शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०१

विकिस्रोतः तः

अध्याय १

व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥ ७.१,१.१
प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥ ७.१,१.१
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥ ७.१,१.२
स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ ७.१,१.२
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥ ७.१,१.३
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ७.१,१.३
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥ ७.१,१.४
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ७.१,१.४
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥ ७.१,१.५
महौजसो महाभागा महासत्रं वितेनिरे ॥ ७.१,१.५
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥ ७.१,१.६
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ७.१,१.६
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥ ७.१,१.७
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७.१,१.७
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥ ७.१,१.८
मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ७.१,१.८
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥ ७.१,१.९
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ७.१,१.९
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥ ७.१,१.१०
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ ७.१,१.१०
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥ ७.१,१.११
उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ७.१,१.११
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥ ७.१,१.१२
सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ ७.१,१.१२
तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः ॥ ७.१,१.१३
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ ७.१,१.१३
ऋषय ऊचुः
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥ ७.१,१.१४
संप्राप्तोद्य महाभाग शैवराज महामते ॥ ७.१,१.१४
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥ ७.१,१.१५
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ ७.१,१.१५
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७.१,१.१६
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ ७.१,१.१६
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ७.१,१.१७
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥ ७.१,१.१७
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ ७.१,१.१७
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥ ७.१,१.१८
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥ ७.१,१.१८
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥ ७.१,१.१९
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ ७.१,१.१९
सूत उवाच
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥ ७.१,१.२०
कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ७.१,१.२०
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥ ७.१,१.२१
नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ ७.१,१.२१
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥ ७.१,१.२२
शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥ ७.१,१.२२
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥ ७.१,१.२३
श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥ ७.१,१.२३
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥ ७.१,१.२४
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ ७.१,१.२४
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥ ७.१,१.२५
पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ ७.१,१.२५
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥ ७.१,१.२६
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ ७.१,१.२६
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥ ७.१,१.२७
आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥ ७.१,१.२७
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥ ७.१,१.२८
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ ७.१,१.२८
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥ ७.१,१.२९
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ ७.१,१.२९
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥ ७.१,१.३०
मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥ ७.१,१.३०
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥ ७.१,१.३१
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ७.१,१.३१
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ ७.१,१.३२
प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ७.१,१.३२
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥ ७.१,१.३३
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ७.१,१.३३
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥ ७.१,१.३४
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ७.१,१.३४
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥ ७.१,१.३५
निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ७.१,१.३५
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥ ७.१,१.३६
अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ७.१,१.३६
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥ ७.१,१.३७
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ७.१,१.३७
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥ ७.१,१.३८
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ७.१,१.३८
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥ ७.१,१.३९
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ७.१,१.३९
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥ ७.१,१.४०
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ ७.१,१.४०
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ ७.१,१.४१
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ७.१,१.४१
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ ७.१,१.४२
बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ७.१,१.४२
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ७.१,१.४३
भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ७.१,१.४३
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ ७.१,१.४४
स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ७.१,१.४४
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ ७.१,१.४५
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ७.१,१.४५
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥ ७.१,१.४६
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ७.१,१.४६
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ ७.१,१.४७
तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥ ७.१,१.४७
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ७.१,१.४८
यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥ ७.१,१.४९
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ७.१,१.४९
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ ७.१,१.५०
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ७.१,१.५०
कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥ ७.१,१.५१
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥ ७.१,१.५१
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥ ७.१,१.५२
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥ ७.१,१.५२
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥ ७.१,१.५३
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ७.१,१.५३
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥ ७.१,१.५४
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ७.१,१.५४
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥ ७.१,१.५५
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ७.१,१.५५
चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥ ७.१,१.५६
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥ ७.१,१.५६
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ ७.१,१.५७
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥ ७.१,१.५७
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥ ७.१,१.५८
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ७.१,१.५८
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥ ७.१,१.५९
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ७.१,१.५९
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥ ७.१,१.६०
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ७.१,१.६०
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥ ७.१,१.६१
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ ७.१,१.६१
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥ ७.१,१.६२
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥ ७.१,१.६२
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥ ७.१,१.६३
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ७.१,१.६३
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥ ७.१,१.६४
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥ ७.१,१.६४
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥ ७.१,१.६५
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ ७.१,१.६५
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥ ७.१,१.६६
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ ७.१,१.६६
परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥ ७.१,१.६७
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ७.१,१.६७
पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥ ७.१,१.६८
नमो भगवते तस्मै व्यासायामिततेजसे ॥ ७.१,१.६८


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः