शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ४०

विकिस्रोतः तः

ब्रह्मोवाच ।।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।।
आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ।।१।।
।। शिव उवाच ।।
अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ।।
कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ।। २ ।।
ब्रह्मोवाच ।।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।।
स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम् ।। ३ ।।
अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।।
शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति ।। ४ ।।
दशकोट्या केकराक्षो गणानां समहोत्सवः ।।
अष्टकोट्या च विकृतो गणानां गणनायकः ।।५।।
चतुष्कोट्या विशाखश्च गणानां गणनायकः।।
पारिजातश्च नवभिः कोटिभिर्गणपुंगवः ।।६।।
षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ।।
गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः ।।७।।
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।।
षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ।।८।।
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।।
विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ।।९।।
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ।।
तथा संनादको वीरो गणेशो मुनिसत्तम।।2.3.40.१०।।
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ।।
महाकेशस्सहस्रेण कोटीनां गणपो ययौ ।।११।।
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने।।
अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः ।। १२ ।।
कालश्च कालकश्चैव महाकालश्शतेन वै ।।
कोटीनां गणनाथो हि तथैवाग्निकनामकः ।। १३ ।।
कोट्यग्निमुख एवागाद् गणानां गणनायकः ।।
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ।। १४ ।।
सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ।।
अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ।।१५।।
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ।।
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ।।१६।।
महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ।।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ।।१७।।
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ।।
ययौ नवतिकोट्या तु गणेशानो हि रोमकः ।।१८।।
यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ।।
तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक्।।१९।।
काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ।।
विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः ।। 2.3.40.२० ।।
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ।।
सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः ।।२१।।
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।।
देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा ।।२२।।
अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ।।
ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः ।।२३।।
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।।
वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः ।। २४ ।।
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।।
तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे ।। २५ ।।
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ।।
उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे ।। २६ ।।
एते चान्ये च गणपा असङ्ख्याता महाबलाः ।।
तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे ।। २७।।
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।।
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।।२८।।
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।।
हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ।। २९ ।।
ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ।।
सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ।।2.3.40.३०।।
पृथिवीचारिणः केचित् केचित्पातालचारिणः ।।
केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ।।३१।।
किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।।
आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे।।३२।।
इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ।।
ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ।।३३।।
यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ।।
तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर।।३४।।
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता।।
तत्राजगाम सुप्रीत्या परेषां सुंभयावहा।।३५।।
प्रेतासनसमारूढा सर्पाभरणभूषिता।।
पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ।।३६।।
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना।।
कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला।।३७।।
तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ।।
विराजन्ते स्म बहुशस्तथा नानाविधास्तदा।।३८।।
तैस्समेताग्रतश्चण्डी जगाम विकृतानना।।
कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी।।३९।।
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा।।
कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते।।2.3.40.४०।।
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम्।।
भेरीझंकारशब्देन शंखानां निनदेन च ।। ४१ ।।
तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ।।
कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ।। ४२ ।।
गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ।।
अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने ।। ४३ ।।
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ।।
शुशुभे ध्रियमाणेन क्षत्रेण महता मुने।।४४।।
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ।।
पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ।।४५
तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ।।
वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा ।। ।।४६।।
सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ।।
परिवारैस्संयुतो हि शिवसेवनतत्परः ।।४७।।
स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ।।
नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ।।४८।।
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ।।
विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति ।।४९।।
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ।।
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ।।2.3.40.५०।।
तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ।।
गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ।।५१।।
जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ।।
गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः ।।५२।।
एताश्चान्याश्च देवानां पत्नयो भवमातरः ।।
उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः।।५३।।
शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ।।
यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः ।।५४।।
तमारूढो महादेवो वृषभं धर्मवत्सलः।।
शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन् ।।५५।।
एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः।।
हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ।। ५६ ।।
इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ।।
हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ।।५७।।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ।।४०।।