शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २३

विकिस्रोतः तः

अध्याय २३
वायुरुवाच
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ ७.१,२३.१
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ ७.१,२३.२
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ ७.१,२३.३
बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ ७.१,२३.४
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ ७.१,२३.५
प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ ७.१,२३.६
शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ ७.१,२३.७
धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७
देवा ऊचुः
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ ७.१,२३. ८
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३.८
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ ७.१,२३.९
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ ७.१,२३.१०
शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ ७.१,२३.११
त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११
वायुरुवाच
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ ७.१,२३.१२
आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ ७.१,२३.१३
सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ ७.१,२३.१४
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ ७.१,२३.१५
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५
महादेव उवाच
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ ७.१,२३.१६
अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ ७.१,२३.१७
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७
वायुरुवाच
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ ७.१,२३.१८
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ ७.१,२३.१९
स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९
देवा ऊचुः
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ ७.१,२३.२०
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ ७.१,२३.२१
अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ ७.१,२३.२२
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ ७.१,२३.२३
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ ७.१,२३.२४
सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४
मेदुरं तारयामास सदारं च घृणानिधिः ॥ ७.१,२३.२५
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ ७.१,२३.२६
सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६
विष्णुरुवाच
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ ७.१,२३.२७
कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ ७.१,२३.२८
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ ७.१,२३.२९
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ ७.१,२३.३०
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०
ब्रह्मोवाच
जय देव महादेव प्रणतार्तिविभंजन ॥ ७.१,२३.३१
ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ ७.१,२३.३२
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ ७.१,२३.३३
तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ ७.१,२३.३४
विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ ७.१,२३.३५
देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ ७.१,२३.३६
तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ ७.१,२३.३७
तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ ७.१,२३.३८
भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८
दक्ष उवाच
जय देव जगन्नाथ लोकानुग्रहकारक ॥ ७.१,२३.३९
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ ७.१,२३.४०
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ ७.१,२३.४१
न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१
वायुरुवाच
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ ७.१,२३.४२
स्मयन्निवावदत्प्रेक्ष्य मा भैरिति १ घृणानिधिः ॥ ७.१,२३.४२
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ ७.१,२३.४३
गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३
ततो ब्रह्मादयो देवा अभिवंद्य कृत २ ंजलिः ॥ ७.१,२३.४४
तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४
ब्रह्मादय ऊचुः
जय शंकर देवेश दीनानाथ महाप्रभो ॥ ७.१,२३.४५
कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५
मखपाल मखाधीश मखविध्वंसकारक ॥ ७.१,२३.४६
कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६
देवदेव परेशान भक्तप्राणप्रपोषक ॥ ७.१,२३.४७
दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ ७.१,२३.४८
रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ ७.१,२३.४९
सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९
वायुरुवाच
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ ७.१,२३.५०
स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ७.१,२३.५१
ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ ७.१,२३.५२
अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२
शिव उवाच
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ ७.१,२३.५३
शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ ७.१,२३.५४
हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ ७.१,२३.५५
सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ ७.१,२३.५६
सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः