शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २९

विकिस्रोतः तः

वायुरुवाच
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ १
षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ १
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ २
ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ २
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ ३
तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ ३
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ ४
स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ ४
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ ५
या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ ५
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ ६
सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ ६
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ ७
सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ ७
सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ ८
तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ ८
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ ९
लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ ९
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ १०
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १०
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ ११
मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ ११
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ १२
अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ १२
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ १३
वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ १३
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ १४
भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ १४
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ १५
अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ १५
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ १६
सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ १६
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ १७
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ १७
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ १८
कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ १८
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ १९
परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ १९
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ २०
व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ २०
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ २१
व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ २१
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ २२
प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ २२
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ २३
शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ २३
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ २४
एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ २४
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ २५
अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ २५
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ २६
वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ २६
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ २७
तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ २७
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ २८
शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ २८
नात्मनो नैव मायैषा न विकारो विचारतः ॥ २९
न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ २९
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ ३०
समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ ३०
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ ३१
तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ ३१
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ ३२
एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ ३२
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ ३३
अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ३३
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ ३४
तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ ३४
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ ३५
महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ ३५
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ ३६
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ ३६
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ ३७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः