शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २१

विकिस्रोतः तः

कृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ ७.२,२१.१
शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१
उपमन्युरुवाच
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ ७.२,२१.२
विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ ७.२,२१.३
कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ ७.२,२१.४
अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ ७.२,२१.५
नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ ७.२,२१.६
व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ ७.२,२१.७
सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ ७.२,२१.८
न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ ७.२,२१.९
अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ ७.२,२१.१०
उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०
गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ ७.२,२१.११
पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ ७.२,२१.१२
अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ ७.२,२१.१३
आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ ७.२,२१.१४
शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ ७.२,२१.१५
आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ ७.२,२१.१६
दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ ७.२,२१.१७
करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ ७.२,२१.१८
कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ ७.२,२१.१९
वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ ७.२,२१.२०
कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ ७.२,२१.२१
भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ ७.२,२१.२२
सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ ७.२,२१.२३
स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ ७.२,२१.२४
तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४
पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ ७.२,२१.२५
रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ ७.२,२१.२६
जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ ७.२,२१.२७
अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ ७.२,२१.२८
कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८
बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ ७.२,२१.२९
गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ७.२,२१.३०
ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ ७.२,२१.३१
जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ ७.२,२१.३२
अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ७.२,२१.३३
ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ ७.२,२१.३४
सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ ७.२,२१.३५
रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ ७.२,२१.३६
विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६
तदलाभे यथालाभं धारणीयमदूषितम् ॥ ७.२,२१.३७
तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ ७.२,२१.३८
इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ ७.२,२१.३९
प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.२,२१.४०
श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ ७.२,२१.४१
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ ७.२,२१.४२
अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ ७.२,२१.४३
प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ ७.२,२१.४३
प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः