शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३९

विकिस्रोतः तः

उपमन्युरुवाच
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः ॥ ७.२,३९.१
प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः ॥ ७.२,३९.१
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते ॥ ७.२,३९.२
स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम् ॥ ७.२,३९.२
शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः ॥ ७.२,३९.३
मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत् ॥ ७.२,३९.३
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ॥ ७.२,३९.४
ध्यानमादौ सविषयं ततो निर्विषयं जगुः ॥ ७.२,३९.४
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ॥ ७.२,३९.५
बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते ॥ ७.२,३९.५
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते ॥ ७.२,३९.६
तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम् ॥ ७.२,३९.६
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः ॥ ७.२,३९.७
यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम् ॥ ७.२,३९.७
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् ॥ ७.२,३९.८
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥ ७.२,३९.८
निराकारश्रयत्वेन साकाराश्रयतस्तथा ॥ ७.२,३९.९
तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम् ॥ ७.२,३९.९
अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये ॥ ७.२,३९.१०
प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात् ॥ ७.२,३९.१०
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् ॥ ७.२,३९.११
शमः सर्वापदां चैव शांतिरित्यभिधीयते ॥ ७.२,३९.११
तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते ॥ ७.२,३९.१२
बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते ॥ ७.२,३९.१२
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः ॥ ७.२,३९.१३
कारणानि च सर्वाणि सबाह्याभ्यंतराणि च ॥ ७.२,३९.१३
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥ ७.२,३९.१४
ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् ॥ ७.२,३९.१४
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥ ७.२,३९.१४
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः ॥ ७.२,३९.१५
श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः ॥ ७.२,३९.१५
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३९.१६
योगाभ्यासस्तथाल्पे ऽपि यथा पापं विनाशयेत् ॥ ७.२,३९.१७
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ७.२,३९.१७
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ॥ ७.२,३९.१८
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलंबनम् ॥ ७.२,३९.१९
ध्येयमित्युच्यते सद्भिस्तच्च सांबः स्वयं शिवः ॥ ७.२,३९.१९
विमुक्तिप्रत्ययं पूर्णमैश्वर्यं चाणिमादिकम् ॥ ७.२,३९.२०
शिवध्यानस्य पूर्णस्य साक्षादुक्तं प्रयोजनम् ॥ ७.२,३९.२०
यस्मात्सौख्यं च मोक्षं च ध्यानादभयमाप्नुयात् ॥ ७.२,३९.२१
तस्मात्सर्वं परित्यज्य ध्यानयुक्तो भवेन्नरः ॥ ७.२,३९.२१
नास्ति ध्यानं विना ज्ञानं नास्ति ध्यानमयोगिनः ॥ ७.२,३९.२२
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥ ७.२,३९.२२
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ॥ ७.२,३९.२३
योगाभ्यासेन युक्तस्य योगिनस्त्वेव सिध्यति ॥ ७.२,३९.२३
प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः ॥ ७.२,३९.२४
पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा ॥ ७.२,३९.२४
यथावह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत् ॥ ७.२,३९.२५
तथा शुभाशुभं कर्म ध्यानाग्निर्दहते क्षणात् ॥ ७.२,३९.२५
अत्यल्पो ऽपि यथा दीपः सुमहन्नाशयेत्तमः ॥ ७.२,३९.२६
योगाभ्यासस्तथाल्पो ऽपि महापापं विनाशयेत् ॥ ७.२,३९.२६
ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम् ॥ ७.२,३९.२७
यद्भवेत्सुमहच्छ्रेयस्तस्यांतो नैव विद्यते ॥ ७.२,३९.२७
नास्ति ध्यानसमं तीर्थं नास्ति ध्यानसमं तपः ॥ ७.२,३९.२८
नास्ति ध्यानसमो यज्ञस्तस्माद्ध्यानं समाचरेत् ॥ ७.२,३९.२८
तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् ॥ ७.२,३९.२९
योगिनो न प्रपद्यंते स्वात्मप्रत्ययकारणात् ॥ ७.२,३९.२९
योगिनां च वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२,३९.३०
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥ ७.२,३९.३०
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ ७.२,३९.३१
तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ७.२,३९.३१
बहिस्करा यथा लोके नातीव फलभोगिनः ॥ ७.२,३९.३२
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ७.२,३९.३२
यद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ ७.२,३९.३३
योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ७.२,३९.३३
अनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ७.२,३९.३४
ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ७.२,३९.३४
जिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ ७.२,३९.३५
न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ७.२,३९.३५
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ ७.२,३९.३६
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ७.२,३९.३६
यज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ ७.२,३९.३७
योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ७.२,३९.३७
ये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ ७.२,३९.३८
श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ७.२,३९.३८
सति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ ७.२,३९.३९
तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ७.२,३९.३९
ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ७.२,३९.३९
ते विदंति महाभोगानंते योगं च शांकरम् ॥ ७.२,३९.४०
भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ७.२,३९.४०
प्रतिश्रयान्नपानाद्यैः शय्याप्रावरणादिभिः ॥ ७.२,३९.४१
योगधर्मः ससारत्वादभेद्यः पापमुद्गरैः ॥ ७.२,३९.४१
वज्रतंदुलवज्ज्ञेयं तथा पापेन योगिनः ॥ ७.२,३९.४२
न लिप्यंते च तापौघैः पद्मपत्रं यथांभसा ॥ ७.२,३९.४२
यस्मिन्देशे वसेन्नित्यं शिवयोगरतो मुनिः ॥ ७.२,३९.४३
सो ऽपि देशो भवेत्पूतः सपूत इति किं पुनः ॥ ७.२,३९.४३
तस्मात्सर्वं परित्यज्य कृत्यमन्यद्विचक्षणः ॥ ७.२,३९.४४
सर्वदुःखप्रहाणाय शिवयोगं समभ्यसेत् ॥ ७.२,३९.४४
सिद्धयोगफलो योगी लोकानां हितकाम्यया ॥ ७.२,३९.४५
भोगान्भुक्त्वा यथाकामं विहरेद्वात्र वर्तताम् ॥ ७.२,३९.४५
अथवा क्षुद्रमित्येव मत्वा वैषयिकं सुखम् ॥ ७.२,३९.४६
त्यक्त्वा विरागयोगेन स्वेच्छया कर्म मुच्यताम् ॥ ७.२,३९.४६
यस्त्वासन्नां मृतिं मर्त्यो दृष्टारिष्टं च भूयसा ॥ ७.२,३९.४७
स योगारम्भनिरतः शिवक्षेत्रं समाश्रयेत् ॥ ७.२,३९.४७
स तत्र निवसन्नेव यदि धीरमना नरः ॥ ७.२,३९.४८
प्राणान्विनापि रोगाद्यैः स्वयमेव परित्यजेत् ॥ ७.२,३९.४८
कृत्वाप्यनशनं चैव हुत्वा चांगं शिवानले ॥ ७.२,३९.४९
क्षिप्त्वा वा शिवतीर्थेषु स्वदेहमवगाहनात् ॥ ७.२,३९.४९
शिवशास्त्रोक्तविधिवत्प्राणान्यस्तु परित्यजेत् ॥ ७.२,३९.५०
सद्य एव विमुच्येत नात्र कार्या विचारणा २ ॥ ७.२,३९.५० <न चासावात्मघातक इति पाठान्तरम्>
रोगाद्यैर्वाथ विवशः शिवक्षेत्रं समाश्रितः ॥ ७.२,३९.५१
म्रियते यदि सोप्येवं मुच्यते नात्र संशयः ॥ ७.२,३९.५१
यथा हि मरणं श्रेष्ठमुशंत्यनशनादिभिः ॥ ७.२,३९.५२
शास्त्रविश्रंभधीरेण मनसा क्रियते यतः ॥ ७.२,३९.५२
शिवनिन्दारतं हत्वा पीडितः स्वयमेव वा ॥ ७.२,३९.५३
यस्त्यजेद्दुस्त्यजान्प्राणान्न स भूयः प्रजायते ॥ ७.२,३९.५३
शिवनिन्दारतं हंतुमशक्तो यः स्वयं मृतः ॥ ७.२,३९.५४
सद्य एव प्रमुच्येत त्रिः सप्तकुलसंयुतः ॥ ७.२,३९.५४
शिवार्थे यस्त्यजेत्प्राणाञ्छिवभक्तार्थमेव वा ॥ ७.२,३९.५५
न तेन सदृशः कश्चिन्मुक्तिमार्गस्थितो नरः ॥ ७.२,३९.५५
तस्माच्छीघ्रतरा मुक्तिस्तस्य संसारमंडलात् ॥ ७.२,३९.५६
एतेष्वन्यतमोपायं कथमप्यवलम्ब्य वा ॥ ७.२,३९.५६
षडध्वशुद्धिं विधिवत्प्राप्तो वा म्रियते यदि ॥ ७.२,३९.५७
पशूनामिव तस्येह न कुर्यादौर्ध्वदैहिकम् ॥ ७.२,३९.५७
नैवाशौचं प्रपद्येत तत्पुत्रादिविशेषतः ॥ ७.२,३९.५८
शिवचारार्थमथवा शिवविद्यार्थमेव वा ॥ ७.२,३९.५८
खनेद्वा भुवि तद्देहं दहेद्वा शुचिनाग्निना ॥ ७.२,३९.५८
क्षिपेद्वाप्सु शिवास्वेव त्यजेद्वा काष्ठलोष्टवत् ॥ ७.२,३९.५९
अथैनमपि चोद्दिश्य कर्म चेत्कर्तुमीप्सितम् ॥ ७.२,३९.५९
कल्याणमेव कुर्वीत शक्त्या भक्तांश्च तर्पयेत् ॥ ७.२,३९.६०
धनं तस्य भजेच्छैवः शैवी चेतस्य सन्ततिः ॥ ७.२,३९.६०
नास्ति चेत्तच्छिवे दद्यान्नदद्यात्पशुसन्ततिः ॥ ७.२,३९. ६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवयोगवर्णनं नामैकोनचत्वारिंशोऽध्यायः