शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०२

विकिस्रोतः तः

ऋषय ऊचुः
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ ७.२,२.१
कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,२.१
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ ७.२,२.२
तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ७.२,२.२
सूत उवाच
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ ७.२,२.३
संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ७.२,२.३
वायुरुवाच
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ ७.२,२.४
देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ७.२,२.४
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ ७.२,२.५
पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ७.२,२.५
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ ७.२,२.६
तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ ७.२,२.६
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ ७.२,२.७
प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७.२,२.७
श्रीकृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ ७.२,२.८
दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ७.२,२.८
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ ७.२,२.९
कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७.२,२.९
इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ ७.२,२.१०
प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ७.२,२.१०
उपमन्युरुवाच
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ ७.२,२.११
पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ ७.२,२.११
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ ७.२,२.१२
मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ७.२,२.१२
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ ७.२,२.१३
चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ७.२,२.१३
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ७.२,२.१४
ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ ७.२,२.१४
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ ७.२,२.१५
तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ७.२,२.१५
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ ७.२,२.१६
इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ७.२,२.१६
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ ७.२,२.१७
तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ७.२,२.१७
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ ७.२,२.१८
ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ ७.२,२.१८
महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ ७.२,२.१९
अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ ७.२,२.१९
चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ ७.२,२.२०
श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ७.२,२.२०
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ ७.२,२.२१
वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ७.२,२.२१
यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ ७.२,२.२२
शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ ७.२,२.२२
अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ ७.२,२.२३
अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ ७.२,२.२३
आकाशः परमेशस्य शासनादेव सर्वगः ॥ ७.२,२.२४
प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ ७.२,२.२४
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ ७.२,२.२५
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ७.२,२.२५
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ ७.२,२.२६
संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ७.२,२.२६
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ ७.२,२.२७
देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥ ७.२,२.२७
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ ७.२,२.२८
आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ७.२,२.२८
पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ ७.२,२.२९
ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ७.२,२.२९
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ ७.२,२.३०
करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ७.२,२.३०
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ ७.२,२.३१
धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ७.२,२.३१
यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ ७.२,२.३२
सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ७.२,२.३२
अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ ७.२,२.३३
विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३३
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ ७.२,२.३४
हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ७.२,२.३४
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ ७.२,२.३५
कालः करोति सकलं कालस्संहरति प्रजाः ॥ ७.२,२.३५
कालः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३६
त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ७.२,२.३६
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ ७.२,२.३७
पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ७.२,२.३७
देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ ७.२,२.३८
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ७.२,२.३८
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ ७.२,२.३९
पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ७.२,२.३९
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,२.४०
वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ ७.२,२.४०
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ७.२,२.४१
ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ७.२,२.४१
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ ७.२,२.४२
दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ७.२,२.४२
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ ७.२,२.४३
तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ७.२,२.४३
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ७.२,२.४४
ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ७.२,२.४४
उपमन्युरुवाच
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ ७.२,२.४५
आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ७.२,२.४५
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ ७.२,२.४६
असुरान्समरे जित्वा जेताहमहमित्युत ॥ ७.२,२.४६
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ ७.२,२.४७
स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ७.२,२.४७
स तानाह सुरानेकं तृणमादाय भूतले ॥ ७.२,२.४८
य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ७.२,२.४८
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ ७.२,२.४९
किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ७.२,२.४९
न तत्तृणमुपदातुं मनसापि च शक्यते ॥ ७.२,२.५०
यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ७.२,२.५०
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ ७.२,२.५१
तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ७.२,२.५१
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ७.२,२.५२
ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ७.२,२.५२
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ ७.२,२.५३
प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ ७.२,२.५३
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ ७.२,२.५४
व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ७.२,२.५४
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ ७.२,२.५५
ततस्स पश्यतामेव तेषामंतरधादथ ॥ ७.२,२.५५
तदंतरे हैमवती देवी दिव्यविभूषणा ॥ ७.२,२.५६
आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ७.२,२.५६
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ ७.२,२.५७
प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ७.२,२.५७
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ ७.२,२.५८
तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ७.२,२.५८
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ ७.२,२.५९
न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ७.२,२.५९
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ ७.२,२.६०
देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ७.२,२.६०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः