योः।
प्र॑ति॒ष्ठा अरि॑ष्टानि मे॒ सर्वा॒त्मानि॑भृष्टः ।।२।।

=== सूक्तम् - 61

त॒नूस्त॒न्वा॑ मे सहे द॒तः सर्व॒मायु॑रशीय।
स्यो॒नं मे॑ सीद पु॒रुः पृ॑णस्व॒ पव॑मानः स्व॒र्गे ।।१।।

=== सूक्तम् - 62

प्रि॒यं मा॑ कृणु दे॒वेषु॑ प्रि॒यं राज॑सु मा कृणु।
प्रि॒यं सर्व॑स्य॒ पश्य॑त उ॒त शू॒द्र उ॒तार्ये॑ ।।१।।

=== सूक्तम् - 63

उत्ति॑ष्ठ ब्रह्मणस्पते दे॒वान्य॒ज्ञेन॑ बोधय।
आयुः॑ प्रा॒णं प्र॒जां प॒शून्की॒र्तिं यज॑मानं च वर्धय ।।१।।

=== सूक्तम् - 64

अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे।
स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑छतु ।।१।।

इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि।
तथा॒ त्वम॒स्मान्व॑र्धय प्र॒जया॑ च॒ धने॑न च ।।२।।

यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑।
सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य ।।३।।

ए॒तास्ते॑ अग्ने स॒मिध॒स्त्वमि॒द्धः स॒मिद्भ॑व।
आयु॑र॒स्मासु॑ धेह्यमृत॒त्वमा॑चा॒र्या॑य ।।४।।

=== सूक्तम् - 19.65

हरिः॑ सुप॒र्णो दिव॒मारु॑हो॒ ऽर्चिषा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम्।
अव॒ तां ज॑हि॒ हर॑सा जातवे॒दो ऽबि॑भ्यदु॒ग्रो ऽर्चिषा॒ दिव॒मा रो॑ह सूर्य ।।१।।

=== सूक्तम् - 66

अयो॑जाला॒ असु॑रा मा॒यिनो॑ ऽय॒स्मयैः॒ पाशै॑र॒ङ्किनो॒ ये चर॑न्ति।
तांस्ते॑ रन्धयामि॒ हर॑सा जातवेदः स॒हस्रऋ॑ष्टिः स॒पत्ना॑न्प्रमृ॒णन्पा॑हि॒ वज्रः॑ ।।१।।

=== सूक्तम् - 67

पश्ये॑म श॒रदः॑ श॒तम् ।।१।।

जीवे॑म श॒रदः॑ श॒तम् ।।२।।

बुध्ये॑म श॒रदः॑ श॒तम् ।।३।।

रोहे॑म श॒रदः॑ श॒तम् ।।४।।

पूषे॑म श॒रदः॑ श॒तम् ।।५।।

भवे॑म श॒रदः॑ श॒तम् ।।६।।

भूषे॑म श॒रदः॑ श॒तम् ।।७।।

भूय॑सीः श॒रदः॑ श॒तम् ।।८।।

=== सूक्तम् - 68

अव्य॑सश्च॒ व्यच॑सश्च॒ बिलं॒ वि ष्या॑मि मा॒यया॑।
ताभ्या॑मु॒द्धृत्य॒ वेद॒मथ॒ कर्मा॑णि कृण्महे ।।१।।

=== सूक्तम् - 69

जी॒वा स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।१।।

उ॑पजी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।२।।

सं॑जी॒वा स्थ॒ सं जी॑व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।३।।

जी॑व॒ला स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ।।४।।

=== सूक्तम् - 19.70

इन्द्र॒ जीव॒ सूर्य॒ जीव॒ देवा॒ जीवा॑ जी॒व्यास॑म॒हम्।
सर्व॒मायु॑र्जीव्यासम् ।।१।।

=== सूक्तम् - 71

स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्र चो॑दयन्तां पावमा॒नी द्वि॒जाना॑म्।
आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्।
मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम् ।।१।।

=== सूक्तम् - 72

यस्मा॒त्कोशा॑दु॒दभ॑राम॒ वेदं॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम्।
कृ॒तमि॒ष्टं ब्रह्म॑णो वी॒र्ये॑ण॒ तेन॑ मा देवा॒स्तप॑सावते॒ह ।।१।।

== काण्डम् - 20


=== सूक्तम् - 20.1

इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे।
स पा॑हि॒ मध्वो॒ अन्ध॑सः ।।१।।

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः।
स सु॑गो॒पात॑मो॒ जनः॑ ।।२।।

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑।
स्तोमै॑र्विधेमा॒ग्नये॑ ।।३।।

=== सूक्तम् - 2

म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबन्तु ।।१।।

अ॒ग्निराग्नी॑ध्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ।।२।।

इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ।।३।।

दे॒वो द्र॑विणो॒दाः पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ।।४।।

=== सूक्तम् - 3

आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम्।
एदं ब॒र्हिः स॑दो॒ मम॑ ।।१।।

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑।
उप॒ ब्रह्मा॑णि नः शृणु ।।२।।

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑।
सु॒ताव॑न्तो हवामहे ।।३।।

=== सूक्तम् - 4

आ नो॑ याहि सु॒ताव॑तो॒ ऽस्माकं॑ सुष्टु॒तीरुप॑।
पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ।।१।।

आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु।
गृ॑भा॒य जि॒ह्वया॒ मधु॑ ।।२।।

स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॑३ तव॑।
सोमः॒ शम॑स्तु ते हृ॒दे ।।३।।

=== सूक्तम् - 20.5

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः।
प्र सोम॑ इन्द्र सर्पतु ।।१।।

तु॑वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ सदे॑।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ।।२।।

इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा।
वृ॒त्राणि॑ वृत्रहं जहि ।।३।।

दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यछ॑सि।
यज॑मानाय सुन्व॒ते ।।४।।

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑।
एही॑म॒स्य द्रवा॒ पिब॑ ।।५।।

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः।
आख॑ण्डल॒ प्र हू॑यसे ।।६।।

यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑।
न्य॑स्मिन्दध्र॒ आ मनः॑ ।।७।।

=== सूक्तम् - 6

इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे।
स पा॑हि॒ मध्वो॒ अन्ध॑सः ।।१।।

इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत।
पिबा वृ॑षस्व॒ तातृ॑पिम् ।।२।।

इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑र्।
ति॒र स्त॑वान विश्पते ।।३।।

इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते।
क्षयं॑ च॒न्द्रास॒ इन्द॑वः ।।४।।

द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम्।
तव॑ द्यु॒क्षास॒ इन्द॑वः ।।५।।

गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे।
इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।।६।।

अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता।
पी॒त्वी सोम॑स्य वावृधे ।।७।।

अ॑र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन्।
इ॒मा जु॑षस्व नो॒ गिरः॑ ।।८।।

यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑।
इन्द्रे॒ह तत॒ आ ग॑हि ।।९।।

=== सूक्तम् - 7

उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम्।
अस्ता॑रमेषि सूर्य ।।१।।

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा।
अहिं॑ च वृत्र॒हाव॑धीत् ।।२।।

स न॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत्।
उ॒रुधा॑रेव दोहते ।।३।।

इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत।
पि॒बा वृ॑षस्व॒ तातृ॑पिम् ।।४।।

=== सूक्तम् - 8

ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः।
आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ।।१।।

अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य।
उ॑रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ।।२।।

आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिषिचे॒ पिब॑ध्यै।
समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ।।३।।

=== सूक्तम् - 9

तं वो॑ द॒स्ममृ॑ती॒षह॒म्वसो॑र्मन्दा॒नमन्ध॑सः।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ।।१।।

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ।।२।।

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ।।३।।

येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ।।४।।

=== सूक्तम् - 20.10

उदु॒ ते मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते।
स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ।।१।।

कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ।।२।।

=== सूक्तम् - 11

इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न्।
ब्रह्म॑जूतस्त॒न्वा॑ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ।।१।।

म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न्।
इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ।।२।।

इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः।
अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ।।३।।

इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः।
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ।।४।।

इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑।
अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ।।५।।

म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑।
वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॑र्द॒स्यूँर॒भिभू॑त्योजाः ।।६।।

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः।
वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ।।७।।

स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः।
स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ।।८।।

स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम्।
हि॑र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ।।९।।

इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम्।
बि॒भेद॑ ब॒लं नु॑नु॒दे विवा॒चो ऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ।।१०।।

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।११।।

=== सूक्तम् - 12

उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ।।१।।

अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ।।२।।

यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ।।३।।

आप॑श्चित्पिप्यु स्त॒र्यो॑३ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अछा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ।।४।।

ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ।।५।।

ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः।
स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।६।।

ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ।।७।।

=== सूक्तम् - 13

इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू।
आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑छतम् ।।१।।

आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑।
सी॑दता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ।।२।।

इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑।
भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ।।३।।

अैभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑।
पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ।।४।।

=== सूक्तम् - 14

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तो ऽव॒स्यवः॑।
वाजे॑ चि॒त्रं ह॑वामहे ।।१।।

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत्।
त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ।।२।।

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।३।।

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत।
आ तु॑ नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ।।४।।

=== सूक्तम् - 20.15

प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे।
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ।।१।।

अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ।।२।।

अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे।
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ।।३।।

इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सध॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ।।४।।

भूरि॑ त इन्द्र वी॒र्य॑१ं॒ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण।
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ।।५।।

त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ।
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ।।६।।

=== सूक्तम् - 16

उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑।
गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ।।१।।

सं गोभि॑रङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ।।२।।

सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः।
बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्य॑ह् ।।३।।

आ॑प्रुषा॒यन्मधु॑ना ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ।।४।।

अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षदु॒द्नः शीपा॑लमिव॒ वात॑ आजत्।
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ।।५।।

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ।।६।।

बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत्।
आ॒ण्डेव॑ भि॒त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ।।७।।

अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म्।
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ।।८।।

सोषाम॑विन्द॒त्स स्व॑१ः॒ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि।
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ।।९।।

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः।

अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ।।१०।।

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन्।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ।।११।।

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति।
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ।।१२।।

=== सूक्तम् - 17

अछा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत।
परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ।।१।।

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय।
राजे॑व दस्म॒ नि ष॒दो ऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ ऽव॒पान॑मस्तु ते ।।२।।

वि॑षू॒वृदिन्द्रो॒ अमु॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते।
तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ।।३।।

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑।
प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व॑१र्मन॑वे॒ ज्योति॒रार्य॑म् ।।४।।

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त्।
न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ।।५।।

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑।
यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ।।६।।

आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम्।
वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ।।७।।

वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः।
स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वे ऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ।।८।।

उज्जा॑यतां पर॒शु ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत्।
वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व॑१र्न शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ।।९।।

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ।।१०।।

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यः॒ वरि॑वः कृणोतु ।।११।।

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।१२।।

=== सूक्तम् - 18

व॒यमु॑ त्वा त॒दित॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते ।।१।।

न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ।
तवेदु॒ स्तोमं॑ चिकेत ।।२।।

इ॒छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति।
यन्ति॑ प्र॒माद॒मत॑न्द्राः ।।३।।

व॒यमि॑न्द्र त्वा॒यवो॒ ऽभि प्र णो॑नुमो वृषन्।
वि॒द्धि त्व॒स्य नो॑ वसो ।।४।।

मा नो॑ नि॒दे च॒ वक्त॑वे॒ ऽर्यो र॑न्धी॒ररा॑व्ने।
त्वे अपि॒ क्रतु॒र्मम॑ ।।५।।

त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन्।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ।।६।।

=== सूक्तम् - 19

वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च।
इन्द्र॒ त्वा व॑र्तयामसि ।।१।।

अ॑र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो।
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ।।२।।

नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे।
इन्द्रा॑भिमाति॒षाह्ये॑ ।।३।।

पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि।
इन्द्र॑स्य चर्षणी॒धृतः॑ ।।४।।

इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे।
भरे॑षु॒ वाज॑सातये ।।५।।

वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो।
इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ।।६।।

द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च।
इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ।।७।।

=== सूक्तम् - 20.20

शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम्।
इन्द्र॒ सोमं॑ शतक्रतो ।।१।।

इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।।२।।

अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म्।
उत्ते॒ शुष्मं॑ तिरामसि ।।३।।

अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑।
उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ।।४।।

इन्द्रो॑ अ॒ङ्गं म॒हद्भ॒यम॒भि षदप॑ चुच्यवत्।
स हि स्थि॒रो विच॑र्षणिः ।।५।।

इन्द्र॑श्च मृ॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्।
भ॒द्रं भ॑वाति नः पु॒रः ।।६।।

इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्।
जेता॒ शत्रू॒न्विच॑र्षणिः ।।७।।

=== सूक्तम् - 21

न्यू॒ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः।
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ।।१।।

दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑।
शि॑क्षान॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ।।२।।

शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑।
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ।।३।।

ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑।
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ।।४।।

समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः।
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया गोअग्र॒याश्वा॑वत्या रभेमहि ।।५।।

ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॑ ते॒ सोमा॑सो वृत्र॒हत्ये॑षु सत्पते।
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ।।६।।

यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा।
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ।।७।।

त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी।
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ।।८।।

त्वमे॒तां ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑।
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ।।९।।

त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्।
त्व अ॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ।।१०।।

य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म।
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।।११।।

=== सूक्तम् - 22

अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑।
तृ॒म्पा व्य॑श्नुही॒ मद॑म् ।।१।।

मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन्।
माकीं॑ ब्रह्म॒द्विषो॑ वनः ।।२।।

इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से।
सरो॑ गौ॒रो यथा॑ पिब ।।३।।

अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे।
सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ।।४।।

आ हर॑यः ससृज्रि॒रे ऽरु॑षी॒रधि॑ ब॒र्हिषि॑।
यत्रा॒भि सं॒नवा॑महे ।।५।।

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑।
यत्सी॑मुपह्व॒रे वि॒दत् ।।६।।

=== सूक्तम् - 23

आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये।
हरि॑भ्यां याह्यद्रिवः ।।१।।

स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक्।
अयु॑ज्रन्प्रा॒तरद्र॑यः ।।२।।

इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द।
वी॒हि शू॑र पुरो॒लाश॑म् ।।३।।

रा॑र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन्।
उ॒क्थेष्वि॑न्द्र गिर्वणः ।।४।।

म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म्।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ।।५।।

स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे।
न स्तो॒तारं॑ नि॒दे क॑रः ।।६।।

व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे।
उ॒त त्वम॑स्म॒युर्व॑सो ।।७।।

मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ।।८।।

अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ।।९।।

=== सूक्तम् - 24

उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ।।१।।

तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ।।२।।

इन्द्र॑मि॒त्था गिरो॒ ममाछा॑गुरिषि॒ता इ॒तः।
आ॒वृते॒ सोम॑पीतये ।।३।।

इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ।।४।।

इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो।
ज॒थरे॑ वाजिनीवसो ।।५।।

वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे।
अधा॑ ते सु॒म्नमी॑महे ।।६।।

इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब।
आ॒गत्या॒ वृष॑भिः सु॒तम् ।।७।।

तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॑३ सोमं॑ चोदामि पी॒तये॑।
ए॒ष रा॑रन्तु ते हृ॒दि ।।८।।

त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे।
कु॑शि॒कासो॑ अव॒स्यवः॑ ।।९।।

=== सूक्तम् - 20.25

अश्वा॑वति प्रथ॒मो गोषु॑ गछति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑।
तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ।।१।।

आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वह्प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑।
प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ।।२।।

अधि॒ द्वयो॑रदधा उ॒क्थ्य॑१ं॒ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑।
असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ।।३।।

आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑।
सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ।।४।।

य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि।
आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ।।५।।

ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि।
ग्रावा॒ यत्र॒ वद॑ति क॒रुरु॒क्थ्य॑१स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ।।६।।

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ।।७।।

=== सूक्तम् - 26

योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।१।।

आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑।
वाजे॑भि॒रुप॑ नो॒ हव॑म् ।।२।।

अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्।
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ।।३।।

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑।
रोच॑न्ते रोच॒ना दि॒वि ।।४।।

यु॒ञ्जन्ति॑ अस्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।।५।।

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑।
समु॒षद्भि॑रजायथाः ।।६।।

=== सूक्तम् - 27

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत्।
स्तो॒ता मे॒ गोष॑खा स्यात् ।।१।।

शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑।
यद॒हं गोप॑तिः॒ स्याम् ।।२।।

धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते।
गामश्वं॑ पि॒प्युषी॑ दुहे ।।३।।

न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑।
यद्दित्स॑सि स्तु॒तो म॒घम् ।।४।।

य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्य॑वर्तयत्।
च॑क्रा॒ण ओ॑प॒शं दि॒वि ।।५।।

वा॑वृधा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑।
ऊ॒तिमि॒न्द्रा वृ॑णीमहे ।।६।।

=== सूक्तम् - 28

व्य॑१न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना।
इन्द्रो॒ यदभि॑नद्व॒लम् ।।१।।

उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्क्र्ण्वन्गुहा॑ स॒तीः।
अ॒र्वाञ्चं॑ नुनुदे व॒लम् ।।२।।

इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ल्हानि॑ दृंहि॒तानि॑ च।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ।।३।।

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते।
वि ते॒ मदा॑ अराजिषुः ।।४।।

=== सूक्तम् - 29

त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः।
स्तो॑तॄ॒णामु॒त भ॑द्र॒कृत् ।।१।।

इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः।
उप॑ य॒ज्ञं सु॒राध॑सम् ।।२।।

अ॒पां पेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः।
विश्वा॒ यदज॑य॒ स्पृधः॑ ।।३।।

मा॒याभि॑रु॒त्सिसृ॑प्सत इन्द्र॒ द्यामा॒रुरु॑क्षतः।
अव॒ दस्यूँ॑रधूनुथाः ।।४।।

अ॑सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः।
सो॑म॒पा उत्त॑रो॒ भव॑न् ।।५।।

=== सूक्तम् - 20.30

प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ।।१।।

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒शं हरि॑वन्तमर्चत ।।२।।

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ।।३।।

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑।
तु॒दद॒हिं हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ।।४।।

त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य॑१मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ।।५।।

=== सूक्तम् - 31

ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्यता॒ हरी॑।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ।।१।।

अरं॒ कामा॑य॒ हर॑यो दधमिरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ।।२।।

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ।।३।।

श्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ।।४।।

उ॒त स्म॒ सद्न॑ हर्य॒तस्य॑ प॒स्त्यो॑३रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत्।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तस्चि॒दा ।।५।।

=== सूक्तम् - 32

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम्।
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ।।१।।

आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ।।२।।

अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते।
म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒थर॒ आ वृ॑षस्व ।।३।।

=== सूक्तम् - 33

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व।
मि॑मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ।।१।।

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ।।२।।

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः।
प्र॒जाव॑दिन्द्र॒ मंसो॑ दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ।।३।।

=== सूक्तम् - 34

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यमू॑षत्।
यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ।।१।।

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ।।२।।

यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑।
यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ।।३।।

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑।
श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ।।४।।

यं स्मा॑ पृ॒छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ।।५।।

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः।
यु॒क्तग्रा॑व्णो॒ यो ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ।।६।।

यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ।।७।।

यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परे ऽव॑रे उ॒भया॑ अ॒मित्राः॑।
स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ।।८।।

यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ।।९।।

यः शस्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमानां॒ छर्वा॑ ज॒घान॑।
यह्शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ।।१०।।

यः शम्भ॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्।
ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ।।११।।

यः श॑म्भरं प॒र्यत॑र॒त्कसी॑भि॒र्यो ऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑।
अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ।।१२।।

यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न्।
यो रौ॑हि॒णमस्पु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ।।१३।।

द्यावा॑ चिदस्मै पृथि॒वी म॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ।।१४।।

यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ।।१५।।

जा॒तो व्य॑ख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य।
स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ।।१६।।

यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑।
यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ।।१७।।

यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः।
व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ।।१८।।

=== सूक्तम् - 20.35

अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय।
ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ।।१।।

अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्यान्गू॒षं बाधे॑ सुवृ॒क्ति।
इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ।।२।।

अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न।
मंहि॑ष्ठ॒मछो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ।।३।।

अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय।
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ।।४।।

अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॑३ सम॑ञ्जे।
वी॒रम्दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ।।५।।

अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्य॑१ं॒ रणा॑य।
वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ।।६।।

अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑।
मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ।।७।।

अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः।
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ।।८।।

अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्।
स्व॒रालिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ।।९।।

अ॒स्येदे॒व शव॑सा शु॒शन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑।
गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ।।१०।।

अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑छत्।
ई॑शान॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॒ कः ।।११।।

अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः।
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ।।१२।।

अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः।
यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ।।१३।।

अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ल्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ।।१४।।

अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः।
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ।।१५।।

ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन्।
अैषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।१६।।

=== सूक्तम् - 36

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः।
यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ।।१।।

तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः।
न॑क्षद्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ।।२।।

तमी॑महे॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः।
यो अष्कृ॑धोयुर॒जरः॒ स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ।।३।।

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र।
कस्ते॑ भा॒गः किं वयो॑ दुध्र खिदुः॒ पुरु॑हूत पुरूवसो ऽसुर॒घ्नः ।।४।।

तं पृ॒छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः।
तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मछ॑ ।।५।।

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन।
अच्यु॑ता चिद्वीलि॒ता स्वो॑जो रु॒जो वि दृ॒ल्हा धृ॑ष॒ता वि॑रप्शिन् ।।६।।

तम्वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठम्प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑।
स नो॑ वक्षदनिमा॒नः सु॒वह्नेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ।।७।।

आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ ऽन्तरि॑क्षा।
तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॒ शोच॑य॒ क्षाम॒पश्च॑ ।।८।।

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्।
धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ।।९।।

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम्।
यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ।।१०।।

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ।।११।।

=== सूक्तम् - 37

यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒मः एकः॑ कृ॒ष्टीश्च्य॒वय॑ति॒ प्र विश्वाः॑।
यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ।।१।।

त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः शुश्रूषमाणस्त॒न्वा॑ सम॒र्ये।
दासं॒ यच्शुष्ण॒म्कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ।।२।।

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म्।
प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ।।३।।

त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि।
त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ।।४।।

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः।
नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ।।५।।

सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑।
वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ।।६।।

मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दौ।
त्राय॑स्व नो ऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ।।७।।

प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः।
नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ।।८।।

स॒द्यश्चि॒न्नु ते॑ मघवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था।
ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ।।९।।

ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑।
तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ ऽवि॒ता च॑ नृ॒णाम् ।।१०।।

नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व।
उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यु॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।११।।

=== सूक्तम् - 38

आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम्।
एदं ब॒र्हिः स॑दो॒ मम॑ ।।१।।

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑।
उप॒ ब्रह्मा॑णि नः शृणु ।।२।।

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑।
सु॒ताव॑न्तो हवामहे ।।३।।

इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑।
इन्द्रं॒ वाणी॑रनूषत ।।४।।

इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ।।५।।

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि।
वि गोभि॒रद्रि॑मैरयत् ।।६।।

=== सूक्तम् - 39

इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः।
अ॒स्माक॑मस्तु॒ केव॑लः ।।१।।

व्य॑१न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना।
इन्द्रो॒ यदभि॑नद्व॒लम् ।।२।।

उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः।
अ॒र्वाञ्चं॑ नुनुदे व॒लम् ।।३।।

इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ल्हानि॑ दृंहि॒तानि॑ च।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ।।४।।

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते।
वि ते॒ मदा॑ अराजिषुः ।।५।।

=== सूक्तम् - 20.40

इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्यु॒षा।
म॒न्दू स॑मा॒नव॑र्चसा ।।१।।

अ॑नव॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति।
ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ।।२।।

आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ।।३।।

=== सूक्तम् - 41

इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः।
ज॒घान॑ नव॒तीर्नव॑ ।।१।।

इ॒छनश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम्।
तद्वि॑दच्छर्य॒णाव॑ति ।।२।।

अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म्।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ।।३।।

=== सूक्तम् - 42

वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्।
इन्द्रा॒त्परि॑ त॒न्व॑म्ममे ।।१।।

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्।
इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ।।२।।

उ॑त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः।
सोम॑मिन्द्र च॒मू सु॒तम् ।।३।।

=== सूक्तम् - 43

भि॒न्धि विश्वा॒ अप॒ द्विषः॒ बाधो॑ ज॒ही मृधः॑।
वसु॑ स्पा॒र्हं तदा भ॑र ।।१।।

यद्वी॒लावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम्।
वसु॑ स्पा॒र्हं तदा भ॑र ।।२।।

यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति।
वसु॑ स्पा॒र्हं तदा भ॑र ।।३।।

=== सूक्तम् - 44

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गीर्भिः।
नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ।।१।।

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रवस्य।
अ॒पामवो॒ न स॑मु॒द्रे ।।२।।

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्।
म॒हो वा॒जिनं॑ स॒निभ्यः॑ ।।३।।

=== सूक्तम् - 20.45

अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम्।
वच॒स्तच्चि॑न्न ओहसे ।।१।।

स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते।
विभू॑तिरस्तु सू॒नृता॑ ।।२।।

ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ ऽस्मिन्वाजे॑ शतक्रतो।
सम॒न्येषु॑ ब्रवावहै ।।३।।

=== सूक्तम् - 46

प्र॑णे॒तार॒म्वस्यो॒ अछा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑।
सा॑स॒ह्वांस॑म्यु॒धामित्रा॑न् ।।१।।

स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः।
इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ।।२।।

स त्वं न॑ इन्द्र॒ वाजो॑भिर्दश॒स्या च॑ गातु॒या च॑।
अछा॑ च नः सु॒म्नं ने॑षि ।।३।।

=== सूक्तम् - 47

तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे।
स वृषा॑ वृष॒भो भु॑वत् ।।१।।

इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः।
द्यु॒म्नी श्लो॒की स सो॒म्यः ।।२।।

गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः।
व॑व॒क्ष ऋ॒ष्वो अस्तृ॑तः ।।३।।

इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑।
इन्द्रं॒ वाणी॑रनूषत ।।४।।

इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ।।५।।

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि।
वि गोभि॒रद्रि॑मैरयत् ।।६।।

आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम्।
एदं ब॒र्हिः स॑दो॒ मम॑ ।।७।।

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑।
उप॒ ब्रह्मा॑णि नः शृणु ।।८।।

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑।
सु॒ताव॑न्तो हवामहे ।।९।।

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑।
रोच॑न्ते रोच॒ना दि॒वि ।।१०।।

यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।।११।।

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑।
समु॒षद्भि॑रजायथाः ।।१२।।

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ।।१३।।

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑।
सूरा॑य वि॒श्वच॑क्षसे ।।१४।।

अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ।।१५।।

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य।
विश्व॒मा भा॑सि रोचन ।।१६।।

प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ।।१७।।

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑।
त्वं व॑रुण॒ पश्य॑सि ।।१८।।

वि द्या॑मेषि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑।
पश्यं॒ जन्मा॑नि सूर्य ।।१९।।

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य।
शो॒चिष्के॑शम्विचक्ष॒णम् ।।२०।।

अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ।।२१।।

=== सूक्तम् - 48

अ॒भि त्वा॒ वर्च॑सा॒ गिरः॑ सि॒ञ्चन्त्या च॑र॒ण्युवः॑।
अ॒भि व॒त्सं न धे॒नवः॑ ।।१।।

ता अ॑र्षन्ति शु॒भ्रियः॑ पृञ्च॒तीर्वर्च॑सा॒ पयः॑।
जा॒तं जनि॒र्यथा॑ हृ॒दा ।।२।।

वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन्।
मह्य॒मायु॑र्घृ॒तं पयः॑ ।।३।।

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः।
पि॒तरं॑ च प्र॒यन्त्स्वः॑ ।।४।।

अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः।
व्य॑ख्यन्महि॒षः स्वः॑ ।।५।।

त्रिं॒शद्धामा॒ वि रा॑जति॒ वाक्प॑त॒ङ्गो अ॑शिश्रियत्।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ।।६।।

=== सूक्तम् - 49

यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः।
सं दे॒वा अ॑मद॒न्वृषा॑ ।।१।।

श॒क्रो वाच॒मधृ॑ष्टा॒योरु॑वाचो॒ अधृ॑ष्णुहि।
मंहि॑ष्ठ॒ आ म॑द॒र्दिवि॑ ।।२।।

श॒क्रो वाच॒मधृ॑ष्णुहि॒ धाम॑धर्म॒न्वि रा॑जति।
विम॑दन्ब॒र्हिरास॑रन् ।।३।।

तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ।।४।।

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तम्गि॒रिं न पु॑रु॒भोज॑सम्।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ।।५।।

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ।।६।।

येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ।।७।।

=== सूक्तम् - 20.50

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑।
न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ।।१।।

कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते।
क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ।।२।।

=== सूक्तम् - 51

अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे।
यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव शिक्षति ।।१।।

श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या ह॑न्ति वृ॒त्राणि॑ दा॒शुषे॑।
गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ।।२।।

प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये।
यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ।।३।।

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः।
गि॒रिर्न भु॒ज्मा म॒घत्सु॑ पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ।।४।।

=== सूक्तम् - 52

व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ।।१।।

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑।
क॒दा सु॒तं तृ॑षा॒ण ओ॑क॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ।।२।।

कण्वे॑भिर्धृष्ण॒वा धृ॒सद्वाजं॑ दर्षि सह॒स्रिण॑म्।
पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्सू गोम॑न्तमीमहे ।।३।।

=== सूक्तम् - 53

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे।
अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ।।१।।

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे।
नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाश्च॑र॒स्योज॑सा ।।२।।

य उ॒ग्रः सन्ननि॑ष्टृत स्थि॒रो रणा॑य॒ संस्कृ॑तः।
यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ।।३।।

=== सूक्तम् - 54

विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ।।१।।

समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑।
स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ।।२।।

ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑।
सु॑दी॒तयो॑ वो अ॒द्रुहो॑ ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ।।३।।

=== सूक्तम् - 20.55

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ।।१।।

या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ।।२।।

यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्।
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ।।३।।

=== सूक्तम् - 56

इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ ऽविषत् ।।१।।

असि॒ हि वी॑र॒ सेन्यो॑ ऽसि॒ भूरि॑ पराद॒दिः।
असि॑ द॒भ्रस्य॑ चिद्वृ॒धो य॑जमानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ।।२।।

यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑।
यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ।।३।।

मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑।
सं गृ॑भाय पु॒रु श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ।।४।।

मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से।
वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्त्ससृ॒ज्महे ऽथा॑ नो ऽवि॒ता भ॑व ।।५।।

ए॒ते त॑ इन्द्र ज॒न्तवो॑ विश्वं पुष्यन्ति॒ वार्य॑म्।
अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ।।६।।

=== सूक्तम् - 57

सु॑रूपकृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑।
जु॑हू॒मसि॒ द्यवि॑द्यवि ।।१।।

उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाह्पिब।
गो॒दा इद्रे॒वतो॒ मदः॑ ।।२।।

अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ।।३।।

शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम्।
इन्द्र॒ सोमं॑ शतक्रतो ।।४।।

इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।।५।।

अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म्।
उत्ते॒ शुष्मं॑ तिरामसि ।।६।।

अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑।
उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह त॑त॒ आ ग॑हि ।।७।।

इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्।
स हि स्थि॒रो विच॑र्षनिः ।।८।।

इन्द्र॑श्च मृ॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्।
भ॒द्रं भ॑वाति नः पु॒रः ।।९।।

इ॑न्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्।
जेता॒ शत्रू॒न्विच॑र्षणिः ।।१०।।

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे।
अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ।।११।।

दा॒ना मृ॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे।
नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हांश्च॑र॒स्योज॑सा ।।१२।।

य उ॒ग्रः सन्ननि॑ष्टृत स्थि॒रो रणा॑य॒ संस्कृ॑तः।
यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ।।१३।।

व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ।।१४।।

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑।
क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ।।१५।।

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्।
पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ।।१६।।

=== सूक्तम् - 58

श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।।१।।

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑।
सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ।।२।।

बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ ऽद्धा दे॑व म॒हाँ अ॑सि ।।३।।

बट्सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि।
म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।।४।।

=== सूक्तम् - 59

उदु॒ त्ये मधु॑ मत्त॒मा गिर॒ स्तोमा॑स ईरते।
स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ।।१।।

कण्वा॑ इव॒ भृग॑वः॒ सूर्य॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ।।२।।

उदिन्न्व॑स्य रिच्य॒ते ऽं॑शो॒ धनं॒ न जि॒ग्युसः॑।
य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रि॑पो॒ दक्सं॑ दधाति सो॒मिनि॑ ।।३।।

मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा।
पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ।।४।।

=== सूक्तम् - 20.60

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः।
ए॒वा ते॒ राध्यं॒ मनः॑ ।।१।।

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑।
अघा॑ चिदिन्द्र मे॒ सचा॑ ।।२।।

मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।।३।।

ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही।
प॒क्वा शाखा॒ न दा॒शुषे॑ ।।४।।

ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते।
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ।।५।।

ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑।
इन्द्रा॑य॒ सोम॑पीतये ।।६।।

=== सूक्तम् - 61

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्।
उ॑ लोककृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ।।१।।

येन॒ ज्योती॑म्ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ।
म॑न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ।।२।।

तद॒द्या चि॑त्त उ॒क्थिनो ऽनु॑ ष्टुवन्ति पू॒र्वथा॑।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ।।३।।

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ।।४।।

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी।
गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ।।५।।

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे।
इन्द्र॒ जैत्रा॑ श्रवस्य च॒ यन्त॑वे ।।६।।

=== सूक्तम् - 62

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तो ऽव॒स्यवः॑।
वाजे॑ चि॒त्रं ह॑वामहे ।।१।।

उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॑षत्।
त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ।।२।।

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ।।३।।

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत।
आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ।।४।।

इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत्।
ध॑र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ।।५।।

त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ।।६।।

वि॒भ्राजं॒ ज्योति॑षा॒ स्व॑१रग॑छो रोच॒नं दि॒वः।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ।।७।।

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्।
इन्द्रं॑ गीर्भिस्तवि॒षमा वि॑वासत ।।८।।

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी।
गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ।।९।।

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे।
इन्द्र॒ जैत्र॑ श्रवस्य च॒ यन्त॑वे ।।१०।।

=== सूक्तम् - 63

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः।
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरि॑न्द्रः स॒ह ची॑क्ळृपाति ।।१।।

आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्।
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ।।२।।

प्र॒त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन्।
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।३।।

य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ।।४।।

क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्पुरत्।
क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ।।५।।

यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ।।६।।

य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति।
येना॒ हंसि॒ न्य॑१त्त्रिणं॒ तमी॑महे ।।७।।

येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम्।
येना॑ समु॒द्रमावि॑था॒ तमी॑महे ।।८।।

येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑।
पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ।।९।।

=== सूक्तम् - 64

एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ।।१।।

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ।।२।।

त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ।।३।।

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः।
ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ।।४।।

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्ते पू॒र्व्यस्तु॑तिम्।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ।।५।।

तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ।।६।।

=== सूक्तम् - 20.65

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ स्तोम्यं॒ नर॑म्।
कु॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ।।१।।

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ।।२।।

यस्यामि॑तानि वी॒र्या॑३ न राधः॒ पर्ये॑तवे।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ।।३।।

=== सूक्तम् - 66

स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म्।
अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ।।१।।

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म्।
सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ।।२।।

वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म्।
अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ।।३।।

=== सूक्तम् - 67

व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑।
सु॑न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः।
सु॑न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ।।१।।

मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः।
यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम्।
अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ।।२।।

अ॒ग्निं होता॑रम्मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्।
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा।
घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ।।३।।

य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्यामं॑ छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ।।४।।

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृस्णुहि ।।५।।

ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः।
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ।।६।।

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते।
अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ।।७।।

=== सूक्तम् - 68

सु॑रूपकृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑।
जु॑हू॒मसि॒ द्यवि॑द्यवि ।।१।।

उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब।
गो॒दा इद्रे॒वतो॒ मदः॑ ।।२।।

अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ।।३।।

परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृछा विप॒श्चित॑म्।
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ।।४।।

उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत।
दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ।।५।।

उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ।।६।।

एमाशुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम्।
प॑त॒यन्म॑न्द॒यत्स॑खम् ।।७।।

अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ।।८।।

तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो।
धना॑नामिन्द्र सा॒तये॑ ।।९।।

यो रा॒यो॑३ ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑।
तस्मा॒ इन्द्रा॑य गायत ।।१०।।

आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत।
सखा॑य॒ स्तोम॑वाहसः ।।११।।

पु॑रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम्।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ।।१२।।

=== सूक्तम् - 69

स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम्।
गम॒द्वाजे॑भि॒रा स नः॑ ।।१।।

यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः।
तस्मा॒ इन्द्रा॑य गायत ।।२।।

सु॑त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑।
सोमा॑सो॒ दध्या॑शिरः ।।३।।

त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः।
इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ।।४।।

आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः।
शं ते॑ सन्तु॒ प्रचे॑तसे ।।५।।

त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो।
त्वां व॑र्धन्तु नो॒ गिरः॑ ।।६।।

अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म्।
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ।।७।।

मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः।
ईशा॑नो यवया व॒धम् ।।८।।

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षम्चर॑न्तं॒ परि॑ त॒स्थुषः॑।
रोच॑न्ते रोच॒ना दि॒वि ।।९।।

यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।।१०।।

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑।
समु॒षद्भि॑रजायथाः ।।११।।

आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ।।१२।।

=== सूक्तम् - 20.70

वी॒लु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः।
अवि॑न्द उ॒स्रिया॒ अनु॑ ।।१।।

दे॑व॒यन्तो॒ यथा॑ म॒तिमछा॑ वि॒दद्व॑सुं॒ गिरः॑।
म॒हाम॑नूषत श्रु॒तम् ।।२।।

इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा।
म॒न्दू स॑मा॒नव॑र्चसा ।।३।।

अ॑नव॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति।
ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ।।४।।

अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑।
सम॑स्मिन्नृञ्जते॒ गिरः॑ ।।५।।

इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑।
इन्द्रं॑ म॒हो वा॒ रज॑सः ।।६।।

इन्द्र॒मिद्ग॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑।
इन्द्रं॒ वाणी॑रनूषत ।।७।।

इन्द्र॒ इद्धर्योः॒ सचा॒ संमिश्ल॒ आ व॑चो॒युजा॑।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ।।८।।

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि।
वि गोभि॒रिन्द्र॑मैरयत् ।।९।।

इन्द्र॒ वाजे॑षु नो ऽव स॒हस्र॑प्रधनेषु च।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ।।१०।।

इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ।।११।।

स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ।।१२।।

तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑।
न वि॑न्धे अस्य सुष्टु॒तिम् ।।१३।।

वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा।
ईशा॑नो॒ अप्र॑तिष्कुतः ।।१४।।

य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑।
इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ।।१५।।

इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः।
अ॒स्माक॑मस्तु॒ केव॑लः ।।१६।।

एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म्।
वर्षि॑ष्ठमू॒तये॑ भर ।।१७।।

नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै।
त्वोता॑सो॒ न्यर्व॑ता ।।१८।।

इन्द्र॒ त्वोता॑सो॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि।
जये॑म॒ सं यु॒धि स्पृधः॑ ।।१९।।

व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम्।
सा॑स॒ह्याम॑ पृतन्य॒तः ।।२०।।

=== सूक्तम् - 71

म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑।
द्यौर्न प्र॑थि॒ना शवः॑ ।।१।।

स॑मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ।
विप्रा॑सो वा धिया॒यवः॑ ।।२।।

यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते।
उ॒र्वीरापो॒ न का॒कुदः॑ ।।३।।

ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही।
प॒क्वा शाखा॒ न दा॒शुषे॑ ।।४।।

ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते।
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ।।५।।

ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑।
इन्द्रा॑य॒ सोम॑पीतये ।।६।।

इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ।।७।।

एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ।।८।।

मत्स्वा॑ सुशिप्र म॒न्दिभि॒ स्तोमे॑भिर्विश्वचर्षणे।
सचै॒षु सव॑ने॒ष्वा ।।९।।

असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत।
अजो॑षा वृष॒भं पति॑म् ।।१०।।

सम्चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्।
अस॒दित्ते॑ वि॒भु प्र॒भु ।।११।।

अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः।
तुवि॑द्युम्न॒ यश॑स्वतः ।।१२।।

सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ।।१३।।

अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्।
इन्द्र॒ ता र॒थिनी॒रिषः॑ ।।१४।।

वसो॒रिन्द्र॒म्वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्।
होम॒ गन्ता॑रमू॒तये॑ ।।१५।।

सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः।
इन्द्रा॑य शू॒षम॑र्चति ।।१६।।

=== सूक्तम् - 72

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क्।
तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि।
इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ।।१।।

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑।
यद्ग॒व्यन्ता॒ द्वा जना॒ स्व॑१र्यन्ता॑ स॒मूह॑सि।
आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ।।२।।

उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य॑१र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः।
यदि॑न्द्र॒ हन्त॑वे॒ मृघो॒ वृषा॑ वज्रिं॒ चिके॑तसि।
आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ।।३।।

=== सूक्तम् - 73

तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि।
त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ।।१।।

नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र।
न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ।।२।।

प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम्।
विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ।।३।।

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑।
आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ।।४।।

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॑३ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते।
अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑णोति॒ वातो॒ यथा॒ वन॑म् ।।५।।

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑।
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ।।६।।

=== सूक्तम् - 74

यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।१।।

शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।२।।

नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।३।।

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।४।।

समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ प॒पया॑मु॒या।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।५।।

पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।६।।

सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म्।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ।।७।।

=== सूक्तम् - 20.75

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निःसृजः।
यद्ग॒व्यन्त॒ द्वा जना॒ स्व॑१र्यन्ता॑ स॒मूह॑सि।
आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ।।१।।

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः।
शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑जुं शवसस्पते।
म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ।।२।।

आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ।
च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे।
ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत॒ श्रव॒स्यन्तः॑ सनिष्णत ।।३।।

=== सूक्तम् - 76

वने॒ न वा॒ यो न्य॑धायि चा॒क्रं छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः।
यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्वो॒ नृत॑मः क्ष॒पावा॑न् ।।१।।

प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम्।
अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ।।२।।

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु॑१ग्रो वि धा॑व।
कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मम्राधो॒ अन्नैः॑ ।।३।।

कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न्।
मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ।।४।।

प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन्।
गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ।।५।।

मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न।
वरा॑य ते घृ॒तव॑न्तः सु॒तासः॒ स्वाद्न॑न्भवन्तु पी॒तये॒ मधू॑नि ।।६।।

आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः।
स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ।।७।।

व्या॑न॒ ळृइन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः।
आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ।।८।।

=== सूक्तम् - 77

आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः।
तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ।।१।।

अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑।
शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ।।२।।

क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त्।
दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ।।३।।

स्व॑१र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑।
अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ।।४।।

व॑व॒क्ष इन्द्रो॒ अमि॑तमृजि॒ष्यु॑१भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा।
अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ।।५।।

विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः।
अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जम्गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ।।६।।

अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः।
प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भवं॒ छव॑सा शूर धृष्णो ।।७।।

अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑।
स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ।।८।।

=== सूक्तम् - 78

तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने।
शं यद्गवे॒ न शा॒किने॑ ।।१।।

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः।
यत्सी॒मुप॒ श्रव॒द्गिरः॑ ।।२।।

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त्।
शची॑भि॒रप॑ नो वरत् ।।३।।

=== सूक्तम् - 79

इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑।
शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ।।१।।

मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॑३ माशि॑वासो॒ अव॑ क्रमुः।
त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पो ऽति॑ शूर तरामसि ।।२।।

=== सूक्तम् - 20.80

इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ।।१।।

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे।
विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ ऽमित्रा॑न्सु॒षहा॑न्कृधि ।।२।।

=== सूक्तम् - 81

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमि॑रु॒त स्युः।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ।।१।।

आ प॑प्राथ महि॒ना कृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा।
अ॒स्माँ अव॑ मघव॒न्गोम॑ति व्र॒जे वज्रि॑म्चि॒त्राभि॑रू॒तिभिः॑ ।।२।।

=== सूक्तम् - 82

यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य।
स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ।।१।।

शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑।
न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ।।२।।

=== सूक्तम् - 83

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत्।
छ॒र्दिर्य॑छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ।।१।।

ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या।
अघ॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ।।२।।

=== सूक्तम् - 84

इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑।
अण्वी॑भि॒स्तना॑ पू॒तासः॑ ।।१।।

इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जुतः सु॒ताव॑तः।
उप॒ ब्रह्मा॑णि वा॒घतः॑ ।।२।।

इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः।
सु॒ते द॑धिष्व न॒श्चनः॑ ।।३।।

=== सूक्तम् - 20.85

मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत।
इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ।।१।।

अ॑वक्र॒क्षिणं॑ वृष॒भं य॑था॒जुर॒म्गां न च॑र्षणी॒सह॑म्।
वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ।।२।।

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑।
अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ ते ऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ।।३।।

वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ ऽर्यो विपो॒ जना॑नाम्।
उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ।।४।।

=== सूक्तम् - 86

ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू।
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ।।१।।

=== सूक्तम् - 87

अध्व॑र्यवो ऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम्।
गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒छन् ।।१।।

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ।।२।।

ज॑ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच।
एन्द्र॑ पप्राथो॒र्व॑१न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ।।३।।

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्।
यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ।।४।।

प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑।
य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ।।५।।

तवे॒दं विश्व॑म॒भितः॑ पश॒व्य॑१ं॒ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ।।६।।

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पा॑र्थिवस्य।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।७।।

=== सूक्तम् - 88

यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण।
तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ।।१।।

धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे।
पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ।।२।।

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ ते॑ ऋत॒स्पृशो॒ नि षे॑दुः।
तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ।।३।।

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन्।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ।।४।।

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज पलि॒गं रवे॑न।
बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ।।५।।

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑।
बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।६।।

=== सूक्तम् - 89

अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै।
वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इन्द्र॑म् ।।१।।

दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म्।
कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ।।२।।

किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि।
अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ।।३।।

त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के।
अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ।।४।।

धनं॒ न स्प॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान्।
तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ।।५।।

यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे।
आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ।।६।।

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ।।७।।

प्र यम॒न्तर्वृ॑षस॒वासो॒ अज्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्।
नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ।।८।।

उ॒त प्र॒हामति॑दीवा जयति कृ॒तमि॑व श्व॒घ्नी वि चि॑नोति का॒ले।
यो दे॒वका॑मो॒ न धनं॑ रु॒णद्धि॒ समित्तं रा॒यः सृ॑जति स्व॒धाभिः॑ ।।९।।

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑।
व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ।।१०।।

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघ॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ।।११।।

=== सूक्तम् - 20.90

यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न्।
द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ।।१।।

जना॑य चि॒द्य ईव॑ते उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑।
घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ।।२।।

बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑ते दे॒व ए॒षः।
अ॒पः सिषा॑स॒न्त्स्व॑१रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ।।३।।

=== सूक्तम् - 91

इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत्।
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ।।१।।

ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः।
विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ।।२।।

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न्।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ।।३।।

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒छनुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ।।४।।

वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत्।
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ।।५।।

इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण।
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒छमा॒नो ऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ।।६।।

स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ।।७।।

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः।
बृह॒स्पति॑र्मिथोअवद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ।।८।।

तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑।
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ।।९।।

य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्याम॑रुक्ष॒दुत्त॑राणि॒ सद्म॑।
बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ।।१०।।

स॒त्यमा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑।
प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ।।११।।

इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ।।१२।।

=== सूक्तम् - 92

अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे।
सू॒तुं स॒त्यस्य॒ सत्प॑तिम् ।।१।।

आ हर॑यः ससृज्रि॒रे ऽरु॑षी॒रधि॑ ब॒र्हिषि॑।
यत्रा॒भि सं॒नवा॑महे ।।२।।

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑।
यत्सी॑मुपह्व॒रे वि॒दत् ।।३।।

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि।
मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ।।४।।

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ।।५।।

अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत्।
पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ।।६।।

आ यत्पत॑न्त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्पुरः।
अ॑प॒स्पुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।।७।।

अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत।
वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ।।८।।

सु॑दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः।
अ॑नु॒क्षर॑न्ति का॒कुदं॑ सू॒र्यं॑ सुषि॒रामि॑व ।।९।।

यो व्यतीँ॒रपा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑।
त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ।।१०।।

अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑।
भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ।।११।।

अ॑र्भ॒को न कु॑मार॒को ऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म्।
स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ।।१२।।

आ तू सु॑शिप्र दंपते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म्।
अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ।।१३।।

तम्घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते।
अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑वे आव॒र्तय॑न्ति दा॒वने॑ ।।१४।।

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम्।
पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ।।१५।।

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ।।१६।।

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ।।१७।।

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम्।
इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ।।१८।।

अषा॑ल्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑।
सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ।।१९।।

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ।।२०।।

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा।
अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रिं॑ चि॒त्राभि॑रू॒तिभिः॑ ।।२१।।

=== सूक्तम् - 93

उत्त्वा॑ मन्दन्तु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः।
अव॑ ब्रह्म॒द्विषो॑ जहि ।।१।।

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि।
न॒हि त्वा॒ कश्च॒न प्रति॑ ।।२।।

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्।
त्वं राजा॒ जना॑नाम् ।।३।।

ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते।
भे॑जा॒नासः॑ सु॒वीर्य॑म् ।।४।।

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः।
त्वं वृ॑ष॒न्वृषेद॑सि ।।५।।

त्वमि॑न्द्रासि वृत्र॒हा व्य॑१न्तरि॑क्ष॒मति॑रः।
उद्द्याम॑स्तभ्ना॒ ओज॑सा ।।६।।

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः।
वज्रं॒ शिशा॑न॒ ओज॑सा ।।७।।

त्वमि॑न्द्राभि॒भुर॑सि॒ विश्वा॑ जा॒तान्योज॑सा।
स विश्वा॒ भुव॒ आभ॑वह् ।।८।।

=== सूक्तम् - 94

आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान्।
प्र॑त्वक्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ।।१।।

सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॒ नृप॑ते॒ गभ॑स्तौ।
शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुसो॒ वृष्ण्या॑नि ।।२।।

एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्।
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ।।३।।

ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे।
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ।।४।।

गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ।।५।।

पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒यो ऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मि॒र्मैव ते न्य॑विशन्त॒ केप॑यः ।।६।।

ए॒वैवापा॒गप॑रे सन्तु दू॒ध्यो ऽश्वा॒ येषां॑ दु॒र्युग॑ आयुयु॒ज्रे।
इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ।।७।।

गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्।
स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ।।८।।

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवं छपा॒रुजः॑।
अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्त्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ।।९।।

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ।।१०।।

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघ॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ।।११।।

=== सूक्तम् - 20.95

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं य॒थाव॑शत्।
स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ।।१।।

प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत।
अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ।।२।।

त्वं सिन्धूँ॒रवा॑सृजो ऽध॒राचो॒ अह॒न्नहि॑म्।
अ॑श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ।।३।।

वि षु विश्वा॒ अरा॑तयो॒ ऽर्यो न॑शन्त नो॒ धियः॑।
अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॑।
नभ॑न्तामन्य॒केषां॑ ज्य॒का अधि॒ धन्व॑सु ।।४।।

=== सूक्तम् - 96

ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च।
इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ।।१।।

तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति।
इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ।।२।।

य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑।
न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ।।३।।

अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म्।
निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ।।४।।

अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑।
आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ।।५।।

मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्।
ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तद्तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ।।६।।

यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नीत॑ ए॒व।
तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ।।७।।

स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्।
इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ।।८।।

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्।
श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।।९।।

आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः।
सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च ते ऽविदम् ।।१०।।

ब्रह्म॑णा॒ग्निः स॑म्विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः।
अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ।।११।।

यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑।
अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ।।१२।।

यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम्।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ।।१३।।

यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑।
योनिं॒ यो अ॒न्तरा॒रेल्हि॒ तमि॒तो ना॑शयामसि ।।१४।।

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ।।१५।।

यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते।
प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ।।१६।।

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑।
यक्ष्मं॒ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ।।१७।।

ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त्।
यक्ष्मं॑ दोष॒ण्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ।।१८।।
Half
{19} हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्।
यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ।।१९।।

{20}
अ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑।
यक्ष्मं॑ कु॒क्षिभ्यां॑ प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ।।२०।।

{21}
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्।
यक्ष्मं॑ भस॒द्य॑१ं॒ श्रोणि॑भ्यां॒ भास॑दं॒ भांस॑सो॒ वि वृ॑हामि ते ।।२१।।

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑।
यक्स्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ।।२२।।
Half
{22} अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः
यक्स्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ।।२२।।

{23}
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि।
यक्षं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ।।२३।।

{24}
अपे॑हि मनसस्प॒ते ऽप॑ काम प॒रश्च॑र।
प॒रो निरृ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ।।२४।।

=== सूक्तम् - 97

व॒यमे॑नमि॒दा ह्योपी॑पेमे॒ह व॒ज्रिण॑म्।
तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ।।१।।

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति।
सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ।।२।।

कदु॒ न्व॒स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म्।
केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ।।३।।

=== सूक्तम् - 98

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ।।१।।

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः।
गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ।।२।।

=== सूक्तम् - 99

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑।
स॑मीची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ।।१।।

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवो ऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।।२।।

=== सूक्तम् - 20.100

अधा॒ हीन्द्र॑ गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑।
उ॒देव॒ यन्त॑ उ॒दभिः॑ ।।१।।

वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि।
वा॑वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ।।२।।

यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे।
इ॑न्द्र॒वाहा॑ वचो॒युजा॑ ।।३।।

=== सूक्तम् - 101

अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ।।१।।

अ॒ग्निम॑ग्निं॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म्।
ह॑व्य॒वाहं॑ पुरुप्रि॒यम् ।।२।।

अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे।
असि॒ होता॑ न॒ ईड्यः॑ ।।३।।

=== सूक्तम् - 102

ई॒लेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः।
सम॒ग्निरि॑ध्यते॒ वृषा॑ ।।१।।

वृषो॑ अ॒ग्निः समि॑ध्य॒ते ऽश्वो॒ न दे॑व॒वाह॑नः।
तं ह॒विष्म॑न्तः ईलते ।।२।।

वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि।
अग्ने॒ दीद्य॑तं बृ॒हत् ।।३।।

=== सूक्तम् - 103

अ॒ग्निमी॑लि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम्।
अ॒ग्निं रा॒ये पु॑रुमील्ह श्रु॒तं नरो॒ ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ।।१।।

अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे।
आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ।।२।।

अछ॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे।
ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ।।३।।

=== सूक्तम् - 104

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑।
पा॑व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ ऽभि स्तोमै॑रनूषत ।।१।।

अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे।
स॒त्यः सो अ॑स्य महि॒मा गृ॑ने॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ।।२।।

आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु।
उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ।।३।।

त्वं दा॒ता प्र॑थ॒मो राघ॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत्।
तु॑विद्यु॒म्नस्य॒ युज्या॑ वृणीमहे पु॒त्रस्य॒ शव॑सो म॒हः ।।४।।

=== सूक्तम् - 20.105

त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑।
अ॑शस्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ।।१।।

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑।
विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ।।२।।

इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम्।
आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ।।३।।

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ।।४।।

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ।।५।।

=== सूक्तम् - 106

तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ।।१।।

तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑।
त्वामापः॒ पर्व॑तासश्च हिन्विरे ।।२।।

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ।।३।।

=== सूक्तम् - 107

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कु॒ष्टयः॑।
स॑मु॒द्राये॑व॒ सिन्ध॑वः ।।१।।

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत्।
इन्द्र॒श्चर्मे॑व॒ रोद॑सी ।।२।।

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा।
शिरो॑ बिभेद्वृ॒ष्णिना॑ ।।३।।

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ।।४।।

वा॑वृधा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ।।५।।

त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑।
स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ।।६।।

यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति॒ विप्राः॑।
ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ।।७।।

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑।
चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ।।८।।

नि तद्द॑धि॒षे ऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे।
आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ।।९।।

स्तु॒ष्व व॑र्ष्मन्पुरु॒वर्त्मा॑नं॒ समृभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म्।
आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पृथि॒व्याः ।।१०।।

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्नि॒यः स्व॒र्षाः।
म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ।।११।।

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व॑१मिन्द्र॑मे॒व।
स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ।।१२।।

चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन्।
दि॑वाक॒रो ऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ।।१३।।

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः।
आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।।१४।।

सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात्।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ।।१५।।

=== सूक्तम् - 108

त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे।
आ वी॒रं पृ॑तना॒षह॑म् ।।१।।

त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ।
अधा॑ ते सु॒म्नमी॑महे ।।२।।

त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो।
स नो॑ रास्व सु॒वीर्य॑म् ।।३।।

=== सूक्तम् - 109

स्वा॒दोरि॒त्था वि॑षु॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑।
या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ।।१।।

ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ।।२।।

ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ।।३।।

=== सूक्तम् - 20.110

इन्द्रा॑य॒ मदू॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑।
अ॒र्कम॑र्चन्तु का॒रवः॑ ।।१।।

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑।
इन्द्रं॑ सु॒ते ह॑वामहे ।।२।।

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत।
तमिद्व॑र्धन्तु नो॒ गिरः॑ ।।३।।

=== सूक्तम् - 111

यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये।
यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ।।१।।

यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से।
अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ।।२।।

यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते।
उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ।।३।।

=== सूक्तम् - 112

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।।१।।

यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से।
उ॒तो तत्स॒त्यमित्तव॑ ।।२।।

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे।
सर्वां॒स्ताँ इ॑न्द्र गछसि ।।३।।

=== सूक्तम् - 113

उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑।
स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ।।१।।

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑।
उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ।।२।।

=== सूक्तम् - 114

अ॑भ्रातृ॒व्योऽअ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि।
यु॒धेदा॑पि॒त्वमि॑छसे ।।१।।

नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः॑।
य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ।।२।।

=== सूक्तम् - 20.115

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑।
अ॒हं सूर्य॑ इवाजनि ।।१।।

अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत्।
येनेन्द्रः॒ शुष्म॒मिद्द॒धे ।।२।।

ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ।।३।।

=== सूक्तम् - 116

मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव।
वना॑नि॒ नि प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ।।१।।

अम॑न्म॒हीद॑ना॒शवो॑ ऽनु॒ग्रास॑श्च वृत्रहन्।
सु॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॒सानु॒ स्तोमं॑ मुदीमहि ।।२।।

=== सूक्तम् - 117

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑।
सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ।।१।।

यस्ते॒ मदो॒ युज॒स्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑।
स त्वामि॑न्द्र प्रभूवसो ममत्तु ।।२।।

बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम्।
इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ।।३।।

=== सूक्तम् - 118

श॑ग्ध्यू॒ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ।।१।।

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ।।२।।

इन्द्र॒मिद्दे॒वता॑तये॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ।।३।।

इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत्।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ।।४।।

=== सूक्तम् - 119

अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत।
पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒घा अ॑सृक्षत ।।१।।

तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः।
अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ ऽस्मे सु॑वा॒नास॒ इन्द॑वः ।।२।।

=== सूक्तम् - 20.120

यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑।
सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वे ऽसि॑ प्रशर्ध तु॒र्वशे॑ ।।१।।

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑।
कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ स्तोम॑वाहस॒ इन्द्रा य॑छ॒न्त्या ग॑हि ।।२।।

=== सूक्तम् - 121

अ॒भि त्वा॑ शूर नोनु॒मो ऽदु॑ग्धा इव धे॒नवः॑।
ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ।।१।।

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते।
अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ।।२।।

=== सूक्तम् - 122

रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः।
क्षु॒मन्तो॒ याभि॒र्मदे॑म ।।१।।

आ घ॒ त्वावा॒न्त्मना॒प्त स्तो॒तृभ्यो॑ धृष्णविया॒नः।
ऋ॒णोरक्षं॒ न च॑क्र॒योः॑ ।।२।।

आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णाम्।
ऋ॒णोरक्षं॒ न शची॑भिः ।।३।।

=== सूक्तम् - 123

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।।१।।

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑।
अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ।।२।।

=== सूक्तम् - 124

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑।
कया॒ शचि॑ष्ठया वृ॒ता ।।१।।

कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः।
दृ॒ल्हा चि॑दा॒रुजे॒ वसु॑ ।।२।।

अ॒भी षु नः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्।
श॒तं भ॑वास्यू॒तिभिः॑ ।।३।।

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः।
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑क्ळृपाति ।।४।।

आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्।
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ।।५।।

प्र॒त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित्स्व॒धामि॑षि॒राम्पर्य॑पश्यन्।
अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।६।।

=== सूक्तम् - 20.125

अपे॑न्द्र॒ प्राचो॑ मघवन्न॒मित्रा॒नपापा॑चो अभिभूते नुदस्व।
अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे॑म ।।१।।

कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।।२।।

न॒हि स्थूर्यृ॑तु॒था या॒तम॑स्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑।
ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ।।३।।

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑।
वि॑पिपा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ।।४।।

पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः।
यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ।।५।।

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः।
बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ।।६।।

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।७।।

=== सूक्तम् - 126

वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत।
यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१।।

परा॒ हीन्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑।
नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।२।।

किम॒यं त्वां॑ वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः।
यस्मा॑ इर॒स्यसीदु॒ न्व॑१र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।३।।

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि।
श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रह् ।।४।।

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत्।
शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।५।।

न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत्।
न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ।।६।।

उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्गं भ॑वि॒ष्यति॑।
भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वीव॑ हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।७।।

किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने।
किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।८।।

अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते।
उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।९।।

सं॑हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गछति।
वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१०।।

इ॑न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम्।
न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।११।।

नाहमि॒न्द्राणि॑ रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते।
यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गछ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१२।।

वृसा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे।
घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१३।।

उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंस॒तिम्।
उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१४।।

वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो॒ ऽन्तर्यू॒थेषु॒ रोरु॑वत्।
म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१५।।

न सेशे॒ यस्य॒ रम्ब॑ते ऽन्त॒रा स॒क्थ्या॑३ कपृ॑त्।
सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१६।।

न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते।
सेदी॑शे॒ यस्य॒ रम्ब॑ते ऽन्त॒रा स॒क्थ्या॑३ कपृ॒त्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१७।।

अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत्।
अ॒सिं सू॒नां नवं॑ च॒रुमादे॑ध॒स्यान॒ आचि॑तं॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ।।१८।।

अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म्।
पिबा॑मि पाक॒सुत्व॑नो॒ ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।१९।।

धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना।
नेदी॑यसो वृषाक॒पे ऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।२०।।

पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै।
य ए॒ष स्व॑प्न॒नंश॒नो ऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।२१।।

यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन।
क्व॑१ स्य पु॑ल्व॒घो मृ॒गः कम॑गं जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।२२।।

पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम्।
भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ।।२३।।

=== सूक्तम् - 127

इ॒दं जना॒ उप॑ श्रुत॒ नरा॒शंस॒ स्तवि॑ष्यते।
ष॒ष्टिं स॒हस्रा॑ नव॒तिं च॑ कौरम॒ आ रु॒शमे॑षु दद्महे ।।१।।

उष्ट्रा॒ यस्य॑ प्रवा॒हणो॑ व॒धूम॑न्तो द्वि॒र्दश॑।
व॒र्ष्मा रथ॑स्य॒ नि जि॑हीडते दि॒व ई॒षमा॑णा उप॒स्पृशः॑ ।।२।।

ए॒ष इ॒षाय॑ मामहे श॒तं नि॒ष्कान्दश॒ स्रजः॑।
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् ।।३।।

वच्य॑स्व॒ रेभ॑ वच्यस्व वृ॒क्षे न॑ प॒क्वे श॒कुनः॑।
नष्टे॑ जि॒ह्वा च॑र्चरीति क्षु॒रो न भु॒रिजो॑रिव ।।४।।

प्र रे॒भासो॑ मनी॒षा वृषा॒ गाव॑ इवेरते।
अ॑मोत॒पुत्र॑का ए॒षाम॒मोत॑ गा॒ इवा॑सते ।।५।।

प्र रे॑भ॒ धीम्भ॑रस्व गो॒विदं॑ वसु॒विद॑म्।
दे॑व॒त्रेमां॒ वाचं॑ स्रीणी॒हीषु॒र्नावी॑र॒स्तार॑म् ।।६।।

राज्ञो॑ विश्व॒जनी॑नस्य॒ यो दे॒वोमर्त्याँ॒ अति॑।
वै॑श्वान॒रस्य॒ सुष्टु॑ति॒मा सु॒नोता॑ परि॒क्षितः॑ ।।७।।

प॑रि॒छिन्नः॒ क्षेम॑मकरो॒त्तम॒ आस॑नमा॒चर॑न्।
कुला॑यन्कृ॒ण्वन्कौर॑व्यः॒ पति॒र्वद॑ति जा॒यया॑ ।।८।।

क॑त॒रत्त॒ आ ह॑राणि॒ दधि॒ मन्थां॒ परि॒ श्रुत॑म्।
जा॒याह्पतिं॒ वि पृ॑छति रा॒ष्ट्रे राज्ञः॑ परि॒क्षितः॑ ।।९।।

अ॒भीवस्वः॒ प्र जि॑हीते॒ यवः॑ प॒क्वः प॒थो बिल॑म्।
जनः॒ स भ॒द्रमेध॑ति रा॒ष्ट्रे राज्ञः॑ परि॒क्षित॑ह् ।।१०।।

इन्द्रः॑ का॒रुम॑बूबुध॒दुत्ति॑ष्ठ॒ वि च॑रा॒ जन॑म्।
ममेदु॒ग्रस्य॒ चर्कृ॑धि॒ सर्व॒ इत्ते॑ पृणाद॒रिः ।।११।।

इ॒ह गावः॒ प्र जा॑यध्वमि॒हाश्वा इ॒ह पूरु॑षाः।
इ॒हो स॒हस्र॑दक्षि॒णोपि॑ पू॒षा नि षी॑दति ।।१२।।

नेमा इ॑न्द्र॒ गावो॑ रिष॒न्मो आ॒सां गोप॑ रीरिषत्।
मासा॑म॒मित्र॒युर्ज॑न॒ इन्द्र॒ मा स्ते॒न ई॑शत ।।१३।।

उप॑ नो न रमसि॒ सूक्ते॑न॒ वच॑सा व॒यं भ॒द्रेण॒ वच॑सा व॒यम्।
वना॑दधिध्व॒नो गि॒रो न रि॑ष्येम क॒दा च॒न ।।१४।।

=== सूक्तम् - 128

यः स॒भेयो॑ विद॒थ्यः॑ सु॒त्वा य॒ज्वाथ॒ पूरु॑षः।
सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ।।१।।

यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति।
ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ।।२।।

यद्भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः।
तद्वि॒प्रो अब्र॑वीदु॒ तद्ग॑न्ध॒र्वः काम्यं॒ वचः॑ ।।३।।

यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वाँ अदा॑शुरिः।
धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ।।४।।

ये च॑ दे॒वा अय॑ज॒न्ताथो॒ ये च॑ पराद॒दिः।
सूर्यो॒ दिव॑मिव ग॒त्वाय॑ म॒घवा॑ नो॒ वि र॑प्शते ।।५।।

योऽना॒क्ताक्षो॑ अनभ्य॒क्तो अम॑णि॒वो अहि॑र॒ण्यवः॑।
अब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ।।६।।

य आ॒क्ताक्षः॑ सुभ्य॒क्तः सुम॑णिः॒ सुहि॑र॒ण्यवः॑।
सुब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ।।७।।

अप्र॑पा॒णा च॑ वेश॒न्ता रे॒वाँ अप्रति॑दिश्ययः।
अय॑भ्या क॒न्या॑ कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ।।८।।

सुप्र॑पा॒णा च॑ वेश॒न्ता रे॒वान्त्सुप्रति॑दिश्ययः।
सुय॑भ्या क॒न्या॑ कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ।।९।।

परि॑वृ॒क्ता च॒ महि॑षी स्व॒स्त्या॑ च यु॒धिं ग॒मः।
अना॑शु॒रश्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ।।१०।।

वा॑वा॒ता च॒ महि॑षी स्व॒स्त्या॑ च यु॒धिं ग॒मः।
श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ।।११।।

यदि॑न्द्रादो दाशरा॒ज्ञे मानु॑षं॒ वि गा॑हथाः।
विरू॑पः॒ सर्व॑स्मा आसीत्स॒ह य॒क्षाय॒ कल्प॑ते ।।१२।।

त्वं वृ॑षा॒क्षुं म॑घव॒न्नम्रं॑ म॒र्याकरो॒ रविः॑।
त्वं रौ॑हि॒णं व्या॑स्यो॒ वि वृ॒त्रस्याभि॑न॒च्छिरः॑ ।।१३।।

यः पर्व॑ता॒न्व्य॑दधा॒द्यो अ॒पो व्य॑गाहथाः।
इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ ऽस्तु ते ।।१४।।

पृ॒ष्ठं धाव॑न्तं ह॒र्योरौच्चैः॑ श्रव॒सम॑ब्रुवन्।
स्व॒स्त्यश्व॒ जैत्रा॒येन्द्र॒मा व॑ह सु॒स्रज॑म् ।।१५।।

ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्।
पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ।।१६।।

=== सूक्तम् - 129

ए॒ता अश्वा॒ आ प्ल॑वन्ते ।।१।।

प्र॑ती॒पं प्राति॑ सु॒त्वन॑म् ।।२।।

तासा॒मेका॒ हरि॑क्निका ।।३।।

हरि॑क्नि॒के किमि॑छासि ।।४।।

सा॒धुं पु॒त्रं हि॑र॒ण्यय॑म् ।।५।।

क्वाह॑तं॒ परा॑स्यः ।।६।।

यत्रा॒मूस्तिस्रः॑ शिंश॒पाः ।।७।।

परि॑ त्रयः ।।८।।

पृदा॑कवः ।।९।।

शृङ्गं॑ ध॒मन्त॑ आसते ।।१०।।

अ॒यन्म॒हा ते॑ अर्वा॒हः ।।११।।

स इछकं॒ सघा॑घते ।।१२।।

सघा॑घते॒ गोमी॒द्या गोग॑ती॒रिति॑ ।।१३।।

पुमां॑ कु॒स्ते निमि॑छसि ।।१४।।

पल्प॑ बद्ध॒ वयो॒ इति॑ ।।१५।।

बद्ध॑ वो॒ अघा॒ इति॑ ।।१६।।

अजा॑गार॒ केवि॒का ।।१७।।

अश्व॑स्य॒ वारो॑ गोशपद्य॒के ।।१८।।

श्येनी॒पती॒ सा ।।१९।।

अ॑नाम॒योप॑जि॒ह्विका॑ ।।२०।।

=== सूक्तम् - 20.130

को अ॑र्य बहु॒लिमा॒ इषू॑नि ।।१।।

को अ॑सि॒द्याः पयः॑ ।।२।।

को अर्जु॑न्याः॒ पयः॑ ।।३।।

कः का॒र्ष्ण्याः पयः॑ ।।४।।

ए॒तं पृ॑छ॒ कुहं॑ पृछ ।।५।।

कुहा॑कं पक्व॒कं पृ॑छ ।।६।।

यवा॑नो यति॒ष्वभिः॑ कुभिः ।।७।।

अकु॑प्यन्तः॒ कुपा॑यकुः ।।८।।

आम॑णको॒ मण॑त्सकः ।।९।।

देव॑ त्वप्रतिसूर्य ।।१०।।

एन॑श्चिपङ्क्ति॒का ह॒विः ।।११।।

प्रदुद्रु॑दो॒ मघा॑प्रति ।।१२।।

शृङ्ग॑ उत्पन्न ।।१३।।

मा त्वा॑भि॒ सखा॑ नो विदन् ।।१४।।

व॒शायाः॑ पु॒त्रमा य॑न्ति ।।१५।।

इरा॑वेदु॒मयं॑ दत ।।१६।।

अथो॑ इ॒यन्निय॒न्निति॑ ।।१७।।

अथो॑ इ॒यन्निति॑ ।।१८।।

अथो॒ श्वा अस्थि॑रो भवन् ।।१९।।

उ॒यं य॒कांश॑लोक॒का ।।२०।।

=== सूक्तम् - 131

आमि॑नोनि॒ति भ॑द्यते ।।१।।

तस्य॑ अनु॒ निभ॑ञ्जनम् ।।२।।

वरु॑णो॒ याति॒ वस्व॑भिः ।।३।।

श॒तं वा॒ भार॑ती॒ शवः॑ ।।४।।

श॒तमा॒श्वा हि॑र॒ण्ययाः॑।
श॒तं र॒थ्या हि॑र॒ण्ययाः॑।
श॒तं कु॒था हि॑र॒ण्ययाः॑।
श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ।।५।।

अहु॑ल कुश वर्त्तक ।।६।।

श॒पेन॑ इ॒व ओ॑हते ।।७।।

आय॑ व॒नेन॑ती॒ जनी॑ ।।८।।

वनि॑ष्ठा॒ नाव॑ गृ॒ह्यन्ति॑ ।।९।।

इ॒दं मह्यं॒ मदू॒रिति॑ ।।१०।।

ते वृ॒क्षाः स॒ह ति॑ष्ठति ।।११।।

पाक॑ ब॒लिः ।।१२।।

शक॑ ब॒लिः ।।१३।।

अश्व॑त्थ॒ खदि॑रो ध॒वः ।।१४।।

अर॑दुपरम ।।१५।।

शयो॑ ह॒त इ॑व ।।१६।।

व्याप॒ पूरु॑षः ।।१७।।

अदू॑हमि॒त्यां पूष॑कम् ।।१८।।

अत्य॑र्ध॒र्च प॑र॒स्वतः॑ ।।१९।।

दौव॑ ह॒स्तिनो॑ दृ॒ती ।।२०।।

=== सूक्तम् - 132

आदला॑बुक॒मेक॑कम् ।।१।।

अला॑बुक॒म्निखा॑तकम् ।।२।।

क॑र्करि॒को निखा॑तकः ।।३।।

तद्वात॒ उन्म॑थायति ।।४।।

कुला॑यं कृणवा॒दिति॑ ।।५।।

उ॒ग्रं व॑नि॒षदा॑ततम् ।।६।।

न व॑निष॒दना॑ततम् ।।७।।

क ए॑षां॒ कर्क॑री लिखत् ।।८।।

क ए॑षां दु॒न्दुभिं॑ हनत् ।।९।।

यदी॒यं ह॑न॒त्कथं॑ हनत् ।।१०।।

दे॒वी ह॑न॒त्कुह॑नत् ।।११।।

पर्या॑गारं॒ पुनः॑पुनः ।।१२।।

त्रीण्यु॒ष्ट्रस्य॒ नामा॑नि ।।१३।।

हि॑र॒ण्य इत्येके॑ अब्रवीत् ।।१४।।

द्वौ वा॒ ये शि॑शवः ।।१५।।

नील॑शिखण्ड॒वाह॑नः ।।१६।।

=== सूक्तम् - 133

वित॑तौ किरणौ॒ द्वौ तावा॑ पिनष्टि॒ पूरु॑षः।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।१।।

मा॒तुष्टे कि॑रणौ॒ द्वौ निवृ॑त्तः॒ पुरु॑षानृते।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।२।।

निगृ॑ह्य॒ कर्ण॑कौ॒ द्वौ निरा॑यछसि॒ मध्य॑मे।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।३।।

उ॑त्ता॒नायै॑ शया॒नायै॒ तिष्ठ॑न्ती॒ वाव॑ गूहसि।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।४।।

श्लक्ष्णा॑यां॒ श्लक्ष्णि॑कायां॒ श्लक्ष्ण॑मे॒वाव॑ गूहसि।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।५।।

अव॑श्लक्स्ण॒मिव॑ भ्रंशद॒न्तर्लो॑म॒मति॑ ह्र॒दे।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ।।६।।

=== सूक्तम् - 134

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गरा॑ला॒गुद॑भर्त्सथ ।।१।।

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॑ग्व॒त्साः पुरु॑षन्त आसते ।।२।।

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒क्स्थाली॑पाको॒ वि ली॑यते ।।३।।

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒क्स वै॑ पृ॒थु ली॑यते ।।४।।

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गास्ते॑ लाहणि॒ लीशा॑थी ।।५।।

इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒गक्ष्लिली॒ पुछिली॑यते ।।६।।

=== सूक्तम् - 20.135

भुगि॑त्य॒भिग॑तः॒ शलि॑त्य॒पक्रा॑न्तः॒ पलि॑त्य॒भिष्ठि॑तः।
दु॒न्दुभि॑माहनना॒भ्यां जरितरोथा॑मो दै॒व ।।१।।

को॑श॒बिले॑ रजनि॒ ग्रन्थे॑र्धा॒नमु॒पानहि॑ पा॒दम्।
उत्त॑मां॒ जनि॑मां ज॒न्यानुत्त॑मां॒ जनी॒न्वर्त्म॑न्यात् ।।२।।

अला॑बूनि पृ॒षात॑का॒न्यश्व॑त्थ॒पला॑शम्।
पिपी॑लिका॒वत॒श्वसो॑ वि॒द्युत्स्वाप॑र्णश॒पो गोश॒पो जरित॒रोथामो॑ दै॒व ।।३।।

वी॑मे दे॒वा अ॑क्रंस॒ताध्व॒र्यो क्षि॒प्रं प्र॒चर॑।
सु॑स॒त्यमिद्गवा॑म॒स्यसि॑ प्रखु॒दसि॑ ।।४।।

प॒त्नी यदृ॑श्यते प॒त्नी यक्ष्य॑माणा जरित॒रोथामो॑ दै॒व।
हो॒ता वि॑ष्टीमे॒न ज॑रित॒रोथामो॑ दै॒व ।।५।।

आदि॑त्या ह जरित॒रङ्गि॑रोभ्यो॒ दक्षि॑णाम॒नय॑न्।
तां ह॑ जरितः॒ प्रत्या॑यं॒स्तामु ह॑ जरितः॒ प्रत्या॑यन् ।।६।।

तां ह॑ जरितर्नः॒ प्रत्य॑गृभ्णं॒स्तामु ह॑ जरितर्नः॒ प्रत्य॑गृभ्णः।
अहा॑नेतरसं न॒ वि चे॒तना॑नि य॒ज्ञानेत॑रसं न॒ पुरो॒गवा॑मः ।।७।।

उ॒त श्वेत॒ आशु॑पत्वा उ॒तो पद्या॑भि॒र्यवि॑ष्ठः।
उ॒तेमाशु॒ मानं॑ पिपर्ति ।।८।।

आदि॑त्या रु॒द्रा वस॑व॒स्त्वेनु॑ त इ॒दं राध॒ह्प्रति॑ गृभ्णीह्यङ्गिरः।
इ॒दं राधो॑ वि॒भु प्रभु॑ इ॒दं राधो॑ बृ॒हत्पृथु॑ ।।९।।

देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्।
युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत् ।।१०।।

त्वमि॑न्द्र श॒र्मरि॑णा ह॒व्यं पारा॑वतेभ्यः।
विप्रा॑य स्तुव॒ते व॑सु॒वनिं॑ दुरश्रव॒से व॑ह ।।११।।

त्वमि॑न्द्र क॒पोता॑य छिन्नप॒क्षाय॒ वञ्च॑ते।
श्यामा॑कं प॒क्वं पीलु॑ च॒ वार॑स्मा॒ अकृ॑णोर्ब॒हुह् ।।१२।।

अ॑रंग॒रो वा॑वदीति त्रे॒धा ब॒द्धो व॑र॒त्रया॑।
इरा॑मह॒ प्रशं॑स॒त्यनि॑रा॒मप॑ सेधति ।।१३।।

=== सूक्तम् - 136

यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्।
मु॒ष्काविद॑स्या एज॒तो गो॑श॒पे श॑कु॒लावि॑व ।।१।।

यदा॑ स्थू॒लेन॒ पस॑साणौ मु॒ष्का उपा॑वधीत्।
विष्व॑ञ्चा व॒स्या वर्ध॑तः॒ सिक॑तास्वेव॒ गर्द॑भौ ।।२।।

यद॑ल्पिका॒स्व॑ल्पिका॒ कर्क॑धू॒केव॒षद्य॑ते।
वा॑सन्ति॒कमि॑व॒ तेज॑नं॒ यन्त्य॒वाता॑य॒ वित्प॑ति ।।३।।

यद्दे॒वासो॑ ललामगुं॒ प्रवि॑ष्टी॒मिन॑माविषुः।
स॑कु॒ला दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॒ यथा॑ ।।४।।

म॑हान॒ग्न्य॑तृप्नद्वि॒ मोक्र॑द॒दस्था॑नासरन्।
शक्ति॑का॒नना॑ स्वच॒मश॑कं सक्तु॒ पद्य॑म ।।५।।

म॑हान॒ग्न्यु॑लूखलमति॒क्राम॑न्त्यब्रवीत्।
यथा॒ तव॑ वनस्पते॒ निर॑घ्नन्ति॒ तथै॑वेति ।।६।।

म॑हान॒ग्न्युप॑ ब्रूते भ्र॒ष्टोथाप्य॑भूभुवः।
यथै॒व ते॑ वनस्पते॒ पिप्प॑ति॒ तथै॑वेति ।।७।।

म॑हान॒ग्न्युप॑ ब्रूते भ्र॒ष्टोथाप्य॑भूभुवः।
यथा॑ वयो॒ विदाह्य॑ स्व॒र्गे न॒मवद॑ह्यते ।।८।।

म॑हान॒ग्न्युप॑ ब्रूते स्वसा॒वेशि॑तं॒ पसः॑।
इ॒त्थं पल॑स्य॒ वृक्ष॑स्य॒ शूर्पे॑ शूर्पं॒ भजे॑महि ।।९।।

म॑हान॒ग्नी कृ॑कवाकं॒ शम्य॑या॒ परि॑ धावति।
अ॒यं न॑ वि॒द्म यो मृ॒गः शी॒र्ष्णा ह॑रति॒ धाणि॑काम् ।।१०।।

म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति।
इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ।।११।।

सुदे॑वस्त्वा म॒हान॑ग्नी॒र्बबा॑धते मह॒तः सा॑धु खो॒दन॑म्।
कु॒सं पीव॒रो न॑वत् ।।१२।।

व॒शा द॒ग्धामि॑माङ्गु॒रिं प्रसृ॑जतो॒ग्रतं॑ परे।
म॒हान्वै भ॒द्रो यभ॒ माम॑द्ध्यौद॒नम् ।।१३।।

विदे॑वस्त्वा म॒हान॑ग्नी॒र्विबा॑धते मह॒तः सा॑धु खो॒दन॑म्।
कु॑मारी॒का पि॑ङ्गलि॒का कार्द॒ भस्मा॑ कु॒ धाव॑ति ।।१४।।

म॒हान्वै॑ भ॒द्रो बि॒ल्वो म॒हान्भ॑द्र उदु॒म्बरः॑।
म॒हाँ अ॑भि॒क्त बा॑धते मह॒तः सा॑धु खो॒दन॑म् ।।१५।।

यः कु॑मा॒री पि॑ङ्गलि॒का वस॑न्तं पीव॒री ल॑भेत्।
तैल॑कुण्द॒मिमा॑ङ्गु॒ष्ठं रोद॑न्तं शुद॒मुद्ध॑रेत् ।।१६।।

=== सूक्तम् - 137

यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः।
ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ।।१।।

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये।
नि॑ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ।।२।।

द॑धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑।
सु॑र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ।।३।।

सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑।
प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑छन्तु वो॒ मदाः॑ ।।४।।

इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन्।
वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ।।५।।

स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः।
सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ।।६।।

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑।
आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ।।७।।

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑।
नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ।।८।।

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थे ऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः।
विशो॒ अदे॑वीर॒भ्या॒चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ।।९।।

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानो ऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र।
गू॒ल्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ।।१०।।

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ।
त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ।।११।।

तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे।
स वृषा॑ वृष॒भो भु॑वत् ।।१२।।

इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः।
द्यु॒म्नी श्लो॒की स सो॒म्यः ।।१३।।

गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः।
व॑व॒क्ष ऋ॒ष्वो अस्तृ॑तः ।।१४।।

=== सूक्तम् - 138

म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ।।१।।

प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ।।२।।

कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्।
जा॒मि ब्रु॑वत॒ आयु॑धम् ।।३।।

=== सूक्तम् - 139

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से।
प्रास्मै॑ यछतमवृ॒कम्पृ॒थु छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ।।१।।

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑।
नृ॒म्नं तद्ध॑त्तमश्विना ।।२।।

ये वा॒म्दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः।
ए॒वेत्का॒ण्वस्य॑ बोधतम् ।।३।।

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते।
अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ।।४।।

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम्।
तेन॑ माविष्टमश्विना ।।५।।

=== सूक्तम् - 20.140

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑।
अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गछ॑थः ।।१।।

आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑।
आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ।।२।।

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना।
आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ।।३।।

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑।
यद्वा॒ वाणी॑भिरश्विने॒वेत्क॒ण्वस्य॑ बोधतम् ।।४।।

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑।
पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ।।५।।

=== सूक्तम् - 141

या॒तं छ॑र्दि॒ष्पा उ॒त प॑र॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा।
व॒र्तिस्तो॒काय॒ तन॑याय यातम् ।।१।।

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा।
यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ।।२।।

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये।
यत्पृ॒त्सु तु॒र्वणे॒ सन॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ।।३।।

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता।
इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ।।४।।

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्।
तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒छत॑म् ।।५।।

=== सूक्तम् - 142

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाह॑म॒श्विनो॑ह्।
व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ।।१।।

प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि।
प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ।।२।।

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे।
आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ।।३।।

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः।
यद्वा॒ वाणी॒रनु॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ।।४।।

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे।
प्र दक्षा॑य प्रचेतसा ।।५।।

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः।
यद्वा॑ सु॒म्नेभि॑रुक्थ्या ।।६।।

=== सूक्तम् - 143

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः।
यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ।।१।।

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः।
यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ।।२।।

को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः।
ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ।।३।।

हि॑र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम्।
पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ।।४।।

आ नो॑ यातं दि॒वो अछ॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न।
मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा॑म् ।।५।।

नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे।
नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ल्हासो॑ अग्मन् ।।६।।

इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना।
उ॑रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ।।७।।

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम्।
क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ।।८।।

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः।
स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ।।९।।

"https://sa.wikisource.org/w/index.php?title=शौनकसंहिता_(सस्वरा)&oldid=339066" इत्यस्माद् प्रतिप्राप्तम्