शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

।। सनत्कुमार उवाच ।।
अथ ब्रह्मादयो देवा मुनयश्चाखिलास्तथा ।।
तुष्टुवुर्देवदेवेशं वाग्भिरिष्टाभिरानताः ।।१।।
देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ।।
साधुसौख्यप्रदस्त्वं हि सर्वदा भक्तदुःखहा ।।२।।
त्वं महाद्भुतसल्लीलो भक्तिगम्यो दुरासदः ।।
दुराराध्योऽसतां नाथ प्रसन्नस्सर्वदा भव ।।३।
वेदोऽपि महिमानं ते न जानाति हि तत्त्वतः ।।
यथामति महात्मानस्सर्वे गायंति सद्यशः ।।४।।
माहात्म्यमतिगूढं ते सहस्रवदनादयः ।।
सदा गायंति सुप्रीत्या पुनंति स्वगिरं हि ते ।। ५ ।।
कृपया तव देवेश ब्रह्मज्ञानी भवेज्जडः ।।
भक्तिगम्यस्सदा त्वं वा इति वेदा ब्रुवंति हि ।। ६ ।।
त्वं वै दीनदयालुश्च सर्वत्र व्यापकस्सदा ।।
आविर्भवसि सद्भक्त्या निर्विकारस्सतां गतिः ।। ७ ।।
भक्त्यैव ते महेशान बहवस्सिद्धिमागताः ।।
इह सर्वसुखं भुक्त्वा दुःखिता निर्विकारतः ।। ८ ।
पुरा यदुपतिर्भक्तो दाशार्हस्सिद्धिमागतः।।
कलावती च तत्पत्नी भक्त्यैव परमां प्रभो।।९।।
तथा मित्रसहो राजा मदयंती च तत्प्रिया।।
भक्त्यैव तव देवेश कैवल्यं परमं ययौ ।। 2.5.25.१० ।।
सौमिनी नाम तनया कैकेयाग्रभुवस्तथा ।।
तव भक्त्या सुखं प्राप परं सद्योगिदुर्लभम् ।।११।।
विमर्षणो नृपवरस्सप्तजन्मावधि प्रभो ।।
भुक्त्वा भोगांश्च विविधांस्त्वद्भक्त्या प्राप सद्गतिम् ।।१२।।
चन्द्रसेनो नृपवरस्त्वद्भक्त्या सर्वभोगभुक् ।।
दुःखमुक्तः सुखं प्राप परमत्र परत्र च ।।१३।।
गोपीपुत्रः श्रीकरस्ते भक्त्या भुक्त्वेह सद्गतिम् ।
परं सुखं महावीरशिष्यः प्राप परत्र वै ।। १४ ।।
त्वं सत्यरथभूजानेर्दुःखहर्ता गतिप्रदः ।।
धर्मगुप्तं राजपुत्रमतार्षीस्सुखिनं त्विह ।। ।। १५ ।।
तथा शुचिव्रतं विप्रमदरिद्रं महाप्रभो ।।
त्वद्भक्तिवर्तिनं मात्रा ज्ञानिनं कृपयाऽकरोः ।।१६।।
चित्रवर्मा नृपवरस्त्वद्भक्त्या प्राप सद्गतिम् ।।
इह लोके सदा भुक्त्वा भोगानमरदुर्लभान् ।। १७ ।।
चन्द्रांगदो राजपुत्रस्सीमंतिन्या स्त्रिया सह ।।
विहाय सकलं दुःखं सुखी प्राप महागतिम् ।। १८ ।।
द्विजो मंदरनामापि वेश्यागामी खलोऽधमः ।।
त्वद्भक्तः शिव संपूज्य तया सह गतिं गतः ।।१९।।
भद्रायुस्ते नृपसुतस्सुखमाप गतव्यथः ।।
त्वद्भक्तकृपया मात्रा गतिं च परमां प्रभो ।।2.5.25.२०।।
सर्वस्त्रीभोगनिरतो दुर्जनस्तव सेवया ।।
विमुक्तोऽभूदपि सदा भक्ष्यभोजी महेश्वर।। २१ ।।
शंबरश्शंकरे भक्तश्चिताभस्मधरस्सदा ।।
नियमाद्भस्मनश्शंभो स्वस्त्रिया ते पुरं गतः ।। २२ ।।
भद्रसेनस्य तनयस्तथा मंत्रिसुतः प्रभो ।।
सुधर्मशुभकर्माणौ सदा रुद्राक्षधारिणौ ।। २३ ।।
त्वत्कृपातश्च तौ मुक्तावास्तां भुक्तेह सत्सुखम् ।।
पूर्वजन्मनि यौ कीशकुक्कुटौ रुद्रभूषणौ ।।२४।।
पिंगला च महानन्दा वेश्ये द्वे तव भक्तितः ।।
सद्गतिं प्रापतुर्नाथ भक्तोद्धारपरायण ।।२५।।
शारदा विप्रतनया बालवैधव्यमागता ।।
तव भक्तेः प्रभावात्तु पुत्रसौभा ग्यवत्यभूत् ।। २६ ।।
बिन्दुगो द्विजमात्रो हि वेश्याभोगी च तत्प्रिया ।।
वंचुका त्वद्यशः श्रुत्वा परमां गतिमाययौ ।। २७ ।।
इत्यादि बहवस्सिद्धिं गता जीवास्तव प्रभो ।।
भक्तिभावान्महेशान दीनबन्धो कृपालय ।। २८ ।।
त्वं परः प्रकृतेर्ब्रह्म पुरुषात्परमेश्वर ।।
निर्गुणस्त्रिगुणाधारो ब्रह्मविष्णुहरात्मकः ।। २९ ।।
नानाकर्मकरो नित्यं निर्विकारोऽखिलेश्वरः ।।
वयं ब्रह्मादयस्सर्वे तव दासा महेश्वर ।। 2.5.25.३० ।।
प्रसन्नो भव देवेश रक्षास्मान्सर्वदा शिव ।।
त्वत्प्रजाश्च वयं नाथ सदा त्वच्छरणं गताः ।। ३१ ।।
सनत्कुमार उवाच ।।
इति स्तुत्वा च ते देवा ब्रह्माद्यास्समुनीश्वराः ।।
तूष्णीं बभूवुर्हि तदा शिवांघ्रिद्वन्द्वचेतसः ।। ३२ ।।
अथ शंभुर्महेशानः श्रुत्वा देवस्तुतिं शुभाम्।।
दत्त्वा वरान्वरान्सद्यस्तत्रैवांतर्दधे प्रभुः ।। ३३ ।।
देवास्सर्वेऽपि मुदिता ब्रह्माद्या हतशत्रवः ।।
स्वं स्वं धाम ययुः प्रीता गायंतः शिवसद्यशः ।। ३४ ।।
इदं परममाख्यानं जलंधरविमर्दनम् ।।
महेशचरितं पुण्यं महाघौघविनाशनम् ।। ३५ ।।
देवस्तुतिरियं पुण्या सर्वपापप्रणाशिनी ।।
सर्वसौख्यप्रदा नित्यं महेशानंददायिनी ।। ३६ ।।
यः पठेत्पाठयेद्वापि समाख्यानमिदं द्वयम् ।।
भुक्त्वेह परं सौख्यं गाणपत्यमवाप्नुयात् ।। ३७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवस्तुतिवर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।।