शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १३

विकिस्रोतः तः

देव्युवाच
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ ७.२,१३.१
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ ७.२,१३.२
सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ ७.२,१३.३
केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३
ईश्वर उवाच
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ ७.२,१३.४
भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ ७.२,१३.५
दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ ७.२,१३.६
मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ ७.२,१३.७
पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७
देव्युवाच
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ ७.२,१३.८
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ७.२,१३.८
ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८
ईश्वर उवाच
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ ७.२,१३.९
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ ७.२,१३.१०
नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ ७.२,१३.११
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ ७.२,१३.१२
सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ ७.२,१३.१३
पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ ७.२,१३.१४
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ ७.२,१३.१५
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ ७.२,१३.१६
स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१७
मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ ७.२,१३.१८
तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ७.२,१३.१९
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ ७.२,१३.२०
मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ ७.२,१३.२१
तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ ७.२,१३.२२
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ ७.२,१३.२३
तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ७.२,१३.२४
ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ ७.२,१३.२५
तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ ७.२,१३.२६
तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ ७.२,१३.२७
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ ७.२,१३.२८
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ ७.२,१३.२९
पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ ७.२,१३.३०
वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ ७.२,१३.३१
पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ ७.२,१३.३२
तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ ७.२,१३.३३
मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ ७.२,१३.३४
दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ७.२,१३.३५
ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ ७.२,१३.३६
प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ ७.२,१३.३७
सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ ७.२,१३.३८
आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ ७.२,१३.३९
सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ ७.२,१३.४०
तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ ७.२,१३.४१
पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ ७.२,१३.४२
सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ ७.२,१३.४३
पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ ७.२,१३.४४
अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ ७.२,१३.४५
दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ ७.२,१३.४६
देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ ७.२,१३.४७
भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७
गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ ७.२,१३.४८
इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ ७.२,१३.४९
पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ ७.२,१३.५०
पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ ७.२,१३.५१
नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ ७.२,१३.५२
शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२
यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ ७.२,१३.५३
फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ ७.२,१३.५४
तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ ७.२,१३.५५
आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ ७.२,१३.५६
यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ ७.२,१३.५७
येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ ७.२,१३.५८
मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ ७.२,१३.५९
तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ ७.२,१३.६०
यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः