शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १९

विकिस्रोतः तः

उपमन्युरुवाच
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ ७.२,१९.१
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ७.२,१९.१
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ ७.२,१९.२
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ ७.२,१९.२
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ ७.२,१९.३
संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ७.२,१९.३
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ ७.२,१९.४
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ७.२,१९.४
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ ७.२,१९.५
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ७.२,१९.५
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ ७.२,१९.६
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ७.२,१९.६
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ ७.२,१९.७
साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७.२,१९.७
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ ७.२,१९.८
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ७.२,१९.८
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ ७.२,१९.९
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ७.२,१९.९
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ ७.२,१९.१०
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ७.२,१९.१०
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ ७.२,१९.११
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ७.२,१९.११
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ ७.२,१९.१२
सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ ७.२,१९.१२
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ ७.२,१९.१३
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ७.२,१९.१३
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ ७.२,१९.१४
संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ७.२,१९.१४
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ ७.२,१९.१५
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ७.२,१९.१५
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ ७.२,१९.१६
लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ७.२,१९.१६
ततश्च पायसाक्षारलवणैकमिताशनः ॥ ७.२,१९.१७
अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ ७.२,१९.१७
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ ७.२,१९.१८
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ७.२,१९.१८
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ ७.२,१९.१९
शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ७.२,१९.१९
अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ ७.२,१९.२०
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ७.२,१९.२०
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ ७.२,१९.२१
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ७.२,१९.२१
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ ७.२,१९.२२
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ७.२,१९.२२
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ ७.२,१९.२३
तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ ७.२,१९.२३
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ ७.२,१९.२४
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ७.२,१९.२४
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ ७.२,१९.२५
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ ७.२,१९.२५
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ ७.२,१९.२६
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७.२,१९.२६
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ ७.२,१९.२७
धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,१९.२७

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः