शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४२

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
अथाकर्ण्य गिरीशश्च निजपुर्य्युपकण्ठतः ।।
प्राप्तमीशं सर्वगं वै मुमुदेति हिमालयः ।। १ ।।
अथ सम्भृतसम्भार स्सम्भाषां कर्तुमीश्वरम् ।।
शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ।। २ ।।।
स्वयं जगाम सद्भक्त्या प्राणेप्सुन्द्रष्टुऽमीश्वरम् ।।
भक्त्युद्रुतमनाश्शैलः प्रशंसन् स्वविधिम्मुदा ।।३।।
देवसेनां तदा दृष्ट्वा हिमवान्वि स्मयं गतः ।।
जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ।।४।।
देवा हि तद्बलं दृष्ट्वा विस्मयम्परमं गताः ।।
आनन्दम्परमम्प्रापुर्देवाश्च गिरयस्तथा ।।५।।
पर्वतानां महासेना देवानां च तथा मुने ।।
मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ।।६।।
परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।।
कृतकृत्यन्तथात्मानम्मेनिरे परया मुदा ।।७।।
अथेश्वरम्पुरो दृष्ट्वा प्रणनाम हिमालयः ।।
सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ।।८।।
वृषभस्थम्प्रसन्नास्यन्नानाभरणभूषितम् ।।
दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ।। ९ ।।
सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।।
सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ।।2.3.42.१ ० ।।
भूषाभूताहियुक्तांगमद्भुतावयवप्रभम् ।।
दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ।। ११ ।।
वामस्थिताच्युतन्दक्षभागस्थितविभुम्प्रभुम् ।।
पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ।। १२।।।
नानाविधिसुराद्यैश्च संस्तुतं लोकशंकरम् ।।
स्वहेत्वात्ततनुम्ब्रह्मसर्वेशं वरदायकम् ।। १३।।
सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम्।।
प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ।। १४ ।।
प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ।।
विनतातनयारूढं नानाभूषणभूषितम् ।। ।। १५ ।।
प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ।।
चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ।। १६ ।।
एतौ सुरेश्वरौ दृष्ट्वा शिवस्याति प्रियौ सदा ।।
प्रणनाम गिरीशश्च सपरीवार आदरात् ।।१७।।
तथा शिवस्य पृष्ठे च पार्श्वयोस्तु विराजितान् ।।
देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः ।। १८ ।।
शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ।।
शेषहर्यात्मभूश्शीघ्रं मुनिभिः निर्जरादिभिः ।। १९ ।।
सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ।।
गिरेः पुरं समुदिताः शशंसुर्बहु नारद ।। 2.3.42.२० ।।
रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ।।
जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ।।२१।।
कारयित्वा विशेषेण चतुष्कन्तो रणैर्युतम् ।।
स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ।।२२।।
स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ।।
हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ।।२३।।
कर्तुमेच्छद्वराचारं महोत्सवपुरस्सरम् ।।
महाहर्षयुतस्सर्वबन्धुयुग्घिमशैलराट् ।।२४।।
अथ ते गिरिपु त्राश्च तत्र गत्वा प्रणम्य तम् ।।
सस्ववर्गं प्रार्थनान्तामूचुश्शैलेश्वरस्य वै ।। २५ ।।
ततस्ते स्वालयं जग्मुश्शैलपुत्रास्तदाज्ञया ।।
शैलराजाय संचख्युस्ते चायान्तीति हर्षिताः ।।२६।।
अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ।।
मुने विष्ण्वादयस्सर्वे सेश्वरा मुमुदुर्भृशम् ।।२७।।
कृत्वा सुवेषं सर्वेपि निर्जरा मुनयो गणाः ।।
गमनं चक्रुरन्येपि प्रभुणा गिरिराड्गृहम् ।। २८ ।।
तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ।।
प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ।।२९।।
अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा।।
मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ।। 2.3.42.३० ।।
त्वाम्प्रणम्य मुने मेना प्राह विस्मितमानसा ।।
द्रष्टुकामा प्रभो रूपं शंकरस्य मदापहम् ।। ३१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे देवगिरिमेलवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।