शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ द्वितीया रुद्रसंहितायाश्चतुर्थः कुमारखण्ड: ॥ ४ ॥

१ शम्भोदिव्यवर्षसहस्रं गिरिजया सह लीलातारकार्दितसुराणां विष्णुपुरोगमानां शङकरसन्निधौ दुःखनिवेदनम् ।

२ देवस्तुतासमाप्तरतिशिवच्युतरेतसोग्निसप्तर्षिपत्नीक्रमेण गंगायां प्राप्त्या शरवणे कातिकेयोत्पत्तिः ।

३ षट्कृत्तिकाभिः स्तन्यदानादिना कुमारस्य पोषणं सुरलोकं गत्वा कुमारेण नानालीलाभिर्विष्ण्वादीनां विस्मापनम् ।

४ सूर्यचन्द्रादिभ्यो वृत्तेऽवगते शिवाज्ञया ससैन्यस्य सगणस्य नन्दिनः षट्कृत्तिकासविधं गमनं सविनयश्च स्कन्दस्य शिवसन्निधौ प्रापणम् ।

५ हरिब्रह्मादिदेवानां स्वास्वायुधप्रदानसुपूर्वकं कार्तिकेयाभिषेककरणम् ।

६ कस्यचिद्द्विजस्य यज्ञियेऽजे नष्टे तत्प्रार्थनया सुरलोकात्कार्तिकेयस्य तदानयनं तदुपरि क्षणमात्रेण विश्वभ्रमणात्तस्यालौकिक शक्तिदर्शनाच्च तस्य स्वायत्तीकरणम् ।

७ तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम् ।

८।९ तारकेण वीरभद्रविष्णोघोंरयुद्धवर्णनम्।

१० स्वामिकार्त्तिकेयद्वारा तारकवध: ।

११ कुमारेण वाणप्रलंबवधः, श्रीशिवतुष्ट प्रतिज्ञेश्वरकपालेश्वरकुमारेश्वरलिङ्गस्थापनञ्च ।

१२ तारकवधप्रीतदेवः कार्तिकेयपार्वतीमहादेवानां स्तुतिः । -

१३ अन्तर्यथासुखं स्नातुं द्वारपालत्वेन शिवया स्वमात्रमलतो गणेशो निर्मितः, कदाचित्स्नात्तुं प्रवृत्तायां तस्यां शिवस्यान्तः प्रवेशं ससयष्टिप्रहारमरुणत् ।

१४ चतुःशिवगणानां पार्वत्यन्त:पुरप्रवेशे निवारिते शिवाज्ञया गणेशेन सह शिवगणानां युद्धनिश्चय: ।

१५ शिवगणैः सह गणेशयुद्धवर्णनम् । युद्धं निवार्यतामिति महेशाय नारदप्रार्थनम् ।

१६ गणेशेन सह विष्ण्वादीनां युद्धे प्रवृत्तेऽव्याहतबलस्य रणदुर्जयस्य तस्य शिरो महेश्वरस्त्रिशूलेनाच्छिनत् ।

१७ क्रुद्धमातृगणेन युद्धे विष्णुशक्रादिदेवानां पराजयस्ततो गिरिजास्तुतिस्तया च गणेशे जीविते युद्धशान्ति करिष्यामीत्युक्ते गणेश देहे करिमुखयोजनपूर्वकं रणनिवृत्तिः

१८ गणेशकाये गजमुखयोजनेन तस्योज्जीवनम् ।

१९ सर्वदेवपूजाप्रसंगे प्रथमं गणेशः पूज्य इति वरप्रदानपूर्वं गणाधिपत्वप्रदानम् ।

२० गणेशविवाहवर्णनं स्वपाणिग्रहणेऽन्तरायमवलोक्य कार्तिकेयस्य तपसे क्रोञ्चगिरिगमनम्।

इति द्वितीयाया रुद्रसंहितायाश्चतुर्थः कुमारखण्ड:। ४ ।।