शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०१

विकिस्रोतः तः
शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

।। श्रीगणेशाय नम. ।।

अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ।।

यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो
यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ।।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै
शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे ।। १ ।।
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ।।
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम् ।।२।।
ऋषय ऊचुः ।।
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ।।
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ।। ३ ।।
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ।।
लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः ।। ४ ।।
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ।।
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्। ।। ५ ।।
पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ।।
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ।। ६ ।।
तानि तानि च दिव्यानि लिंगानि परमेशितुः ।।
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ।।७।।
सूत उवाच ।।
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया।।
कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः ।। ८ ।।
सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ।।
सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत् ।। ९ ।।
लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ।।
संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम् ।।4.1.१०।।
यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ।।
तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन ।। ११ ।।
तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम्।।
लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह।।१२।।
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ।।
सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः।।१३।।
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम्।।
अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः।।१४।।
अनुग्रहाय लोकानां लिंगानि च महेश्वरः ।।
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ।। १५ ।।
यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ।।
तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ।। १६ ।।
लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत्।।
तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति।।१७।।
पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ।।
तथापि च प्रधानानि कथ्यते च मया द्विजाः ।।१८।।
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम्।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्।।१९।।
ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम।।
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति।।4.1.२०।।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।।
उज्जयिन्यां महाकालमोंकारे परमेश्वरम्।।२१।।
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्।।
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ।।२२।।
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।।
सेतुबंधे च रामेशं घुश्मेशं च शिवालये।।२३।।
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।।
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ।। २४।।
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ।।
प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः ।। २५ ।।।
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ।।
तेषां च जननीगर्भे वासो नैव भविष्यति ।।२६।।
एतेषां पूजनेनैव वर्णानां दुःखना शनम् ।।
इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ।।२७।।
ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ।।
तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात् ।। २८ ।।
ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ।।
विशेषतः फलं वक्तुं शक्यते न परैस्तथा ।। २९ ।।
एकं च पूजितं येन षण्मासं तन्निरन्तरम् ।।
तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ।। 4.1.३० ।।
हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ।।
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ।।३१।।
सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ।।
शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ।।३२।।
म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः।।
द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ।। ३३ ।।
ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ।।.
ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः ।। ३४ ।।
सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ।।
मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम् ।।३५।।
मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ।।
रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ।।३६।।
महाकालभवं लिंगं दुग्धेशमिति विश्रुतम्।।
नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ।। ।।३७।।
ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ।।
प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ।। ३८ ।।
केदारेश्वरसंजातं भूतेशं यमुना तटे ।।
महापापहरं प्रोक्तं पश्यतामर्चतान्तथा ।।३९।।
भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ।।
सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ।।4.1.४०।।
नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम्।।
मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्।।४१।।
रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ।।
घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्।।४२।।
ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः।।
दर्शनात्पापहारीणि सर्वकामप्रदानि च ।। ४३ ।।
एतानि सुप्रधानानि मुख्यतां हि गतानि च ।।
अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा। ।। ४४ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।।