शुकाष्टकम्

विकिस्रोतः तः
शुकाष्टकम्
अज्ञातः
१९५३

।। शुकाष्टकम् ॥

भेदाभेदौ सपदि गळितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमधिगतौ नष्टसन्देहवृत्ती । शब्दातीतं त्रिगुणरहितं प्राप्य तत्वावबोधं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्स्वात्मानं सकलवपुषा मेकमन्तर्बहिस्स्थं दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकं । नान्यत्कार्यं किमपि च तथा कारणाद्भिन्नरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यद्वन्नद्योऽम्बुधि मधिगता स्सागरत्वं प्रपन्ना: तद्द्व्ज्जीवा स्समरसगताः चित्स्वरूपं प्रपन्नाः । वाचातीते समरसघने सच्चिदानन्दरूपे निस्त्रैगुण्ये पथि विचरतों को विधिः को निषेधः ॥ हेम्नः कार्यं हुतवहगतं हेमतामेति तद्वत् क्षीरं क्षीरे समरसगतं तोयमेवाम्बुमध्ये । शुकाष्टकम् ५१५

एवं सर्वं समरसगतं त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कश्चात्राहं किमपि च भवान् कोऽयमत्र प्रपञ्च: स्वान्तर्वेद्ये गगनसदृशे पूर्णतत्वप्रकाशे । आनन्दाख्ये समरसघने बाह्य अन्तर्विलीने निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ दृष्ट्वा सर्वं परमममृतं स्वप्रकाशस्वरूपं बुध्वात्मानं विमल मचलं सच्चिदानन्दरूपं । ब्रह्माधारं सकलजगतां साक्षिणं निर्विशेषं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कार्याकार्यं किमपि चरतो नैव कर्तृत्वमस्ति जीवन्मुक्तिस्स्थितिरिह गता दुग्धवस्त्रावभासा । एवं देहे प्रचलिततया दृश्यमान स्स मुक्तो निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्मिन् विश्वं सकलभुवनं सैन्धवं सिन्धुमध्ये पृथ्व्यम्ब्वग्निश्वसनगगनं जीवभावक्रमेण । ५१६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यद्यल्लीनं तदिदमखिलं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ सत्यं सत्यं परम ममृतं शान्ति कल्याणहेतुं मायारण्ये दहन ममलं शान्तिनिर्वाणदीपं । तेजोराशिं निगमसदनं व्यासपुत्राष्टकं य: प्रातःकाले पठति सहसा याति निर्वाणमार्गम् ॥ ९

॥ इति शुकाष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=शुकाष्टकम्&oldid=320238" इत्यस्माद् प्रतिप्राप्तम्