शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ११

विकिस्रोतः तः

मुनय ऊचुः
मन्वंतराणि सर्वाणि कल्पभेदांश्च सर्वशः ॥ ७.१,११.१
तेष्वेवांतरसर्गं च प्रतिसर्गं च नो वद ॥ ७.१,११.१
वायुरुवाच
कालसंख्याविवृत्तस्य परार्धो ब्रह्मणस्स्मृतः ॥ ७.१,११.२
तावांश्चैवास्य कालोन्यस्तस्यांते प्रतिसृज्यते ॥ ७.१,११.२
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ॥ ७.१,११.३
चतुर्दशमहाभागा मनूनां परिवृत्तयः ॥ ७.१,११.३
अनादित्वादनंतत्वादज्ञेयत्वाच्च कृत्स्नशः ॥ ७.१,११.४
मन्वंतराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ७.१,११.४
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ॥ ७.१,११.५
किमिहास्ति फलं तस्मान्न पृथक्वक्तुमुत्सहे ॥ ७.१,११.५
य एव खलु कल्पेषु कल्पः संप्रति वर्तते ॥ ७.१,११.६
तत्र संक्षिप्य वर्तंते सृष्टयः प्रतिसृष्टयः ॥ ७.१,११.६
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ॥ ७.१,११.७
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७.१,११.७
स्वायंभुवादयस्सप्त सप्त सावर्णिकादयः ॥ ७.१,११.८
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ७.१,११.८
मन्वंतरेषु सर्वेषु सर्गसंहारवृत्तयः ॥ ७.१,११.९
प्रायः समाभवंतीति तर्कः कार्यो विजानता ॥ ७.१,११.९
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ॥ ७.१,११.१०
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ ७.१,११.१०
जगंति तृणवक्त्रीणि देवे दहति पावके ॥ ७.१,११.११
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ७.१,११.११
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ॥ ७.१,११.१२
तदद्भिश्चटुलाक्षेपैस्तरंगभुजमण्डलैः ॥ ७.१,११.१२
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ॥ ७.१,११.१३
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ ७.१,११.१३
इमं चोदाहरन्मंत्रं श्लोकं नारायणं प्रति ॥ ७.१,११.१४
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ ७.१,११.१४
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ७.१,११.१५
अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ ७.१,११.१५
शिवयोगमयीं निद्रां कुर्वन्तं त्रिदशेश्वरम् ॥ ७.१,११.१६
बद्धांजलि पुटास्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.१६
स्तोत्रैः प्रबोधयामासुः प्रभातसमये सुराः ॥ ७.१,११.१७
यथा सृष्ट्यादिसमये ईश्वरं श्रुतयः पुरा ॥ ७.१,११.१७
ततः प्रबुद्ध उत्थाय शयनात्तोयमध्यगात् ॥ ७.१,११.१८
उदैक्षत दिशः सर्वा योगनिद्रालसेक्षणः ॥ ७.१,११.१८
नापश्यत्स तदा किंचित्स्वात्मनो व्यतिरेकि यत् ॥ ७.१,११.१९
सविस्मय इवासीनः परां चिंतामुपागमत् ॥ ७.१,११.१९
क्व सा भगवती या तु मनोज्ञा महती मही ॥ ७.१,११.२०
नानाविधमहाशैलनदीनगरकानना ॥ ७.१,११.२०
एवं संचिंतयन्ब्रह्मा बुबुधे नैव भूस्थितिम् ॥ ७.१,११.२१
तदा सस्मार पितरं भगवंतं त्रिलोचनम् ॥ ७.१,११.२१
स्मरणाद्देवदेवस्य भवस्यामिततेजसः ॥ ७.१,११.२२
ज्ञातवान्सलिले मग्नां धरणीं धरणीपतिः ॥ ७.१,११.२२
ततो भूमेस्समुद्धारं कर्तुकामः प्रजापतिः ॥ ७.१,११.२३
जलक्रीडोचितं दिव्यं वाराहं रूपमस्मरत् ॥ ७.१,११.२३
महापर्वतवर्ष्माणं महाजलदनिःस्वनम् ॥ ७.१,११.२४
नीलमेघप्रतीकाशं दीप्तशब्दं भयानकम् ॥ ७.१,११.२४
पीनवृत्तघनस्कंधपीनोन्नतकटीतटम् ॥ ७.१,११.२५
ह्रस्ववृत्तोरुजंघाग्रं सुतीक्ष्णपुरमण्डलम् ॥ ७.१,११.२५
पद्मरागमणिप्रख्यं वृत्तभीषणलोचनम् ॥ ७.१,११.२६
वृत्तदीर्घमहागात्रं स्तब्धकर्णस्थलोज्ज्वलम् ॥ ७.१,११.२६
उदीर्णोच्छ्वासनिश्वासघूर्णितप्रलयार्णवम् ॥ ७.१,११.२७
विस्फुरत्सुसटाच्छन्नकपोलस्कंधबंधुरम् ॥ ७.१,११.२७
मणिभिर्भूषणैश्चित्रैर्महारत्नैःपरिष्कृतम् ॥ ७.१,११.२८
विराजमानं विद्युद्भिर्मेघसंघमिवोन्नतम् ॥ ७.१,११.२८
आस्थाय विपुलं रूपं वाराहममितं विधिः ॥ ७.१,११.२९
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ ७.१,११.२९
स तदा शुशुभे ऽतीव सूकरो गिरिसंनिभः ॥ ७.१,११.३०
लिंगाकृतेर्महेशस्य पादमूलं गतो यथा ॥ ७.१,११.३०
ततस्स सलिले मग्नां पृथिवीं पृथिवींधरः ॥ ७.१,११.३१
उद्धृत्यालिंग्य दंष्ट्राभ्यामुन्ममज्ज रसातलात् ॥ ७.१,११.३१
तं दृष्ट्वा मुनयस्सिद्धा जनलोकनिवासिनः ॥ ७.१,११.३२
मुमुदुर्ननृतुर्मूर्ध्नि तस्य पुष्पैरवाकिरन् ॥ ७.१,११.३२
वपुर्महावराहस्य शुशुभे पुष्पसंवृतम् ॥ ७.१,११.३३
पतद्भिरिव खद्योतैः प्राशुरंजनपर्वतः ॥ ७.१,११.३३
ततः संस्थानमानीय वराहो महतीं महीम् ॥ ७.१,११.३४
स्वमेव रूपमास्थाय स्थापयामास वै विभुः ॥ ७.१,११.३४
पृथिवीं च समीकृत्य पृथिव्यां स्थापयन्गिरीन् ॥ ७.१,११.३५
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ७.१,११.३५
इति सह महतीं महीं महीध्रैः प्रलयमहाजलधेरधःस्थमध्यात् ॥ ७.१,११.३६
उपरि च विनिवेश्य विश्वकर्मा चरमचरं च जगत्ससर्ज भूयः ॥ ७.१,११.३६


इति श्रीशिवमहापुराणे सप्तम्यां वा पू सृष्ट्यादिवर्णनं नामैकादशो ऽध्यायः