शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

सनत्कुमार उवाच ।।
सा च गत्वा हि संग्रामं सिंहनादं चकार ह ।।
देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ।। १ ।।
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।।
तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ।। २ ।।
उग्रदंष्ट्रा चोग्रदंडा कोटवी च पपौ मधु ।।
अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु संपपुः ।।३।।
महान् कोलाहलो जातो गणदेवदले तदा।।
जहृषुर्बहुगर्जंतस्सर्वे सुरगणादयः ।। ४ ।।
दृष्ट्वा कालीं शंखचूडश्शीघ्रमाजौ समाययौ ।।
दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ।।५।।
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम्।।
राजा जघान तं शीघ्रं वैष्णवांकितलीलया ।। ६ ।।
नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् ।।
वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम् ।।७।।
तं दृष्ट्वा शंखचूडश्च प्रलयाग्निशिखोपमम्।।
पपात दंडवद्भूमौ प्रणनाम पुनःपुनः।।८।।
निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् ।।
ब्रह्मास्त्रमथ सा देवी चिक्षेप मंत्रपूर्वकम् ।। ९ ।।
तं दृष्ट्वा प्रज्ज्वलंतं च प्रणम्य भुवि संस्थितः ।।
ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह ।। 2.5.38.१० ।।
अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा ।।
चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मंत्रपूर्वकम् ।। ११ ।।
आहारं समरे चक्रे प्रसार्य मुखमायतम् ।।
जगर्ज साट्टहासं च दानवा भयमाययुः ।। १२ ।।
काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् ।।
देवी दिव्यास्त्रजालेन शतखंडं चकार सा ।। १३ ।।
स च वैष्णवमस्त्रं च चिक्षेप चंडिकोपरि ।।
माहेश्वरेण काली च विनिवारं चकार सा ।।१४।।
एवं चिरतरं युद्धमन्योन्यं संबभूव ह।।
प्रेक्षका अभवन्सर्वे देवाश्च दानवा अपि।।१५।।
अथ कुद्धा महादेवी काली कालसमा रणे।।
जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ।। १६।।
क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी।।
न क्षिपास्त्रमिदं देवि शंखचूडाय वै रुषा।।१७।।
मृत्युः पाशुपतान्नास्त्यमोघादपि च चंडिके।।
शंखचूडस्य वीरस्योपायमन्यं विचारय।।१८।।
इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् ।।
शतलक्षं दानवानां जघास लीलया क्षुधा ।।१९।।
अत्तुं जगाम वेगेन शंखचूडं भयंकरी।।
दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ।।2.5.38.२०।।
अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् ।।
ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यंतभीकरम् ।। २१ ।।
सा काली तं समालोक्यायांतं प्रज्वलितं रुषा ।।
प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ।।२२।।
दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः ।।
प्राप्तानि पूर्वतश्चक्रे शतखंडानि तानि च ।।२३।।
पुनरत्तुं महादेवी वेगतस्तं जगाम ह ।।
सर्वसिद्धेश्वरः श्रीमानंतर्धानं चकार सः ।।२४।।
वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् ।।
बभंज च रथं तस्य जघान किल सारथिम् ।।२५।।
अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः ।।
भद्रकाल्यै शंखचूडः प्रलयाग्निशिखो पमम् ।।२६।।
सा देवी तं तदा चक्रं वामहस्तेन लीलया ।।
जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ।।२७।।।
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।।
बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः ।।२८।।
क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान्।।
न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ।।२९।।
गृहीत्वा दानवं देवी भ्रामयित्वा पुनःपुनः ।।
ऊर्द्ध्वं च प्रापयामास महाकोपेन वेगतः ।।2.5.38.३०।।
उत्पपात च वेगेन शंखचूडः प्रतापवान् ।।
निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम् ।।३१।।
रत्नेन्द्रसारनिर्माणविमानं सुमनो हरम् ।।
आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे ।। ३२ ।।
दानवानां हि क्षतजं सा पपौ कालिका क्षुधा ।।
एतस्मिन्नंतरे तत्र वाग्वभूवाशरीरिणी ।। ३३ ।।
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।।
उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुंक्ष्व चेश्वरि ।। ३४ ।।
संग्रामे दानवेन्द्रं च हंतुं न कुरु मानसम् ।।
अवध्योयं शंखचूडस्तव देवीति निश्चयम् ।।३५।।
तच्छुत्वा वचनं देवी निःसृतं व्योममंडलात्।।
दानवानां बहूनां च मांसं च रुधिरं तथा ।।३६।।
भुक्त्वा पीत्वा भद्रकाली शंकरांतिकमाययौ ।।
उवाच रणवृत्तांतं पौर्वापर्येण सक्रमम् ।।३७।।
इति श्रीशिवमहापुराणे द्वि० रुद्रसं०पं०युद्धखंडे शंखचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ।।३८।।