शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४१

विकिस्रोतः तः

ब्रह्मोवाच।।
ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः ।।
मुने त्वाम्प्रेषयामास प्रथमं कुधरालयम् ।। १ ।।
अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ।।
हरिणा नोदितः प्रीत्या हिमाचलगृहम्प्रति ।। २ ।।
त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ।।
कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ।। ३ ।।
श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ।।
अवलोकपरस्सोऽभूच्चरितं विश्वकर्मणः ।।४।।
प्रविष्टो मण्डपस्तस्य हिमाद्रे रत्नचित्रितम् ।।
सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ।। ५ ।।
सहस्रस्तम्भसंयुक्तं विचित्रम्परमाद्भुतम् ।।
वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ।। ६ ।।
तदावोचश्च स मुने नारद त्वं नगेश्वरम् ।।
विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ।।७ ।।
आगतास्ते किमधुना देवा विष्णुपुरोगमाः ।।
तथा महर्षयस्सर्वे सिद्धा उपसुरास्तथा ।।८।।
महादेवो वृषारूढो गणैश्च परिवारितः ।।
आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ।। ९ ।।
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः ।।
उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ।। 2.3.41.१० ।।
हिमवानुवाच ।।
हे नारद महाप्राज्ञागतो नैवाधुना शिवः ।।
विवाहार्थं च पार्वत्यास्सगणस्सवरातकः ।। ११ ।।
विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ।।
विस्मयन्त्यज देवर्षे स्वस्थो भव शिवं स्मर ।। १२ ।।
भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ।।
मैनाकादिधरैस्सार्द्धं गच्छ त्वं शंकरान्तिकम् ।। १३ ।।
एभिस्समेतो गिरिभिर्महामत संप्रार्थ्य शीघ्रं शिवमत्र चानय ।।
देवैस्समेतं च महर्षिसंघैस्सुरासुरैरर्चितपादपल्लवम् ।। १४ ।।
ब्रह्मोवाच ।।
तथेति चोक्त्वागम आशु हि त्वं सदैव तैश्शैलसुतादिभिश्च ।।
तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवस न्निधानम् ।।१५।।
तत्र दृष्टो महादेवो देवादिपरिवारितः ।।
नमस्कृतस्त्वया दीप्तश्शैलैस्तैर्भक्तितश्च वै ।।१६।।
तदा मया विष्णुना च सर्वे देवास्सवासवाः ।।
पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ।। १७ ।।
विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ।।
मैनाकसह्यमेर्वाद्यान्नानालंकारसंयुतान् ।। १८ ।।
देवा ऊचुः ।।
हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ।।
सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ।।१९।।
एते कस्मात्समायाताः पर्वता इह सत्तमाः ।।
मैनाकसह्यमेर्वाद्यास्सुप्रतापास्स्वलंकृताः ।।2.3.41.२०।।
कन्यां दास्यति शैलोऽसौ स भवे वा न नारद ।।
हिमालयगृहे तात किं भवत्यद्य तद्वद ।। २१ ।।
इति सन्दिग्धमनसामस्माकं च दिवौकसाम्।।
वद् त्वं पृच्छमानानां सन्देहं हर सुव्रत ।। २२ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ।।
अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ।। २३ ।।
एकान्तमाश्रित्य च मां हि विष्णुमभाषथा वाक्यमिदं मुने त्वम् ।।
शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम् ।। २४ ।।
नारद उवाच ।।
त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि ।।
येनैव सर्वान्स विमोहितुं सुरान्समिच्छति प्रेमत एव युक्त्या ।। २५ ।।
पुरा कृतन्तस्य विमोहनन्त्वया सुविस्मृतन्तत् सकलं शचीपते ।।
तस्मादसौ त्वां विजिगीषुरेव गृहे धुवन्तस्य गिरेर्महात्मन ।। २६ ।।
अहं विमोहितस्तेन प्रतिरूपेण भास्वता ।।
तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ।। २७ ।।
किम्बहूक्तेन देवेश सर्वदेवगणाः कृताः ।।
कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम्।।२८।।
विमोहनार्थं सर्वेषां देवानां च विशेषतः ।।
कृता माया चित्रमयी परिहासविकारिणी ।। २९ ।।
।। ब्रह्मोवाच ।।
तच्छुत्वा वचनस्तस्य देवेन्द्रो वाक्यमब्रवीत् ।।
विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ।। 2.3.41.३० ।।
।। देवेन्द्र उवाच ।।
देवदेव रमानाथ त्वष्टा मां निहनिष्यति।।
पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ।।३१।।
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ।।
उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ।।३२।।
विष्णुरुवाच।।
निवातकवचैः पूर्वं मोहितोऽसि शचीपते।।
महाविद्यावलेनैव दानवैः पूर्ववैरिभिः ।।३३।।
पर्वतो हिमवानेष तथान्यऽखिलपर्वताः।।
विपक्षा हि कृतास्सर्वे मम वाक्याच्च वासव ।।३४।।
तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ।। ।।
जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि।।३५।।
ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः ।।
सर्वथा कुशलं शक्र करिष्यति न संशयः ।। ३६ ।।
ब्रह्मोवाच ।।
एवं संवदमानन्तं शक्रं विकृतमानसम् ।।
हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ।।३७।।
ईश्वर उवाच ।।
हे हरे हे सुरेशान किम्ब्रूथोऽद्य परस्परम् ।।
इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः ।। ३८ ।।
किंनु वक्ति महाशैलो यथार्थं वद नारद ।।
वृत्तान्तं सकलम्ब्रूहि न गोप्यं कर्तुमर्हसि।।३९।।
ददाति वा नैव ददाति शैलस्सुतां स्वकीयां वद तच्च शीघ्रम् ।।
किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ।। 2.3.41.४० ।।
।। ब्रह्मोवाच ।।
हत्युक्तश्शम्भुना तत्र मुने त्वन्देवदर्शनः ।।
सर्वं रहस्यवोचो वै यद्दृष्टन्तत्र मण्डपे ।। ४१ ।।
नारद उवाच।।
देवदेव महादेव शृणु मद्वचनं शुभम् ।।
नास्ति विघ्नभयं नाथ विवाहे किंचिदेव हि ।। ४२ ।।
अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ।।
त्वामानयितुमायाता इमे शैला न संशयः ।। ४३ ।।
किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ।।
कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ।। ४४ ।।
विचित्रम्मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ।।
विश्वकर्मा महामायी नानाश्चर्यमयं विभो ।। ४५।।
सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ।।
तन्दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः ।। ४६ ।।
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ।।
हर्षादीन्प्रहसञ्छम्भुरुवाच सकलान्सुरान् ।।४७।।
ईश्वर उवाच ।।
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ।।
मायया मम किं कार्यं वद विष्णो यथातथम् ।।४८।।
हे ब्रह्मञ्छक्र मुनयस्तुरा ब्रूत यथार्थतः ।।
मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ।। ४९ ।।
केनाप्युपायेन फलं हि साध्यमित्युच्यते पण्डितैर्न्यायविद्भिः ।।
तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ।। 2.3.41.५० ।।
ब्रह्मोवाच ।।
एवं संवदमानोऽसौ देवैश्शम्भुरभूत्तदा ।।
कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः।।५१।।
अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ।।
ऋषयश्च महात्मानो ययुर्मोहभ्रमापहम् ।।५२।।
पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ।।
हिमाद्रेश्च तदा जग्मुर्मन्दिरम्परमाद्भुतम् ।।५३।।
अथ विष्ण्वादिसंयुक्तो मुदितैस्स्वबलैर्युतः।।
आजगामोपहैमागपुरं प्रमुदितो हरः ।।५४।।।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ।।४१।।