शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २६

विकिस्रोतः तः

उपमन्युरुवाच
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ ७.२,२६.१
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ७.२,२६.१
संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ ७.२,२६.२
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ७.२,२६.२
तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ ७.२,२६.३
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ ७.२,२६.३
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ ७.२,२६.४
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ७.२,२६.४
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ७.२,२६.५
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ७.२,२६.५
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ ७.२,२६.६
सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ७.२,२६.६
तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ ७.२,२६.७
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७.२,२६.७
बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ ७.२,२६.८
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ७.२,२६.८
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ ७.२,२६.९
यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ७.२,२६.९
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ ७.२,२६.१०
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ७.२,२६.१०
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ ७.२,२६.११
स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ ७.२,२६.११
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ ७.२,२६.१२
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ७.२,२६.१२
ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ ७.२,२६.१३
ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ७.२,२६.१३
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ ७.२,२६.१४
दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ७.२,२६.१४
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ ७.२,२६.१५
दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ७.२,२६.१५
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ ७.२,२६.१६
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ७.२,२६.१६
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ ७.२,२६.१७
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ७.२,२६.१७
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ७.२,२६.१८
ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ७.२,२६.१८
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ ७.२,२६.१९
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ७.२,२६.१९
शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ ७.२,२६.२०
तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ७.२,२६.२०
शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ ७.२,२६.२१
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ७.२,२६.२१
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ ७.२,२६.२२
यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ७.२,२६.२२
यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ ७.२,२६.२३
न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ७.२,२६.२३
इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ ७.२,२६.२४
द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ७.२,२६.२४
नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ ७.२,२६.२५
हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ७.२,२६.२५
प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ ७.२,२६.२६
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ७.२,२६.२६
पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ७.२,२६.२७
ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ७.२,२६.२७
ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ ७.२,२६.२८
तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ७.२,२६.२८
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ ७.२,२६.२९
कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ७.२,२६.२९
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ ७.२,२६.३०
विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ७.२,२६.३०
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ ७.२,२६.३१
शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ७.२,२६.३१
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ ७.२,२६.३२
प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ७.२,२६.३२
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ ७.२,२६.३३
प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ७.२,२६.३३
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ ७.२,२६.३४
पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ७.२,२६.३४
आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ ७.२,२६.३४
प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ७.२,२६.३५
आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ७.२,२६.३५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः