शिवापदानदण्डकस्तोत्रम्

विकिस्रोतः तः
शिवापदानदण्डकस्तोत्रम्
नीलकण्ठमखीन्द्रः
१९५३

॥ शिवापदानदण्डकस्तोत्रम् ॥

 शैलादिकृतनिषेवण कैलासशिखरभूषण तत्वार्थं गोचरचन्द्रार्धशेखर शापायुधकुलार्थ्यस्मित्तापाङ्ग को- पारुणकटाक्षभस्मितानङ्ग सस्मितापाङ्ग ऊरीकृत- विभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग अ- ङ्गानुषङ्गपावितनरास्थिदेश गङ्गातरङ्गभासितजटाप्रदेश वन्दनाभिरताखण्डलस्यन्दनायितभूमण्डल आश्रित- दासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आहत- पुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड खर्वीकृतासुर मदानुपूर्वीविकास दर्वीकरेश्वर गृहीतमौर्वीविलास वीणामुनीन्द्रख्यापितगरिम पौरुषबाणाधिकार स्था- पितपरमपूरुष अनिलाशनविहितनैपथ्यकमलासन- विहितसारथ्य विश्वाधिकत्वपरिकलितोपलम्भ अश्वा- यिताद्यवचोगुम्भ कुन्दस्मयहर कान्तिप्रकर मन्द- स्मितलवशान्तत्रिपुर नादबिन्दुकलाभिज्ञास्पद भूरि भद्र स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वरतन्त्र किरीटनीतविविधवेध:कपाल चपेटाघात शिथिलभास्वत्कपोल विजृम्भितविक्रमो- द्द्ण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोचितमहाहर्षं जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्दरासुरशिरोनिपातन कोपाहतपतितान्तक- व्यापादितसमदान्धक परसंहननजटासंभृतपरभाग- गौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभय- मोचन विभिन्नभगलोचन प्रपञ्चदहनकारक विरिञ्च- वदनहारक सञ्चारपूतमन्दर पञ्चायुधातिसुन्दर अप- नीतदक्षानन अभिनीतभिक्षाटन धारितमेरुकानन कुसुममालिकालङ्कार दारितदारुकावनकुलपालिका- हङ्कार समावर्जितभक्तमानसानुसार परावर्तितद्दप्त- तापसाभिचारवैयासिकोक्तिगोचरवैयाघ्रकृत्तिभासुर गतपरिकर्मकृतस्पृह कृतकरिचर्मपरिग्रह स्वध्यानश- मितपातकप्रसङ्ग विव्यादिविबुधपूजितस्वलिङ्ग शान्त मानसानुरोध क्षान्ततापसापराध सालानलवलन- भीषण हालाहलगरळभूषण अरुणांशुकन्दळमणिफणि- कुण्डल चरणाग्रयंत्रित दशकन्धरभुजमण्डल आनन्द- ; ताण्डव नटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयानतामृताशन सहस्राहितप्रमोद तनयाभिलाषि- माधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनु- नम्यासव्याभागभावितहरिरूपरम्यवन्दितागतश्रुतिधर नन्दिपालित प्रतीहार बुद्धनानारहस्यशतमन्युमुखामर- भक्तिगोचर दुग्धपानार्थं तपस्यदुपमन्युविश्राणित- दुग्धसागर अधिकचालित दुष्टपीडाकरण हरिविरि- ञ्चापदृष्ट चूडाचरण अञ्चद्धर्म वृषाधार अधर्मप्रक्षाळ- नादर पञ्चब्रह्ममयाकारवेदाश्ववरोहितस्वाम्यश्वेताश्वत- रोपनिषदगम्य चापल्यरहितरम्यस्वभाव अखर्वमखादि- राज्यप्रताप अधर्वशिखानुवाद्यस्वरूप अगर्वनरस्तुति- मुदित अधर्ववरस्तुतिविदित नादान्तविभावनीय प्रणतार्तिहर प्रणवार्थसार मुग्धलावण्याधार शुद्ध चैतन्याकार आशीविषधारक काशीपुरनायक हृद- म्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलिता- पाङ्ग गोकर्णरंचितानङ्ग घोराशुरपुर धूमकेतु स्मित वाराकरगत रामसेतु स्थित रक्षणलीलाविलास दक्षिणकैलासवास आताम्रलोलनयन एकाम्नमूलभवन आभीलविधुसेवन श्रीशैलशिखरपावन द्राक्षामधुर वाग्गुम्भ रुद्राक्षरुचिरदोस्तम्भ कालकण्ठरुचिघटित- लावण्य नीलकण्ठमखिनिहितकारुण्य सेवापरतन्त्र- पालक शैवागमतन्त्रकारक सर्गस्थितिसंहृतित्रयस्थेय गर्भश्रुतियन्त्रित गायत्र्यनुसंधेय अध्यासितवर- निकुञ्जगृहहिमाहार्य अध्यापितहरिविरिञ्चिमुख शिवाचार्य अर्चितानन्तविहर सच्चिदानन्दशिशिर विजयीभव विजयीभव ॥

दृष्ट्वा कौस्तुभमप्सरोगण-
मपि प्रक्रान्तवादा मिथो

गीर्वाणा: कतिवा न सन्ति
भुवने भारा दिवः केवलम् ।
निष्क्रान्ते गरळे द्रुते
सुरगणे निश्चेष्टिते विष्टपे
माभैष्टेति गिराविरास धुरि
यो देव स्तमेव स्तुमः ॥
॥ इति श्री नीलकण्ठमखीन्द्रविरचितं शिवापदानगद्यस्तोत्रम् ॥