शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २३

विकिस्रोतः तः

उपमन्युरुवाच
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥ ७.२,२३.१
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ ७.२,२३.१
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥ ७.२,२३.२
विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥ ७.२,२३.२
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥ ७.२,२३.३
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ७.२,२३.३
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥ ७.२,२३.४
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ७.२,२३.४
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥ ७.२,२३.५
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ७.२,२३.५
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥ ७.२,२३.६
सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥ ७.२,२३.६
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥ ७.२,२३.७
रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥ ७.२,२३.७
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥ ७.२,२३.८
चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥ ७.२,२३.८
वरदाभयहस्तं च मृगटंकधरं हरम् ॥ ७.२,२३.९
भुजंगहारवलयं चारुनीलगलांतरम् ॥ ७.२,२३.९
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥ ७.२,२३.१०
ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥ ७.२,२३.१०
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ ७.२,२३.११
पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥ ७.२,२३.११
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥ ७.२,२३.१२
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥ ७.२,२३.१२
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥ ७.२,२३.१३
सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥ ७.२,२३.१३
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥ ७.२,२३.१४
सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ७.२,२३.१४
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥ ७.२,२३.१५
दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥ ७.२,२३.१५
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥ ७.२,२३.१६
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ ७.२,२३.१६
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥ ७.२,२३.१७
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ ७.२,२३.१७
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥ ७.२,२३.१८
षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥ ७.२,२३.१८
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥ ७.२,२३.१९
अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥ ७.२,२३.१९
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥ ७.२,२३.२०
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ ७.२,२३.२०
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥ ७.२,२३.२१
इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥ ७.२,२३.२१
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥ ७.२,२३.२२
अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥ ७.२,२३.२२
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥ ७.२,२३.२३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः