शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०४

विकिस्रोतः तः

सूत उवाच
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ ७.१,४.१
अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् १ ॥ ७.१,४.२
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ ७.१,४.३
पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ ७.१,४.४
आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ ७.१,४.५
सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ ७.१,४.६
तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ ७.१,४.७
तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ ७.१,४.८
पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ ७.१,४.९
चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ ७.१,४.१०
प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०
वायुरुवाच
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ ७.१,४.११
कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ ७.१,४.१२
स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ ७.१,४.१३
निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ ७.१,४.१४
प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४
मुनय ऊचुः
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ ७.१,४.१५
अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ ७.१,४.१६
उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ ७.१,४.१७
सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ ७.१,४.१८
भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ ७.१,४.१९
यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ ७.१,४.२०
तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ ७.१,४.२१
अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ ७.१,४.२२
अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ ७.१,४.२३
वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ ७.१,४.२४
सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४



इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः