शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः २०

विकिस्रोतः तः

उपमन्युरुवाच
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ ७.२,२०.१
आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ ७.२,२०.१
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ ७.२,२०.२
स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ७.२,२०.२
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ ७.२,२०.३
विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ७.२,२०.३
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ ७.२,२०.४
अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ७.२,२०.४
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ ७.२,२०.५
तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ७.२,२०.५
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ ७.२,२०.६
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ७.२,२०.६
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ ७.२,२०.७
न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७.२,२०.७
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ ७.२,२०.८
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ७.२,२०.८
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ ७.२,२०.९
शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ७.२,२०.९
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ ७.२,२०.१०
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ७.२,२०.१०
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ ७.२,२०.११
शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ७.२,२०.११
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ ७.२,२०.१२
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ७.२,२०.१२
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ ७.२,२०.१३
शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ७.२,२०.१३
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ ७.२,२०.१४
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ७.२,२०.१४
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ ७.२,२०.१५
अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ ७.२,२०.१५
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ ७.२,२०.१६
आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ७.२,२०.१६
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ ७.२,२०.१७
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ७.२,२०.१७
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ ७.२,२०.१८
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ७.२,२०.१८
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ ७.२,२०.१९
अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ७.२,२०.१९
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ ७.२,२०.२०
शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ ७.२,२०.२०
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ ७.२,२०.२१
तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ७.२,२०.२१
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ ७.२,२०.२२
कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ७.२,२०.२२
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ ७.२,२०.२३
तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ७.२,२०.२३
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ ७.२,२०.२४
समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ७.२,२०.२४
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ ७.२,२०.२५
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ७.२,२०.२५
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ ७.२,२०.२६
स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ७.२,२०.२६
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ ७.२,२०.२७
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ७.२,२०.२७
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ ७.२,२०.२८
विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ७.२,२०.२८
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ ७.२,२०.२९
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ७.२,२०.२९
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ ७.२,२०.३०
चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ७.२,२०.३०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः