शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०८

विकिस्रोतः तः

कृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥ ७.२,८.१
वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥ ७.२,८.१
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥ ७.२,८.२
अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥ ७.२,८.२
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ ७.२,८.३
वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥ ७.२,८.३
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥ ७.२,८.४
कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥ ७.२,८.४
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥ ७.२,८.५
तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥ ७.२,८.५
उपमन्युरुवाच
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥ ७.२,८.६
स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥ ७.२,८.६
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥ ७.२,८.७
कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥ ७.२,८.७
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥ ७.२,८.८
सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥ ७.२,८.८
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥ ७.२,८.९
देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥ ७.२,८.९
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥ ७.२,८.१०
तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥ ७.२,८.१०
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥ ७.२,८.११
वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥ ७.२,८.११
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥ ७.२,८.१२
धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥ ७.२,८.१२
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥ ७.२,८.१३
प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥ ७.२,८.१३
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥ ७.२,८.१४
तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥ ७.२,८.१४
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥ ७.२,८.१५
आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥ ७.२,८.१५
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥ ७.२,८.१६
अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥ ७.२,८.१६
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥ ७.२,८.१७
इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥ ७.२,८.१७
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥ ७.२,८.१७
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥ ७.२,८.१८
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥ ७.२,८.१८
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥ ७.२,८.१९
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥ ७.२,८.२०
यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥ ७.२,८.२०
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥ ७.२,८.२१
यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥ ७.२,८.२१
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥ ७.२,८.२२
ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥ ७.२,८.२२
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥ ७.२,८.२३
अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥ ७.२,८.२३
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥ ७.२,८.२४
देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥ ७.२,८.२४
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥ ७.२,८.२५
अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥ ७.२,८.२५
अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥ ७.२,८.२५
देवा ऊचुः
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥ ७.२,८.२६
कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥ ७.२,८.२६
ततः सस्मितमालोक्य देवीं देववरोहरः ॥ ७.२,८.२७
स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥ ७.२,८.२७
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥ ७.२,८.२८
शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥ ७.२,८.२८
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥ ७.२,८.२९
दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥ ७.२,८.२९
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥ ७.२,८.३०
पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥ ७.२,८.३०
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥ ७.२,८३१
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥ ७.२,८.३२
पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ७.२,८.३२
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥ ७.२,८.३३
प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ ७.२,८.३३
नमश्शिवाय शांताय सगणायादिहेतवे ॥ ७.२,८.३४
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥ ७.२,८.३४
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥ ७.२,८.३५
प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥ ७.२,८.३५
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥ ७.२,८.३६
न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥ ७.२,८.३६
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥ ७.२,८.३७
धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥ ७.२,८.३७
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥ ७.२,८.३८
सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥ ७.२,८.३८
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥ ७.२,८.३९
ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥ ७.२,८.३९
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥ ७.२,८.४०
भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥ ७.२,८.४०
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥ ७.२,८.४१
अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥ ७.२,८.४१
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥ ७.२,८.४२
मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥ ७.२,८.४२
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥ ७.२,८.४३
स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥ ७.२,८.४३
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥ ७.२,८.४४
मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥ ७.२,८.४४
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥ ७.२,८.४५
शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥ ७.२,८.४५
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥ ७.२,८.४६
कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥ ७.२,८.४६
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥ ७.२,८.४७
तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥ ७.२,८.४७
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥ ७.२,८.४८
व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥ ७.२,८.४८
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥ ७.२,८.४९
योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥ ७.२,८.४९
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥ ७.२,८.५०
शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥ ७.२,८.५०
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥ ७.२,८.५१
भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥ ७.२,८.५१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः