शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ३७

विकिस्रोतः तः

श्रीकृष्ण उवाच
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ ७.२,३७.१
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ ७.२,३७.१
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ ७.२,३७.२
साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ ७.२,३७.२
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ ७.२,३७.३
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ७.२,३७.३
तच्च तत्कारणं चैव तत्कालकरणानि च ॥ ७.२,३७.४
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ७.२,३७.४
उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ७.२,३७.५
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ७.२,३७.५
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥ ७.२,३७.६
या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥ ७.२,३७.६
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥ ७.२,३७.७
अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥ ७.२,३७.७
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥ ७.२,३७.८
अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥ ७.२,३७.८
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥ ७.२,३७.९
स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥ ७.२,३७.९
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥ ७.२,३७.१०
अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥ ७.२,३७.१०
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥ ७.२,३७.११
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥ ७.२,३७.११
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥ ७.२,३७.१२
यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥ ७.२,३७.१२
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥ ७.२,३७.१३
दर्शनादेव सततं विरक्तं जायते मनः ॥ ७.२,३७.१३
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥ ७.२,३७.१४
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥ ७.२,३७.१४
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥ ७.२,३७.१५
समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥ ७.२,३७.१५
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥ ७.२,३७.१६
ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥ ७.२,३७.१६
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥ ७.२,३७.१७
शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥ ७.२,३७.१७
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥ ७.२,३७.१८
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥ ७.२,३७.१८
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥ ७.२,३७.१८
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥ ७.२,३७.१९
इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥ ७.२,३७.१९
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥ ७.२,३७.२०
पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥ ७.२,३७.२०
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥ ७.२,३७.२१
तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥ ७.२,३७.२१
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥ ७.२,३७.२२
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥ ७.२,३७.२२
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥ ७.२,३७.२३
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥ ७.२,३७.२३
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥ ७.२,३७.२४
संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥ ७.२,३७.२४
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥ ७.२,३७.२५
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥ ७.२,३७.२५
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥ ७.२,३७.२६
स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥ ७.२,३७.२६
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥ ७.२,३७.२७
तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥ ७.२,३७.२७
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥ ७.२,३७.२८
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥ ७.२,३७.२८
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥ ७.२,३७.२९
स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥ ७.२,३७.२९
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥ ७.२,३७.३०
जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥ ७.२,३७.३०
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥ ७.२,३७.३१
अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥ ७.२,३७.३१
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥ ७.२,३७.३२
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥ ७.२,३७.३२
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥ ७.२,३७.३३
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥ ७.२,३७.३३
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥ ७.२,३७.३४
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥ ७.२,३७.३४
प्राणस्य विजयादेव जीयंते देह १ आयवः ॥ ७.२,३७.३५ <दश वायव इति पाठान्तरम्>
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥ ७.२,३७.३५
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥ ७.२,३७.३६
प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥ ७.२,३७.३६
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥ ७.२,३७.३७
व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥ ७.२,३७.३७
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥ ७.२,३७.३८
समं नयति सर्वांगं समानस्तेन गीयते ॥ ७.२,३७.३८
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥ ७.२,३७.३९
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥ ७.२,३७.३९
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥ ७.२,३७.४०
क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥ ७.२,३७.४०
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥ ७.२,३७.४१
प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥ ७.२,३७.४१
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥ ७.२,३७.४२
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥ ७.२,३७.४२
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥ ७.२,३७.४३
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥ ७.२,३७.४३
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥ ७.२,३७.४४
तपांसि पापक्षयता यज्ञदानव्रतादयः ॥ ७.२,३७.४४
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ७.२,३७.४५
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥ ७.२,३७.४५
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥ ७.२,३७.४६
नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥ ७.२,३७.४६
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥ ७.२,३७.४७
तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥ ७.२,३७.४७
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥ ७.२,३७.४८
धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥ ७.२,३७.४८
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥ ७.२,३७.४९
कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥ ७.२,३७.४९
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥ ७.२,३७.५०
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥ ७.२,३७.५०
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥ ७.२,३७.५१
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥ ७.२,३७.५१
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥ ७.२,३७.५२
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥ ७.२,३७.५२
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥ ७.२,३७.५३
सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥ ७.२,३७.५३
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥ ७.२,३७.५४
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥ ७.२,३७.५४
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥ ७.२,३७.५५
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥ ७.२,३७.५५
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥ ७.२,३७.५६
इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥ ७.२,३७.५६
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ ७.२,३७.५७
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥ ७.२,३७.५७
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥ ७.२,३७.५८
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥ ७.२,३७.५८
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥ ७.२,३७.५९
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥ ७.२,३७.५९
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥ ७.२,३७.६०
ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥ ७.२,३७.६०
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ ७.२,३७.६१
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ७.२,३७.६१
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ ७.२,३७.६२
स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ७.२,३७.६२
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ ७.२,३७.६३
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ७.२,३७.६३
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥ ७.२,३७.६४
न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ७.२,३७.६४
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ ७.२,३७.६५
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ७.२,३७.६५
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥ ७.२,३७.६६
तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥ ७.२,३७.६६
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥ ७.२,३७.६७
तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥ ७.२,३७.६७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः