शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २५

विकिस्रोतः तः

वायुरुवाच
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ ७.१,२५.१
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ ७.१,२५.२
तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ ७.१,२५.३
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ ७.१,२५.४
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ ७.१,२५.५
सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ ७.१,२५.६
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ ७.१,२५.७
प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ ७.१,२५.८
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ ७.१,२५.९
गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ ७.१,२५.१०
न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ७.१,२५.११
ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ ७.१,२५.१२
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ ७.१,२५.१३
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ ७.१,२५.१४
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ ७.१,२५.१५
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ ७.१,२५.१६
सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ ७.१,२५.१७
स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ ७.१,२५.१८
देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ ७.१,२५.१९
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ ७.१,२५.२०
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ ७.१,२५.२१
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ ७.१,२५.२२
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ ७.१,२५.२३
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ ७.१,२५.२४
अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ ७.१,२५.२५
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५
ब्रह्मोवाच
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ ७.१,२५.२६
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ ७.१,२५.२७
भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ ७.१,२५.२८
इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८
देव्युवाच
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ ७.१,२५.२९
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ ७.१,२५.३०
उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ ७.१,२५.३१
तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ ७.१,२५.३२
वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ ७.१,२५.३३
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३
५३०

ब्रह्मोवाच
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ ७.१,२५.३४
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ ७.१,२५.३५
अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ ७.१,२५.३६
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ ७.१,२५.३७
शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ ७.१,२५.३८
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ ७.१,२५.३९
काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ ७.१,२५.४०
शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ ७.१,२५.४१
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ ७.१,२५.४२
निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ ७.१,२५.४३
प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ ७.१,२५.४४
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ ७.१,२५.४५
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ ७.१,२५.४६
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ ७.१,२५.४७
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ७.१,२५.४८
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः