शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २४

विकिस्रोतः तः

उपमन्युरुवाच
प्रोक्षयेन्मूलमंत्रेण पूजास्थानं विशुद्धये ॥ ७.२,२४.१
गन्धचन्दनतोयेन पुष्पं तत्र विनिक्षिपेत् ॥ ७.२,२४.१
अस्त्रेणोत्सार्य वै विघ्नानवगुण्ठ्य च वर्मणा ॥ ७.२,२४.२
अस्त्रं दिक्षु प्रविन्यस्य कल्पयेदर्चनाभुवम् ॥ ७.२,२४.२
तत्र दर्भान्परिस्तीर्य क्षालयेत्प्रोक्षणादिभिः ॥ ७.२,२४.३
संशोध्य सर्वपात्राणि द्रव्यशुद्धिं समाचरेत् ॥ ७.२,२४.३
प्रोक्षणीमर्ध्यपात्रं च पाद्यपात्रमतः परम् ॥ ७.२,२४.४
तथैवाचमनीयस्य पात्रं चेति चतुष्टयम् ॥ ७.२,२४.४
प्रक्षाल्य प्रोक्ष्य वीक्ष्याथ क्षिपेत्तेषु जलं शिवम् ॥ ७.२,२४.५
पुण्यद्रव्याणि सर्वाणि यथालाभं विनिक्षिपेत् ॥ ७.२,२४.५
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ ७.२,२४.६
फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ७.२,२४.६
स्नानोदके सुगन्धादि पानीये च विशेषतः ॥ ७.२,२४.७
शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७.२,२४.७
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ ७.२,२४.८
जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ७.२,२४.८
क्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ ७.२,२४.९
एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ७.२,२४.९
कुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ ७.२,२४.१०
आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ ७.२,२४.१०
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ ७.२,२४.११
प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ७.२,२४.११
सर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ ७.२,२४.१२
पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ ७.२,२४.१२
पूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ ७.२,२४.१३
सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ ७.२,२४.१३
पात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ ७.२,२४.१४
साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ ७.२,२४.१४
ततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ ७.२,२४.१५
पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ ७.२,२४.१५
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ ७.२,२४.१६
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ ७.२,२४.१६
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ ७.२,२४.१७
दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ ७.२,२४.१७
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ ७.२,२४.१८
उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ ७.२,२४.१८
सुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ ७.२,२४.१९
पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ ७.२,२४.१९
संपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ ७.२,२४.२०
प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ ७.२,२४.२०
पुष्पहस्तो जपेच्छक्त्या मन्त्रं मन्त्रविशुद्धये ॥ ७.२,२४.२१
ऐशान्यां चण्दमाराध्य निर्माल्यं तस्य दापयेत् ॥ ७.२,२४.२१
कल्पयेदासनं पश्चादाधारादि यथाक्रमम् ॥ ७.२,२४.२२
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ ७.२,२४.२२
तस्याः पुरस्तादुत्कंठमनंतं कुण्डलाकृतिम् ॥ ७.२,२४.२३
धवलं पञ्चफणिनं लेलिहानमिवाम्बरम् ॥ ७.२,२४.२३
तस्योपर्यासनं भद्रं कण्ठीरवचतुष्पदम् ॥ ७.२,२४.२४
धर्मो ज्ञानं च वैराग्यमैश्वर्यञ्च पदानि वै ॥ ७.२,२४.२४
आग्नेयादिश्वेतरक्तपीतश्यामानि वर्णतः ॥ ७.२,२४.२५
अधर्मादीनि पूर्वादीन्युत्तरांतान्यनुक्रमात् ॥ ७.२,२४.२५
राजावर्तमणिप्रख्यान्न्यस्य गात्राणि भावयेत् ॥ ७.२,२४.२६
अस्योर्ध्वच्छादनं पद्ममासनं विमलं सितम् ॥ ७.२,२४.२६
अष्टपत्राणि तस्याहुरणिमादिगुणाष्टकम् ॥ ७.२,२४.२७
केसराणि च वामाद्या रुद्रावामादिशक्तिभिः ॥ ७.२,२४.२७
बीजान्यपि च ता एव शक्तयोंतर्मनोन्मनीः ॥ ७.२,२४.२८
कर्णिकापरवैराग्यं नालं ज्ञानं शिवात्मकम् ॥ ७.२,२४.२८
कन्दश्च शिवधर्मात्मा कर्णिकान्ते त्रिमण्डले ॥ ७.२,२४.२९
त्रिमण्डलोपर्यात्मादि तत्त्वत्रितयमासनम् ॥ ७.२,२४.२९
सर्वासनोपरि सुखं विचित्रास्तरणास्तृतम् ॥ ७.२,२४.३०
आसनं कल्पयेद्दिव्यं शुद्धविद्यासमुज्ज्वलम् ॥ ७.२,२४.३०
आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ७.२,२४.३१
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक् ॥ ७.२,२४.३१
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं ततः परम् ॥ ७.२,२४.३२
धूपं दीपं च तांबूलं दत्त्वाथ स्वापयेच्छिवौ ॥ ७.२,२४.३२
अथवा परिकल्प्यैवमासनं मूर्तिमेव च ॥ ७.२,२४.३३
सकलीकृत्य मूलेन ब्रह्माभिश्चापरैस्तथा ॥ ७.२,२४.३३
आवाहयेत्ततो देव्या शिवं परमकारणम् ॥ ७.२,२४.३४
शुद्धस्फटिकसंकाशं देवं निश्चलमक्षरम् ॥ ७.२,२४.३४
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ७.२,२४.३५
अंतर्बहिःस्थितं व्याप्य ह्यणोरणु महत्तरम् २ ॥ ७.२,२४.३५
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ७.२,२४.३६
ब्रह्मेंद्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ७.२,२४.३६
देवसारं च विद्वद्भिरगोचरमिति श्रुतम् ॥ ७.२,२४.३७
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ७.२,२४.३७
शिवतत्त्वमिति ख्यातं शिवार्थं जगति स्थिरम् ॥ ७.२,२४.३८
पञ्चोपचारवद्भक्त्या पूजयेल्लिंगमुत्तमम् ॥ ७.२,२४.३८
लिंगमूर्तिर्महेशस्य शिवस्य परमात्मनः ॥ ७.२,२४.३९
स्नानकाले प्रकुर्वीत जयशब्दादिमंगलम् ॥ ७.२,२४.३९
पञ्चगव्यघृतक्षीरदधिमध्वादिपूर्वकैः ॥ ७.२,२४.४०
मूलैः फलानां सारैश्च तिलसर्षपसक्तुभिः ॥ ७.२,२४.४०
बीजैर्यवादिभिश्शस्तैश्चूर्णैर्माषादिसंभवैः ॥ ७.२,२४.४१
संस्नाप्यालिप्य पिष्टाद्यैः स्नापयेदुष्णवारिभिः ॥ ७.२,२४.४१
घर्षयेद्विल्वपत्राद्यैर्लेपगंधापनुत्तये ॥ ७.२,२४.४२
पुनः संस्नाप्य सलिलैश्चक्रवर्त्युपचारतः ॥ ७.२,२४.४२
सुगंधामलकं दद्याद्धरिद्रां च यथाक्रमम् ॥ ७.२,२४.४३
ततः संशोध्य सलिलैर्लिंगं बेरमथापि वा ॥ ७.२,२४.४३
स्नापयेद्गंधतोयेन कुशपुष्पोदकेन च ॥ ७.२,२४.४४
हिरण्यरत्नतोयैश्च मंत्रसिद्धैर्यथाक्रमम् ॥ ७.२,२४.४४
असंभवे तु द्रव्याणां यथासंभवसंभृतैः ॥ ७.२,२४.४५
केवलैर्मंत्रतोयैर्वा स्नापयेच्छ्रद्धया शिवम् ॥ ७.२,२४.४५
कलशेनाथ शंखेन वर्धन्या पाणिना तथा ॥ ७.२,२४.४६
सकुशेन सपुष्पेण स्नापयेन्मंत्रपूर्वकम् ॥ ७.२,२४.४६
पवमानेन रुद्रेण नीलेन त्वरितेन च ॥ ७.२,२४.४७
लिंगसूक्तादिसूक्तैश्च शिरसाथर्वणेन च ॥ ७.२,२४.४७
ऋग्भिश्च सामभिः शैवैर्ब्रह्मभिश्चापि पञ्चभिः ॥ ७.२,२४.४८
स्नापयेद्देवदेवेशं शिवेन प्रणवेन च ॥ ७.२,२४.४८
यथा देवस्य देव्याश्च कुर्यात्स्नानादिकं तथा ॥ ७.२,२४.४९
न तु कश्चिद्विशेषो ऽस्ति तत्र तौ सदृशौ यतः ॥ ७.२,२४.४९
प्रथमं देवमुद्दिश्य कृत्वा स्नानादिकाः क्रियाः ॥ ७.२,२४.५०
देव्यैः प्रश्चात्प्रकुर्वीत देवदेवस्य शासनात् ॥ ७.२,२४.५०
अर्धनारीश्वरे पूज्ये पौर्वापर्यं न विद्यते ॥ ७.२,२४.५१
तत्र तत्रोपचाराणां लिंगे वान्यत्र वा क्वचित् ॥ ७.२,२४.५१
कृत्वा ऽभिषेकं लिंगस्य शुचिना च सुगंधिना ॥ ७.२,२४.५२
संमृज्य वाससा दद्यादंबरं चोपवीतकम् ॥ ७.२,२४.५२
पाद्यमाचमनं चार्घ्यं गंधं पुष्पं च भूषणम् ॥ ७.२,२४.५३
धूपं दीपं च नैवेद्यं पानीयं मुखशोधनम् ॥ ७.२,२४.५३
पुनश्चाचमनीयं च मुखवासं ततः परम् ॥ ७.२,२४.५४
मुकुटं च शुभं भद्रं सर्वरत्नैरलंकृतम् ॥ ७.२,२४.५४
भूषणानि पवित्राणि माल्यानि विविधानि च ॥ ७.२,२४.५५
व्यजने चामरे छत्रं तालवृंतं च दर्पणम् ॥ ७.२,२४.५५
दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः ॥ ७.२,२४.५६
गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः ॥ ७.२,२४.५६
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे ॥ ७.२,२४.५७
पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः ॥ ७.२,२४.५७
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः ॥ ७.२,२४.५८
श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः ॥ ७.२,२४.५८
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे ॥ ७.२,२४.५९
तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः ॥ ७.२,२४.५९
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः ॥ ७.२,२४.६०
धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत् ॥ ७.२,२४.६०
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् ॥ ७.२,२४.६१
विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा ॥ ७.२,२४.६१
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् ॥ ७.२,२४.६२
त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया ॥ ७.२,२४.६२
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् ॥ ७.२,२४.६३
कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत् ॥ ७.२,२४.६३
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः ॥ ७.२,२४.६४
पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत् ॥ ७.२,२४.६४
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् ॥ ७.२,२४.६५
लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम् ॥ ७.२,२४.६५
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् ॥ ७.२,२४.६६
विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम् ॥ ७.२,२४.६६
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि ॥ ७.२,२४.६७
पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत् ॥ ७.२,२४.६७
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे ॥ ७.२,२४.६८
पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम् ॥ ७.२,२४.६८
तावतैव परो धर्मो भावने सुकृतो भवेत् ॥ ७.२,२४.६९
असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात् ॥ ७.२,२४.६९
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः ॥ ७.२,२४.७०
प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः ॥ ७.२,२४.७०
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च ॥ ७.२,२४.७१
शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम् ॥ ७.२,२४.७१
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च ॥ ७.२,२४.७२
शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत् ॥ ७.२,२४.७२

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शास्त्रोक्तशिवपूजनवर्णनं नाम चतुर्विंशोऽध्यायः