शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २८

विकिस्रोतः तः

ऋषय ऊचुः
देवीं समादधानेन देवेनेदं किमीरितम् ॥ ७.१,२८.१
अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ७.१,२८.१
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ ७.१,२८.२
तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ७.१,२८.२
वायुरुवाच
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ ७.१,२८.३
सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ७.१,२८.३
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ ७.१,२८.४
भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ७.१,२८.४
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ ७.१,२८.५
तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ७.१,२८.५
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ ७.१,२८.६
तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ७.१,२८.६
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ ७.१,२८.७
अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७.१,२८.७
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ ७.१,२८.८
वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ७.१,२८.८
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ ७.१,२८.९
यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ७.१,२८.९
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ ७.१,२८.१०
यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ७.१,२८.१०
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ ७.१,२८.११
तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ७.१,२८.११
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ ७.१,२८.१२
तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ७.१,२८.१२
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ ७.१,२८.१३
अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ७.१,२८.१३
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ ७.१,२८.१४
अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ७.१,२८.१४
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ ७.१,२८.१५
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ७.१,२८.१५
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ ७.१,२८.१६
शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ७.१,२८.१६
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ ७.१,२८.१७
शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ७.१,२८.१७
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ ७.१,२८.१८
अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ७.१,२८.१८
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ ७.१,२८.१९
प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ७.१,२८.१९
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ ७.१,२८.२०
अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ७.१,२८.२०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः