शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३२

विकिस्रोतः तः

ऋषय ऊचुः
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ॥ ७.१,३२.१
तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ ७.१,३२.१
वायुरुवाच
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.२
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ ७.१,३२.२
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ ७.१,३२.३
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ७.१,३२.३
तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ॥ ७.१,३२.४
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ७.१,३२.४
परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ ७.१,३२.५
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ ७.१,३२.५
परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ॥ ७.१,३२.६
धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ ७.१,३२.६
अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ॥ ७.१,३२.७
साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः ॥ ७.१,३२.७
स चायं परमो धर्मः परधर्मस्य साधनम् ॥ ७.१,३२.८
धर्मशास्त्रादिभिस्सम्यक्सांग एवोपबृंहितः ॥ ७.१,३२.८
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ ७.१,३२.९
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ ७.१,३२.९
शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ॥ ७.१,३२.१०
तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ ७.१,३२.१०
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ ७.१,३२.११
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ ७.१,३२.११
स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ॥ ७.१,३२.१२
कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः ॥ ७.१,३२.१२
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ ७.१,३२.१३
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ ७.१,३२.१३
युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ॥ ७.१,३२.१४
तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ ७.१,३२.१४
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ ७.१,३२.१५
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ ७.१,३२.१५
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ ७.१,३२.१६
तत्संततीया गुरवः शतशो ऽथ सहस्रशः ॥ ७.१,३२.१६
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ॥ ७.१,३२.१७
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ ७.१,३२.१७
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ ७.१,३२.१८
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ ७.१,३२.१८
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ ७.१,३२.१९
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७.१,३२.१९
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ ७.१,३२.२०
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ ७.१,३२.२०
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ ७.१,३२.२१
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ ७.१,३२.२१
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ ७.१,३२.२२
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ ७.१,३२.२२
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.१,३२.२३
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ ७.१,३२.२३
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥ ७.१,३२.२४
आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ ७.१,३२.२४
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥ ७.१,३२.२५
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ ७.१,३२.२५
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ ७.१,३२.२६
पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ ७.१,३२.२६
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ ७.१,३२.२७
आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ ७.१,३२.२७
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ ७.१,३२.२८
त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ ७.१,३२.२८
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ ७.१,३२.२९
अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ ७.१,३२.२९
अथवाशेषकल्याणगुणैकधन ईश्वरः ॥ ७.१,३२.३०
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ७.१,३२.३०
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ॥ ७.१,३२.३१
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ७.१,३२.३१
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥ ७.१,३२.३२
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ७.१,३२.३२
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ ७.१,३२.३३
तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ ७.१,३२.३३
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ॥ ७.१,३२.३४
मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,३२.३४
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥ ७.१,३२.३५
कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ७.१,३२.३५
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ ७.१,३२.३६
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ७.१,३२.३६
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ ७.१,३२.३७
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ७.१,३२.३७
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ७.१,३२.३८
पितृभावेन सर्वेषां पितामह उदीरितः ॥ ७.१,३२.३८
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ ७.१,३२.३९
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ७.१,३२.३९
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ ७.१,३२.४०
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ७.१,३२.४०
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ॥ ७.१,३२.४१
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ ७.१,३२.४१
अणवो नैव जानन्ति माययैव मलावृताः ॥ ७.१,३२.४२
असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ ७.१,३२.४२
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ ७.१,३२.४३
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ७.१,३२.४३
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ ७.१,३२.४४
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ७.१,३२.४४
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ॥ ७.१,३२.४५
निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥ ७.१,३२.४५
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ ७.१,३२.४६
गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ ७.१,३२.४६
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ ७.१,३२.४७
छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ७.१,३२.४७
द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ ७.१,३२.४८
संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ ७.१,३२.४८
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ ७.१,३२.४९
अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ७.१,३२.४९
द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ ७.१,३२.५०
समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ ७.१,३२.५०
अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ॥ ७.१,३२.५१
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.१,३२.५१
ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ॥ ७.१,३२.५२
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ ७.१,३२.५२
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ ७.१,३२.५३
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ७.१,३२.५३
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥ ७.१,३२.५४
अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम् ॥ ७.१,३२.५४
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥ ७.१,३२.५५
एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम् ॥ ७.१,३२.५५
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥ ७.१,३२.५६
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ७.१,३२.५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः