शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५४

विकिस्रोतः तः
← अध्यायः ५३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ५४
वेदव्यासः
अध्यायः ५५ →

व्यास उवाच ।।
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ।।
कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद ।। १ ।।
सनत्कुमार उवाच ।।
ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ।।
श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ।।२ ।।
अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ।।
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ।। ३ ।।
नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।।
आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः ।।४।।!
कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ।।
जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ।। ५ ।।
प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ।।
नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः ।। ६ ।।
अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ।।
रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः ।। ७ ।।
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।।
वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ ।।८।।
बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ।।
आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ।। ९ ।।
आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ।।
कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ।।2.5.54.१०।।
कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि।।
कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः ।।११।।
सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ।।
नन्दिना गरुडस्यापि परेषां च परैरपि ।।१२।।
ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ।।
गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ।।१३।।
प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ।।
युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ।।१४।।
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता।।
कृष्णश्चकार समरमतुलं प्रमथैस्सह।।१५।।
तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ।।
विमुखेन त्रिपादेन ज्वरेण च गुहेन च।।१६।।
प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ।।
युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ।।१७।।
विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ।।
निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ।। १८ ।।
शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ।।
द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ।। १९ ।।
एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ।।
चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ।। 2.5.54.२० ।।
विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः।।
क्रोधं चकार सुमहन्ननाद च महोल्बणम् ।। २१ ।।
तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ।।
मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा ।।२२।।
पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ।।
प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः ।।२३।।
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।।
आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ।।२४।।
कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ।।
न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ।।२५।।
विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ।।
स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने ।।२६।।
विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ।।
अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ।।२७।।
महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम्।।
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ।।२८।।
वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ।।
अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम् ।। २९ ।।
अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ।।
विष्णुशीतज्वरं प्राह शरणागतवत्सलः ।। 2.5.54.३० ।।
महेश्वर उवाच ।।
शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।।
यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ।। ३१ ।।
सनत्कुमार उवाच ।।
इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ।।
तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ।।३२।।
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ।।
जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः ।।३३।।
स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि।।
असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात् ।। ३४ ।।
कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ।।
दुद्राव बलभद्रोपि न तस्थेपि रणे बली ।। ३५ ।।
कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ।।
गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः ।।३६।।
अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ।।
वेगेन महतारं वै शृंगाभ्यां निजघान तम् ।। ३७ ।।
शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ।।
विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ।। ३८ ।।
एवं जाते चरित्रं तु भगवान्देवकीसुतः ।।
उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ।। ३९ ।।
श्रीकृष्ण उवाच ।।
हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ।।
महादेवसमीपस्थो यथा स्यां गदितुं वचः ।।2.5.54.४०।।
सनत्कुमार उवाच ।।
इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ।।
द्रुतं तं वाहयामास रथं रुद्रसमीपतः ।। ४१ ।।
अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ।।
श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ।। ४२ ।।
श्रीकृष्ण उवाच ।।
देवदेव महादेव शरणागतवत्सल ।।
नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम् ।। ४३ ।।
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ।।
ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम् ।। ४४ ।।
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ।।
क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ।। ४५ ।।
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ।।
तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम् ।। ४६ ।।
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ।।
नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः ।।४७।।
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।।
यं पश्यंत्यमलात्मानमाकाशमिव केवलम् ।। ४८ ।।
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ।।
ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ।। ४९ ।।
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ।।
सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ।। 2.5.54.५० ।।
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ।।
स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान् ।। ५१ ।।
गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ।।
स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर ।। ५२ ।।
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ।।
उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे ।। ५३ ।।
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।।
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः ।। ५४ ।।
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ।।
त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ।।
निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ।।
आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने ।। ५६ ।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ।।
प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ।। ५७ ।।
महेश्वर उवाच ।।
सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ।।
मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने ।। ५८ ।।
किं करोमि रमानाथ भक्ताधीनस्सदा हरे ।।
पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम् ।। ५९ ।।
अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ।।
ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ।। 2.5.54.६० ।।
सनत्कुमार उवाच ।।
इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ।।
स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ।। ६१ ।।
जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ।।
पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ।। ६२ ।।
मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ।।
बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ।। ६३ ।।
इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ।। ५४ ।।