शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३१

विकिस्रोतः तः

वायुरुवाच
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ ७.१,३१.१
जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ७.१,३१.१
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ ७.१,३१.२
असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ७.१,३१.२
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ ७.१,३१.३
न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ७.१,३१.३
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ ७.१,३१.४
अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ७.१,३१.४
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ ७.१,३१.५
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ७.१,३१.५
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ ७.१,३१.६
तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ७.१,३१.६
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ ७.१,३१.७
अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७.१,३१.७
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ ७.१,३१.८
अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ७.१,३१.८
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ ७.१,३१.९
अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ७.१,३१.९
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ ७.१,३१.१०
स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ७.१,३१.१०
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ ७.१,३१.११
साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ७.१,३१.११
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ ७.१,३१.१२
न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ ७.१,३१.१२
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ ७.१,३१.१३
शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ७.१,३१.१३
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ ७.१,३१.१४
एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ७.१,३१.१४
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ ७.१,३१.१५
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ७.१,३१.१५
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ ७.१,३१.१६
मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ७.१,३१.१६
लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ ७.१,३१.१७
तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ७.१,३१.१७
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ ७.१,३१.१८
तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ७.१,३१.१८
लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ ७.१,३१.१९
सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ७.१,३१.१९
आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ ७.१,३१.२०
तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ७.१,३१.२०
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ ७.१,३१.२१
न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ७.१,३१.२१
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ ७.१,३१.२२
निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ ७.१,३१.२२
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ७.१,३१.२३
ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ७.१,३१.२३
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ ७.१,३१.२४
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ७.१,३१.२४
सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ७.१,३१.२५
ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ७.१,३१.२५
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ ७.१,३१.२६
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ७.१,३१.२६
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ ७.१,३१.२७
न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ७.१,३१.२७
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ ७.१,३१.२८
आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ७.१,३१.२८
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ ७.१,३१.२९
विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ७.१,३१.२९
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ ७.१,३१.३०
निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ७.१,३१.३०
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ ७.१,३१.३१
अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ ७.१,३१.३१
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ ७.१,३१.३२
स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ७.१,३१.३२
अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ ७.१,३१.३३
यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ७.१,३१.३३
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ ७.१,३१.३४
न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ७.१,३१.३४
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ ७.१,३१.३५
तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ ७.१,३१.३५
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ ७.१,३१.३६
हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ७.१,३१.३६
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ ७.१,३१.३७
इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ७.१,३१.३७
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ ७.१,३१.३८
न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ७.१,३१.३८
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ ७.१,३१.३९
तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ७.१,३१.३९
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ ७.१,३१.४०
शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ७.१,३१.४०
सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ ७.१,३१.४१
दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ७.१,३१.४१
तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥ ७.१,३१.४२
संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ७.१,३१.४२
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ ७.१,३१.४३
तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ७.१,३१.४३
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ ७.१,३१.४३
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ७.१,३१.४४
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ ७.१,३१.४४
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ७.१,३१.४५
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ ७.१,३१.४५
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ७.१,३१.४६
अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ ७.१,३१.४६
मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ७.१,३१.४७
न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ ७.१,३१.४७
काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ ७.१,३१.४८
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ७.१,३१.४८
शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७.१,३१.४९
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ ७.१,३१.४९
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ७.१,३१.५०
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ ७.१,३१.५०
न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ७.१,३१.५०
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ ७.१,३१.५१
संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ७.१,३१.५१
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ ७.१,३१.५२
सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ७.१,३१.५२
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ ७.१,३१.५३
तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ७.१,३१.५३
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ ७.१,३१.५४
स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ७.१,३१.५४
यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ ७.१,३१.५५
समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ७.१,३१.५५
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ ७.१,३१.५६
न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ७.१,३१.५६
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ ७.१,३१.५७
एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ७.१,३१.५७
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ ७.१,३१.५८
विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ७.१,३१.५८
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ ७.१,३१.५९
स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ७.१,३१.५९
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ ७.१,३१.६०
कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ७.१,३१.६०
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ ७.१,३१.६१
स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ७.१,३१.६१
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ ७.१,३१.६२
यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ७.१,३१.६२
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ ७.१,३१.६३
बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ७.१,३१.६३
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ ७.१,३१.६४
केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ७.१,३१.६४
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ ७.१,३१.६५
मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ७.१,३१.६५
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ ७.१,३१.६६
तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ७.१,३१.६६
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ ७.१,३१.६७
वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ७.१,३१.६७
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ ७.१,३१.६८
शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ७.१,३१.६८
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ ७.१,३१.६९
निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ ७.१,३१.६९
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ ७.१,३१.७०
पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ७.१,३१.७०
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ ७.१,३१.७१
यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७.१,३१.७१
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ ७.१,३१.७२
आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७.१,३१.७२
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ ७.१,३१.७३
अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ ७.१,३१.७३
त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७.१,३१.७३
त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ ७.१,३१.७४
इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७.१,३१.७४
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ ७.१,३१.७५
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७.१,३१.७५
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ ७.१,३१.७६
अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७.१,३१.७६
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ ७.१,३१.७७
अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७.१,३१.७७
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ ७.१,३१.७८
अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७.१,३१.७८
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ ७.१,३१.७९
पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७.१,३१.७९
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ ७.१,३१.८०
निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ७.१,३१.८०
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ ७.१,३१.८१
भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ७.१,३१.८१
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ ७.१,३१.८२
कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ७.१,३१.८२
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ ७.१,३१.८३
कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ७.१,३१.८३
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ ७.१,३१.८४
रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ७.१,३१.८४
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ ७.१,३१.८५
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ७.१,३१.८५
न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ ७.१,३१.८६
इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ७.१,३१.८६
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ ७.१,३१.८७
स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ७.१,३१.८७
संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ ७.१,३१.८८
तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ७.१,३१.८८
यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ ७.१,३१.८९
अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ७.१,३१.८९
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ ७.१,३१.९०
अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ७.१,३१.९०
न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ ७.१,३१.९१
तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ७.१,३१.९१
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ ७.१,३१.९२
तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ७.१,३१.९२
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ७.१,३१.९३
ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ७.१,३१.९३
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ ७.१,३१.९४
तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ७.१,३१.९४
एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ ७.१,३१.९५
सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ७.१,३१.९५
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ ७.१,३१.९६
मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ७.१,३१.९६
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ ७.१,३१.९७
नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ७.१,३१.९७
वायुरुवाच्व
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ ७.१,३१.९८
परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ७.१,३१.९८
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ ७.१,३१.९९
अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ७.१,३१.९९
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ ७.१,३१.१००
श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ७.१,३१.१००

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः