शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

।। सनत्कुमार उवाच ।।
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ।।
भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम् ।।१।।
वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ।।
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः ।।२।।
देवा ऊचुः ।।
हृषीकेश महाबाहो भगवन् मधुसूदन ।।
नमस्ते देवदेवेश सर्वदैत्यविनाशक।।३।।
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ।।
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे।।४।।

कुर्वाणानां सुराणां च मथनायोद्यमं भृशम्।।
बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः।।५।।
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने।।
वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः ।।६।।
वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ।।
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ।।७।।
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ।।
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे।।८।।
रामाय लोकरामाय मर्यादापुरुषाय ते।।
रावणांतकरायाशु सीतायाः पतये नमः ।।९।।
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ।।
राधाविहारशीलाय नानालीलाकराय च ।।2.5.16.१०।।
नमस्ते गूढदेहाय वेदनिंदाकराय च ।।
योगाचार्याय जैनाय वौद्धरूपाय मापते।।११।।
नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे।।
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ।।१२
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ।।
वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो ।।१३।।
नमः परमहंसाय ज्ञानं संवदते परम् ।।
विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति ।। १४ ।।
वेदव्यासाय वेदानां विभागं कुर्वते नमः ।।
हिताय सर्वलोकानां पुराणरचनाय च ।। १५ ।।
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ।।
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ।।१६।।
आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ।।
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः।।
सर्वक्रियायैककर्त्रे शरण्याय नमोनमः ।।१७।।
दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ।।
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ।।१८।।
कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ।।
जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः ।।१९।।
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ।।
पातालान्नागराजश्च धर्मराजो निराकृतः ।। 2.5.16.२० ।।
विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ।।
शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम् ।।२१।।
।। सनत्कुमार उवाच ।।
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ।।
जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा ।।२२।।
।। विष्णुरुवाच ।।
भयं त्यजत हे देवा गमिष्याम्यहमाहवम्।।
जलंधरेण दैत्येन करिष्यामि पराक्रमम् ।।२३।।
इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ।।
आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः ।। २४ ।।
गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ।।
सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत् ।।२५।।
लक्ष्म्युवाच।।
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा।।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ।।२६।।
विष्णुरुवाच ।।
जलंधरेण दैत्येन करिष्यामि पराक्रमम्।।
तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः ।।२७।।
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।।
प्रीत्या च तव नैवायं मम वध्यो जलंधरः।।२८।।
सनत्कुमार उवाच ।।
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत्।।
विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह।।२९।।
द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः।।
कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा।।2.5.16.३०।।
अथारुणानुजजवपक्षवातप्रपीडिताः ।।
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ।।३१।।
ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान्।।
उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात्।।३२।।
एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ।।
तेजसा च हरेः पुष्टा महाबलसमन्विताः ।।३३।।
युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम्।।
दैत्यानाज्ञापयामास समरे चातिदुर्मदान् ।।३४।।
जलंधर उवाच ।।
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम्।।
शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा।।३५।।
मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः।।
असुराः कोटिसंख्याताः कालकेयास्तथैव च।।३६।।
कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ।।
अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया।।३७।।
सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ।।
नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः ।। ३८ ।।
भोभो शुंभनिशुंभौ च देवान्समरकातरान् ।।
क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम् ।। ३९ ।।
सनत्कुमार उवाच ।।
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः।।
युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः।।2.5.16.४०।।
गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ।।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ।। ४१ ।।
नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ।।
देवास्तथा महावीरा हृषीकेशबलान्विताः ।।
युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः ।। ४२ ।।
केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ।।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम् ।।४३।।
इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान्।।
अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः ।। ४४ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ।। १६ ।।