शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २०

विकिस्रोतः तः

वायुरुवाच
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ७.१,२०.१
ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ ७.१,२०.२
कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ ७.१,२०.३
विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३
देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ ७.१,२०.४
वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ ७.१,२०.५
सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ ७.१,२०.६
गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ ७.१,२०.७
दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ ७.१,२०.८
किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ ७.१,२०.९
श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ ७.१,२०.१०
मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ७.१,२०.११
ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ ७.१,२०.१२
संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ ७.१,२०.१३
क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ ७.१,२०.१४
वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ ७.१,२०.१५
अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५
वीरभद्र उवाच
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ ७.१,२०.१६
भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ ७.१,२०.१७
कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ७.१,२०.१८
ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ ७.१,२०.१९
येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ ७.१,२०.२०
भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ ७.१,२०.२१
तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ ७.१,२०.२२
मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२
यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ ७.१,२०.२३
तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ ७.१,२०.२४
यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ ७.१,२०.२५
यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ ७.१,२०.२६
गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ ७.१,२०.२७
क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ ७.१,२०.२८
रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ ७.१,२०.२९
वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ ७.१,२०.३०
उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ ७.१,२०.३१
छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ ७.१,२०.३२
संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ ७.१,२०.३३
विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ ७.१,२०.३४
स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ ७.१,२०.३५
गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ ७.१,२०.३६
निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ ७.१,२०.३७
नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ ७.१,२०.३८
केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३९
केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ ७.१,२०.३९
आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.४०
भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ ७.१,२०.४०
उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४१
विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ ७.१,२०.४१
उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४२
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ ७.१,२०.४२
हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४३
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः