शिवमातृकावर्णमालास्तोत्रम्

विकिस्रोतः तः
शिवमातृकावर्णमालास्तोत्रम्
विष्णुः
१९५३

॥ शिवमातृकावर्णमालास्तोत्रम् ॥

श्रीसूत उवाच:- अथातस्सम्प्रवक्ष्यामि शिवस्थानं समासतः । यत्र सञ्चिन्त्य देवेशं कैवल्यं लभते नरः ॥ १ पुरा नारायण: श्रीमान् किरीटी गरुडध्वजः । श्रीमत्कैलासपर्यन्ते तताप परमं तपः ॥ २ भस्मोद्धूळितसर्वाङ्ग स्त्रिपुण्ड्राङ्कितमस्तकः । रुद्राक्षमालाभरणो जटावल्कलमण्डित: ॥ ३ तपसा तप्तदेहस्य केशवस्य महात्मनः । प्रादुरासीन्महादेवश्शङ्करः करुणाकरः ॥ ४ तं दृष्ट्वा पुण्डरीकाक्षो महादेवं घृणानिधिम् । अम्बिकासहितं रुद्रं चन्द्रमौळिं सनातनम् ॥ ५ प्रणम्य दण्डवद्भूमौ भक्त्या परमया सह । स्तोतुमारभते विष्णु स्सर्वभूतहितावहम् ॥ ६ अकाराय नमस्साक्षादनन्तानन्तमूर्तये ॥ शिवमातृकावर्णमालास्तोत्रम् ४९३

आत्मभूताय सर्वेषां मतिशुद्धाय शूलिने ॥ ७ आकारायातिशुद्धाय साक्षिणे सर्ववस्तुनः । अम्बिकापतये तुभ्यमसङ्गाय नमोनमः ॥ ८ इकारायेश्वराख्याय सर्वसिद्धिकराय च । इन्द्रादिलोकपालाना मियत्ताकारिणे नमः ॥ ९ ईकाराय वरिष्ठाय वान्छितार्थप्रदाय च । वञ्चकानामलभ्याय वसुदाय नमोनमः ॥ १० उकारायोग्रजन्तूनामुग्ररूपाय शूलिने । उत्तमानां तु जन्तूनामुपास्याय नमोनमः ॥ ११ ऊकारायोपवीताय ह्यूर्जितायोत्तमात्मने । उत्तम ज्ञानगम्याय नमस्ते परमात्मने ॥ १२ ऋकारायादिभूतायः रामपूर्वार्चितायच । ऋचामर्थस्वरूपाय नमस्सत्यपरात्मने ॥ १३ ॠकाराय निसर्गाय नित्यतृप्ताय शम्भवे । रसादिभूतरूपाय नमश्शुद्धचिदात्मने ॥ १४ लृकाराय लसद्दण्डमण्डिताभरणाय च । ४९४ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

लिङ्गलिङ्ग्यादिहीनाय लिङ्गरूपाय ते नमः ॥ १५ लृकाराय लयस्थाय ध्वंसकायादिहेतवे । लक्षारुणशरीराय लाभस्थानाय वै नमः ॥ १६ एकाराय नमश्शश्व दिदन्तासाक्षिणे तथा । अहन्तासाक्षिणे साक्षात्प्रत्यगद्वयवस्तुने ॥ १७ ऐकारायामलज्ञानप्रभावापरिशीलिनाम् । आत्मरूपतया नित्यं प्रतीताय नमो नमः ॥ १८ ओङ्काराय विरिञ्चाय विष्णवे रुद्रमूर्तये । वाच्यवाचकहीनाय स्वयं भासाय ते नमः ॥ १९ औकाराय महेशाय महामन्त्रार्थरूपिणे । महादेवाय मात्रादि प्रपञ्चाय नमोनमः ॥ २० बिन्दुरूपाय बीजाय बीजाधिष्ठानरूपिणे । बीजनाशकरज्ञान स्वरूपाय नमोनमः ॥ २१ विसर्जनीय रूपाय विस्मयाय महात्मने । विसर्जनीयनिष्ठानां विशेषार्थाय वै नमः ॥ २२ ककाराय कपूर्वादि देवतापूजितायच । शिवमातृकावर्णमालास्तोत्रम् ४९५

कारणग्रामसंहर्त्त्रे कालातीताय वै नमः ॥ २३ खकाराय खपूर्वादि भूतपञ्चकहेतवे । खमूर्ताय खलप्रज्ञा गोचराय नमोनमः ॥ २४ गकाराय गणेशाय गणबृन्दार्चितायच । गङ्गाधराय गुह्याय गुणातीताय ते नमः ॥ २५ घकाराय घनाकार घातकाय घनात्मने । घटादि जगदाकार रहिताय नमोनमः ॥ २६ ङ्काराय ङ्मन्त्रार्थ स्वरूपाय शिवात्मने । ङा ङी ङू संज्ञितार्थाना मगम्याय नमोनमः ॥ २७ चकारायच मन्त्रार्थ स्वरूपायामितात्मने । चमन्त्रार्थनिषण्णानाममृताय नमोनमः ॥ २८ छकाराय छलालस्य छादनादिविशेषतः । छादनच्छन्दनच्छन्न विभागाय नमोनमः ॥ २९ जकाराय जगच्छक्ति स्वरूपाय जयार्थिनाम् । जयप्रदाय देवाय जम्भमोहाय ते नमः ॥ ३० झकाराय झमन्त्रार्थ स्वरूपायामृतात्मने । ४९६ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

झमध्य चन्द्रबिम्बाय नमस्साम्बाय शम्भवे ॥ ३१ ञकाराय ञमन्त्रार्थ स्वरूपाय ञमूर्तये । ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय नमोनमः ॥ ३२ टकाराय ट टा टी टू पूर्वोक्तैस्तु महारवैः । अर्चिताय सुरश्रेष्ठै रसुरैश्चः नमोनमः ॥ ३३ ठकाराय ठमन्त्रार्थ स्वरूपाय खमन्त्रतः । ठठादिगणपूज्याय ठमध्याय नमोनमः ॥ ३४ डकाराय ड डा डी डू डे डो डैश्च महारवैः । डामरै रभिपूज्याय नमोनृत्तप्रियायच ॥ ३५ ढकाराय ढमन्त्रार्थ परिज्ञानवतां नृणाम् । ढसंज्ञित महानन्दप्रदाय सततं नमः ॥ ३६ णकाराय ण णा णी णू णे णै णो णौ रवैस्सदा । णाकिनी गणपूज्याय णसंज्ञाय नमोनमः ॥ ३७ तकाराय तशब्दार्थ स्वरूपाय ततायच । तत्त्वमित्यभिपूज्याय तत्वभूतायवै नमः ॥ ३८ थकाराय थमन्त्रार्थ स्वरूपायाध संज्ञितैः । शिवमातृकावर्णमालास्तोत्रम् ४९७

महागणैश्च पूज्याय थमध्याय नमोनमः ॥ ३९ दकाराय दयारूप महाशक्तिमयाय च । देशजाति विहीनाय दिवारात्रायवै नमः ॥ ४० धकाराय धरण्यादि महाभूतस्वरूपिणे । धराधरहृदिस्थाय धमध्याय नमोनमः ॥ ४१ नकाराय नगेन्द्राय नामजात्यादिहेतवे । नमशिशवाय नम्याय नानारूपाय शूलिने ॥ ४२ पकाराय परानन्दस्वरूपाय परात्मने । परापरविहीनाय पावनाय नमोनमः ॥ ४३ फकाराय फलाख्याय फलाख्यगणाय नमः । फडाख्यगणपूज्याय नमः पूर्णस्वरूपिणे ॥ ४४ बकाराय बकाराख्य महाबीजैकजापिनाम् । बन्धनाकारनाशैकहेतवे वेधसे नमः ॥ ४५ भकाराय भवाब्धेस्तु तारकाय भवायते । भवशब्दैकवेद्याय भवानीपतये नमः ॥ ४६ मकाराय महामाया पाशनाशैकहेतवे । ४९८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

ममकारविहीनानां महानन्दाय वै नमः ॥ ४७ यकाराय यथार्थाय यथार्थज्ञानिनां नृणाम् । यथार्थ प्रत्यगद्वैतब्रह्मणे सततं नमः ॥ ४८ रकाराय रतिप्रीति प्रियाय रतिहेतवे । रशब्दवपुषे रोगभवनाशायवै नमः । ४९ लकाराय लतासोम स्वरूपाय लतात्मने । लाभालाभविहीनाय लब्धिरूपायवे नमः ॥ ५० वकाराय वरिष्ठाय वासुदेवादिहेतवे । वाञ्छावागुरुविच्छित्तिहेतुभूताय वै नमः ॥ ५१ शकाराय शरण्याय शम्भवे शरणार्थिनाम् । शरण्याय शरच्चन्द्रधवळाय नमोनमः ॥ ५२ षकाराय षडाधार षट्चक्रादिस्वरूपिणे । षडक्षर निषण्णाय नमष्षण्मुखहेतवे ॥ ५३ सकाराय सशब्दार्थ खरूपाय सदात्मने । साक्षिणे साक्ष्यरूपाणां नमस्साधूपकारिणे ॥ ५४ हकारायाहमर्थाय सदाहङ्काररूपिणे । शिवमातृकावर्णमालास्तोत्रम् ४९९

हाहाहूहू प्रगीताय हंसरूपाय ते नमः ॥ ५५ ळकाराय ळकाराख्य महामन्त्रप्रियायच । डोलाचञ्चलसंसार नाशनाय नमो नमः ॥ ५६ क्षकाराय क्षमन्त्रार्थस्वरूपाय क्षमावताम् । क्षेमदाय मम क्षेम स्वरूपाय नमो नमः ॥ ५७ मातृकावपुषे मातृमानमेयादिसाक्षिणे मातृकामन्त्रलभ्याय महसेच नमो नमः ॥ ५८ मातृकाधारभूताय मातृकामूलरूपिणे । महामन्त्रैकवाच्याय महसे ब्रह्मणे नमः ॥ ५९ द्विधाभूत महामन्त्र स्वरव्यञ्जनव्यङ्ग्यतः । वाच्यायापदरूपाय पदाय महसे नमः ॥ ६० अष्टधाचाष्टवर्गैस्तु विभक्तायामलात्मने । अशेषशब्दभूताय तत्तदर्थाय वै नमः ॥ ६१ शब्दान्वयविहीनाय शब्दलक्ष्याय साक्षिणे । सर्वोपाधिविहीनाय स्वयम्भानाय वै नमः ॥ ६२ प्रत्यक्षादिप्रमाणानामगम्याय परोक्षतः । ५०० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

प्रतीताय स्वयं सर्वसाक्षिणे महसे नमः ॥ ६३ स्वस्वरूपादहीनाय वस्तुतो वस्तुतोपि च । अर्थाय महते साक्षात्स्वयम्भानाय वै नमः ॥ ६४ प्रसादलभ्याय शिवाय सत्यचिन्महासुखाय पर- वर्जिताय । अतीव शुद्धस्य हृदम्बुजालये विभास- मानाय नमो नमस्ते ॥ ६५ श्रीसूत उवाच:- एवं नारायणेनैव शङ्करोभिष्टुतः पुनः । प्राह गम्भीरया वाचा किमर्थं तप्तवांस्तपः ॥ ६६ इत्याकर्ण्य महाविष्णु: प्रणम्य परमेश्वरम । तव स्थानानि मे देव ब्रूहि साक्षात्कृपाकर ॥ ६७ इत्युक्तो विष्णुना शम्भुस्सर्वज्ञः करुणाकरः । प्राह सर्वामरेशानस्स्थानानि स्वस्य विष्णवे ॥ ६८ य: पठेत्प्रातरुत्थाय स्तोत्रमेतन्मनोहरम् । इहामुत्र फलं तस्य करस्थं नात्र संशयः ॥ ६९

इति श्रीस्कान्दे महापुराणे विष्णुकृतशिवमातृका- वर्णमालास्तोत्रम् ॥