शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ४०

विकिस्रोतः तः

श्रीसूत उवाच
इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ ७.२,४०.१
प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ ७.२,४०.१
ततः प्रभातसमये नैमिषीयास्तपोधनाः ॥ ७.२,४०.२
सत्रान्ते ऽवभृथं कर्तुं सर्व एव समुद्ययुः ॥ ७.२,४०.२
तदा ब्रह्मसमादेशाद्देवी साक्षात्सरस्वती ॥ ७.२,४०.३
प्रसन्ना स्वादुसलिला प्रावर्तत नदीशुभा ॥ ७.२,४०.३
सरस्वतीं नदीं दृष्ट्वा मुनयो हृष्टमानसाः ॥ ७.२,४०.४
समाप्य सत्रं प्रारब्धं चक्रुस्तत्रावगाहनम् ॥ ७.२,४०.४
अथ संतर्प्य देवादींस्तदीयैः सलिलैः शिवैः ॥ ७.२,४०.५
स्मरन्तः पूर्ववृत्तान्तं ययुर्वाराणसीं प्रति ॥ ७.२,४०.५
तदा ते हिमवत्पादात्पंततीं दक्षिणामुखीम् ॥ ७.२,४०.६
दृष्ट्वा भागीरथी तत्र स्नात्वा तत्तीरतो ययुः ॥ ७.२,४०.६
ततो वाराणसीं प्राप्य मुदितास्सर्व एव ते ॥ ७.२,४०.७
तदोत्तरप्रवाहायां गंगायामवगाह्य च ॥ ७.२,४०.७
अविमुक्तेश्वरं लिंगं दृष्ट्वाभ्यर्च्य विधानतः ॥ ७.२,४०.८
प्रयातुमुद्यतास्तत्र ददृशुर्दिवि भास्वरम् ॥ ७.२,४०.८
सूर्यकोटिप्रतीकाशं तेजोदिव्यं महाद्भुतम् ॥ ७.२,४०.९
आत्मप्रभावितानेन व्याप्तसर्वदिगन्तरम् ॥ ७.२,४०.९
अथ पाशुपताः सिद्धाः भस्मसञ्छन्नविग्रहाः ॥ ७.२,४०.१०
मुनयो ऽभ्येत्य शतशो लीनाः स्युस्तत्र तेजसि ॥ ७.२,४०.१०
तथा विलीयमानेषु तपस्विषु महात्मसु ॥ ७.२,४०.११
सद्यस्तिरोदधे तेजस्तदद्भुतमिवाभवत् ॥ ७.२,४०.११
तद्दृष्ट्वा महदाश्चर्यं नैमिषीया महर्षयः ॥ ७.२,४०.१२
किमेतदित्यजानन्तो ययुर्ब्रह्मवनं प्रति ॥ ७.२,४०.१२
प्रागेवैषां तु गमनात्पवनो लोकपावनः ॥ ७.२,४०.१३
दर्शनं नैमिषीयाणां संवादस्तैर्महात्मनः ॥ ७.२,४०.१३
शद्धां बुद्धिं ततस्तेषां सांबे सानुचरे शिवे ॥ ७.२,४०.१४
समाप्तिं चापि सत्रस्य दीर्घपूर्वस्य सत्रिणाम् ॥ ७.२,४०.१४
विज्ञाप्य जगतां धात्रे ब्रह्मणे ब्रह्मयोनये ॥ ७.२,४०.१५
स्वकार्ये तदनुज्ञातो जगाम स्वपुरं प्रति ॥ ७.२,४०.१५
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ ७.२,४०.१६
परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ ७.२,४०.१६
तदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ ७.२,४०.१७
गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ ७.२,४०.१७
तदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ ७.२,४०.१८
मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ ७.२,४०.१८
अथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ ७.२,४०.१९
साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ ७.२,४०.१९
त्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ ७.२,४०.२०
सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ ७.२,४०.२०
उपवीणयितुं देवं नकुलीश्वरमीश्वरम् ॥ ७.२,४०.२१
भवनान्निर्ययौ धातुर्जलदादंशुमानिव ॥ ७.२,४०.२१
तं दृष्ट्वा षट्कुलीयास्ते नारदं मुनिगोवृषम् ॥ ७.२,४०.२२
प्रणम्यावसरं शंभोः पप्रच्छुः परमादरात् ॥ ७.२,४०.२२
स चावसर एवायमितोंतर्गम्यतामिति ॥ ७.२,४०.२३
वदन्ययावन्यपरस्त्वरया परया युतः ॥ ७.२,४०.२३
ततो द्वारि स्थिता ये वै ब्रह्मणे तान्न्यवेदयन् ॥ ७.२,४०.२४
तेन ते विविशुर्वेश्म पिंडीभूयांडजन्मनः ॥ ७.२,४०.२४
प्रविश्य दूरतो देवं प्रणम्य भुवि दंडवत् ॥ ७.२,४०.२५
समीपे तदनुज्ञाताः परिवृत्योपतस्थिरे ॥ ७.२,४०.२५
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ ७.२,४०.२६
वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ ७.२,४०.२६
भवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ ७.२,४०.२७
इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ ७.२,४०.२७
गंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ ७.२,४०.२८
दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ ७.२,४०.२८
अविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ ७.२,४०.२९
आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ ७.२,४०.२९
मुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ ७.२,४०.३०
याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ७.२,४०.३०
सर्वं सविस्तरं तस्मै प्रणम्याहुर्मुहुर्मुहुः ॥ ७.२,४०.३१
मुनिभिः कथितं श्रुत्वा विश्वकर्मा चतुर्मुखः ॥ ७.२,४०.३१
कंपयित्वा शिरः किंचित्प्राह गंभीरया गिरा ॥ ७.२,४०.३२
प्रत्यासीदति युष्माकं सिद्धिरामुष्मिकी परा ॥ ७.२,४०.३२
भवद्भिर्दीर्घसत्रेण चिरमाराधितः प्रभुः ॥ ७.२,४०.३३
प्रसादाभिमुखो भूत इति भुतार्थसूचितम् ॥ ७.२,४०.३३
वाराणस्यां तु युष्माभिर्यद्दृष्टं दिवि दीप्तिमत् ॥ ७.२,४०.३४
तल्लिंगसंज्ञितं साक्षात्तेजो माहेश्वरं परम् ॥ ७.२,४०.३४
तत्र लीनाश्च मुनयः श्रौतपाशुपतव्रताः ॥ ७.२,४०.३५
मुक्ता बभूवुः स्वस्थाश्च नैष्ठिका दग्धकिल्बिषाः ॥ ७.२,४०.३५
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ ७.२,४०.३६
स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ७.२,४०.३६
तत्र वः काल एवैष दैवादुपनतः स्वयम् ॥ ७.२,४०.३७
प्रयात दक्षिणं मेरोः शिखरं देवसेवितम् ॥ ७.२,४०.३७
सनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ ७.२,४०.३८
प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ७.२,४०.३८
पुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ ७.२,४०.३९
अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ७.२,४०.३९
अभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ७.२,४०.४०
ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ७.२,४०.४०
अथ कालेन महता तदर्थे शोचता मया ॥ ७.२,४०.४१
उपास्य देवं देवीञ्च नंदिनं चानुनीय वै ॥ ७.२,४०.४१
कथंचिदुष्ट्रता तस्य प्रयत्नेन निवारिता ॥ ७.२,४०.४२
प्रापितो हि यथापूर्वं सनत्पूर्वां कुमारताम् ॥ ७.२,४०.४२
तदाह च महादेवः स्मयन्निव गणाधिपम् ॥ ७.२,४०.४३
अवज्ञाय हि मामेव तथाहंकृतवान्मुनिः ॥ ७.२,४०.४३
अतस्त्वमेव याथात्म्यं ममास्मै कथयानघ ॥ ७.२,४०.४४
ब्रह्मणः पूर्वजः पुत्रो मां मूढ इव संस्मरन् ॥ ७.२,४०.४४
मयैव शिष्यते दत्तो मम ज्ञानप्रवर्तकः ॥ ७.२,४०.४५
धर्माध्यक्षाभिषेकं च तव निर्वर्तयिष्यति ॥ ७.२,४०.४५
स एवं व्याहृतो भूयस्सर्वभूतगणाग्रणीः ॥ ७.२,४०.४६
यत्पराज्ञापनं मूर्ध्ना प्रातः प्रतिगृहीतवान् ॥ ७.२,४०.४६
तथा सनत्कुमारो ऽपि मेरौ मदनुशासनात् ॥ ७.२,४०.४७
प्रसादार्थं गणस्यास्य तपश्चरति दुश्चरम् ॥ ७.२,४०.४७
द्रष्टव्यश्चेति युष्माभिः प्राग्गणेशसमागमात् ॥ ७.२,४०.४८
तत्प्रसादार्थमचिरान्नंदी तत्रागमिष्यति ॥ ७.२,४०.४८
इति सत्वरमादिश्य प्रेषिता विश्वयोगिना ॥ ७.२,४०.४९
कुमारशिखरं मेरोर्दक्षिणं मुनयो ययुः ॥ ७.२,४०.४९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नैमिषर्षियात्रावर्णनं नाम चत्वारिंशोऽध्यायः