शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २८

विकिस्रोतः तः

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ ७.२,२८.१
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ ७.२,२८.२
अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ ७.२,२८.३
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ ७.२,२८.४
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ ७.२,२८.५
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ ७.२,२८.६
माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ ७.२,२८.७
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ७.२,२८.८
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ ७.२,२८.९
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ ७.२,२८.१०
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ ७.२,२८.११
अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ ७.२,२८.१२
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ ७.२,२८.१३
आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ ७.२,२८.१४
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ ७.२,२८.१५
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ ७.२,२८.१६
शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ ७.२,२८.१७
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ ७.२,२८.१८
दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ ७.२,२८.१९
कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ ७.२,२८.२०
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ ७.२,२८.२१
श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ ७.२,२८.२२
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ ७.२,२८.२३
अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ ७.२,२८.२४
अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ ७.२,२८.२५
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ ७.२,२८.२६
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ ७.२,२८.२७
तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ७.२,२८.२८
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ ७.२,२८.२९
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ ७.२,२८.३०
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ ७.२,२८.३१
तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ ७.२,२८.३२
नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ ७.२,२८.३३
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ ७.२,२८.३४
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः