शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ४१

विकिस्रोतः तः

सूत उवाच
तत्र स्कंदसरो नाम सरस्सागरसन्निभम् ॥ ७.२,४१.१
अमृतस्वादुशिशिरस्वच्छा गाधलघूदकम् ॥ ७.२,४१.१
समंततः संघटितं स्फटिको पलसंचयैः ॥ ७.२,४१.२
सर्वर्तुकुसुमैः फुल्लैश्छादिताखिलदिङ्मुखम् ॥ ७.२,४१.२
शैवलैरुत्पलैः पद्मैः कुमुदैस्तारकोपमैः ॥ ७.२,४१.३
तरंगैरभ्रसंकाशैराकाशमिव भूमिगम् ॥ ७.२,४१.३
सुखावतरणारोहैः स्थलैर्नीलशिलामयैः ॥ ७.२,४१.४
सोपानमार्गौ रुचिरैश्शोभमानाष्टदिङ्मुखम् ॥ ७.२,४१.४
तत्रावतीर्णैश्च यथा तत्रोत्तीर्णश्च भूयसा ॥ ७.२,४१.५
स्नातैः सितोपवीतैश्च शुक्लाकौपीनवल्कलैः ॥ ७.२,४१.५
जटाशिखायनैर्मुंडैस्त्रिपुंड्रकृतमंडनैः ॥ ७.२,४१.६
विरागविवशस्मेरमुखैर्मुनिकुमारकैः ॥ ७.२,४१.६
घटैः कमलिनीपत्रपुटैश्च कलशैः शिवैः ॥ ७.२,४१.७
कमण्डलुभिरन्यैश्च तादृशैः करकादिभिः ॥ ७.२,४१.७
आत्मार्थं च परार्थं च देवतार्थं विशेषतः ॥ ७.२,४१.८
आनीयमानसलिलमात्तपुष्पं च नित्यशः ॥ ७.२,४१.८
अंतर्जलशिलारूढैर्नीचानां स्पर्शशंकया ॥ ७.२,४१.९
आचारवद्भिर्मुनिभिः कृतभस्मांगधूसरैः ॥ ७.२,४१.९
इतस्ततो ऽप्सु मज्जद्भिरिष्टशिष्टैः शिलागतैः ॥ ७.२,४१.१०
तिलैश्च साक्षतैः पुष्पैस्त्यक्तदर्भपवित्रकैः ॥ ७.२,४१.१०
देवाद्यमृषिमध्यं च निर्वर्त्य पितृतर्पणम् ॥ ७.२,४१.११
निवेदयेदभिज्ञेभ्यो नित्यस्नानगतान् द्विजान् ॥ ७.२,४१.११
स्थानेस्थाने कृतानेकबलिपुष्पसमीरणैः ॥ ७.२,४१.१२
सौरार्घ्यपूर्वं कुर्वद्भिःस्थंडलेभ्यर्चनादिकम् ॥ ७.२,४१.१२
क्वचिन्निमज्जदुन्मज्जत्प्रस्रस्तगजयूथपम् ॥ ७.२,४१.१३
क्वचिच्च तृषयायातमृगीमृगतुरंगमम् ॥ ७.२,४१.१३
क्वचित्पीतजनोत्तीर्णमयूरवरवारणम् ॥ ७.२,४१.१४
क्वचित्कृततटाघातवृषप्रतिवृषोज्ज्वलम् ॥ ७.२,४१.१४
क्वचित्कारंडवरवैः क्वचित्सारसकूजितैः ॥ ७.२,४१.१५
क्वचिच्च कोकनिनदैः क्वचिद्भ्रमरगीतिभिः ॥ ७.२,४१.१५
स्नानपानादिकरणैः स्वसंपद्द्रुमजीविभिः ॥ ७.२,४१.१६
प्रणयात्प्राणिभिस्तैस्तैर्भाषमाणमिवासकृत् ॥ ७.२,४१.१६
कूलशाखिशिखालीनकोकिलाकुलकूजितैः ॥ ७.२,४१.१७
आतपोपहतान्सर्वान्नामंत्रयदिवानिशम् ॥ ७.२,४१.१७
उत्तरे तस्य सरसस्तीरे कल्पतरोरधः ॥ ७.२,४१.१८
वेद्यां वज्रशिलामय्यां मृदुले मृगचर्मणि ॥ ७.२,४१.१८
सनत्कुमारमासीनं शश्वद्बालवपुर्धरम् ॥ ७.२,४१.१९
तत्कालमात्रोपरतं समाधेरचलात्मनः ॥ ७.२,४१.१९
उपास्यमानं मुनिभिर्योगींद्रैरपि पूजितम् ॥ ७.२,४१.२०
ददृशुर्नैमिषेयास्ते प्रणताश्चोपतस्थिरे ॥ ७.२,४१.२०
यावत्पृष्टवते तस्मै प्रोचुः स्वागतकारणम् ॥ ७.२,४१.२१
तुमुलः शुश्रुवे तावद्दिवि दुंदुभिनिस्वनः ॥ ७.२,४१.२१
ददृशे तत्क्षणे तस्मिन्विमानं भानुसन्निभम् ॥ ७.२,४१.२२
गणेश्वरैरसंख्येयैः संवृतं च समंततः ॥ ७.२,४१.२२
अप्सरोगणसंकीर्णं रुद्रकन्याभिरावृतम् ॥ ७.२,४१.२३
मृदंगमुरजोद्घुष्टं वेणुवीणारवान्वितम् ॥ ७.२,४१.२३
चित्ररत्नवितानाढ्यं मुक्तादामविराजितम् ॥ ७.२,४१.२४
मुनिभिस्सिद्धगंधर्वैर्यक्षचारणकिन्नरैः ॥ ७.२,४१.२४
नृत्यद्भिश्चैव गायद्भिर्वादयद्भिश्च संवृतम् ॥ ७.२,४१.२५
वीरगोवृषचिह्नेन विद्रमद्रुमयष्टिना ॥ ७.२,४१.२५
कृतगोपुरसत्कारं केतुना मान्यहेतुना ॥ ७.२,४१.२६
तस्य मध्ये विमानस्य चामरद्वितयांतरे ॥ ७.२,४१.२६
छत्त्रस्य मणिदंडस्य चंद्रस्येव शुचेरधः ॥ ७.२,४१.२७
दिव्यसिंहासनारूढं देव्या सुयशया सह ॥ ७.२,४१.२७
श्रिया च वपुषा चैव त्रिभिश्चापि विलोचनैः ॥ ७.२,४१.२८
प्राकारैरभिकृत्यानां प्रत्यभिज्ञापकं प्रभोः ॥ ७.२,४१.२८
अविलंघ्य जगत्कर्तुराज्ञापनमिवागतम् ॥ ७.२,४१.२९
सर्वानुग्रहणं शंभोः साक्षादिव पुरःस्थितम् ॥ ७.२,४१.२९
शिलादतनयं साक्षाच्छ्रीमच्छूलवरायुधम् ॥ ७.२,४१.३०
विश्वेश्वरगणाध्यक्षं विश्वेश्वरमिवापरम् ॥ ७.२,४१.३०
विश्वस्यापि विधात्ःणां निग्रहानुग्रहक्षमम् ॥ ७.२,४१.३१
चतुर्बाहुमुदारांगं चन्द्ररेखाविभूषितम् ॥ ७.२,४१.३१
कंठे नागेन मौलौ च शशांकेनाप्यलंकृतम् ॥ ७.२,४१.३२
सविग्रहमिवैश्वर्यं सामर्थ्यमिव सक्रियम् ॥ ७.२,४१.३२
समाप्तमिव निर्वाणं सर्वज्ञमिव संगतम् ॥ ७.२,४१.३३
दृष्ट्वा प्रहृष्टवदनो ब्रह्मपुत्रः सहर्षिभिः ॥ ७.२,४१.३३
तस्थौ प्राञ्जलिरुत्थाय तस्यात्मानमिवार्पयन् ॥ ७.२,४१.३४
अथ तत्रांतरे तस्मिन्विमाने चावनिं गते ॥ ७.२,४१.३४
प्रणम्य दण्डवद्देवं स्तुत्वा व्यज्ञापयन्मुनीम् ॥ ७.२,४१.३५
षट्कुलीया इमे दीर्घं नैमिषे सत्रमास्थिताः ॥ ७.२,४१.३५
आगता ब्रह्मणादिष्टाः पूर्वमेवाभिकांक्षया ॥ ७.२,४१.३५
श्रुत्वा वाक्यं ब्रह्मपुत्रस्य नंदीछित्त्वा पाशान्दृष्टिपातेन सद्यः ॥ ७.२,४१.३६
शैवं धर्मं चैश्वरं ज्ञानयोगं दत्त्वा भूयो देवपार्श्वं जगाम ॥ ७.२,४१.३६
सनत्कुमारेण च तत्समस्तं व्यासाय साक्षाद्गुरवे ममोक्तम् ॥ ७.२,४१.३७
व्यासेन चोक्तं महितेन मह्यं मया च तद्वः कथितं समासात् ॥ ७.२,४१.३७
नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरशासनस्य ॥ ७.२,४१.३८
नाभक्तशिष्याय च नास्तिकेभ्यो दत्तं हि मोहान्निरयं ददाति ॥ ७.२,४१.३८
मार्गेण सेवानुगतेन यैस्तद्दत्तं गृहीतं पठितं श्रुतं वा ॥ ७.२,४१.३९
तेभ्यः सुखं धर्ममुखं त्रिवर्गं निर्वाणमंते नियतं ददाति ॥ ७.२,४१.३९
परस्परस्योपकृतं भवद्भिर्मया च पौराणिकमार्गयोगात् ॥ ७.२,४१.४०
अतो गमिष्ये ऽहमवाप्तकामः समस्तमेवास्तु शिवं सदा नः ॥ ७.२,४१.४०
सूते कृताशिषि गते मुनयः सुवृत्ता यागे च पर्यवसिते महति प्रयोगे ॥ ७.२,४१.४१
काले कलौ च विषयैः कलुषायमाणे वाराणसीपरिसरे वसतिं विनेतुः ॥ ७.२,४१.४१
अथ च ते पशुपाशमुमुक्षयाखिलतया कृतपाशुपतव्रताः ॥ ७.२,४१.४२
अधिकृताखिलबोधसमाधयः परमनिर्वृतिमापुरनिंदिताः ॥ ७.२,४१.४२
व्यास उवाच
एतच्छिवपुराणं हि समाप्तं हितमादरात् ॥ ७.२,४१.४३
पठितव्यं प्रयत्नेन श्रोतव्यं च तथैव हि ॥ ७.२,४१.४३
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च ॥ ७.२,४१.४४
अभक्ताय महेशस्य तथा धर्मध्वजाय च ॥ ७.२,४१.४४
एतच्छ्रुत्या ह्येकवारं भवेत्पापं हि भस्मसात् ॥ ७.२,४१.४५
अभक्तो भक्तिमाप्नोति भक्तो भक्तिसमृद्धिभाक् ॥ ७.२,४१.४५
पुनः श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुतेः पुनः ॥ ७.२,४१.४६
तस्मात्पुनःपुनश्चैव श्रोतव्यं हि मुमुक्षुभिः ॥ ७.२,४१.४६
पञ्चावृत्तिः प्रकर्तव्या पुराणस्यास्य सद्धिया ॥ ७.२,४१.४७
परं फलं समुद्दिश्य तत्प्राप्नोति न संशयः ॥ ७.२,४१.४७
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ ७.२,४१.४८
सप्तकृत्वस्तदावृत्त्यालभन्त शिवदर्शनम् ॥ ७.२,४१.४८
श्रोष्यत्यथापि यश्चेदं मानवो भक्तितत्परः ॥ ७.२,४१.४९
इह भुक्त्वाखिलान्भोगानंते मुक्तिं लभेच्च सः ॥ ७.२,४१.४९
एतच्छिवपुराणं हि शिवस्यातिप्रियं परम् ॥ ७.२,४१.५०
भुक्तिमुक्तिप्रदं ब्रह्मसंमितं भक्तिवर्धनम् ॥ ७.२,४१.५०
एतच्छिवपुराणस्य वक्तुः श्रोतुश्च सर्वदा ॥ ७.२,४१.५१
सगणस्ससुतस्सांबश्शं करोतु स शंकरः ॥ ७.२,४१.५१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे व्यासोपदेशश्रीशिवमहापुराणमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः

समाप्तोऽयं ग्रन्थः