शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०२

विकिस्रोतः तः

अध्याय २

सूत उवाच
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ ७.१,२.१
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ ७.१,२.२
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ ७.१,२.३
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ ७.१,२.४
यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ ७.१,२.५
सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ ७.१,२.६
निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ ७.१,२.७
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ ७.१,२.८
मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ ७.१,२.९
दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ ७.१,२.१०
निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ ७.१,२.११
महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ ७.१,२.१२
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ ७.१,२.१३
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ ७.१,२.१४
दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ ७.१,२.१५
सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ ७.१,२.१६
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ ७.१,२.१७
शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७
मुनय ऊचुः
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ ७.१,२.१८
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ ७.१,२.१९
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ ७.१,२.२०
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ ७.१,२.२१
सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ ७.१,२.२२
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२
सूत उवाच
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ ७.१,२.२३
प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३
ब्रह्मोवाच
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ ७.१,२.२४
किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ ७.१,२.२५
वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५
मुनय ऊचुः
भगवन्नंधकारेण महता वयमावृताः ॥ ७.१,२.२६
खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ७.१,२.२७
त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ ७.१,२.२८
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ ७.१,२.२९
तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ ७.१,२.३०
देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ ७.१,२.३१
आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः