शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १३

विकिस्रोतः तः

ऋषय ऊचुः
भवता कथिता सृष्टिर्भवस्य परमात्मनः ॥ ७.१,१३.१
चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ ७.१,१३.१
देवश्रेष्ठो विरूपाक्षो दीप्तश्शूलधरो हरः ॥ ७.१,१३.२
कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ ७.१,१३.२
सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ॥ ७.१,१३.३
यः संहरति संक्रुद्धो युगांते समुपस्थिते ॥ ७.१,१३.३
यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ॥ ७.१,१३.४
लोकसंकोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ७.१,१३.४
यो ऽयं देवः स्वकादंगाद्ब्रह्मविष्णू पुरासृजत् ॥ ७.१,१३.५
स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ७.१,१३.५
स कथं भगवान् रुद्र आदिदेवः पुरातनः ॥ ७.१,१३.६
पुत्रत्वमगमच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,१३.६
प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ॥ ७.१,१३.७
सृष्टौ परस्परस्यांगादिति प्रागपि शुश्रुम ॥ ७.१,१३.७
कथं पुनरशेषाणां भूतानां हेतुभूतयोः ॥ ७.१,१३.८
गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ७.१,१३.८
नापृष्टं भवता किंचिन्नाश्रुतं च कथंचन ॥ ७.१,१३.९
भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ७.१,१३.९
तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ॥ ७.१,१३.१०
वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ ७.१,१३.१०
वायुरुवाच
स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ॥ ७.१,१३.११
इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ७.१,१३.११
तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ॥ ७.१,१३.१२
यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ ७.१,१३.१२
त्रयस्ते कारणात्मानो जतास्साक्षान्महेश्वरात् ॥ ७.१,१३.१३
चराचरस्य विश्वस्य सर्गस्थित्यंतहेतवः ॥ ७.१,१३.१३
परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ॥ ७.१,१३.१४
तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ ७.१,१३.१४
पित्रा नियमिताः पूर्वं त्रयोपि त्रिषु कर्मसु ॥ ७.१,१३.१५
ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ ७.१,१३.१५
तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयाशिनः ॥ ७.१,१३.१६
तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ ७.१,१३.१६
लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ॥ ७.१,१३.१७
ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरे ऽसृजत् ॥ ७.१,१३.१७
कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ॥ ७.१,१३.१८
विष्णुश्च भगवान्रुद्रं ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१८
नारायणं पुनर्ब्रह्मा ब्रह्माणमसृजत्पुनः ॥ ७.१,१३.१९
एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ ७.१,१३.१९
परस्परेण जायंते परस्परहितैषिणः ॥ ७.१,१३.२०
तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ ७.१,१३.२०
प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ॥ ७.१,१३.२१
शृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ ७.१,१३.२१
कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ॥ ७.१,१३.२२
पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ ७.१,१३.२२
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ॥ ७.१,१३.२३
तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ ७.१,१३.२३
सर्वस्सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ॥ ७.१,१३.२४
शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ ७.१,१३.२४
ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ॥ ७.१,१३.२५
विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ ७.१,१३.२५
ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ॥ ७.१,१३.२६
गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ॥ ७.१,१३.२६
आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ ७.१,१३.२६
तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ॥ ७.१,१३.२७
स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ ७.१,१३.२७
अहं च तपसाराध्य रुद्रं त्रिदशनायकम् ॥ ७.१,१३.२८
त्वया सह जगत्सर्वं स्रक्ष्याम्यत्र न संशयः ॥ ७.१,१३.२८
एवं विष्णुमुपालभ्य भगवानब्जसम्भवः ॥ ७.१,१३.२९
एवं विज्ञापयामास तपसा प्राप्य शंकरम् ॥ ७.१,१३.२९
भगवन् देवदेवेश विश्वेश्वर महेश्वर ॥ ७.१,१३.३०
तव वामांगजो विष्णुर्दक्षिणांगभवो ह्यहम् ॥ ७.१,१३.३०
मया सह जगत्सर्वं तथाप्यसृजदच्युतः ॥ ७.१,१३.३१
स मत्सरादुपालब्धस्त्वदाश्रयबलान्मया ॥ ७.१,१३.३१
मद्भावान्नाधिकस्तेति भावस्त्वयि महेश्वरे ॥ ७.१,१३.३२
त्वत्त एव समुत्पत्तिरावयोस्सदृशी यतः ॥ ७.१,१३.३२
तस्य भक्त्या यथापूर्वं प्रसादं कृतवानसि ॥ ७.१,१३.३३
तथा ममापि तत्सर्वं दातुमर्हसि शंकर ॥ ७.१,१३.३३
इति विज्ञापितस्तेन भगवान् भगनेत्रहा ॥ ७.१,१३.३४
न्यायेन वै ददौ सर्वं तस्यापि स घृणानिधिः ॥ ७.१,१३.३४
लब्ध्वैवमीश्वरादेव ब्रह्मा सर्वात्मतां क्षणात् ॥ ७.१,१३.३५
त्वरमाणोथ संगम्य ददर्श पुरुषोत्तमम् ॥ ७.१,१३.३५
क्षीरार्णवालये शुभ्रे विमाने सूर्यसंनिभे ॥ ७.१,१३.३६
हेमरत्नान्विते दिव्ये मनसा तेन निर्मिते ॥ ७.१,१३.३६
अनंतभोगशय्यायां शयानं पंकजेक्षणम् ॥ ७.१,१३.३७
चतुर्भुजमुदारांगं सर्वाभरणभूषितम् ॥ ७.१,१३.३७
शंखचक्रधरं सौम्यं चन्द्रबिंबसमाननम् ॥ ७.१,१३.३८
श्रीवत्सवक्षसं देवं प्रसन्नमधुरस्मितम् ॥ ७.१,१३.३८
धरामृदुकरांभोजस्पर्शरक्तपदांबुजम् ॥ ७.१,१३.३९
क्षीरार्णवामृतमिव शयानं योगनिद्रया ॥ ७.१,१३.३९
तमसा कालरुद्राख्यं रजसा कनकांडजम् ॥ ७.१,१३.४०
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ७.१,१३.४०
तं दृष्ट्वा पुरुषं ब्रह्मा प्रगल्भमिदमब्रवीत् ॥ ७.१,१३.४१
ग्रसामि त्वामहं विष्णो त्वमात्मानं यथा पुरा ॥ ७.१,१३.४१
तस्य तद्वचनं श्रुत्वा प्रतिबुद्ध्य पितामहम् ॥ ७.१,१३.४२
उदैक्षत महाबाहुस्स्मितमीषच्चकार च ॥ ७.१,१३.४२
तस्मिन्नवसरे विष्णुर्ग्रस्तस्तेन महात्मना ॥ ७.१,१३.४३
सृष्टश्च ब्रह्मणा सद्यो भ्रुवोर्मध्यादयत्नतः ॥ ७.१,१३.४३
तस्मिन्नवसरे साक्षाद्भगवानिन्दुभूषणः ॥ ७.१,१३.४४
शक्तिं तयोरपि द्रष्टुमरूपो रूपमास्थितः ॥ ७.१,१३.४४
प्रसादमतुलं कर्तुं पुरा दत्तवरस्तयोः ॥ ७.१,१३.४५
आगच्छत्तत्र यत्रेमौ ब्रह्मनारायणौ स्थितौ ॥ ७.१,१३.४५
अथ तुष्टुवतुर्देवं प्रीतौ भीतौ च कौतुकात् ॥ ७.१,१३.४६
प्रणेमतुश्च बहुशो बहुमानेन दूरतः ॥ ७.१,१३.४६
भवोपि भगवानेतावनुगृह्य पिनाकधृक् ॥ ७.१,१३.४७
सादरं पश्यतोरेव तयोरंतरधीयत ॥ ७.१,१३.४७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं नाम त्रयोदशो ऽध्यायः