शिवभुजङ्गम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
शिवभुजङ्गम्
अज्ञातः
१९५३

॥शिवभुजङ्गम् ॥

गलद्दानगण्डं मिलद्भङ्गाषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
लसद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १
अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे॥ २
स्वशक्त्यादिशक्तयन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नादिभूषम् ।
जटाहीन्दुगङ्गास्थिशश्यर्कमौलिं
परं शक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३
शिवेशानतत्पूरुषाघोरवामा-
दिभिर्ब्रह्मभिः हृन्मुखैः षड्भिरङ्गैः ।

अनौपम्यषट्त्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहाश्याममर्धम् ।
गुणस्यूतमेकं वपुश्चैकमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहेतुम् ॥ ५
स्वसेवासमायातदेवासुरेन्द्रा-
नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ।। ६
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति।

ब्रुवाणः स्मरिष्यामि भक्या भवन्तं
ततो मे दयाशील देव प्रसीद ॥ ८
विरूपाक्ष विश्वेशविद्यादिकेश
त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्याव पुष्य
समस्वाप्नुहीति क्षपा हि क्षिपामः ।। ९
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानि-
स्ततो मे दयालो दयां सन्निधेहि ॥ १०
अयं दानकालस्त्वहं दानपात्रं
भवान्नाथ दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥ ११
पशुं वेत्सि चेन्मां त्वमेवाधिरुढं
कलङ्कीति वा मूनि धत्से त्वमेव ।

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः॥ ॥ १२
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे स्वं न जाने गिरीश।
तदा हि प्रसन्नोऽसि कस्यापि कान्ता-
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे ।
प्रसन्नं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वराशोंजरायक्ष्महिक्काविषाार्तान् ।
त्वमाद्यो भिषम्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि भिन्नोऽस्मि चाहम् ।

भवान्प्राणिनामन्तरात्मासि शम्भो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६
स्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मी स्वयं तं वृणीते ।
किरीटस्फुरच्चामरच्छन्नमाला-
कलाचीगजक्षामभूषाविशेषैः ।। १७
भवान्यै भवायापि मात्रे व पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्ययम्बकाय ॥ १८
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमाहं
स्वशक्त्या कृतं मेऽपराध क्षमस्व ॥ १९
यदा कर्णरन्ध्रं व्रजेत्कालवाह-
द्विषत्कण्ठ घण्टाघणात्कारनादः।

वृषाधीशमारुह्य देवोपवाह्यं
तदा वत्स मा भीरिति प्रीणय स्वम् ॥ २०
यदा दारुणा भीषणा भाषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निश्वसन्निःसृता व्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ।। २२
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति।
तदा देवदेवेश गौरीशः शम्भो
नमस्ते शिवायेत्यजसं ब्रवाणि ॥ २३
यदा पश्यती मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः ।

सदा भूतिभूषं भुजङ्गावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४
यदा यातनादेहसन्देहवाही
भवेदात्मदेहे न मोहो महान्मे ।
तदाकाशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि ।। २५
यदा पारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ तस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौळे ॥
यदा श्वेतपत्रायतालङ्घ्य शक्तैः
कृतान्ताद्भयं भक्तवात्सल्यभावात् ।

तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे ॥ २८
इदानीमिदानीं मृतिर्मे भवित्री-
त्यहो सन्तवं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥ २९
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-
द्भवानीपते निर्भयोऽहं भवानि ॥ ३०
जराजन्म गर्भाधिवासादिदुःखा-
न्यसह्यानि जह्यां जगन्नाथदेव ।
भवन्तं विना मे गतिर्नैव शम्भो
दयालो न जागर्ति किं वा दया ते ॥ ३१
शिवायेति शब्दो नमःपूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।।

महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत्पदानं प्रयच्छ ॥ ३२
त्वमत्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
रवामस्फुरच्चारु वामोरुशोभैः।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४
अकण्ठे कलङ्कादनङ्गे भुजङ्गा-
दपाणौ कपालादभालेऽनलाक्षात् ।
अमौलौ शशाङ्कादवामे कलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५
महादेव शम्भो गिरीश त्रिशूलिं-
स्त्वयीदं समस्तं विभातीति यस्मात् ।

शिवादन्यथा दैवतं नाभिजाने
शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६
यतोऽजायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदेकान्तमन्ते ।
स कर्तादिहीनः स्वयं ज्योतिरात्मा
शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७
किरीटे निशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने ॥ ३८
अनेन स्तवेनादरादम्बिकेशं
परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९

भुजङ्गप्रियाकल्प शम्भो मयैवं
भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् ।
नरस्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिव्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥शिवभुजङ्गं सम्पूर्णम् ॥