शिवमानसिकपूजास्तोत्रम्

विकिस्रोतः तः
शिवमानसिकपूजास्तोत्रम्
शिवानन्दावधूतः
१९५३

॥ शिवमानसिकपूजास्तोत्रम् ॥


अनुचितमनुलपितंमेत्वयिशम्भो शिवतदागरशांत्यै ।
अर्चा कथमपि विहितामङ्गीकुरु सर्वमङ्गळोपेत ॥ १
ध्यायामि कथमिव त्वां धीवर्त्म विदूर दिव्यमहिमानम्।
आवाहनं विभोस्ते देवाग्रय भवेत्प्रभो कुतस्स्थानात् ॥ २
कियदासन प्रकल्प्यं कृतासनस्येह सर्वतोपिसह ।
पाद्यं क्वतेऽर्व्यमपिवा पाद्यं सर्वत्र पाणिपादस्य ॥ ३
आचमनन्ते स्यादधिभगवन्तेसर्वतो मुखस्यकथम् ।
मधुपर्कोवाकथमिह मधुवैरिणि दर्शितप्रसादस्य ॥ ४
स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धस्य ।
वस्त्रेणापि नकार्य देवाधिपते दिगम्बरस्येह ॥ ५
स्फुरतिहि सर्वाभरणं सर्वाङ्गे सर्वमङ्गळाकार ।
अतिवर्णाश्रमिणस्तेऽस्त्युपवीतेनेहकश्चिदुत्कर्षः ॥ ६
गन्धवतीहतनुस्ते गन्धा:किंनेश पौनरुक्तया ।
पुष्कर फलदातारं पुष्करकुसुमेन पूजयामि त्वाम् ॥ ७
शमधनमूलधनं त्वां सकलेश्वरभवसिधूपितःकेन ।

दीपः कथं शिखावान् दीप्येत पुरस्स्वयंप्रकाशस्य ॥ ८
अमृतात्मकमपि भगवन्नशनं किन्नाम नित्यतृप्तस्य ।
स्वय्याम्रेडितमेतत्ताम्बूलं यदिहनुमुखरागाय ॥ ९
उपहारी भूयादिदमुमेशयन्मे विचेष्टितमशेषम् ।
नीराजयामि तमिमं नानात्मानं सहाखिलैः करणैः ॥ १०
सुमनश्शेखर भवते सुमनोञ्जलिरेषकोभवेच्छम्भो।
छत्रंद्युमन्द्युमार्धन् चामरमपिकिञ्जितश्रमस्यतव॥ ११
नृत्यंप्रथतां कथमिवनाथ तवाग्रेमहानटस्येह ।
गीतं किं पुरवैरिन् गीतागम मूलदेशिकस्यपुरः ॥ १२
वाद्यं डमरुभृतस्ते वादयितुंतेपुरोस्तिकाशक्तिः ।
अपरिच्छिन्नस्य भवेदखिलेश्वर कः प्रदक्षिणविधिस्ते ॥ १३
स्युस्तेनमांसिकथमिव शङ्करपरितोपि विद्यमानस्य ।
वाचामगोचरे त्वयिवाक्प्रसरोमे कथंसुसम्भवति ॥ १४
नित्यानन्दायनमो निर्मलविज्ञानविग्रहायनमः।
निरवधिकरुणायनमोनिरवधिविभवायतेजसेस्तुनमः।। १५
सरसिज विपक्षचूड स्सगरतनू जन्मसुकृतमूर्धासौ ।

दृक्कूलङ्कुषकरुणो दृष्टिपथेमेस्तु धवळिमाकोपि ॥ १६
जगदाधार शरासं जगदुत्पाद प्रवीणयन्तारम् ।
जगदवन कर्मठशरं जगदुद्धारं श्रयामि चित्सारम् ॥ १७
कुवलयसह युध्वगळैः कुलगिरिकूटस्थकवचितार्धाङ्गैः ।
कलुषविदूरैश्चेत: कबळितमेतत्कृपारसैः किञ्चित् ॥ १८
वसनवतेकत्कृत्या वासवते रजितशैल शिखरेण ।
वलयवतेभोगभृता वनितार्धाङ्गाय वस्तुनेस्तु नमः ॥ १९
सरसिजकुवलय जागरसंवेशन जागरूकलोचनतः।
सकृदपि नाहंजाने सुतरान्तं भाष्यकारमञ्जीरात् ॥ २०
आपाटलजूटानामानीलच्छायकन्धरा सीम्नाम् ।
आपाण्डु विग्रहाणामाद्रुहिणं किङ्करा वयं महसाम् ॥ २१
मुषितस्मरावलेपे मुनितनयायुर्वदान्यपदपद्मे ।
महसि मनोरमतांमे मनसि दयापूर मेदुरापाङ्गे ॥ २२
शर्मणि जगताङ्गिरिजा नर्मणि सप्रेमहृदयपरिपाके ।
ब्रह्मणि विनमद्रक्षण कर्मणि तस्मिन्नुदेतु भक्तिर्मे ॥ २३
कस्मिन्नपि समये मम कण्ठच्छायाविधूतकालाभ्रं ।

अस्तुपुरौवस्तु किमप्यर्धाङ्गे दारमुन्मिषन्निटलम् ॥ २४
जटिलाय मौळिभागे जलधरनीलायकन्धराभोगे।
धवळाय वपुषि निखिले धाम्नेस्स्यान्मानसे नमोवाकः॥ २५
अकरविराजत्सु मृगैरवृषतुरङ्गैः रमौळिधृतगङ्गैः।
अकृतमनोभवभङ्गैरलमन्यैर्जगतिदैवतंमन्यैः॥ २६
कस्मै वच्मि दशां मे कस्येदृग्घृदयमस्तिशक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशंत्वामन्तरा दयासिन्धो ॥ २७
याचेह्यनभिनवन्ते चन्द्रकळोत्तंस किञ्चिदपिवस्तु ।
मह्यंप्रदेहिभगवन् मदीयमेव स्वरूपमानन्दम् ॥ २८
भगवन्बालतयावा भक्त्यावा प्यापदाकुलत्तयावा ।
मोहाविष्टतया वा मास्तुचते मनसि यद्दुरुक्तं मे॥ २९
यदि विश्वाधिकताते यदि निगमागम पुराणयाथार्थ्यम्।
यदिवाभक्तेषुदयातदिहमहेशाशु पूर्णकामरस्याम् ॥ ३०
॥ इति शिवानन्दावधूतरचित शिवमानसिकपूजास्तोत्रम् ॥