शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३५

विकिस्रोतः तः

नारद उवाच ।।
अनरण्यस्य चरितं सुतादानसमन्वितम् ।।
श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ।। १ ।।
ब्रह्मोवाच ।।
अनरण्यस्य चरितं कन्यादानसमन्वितम्।।
श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः।।२।।
शैलेश उवाच ।।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।।
अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ।।३।।
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।।
सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम्।।४।।
वसि० ।
पिप्पलादो मुनिवरो वयसा जर्जरोधिकः ।।
गत्वा निजाश्रमं नार्याऽनरण्यसुतया तया ।।५।।
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः।।
तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत् ।। ६ ।।
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।।
कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ।।७।।
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।।
ददर्श पथि धर्मश्च मायया वृषरूपधृक् ।। ८ ।।
चारुरत्नरथस्थश्च नानालं कारभूषितः ।।
नवीनयौवनश्श्रीमान्कामदेवसभप्रभः ।। ९ ।।
दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।।
विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ।। 2.3.35.१० ।।
।। धर्म उवाच ।।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।।
अतीव यौवनस्थे च कामिनि स्थिरयौवने ।। ११ ।।
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।।
सत्यं वदामि तन्वंगि समीपे नैव राजसे ।। १२ ।।
विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ।।
त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ।। १३ ।।
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्य्यं पूर्वजन्मनः ।।
सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ।।१४।।
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।।
किंकरं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ।। १५ ।।
निर्जने कानने रम्ये शैले शैले नदीतटे ।।
विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ।। १६ ।।
।। वसिष्ठ उवाच ।।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।।
ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ।। १७ ।।
पद्मो वाच ।।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।।
मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ।। १८ ।।
पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ।।
त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ।। १९ ।।
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।।
स्त्रीजितः परपापी च तद्दर्शनमघावहम् ।।2.3.35.२०।।
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।।
निन्दन्ति पितरो देवा मान वास्सकलाश्च तम्।।२१।।
तस्य किं ज्ञान सुतपो जपहोमप्रपूजनैः ।।
विद्यया दानतः किम्वा स्त्रीभिर्यस्य मनो हृतम् ।। २२ ।।
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।।
भविष्यति क्षयस्तेन कालेन मम शापतः ।।२३।।
वसिष्ठ उवाच ।।
श्रुत्वा धर्मस्सतीशापं नृप मूर्तिं विहाय च ।।
धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ।। २४ ।।
धर्म उवाच ।।
मातर्जानीहि मां धर्मं ज्ञानिनाञ्च गुरो र्गुरुम् ।।
परस्त्रीमातृबुद्धिश्च कुव्वर्न्तं सततं सति ।।२५।।
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।।
तवाहञ्च मनो जाने तथापि विधिनोदितः ।। २६ ।।
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।।
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ।। २७ ।।
स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ।।
सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ।। २८ ।।
शत्रुं मित्रं सम्विधातुं प्रीतिञ्च कलहं क्षमः ।।
स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ।।२९।।
येन शुक्लीकृतं क्षीरं जले शैत्यं कृतम्पुरा ।।
दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि ।।2.3.35.३०।।
प्रकृतिर्निर्मिता येन तप्त्वाति महदादितः ।।
ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ।।३१।।
ब्रह्मोवाचः ।।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।।
किञ्चिन्नोवाच चकितस्तत्पातिव्रत्य तोषितः।।३२।।
पद्मापि नृपकन्या सा पिप्पलादप्रिसा तदा ।।
साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत।।३३।।
पद्मोवाच ।।
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम्।।
कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ।। ३४ ।।
यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ।।
त्वञ्च शप्तो मयाऽज्ञानात्स्त्रीस्वभा वाद्वृथा वृष ।। ३५ ।।
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ।।
चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै ।। ३६ ।।
आकाशोसौ दिशस्सर्वा यदि नश्यन्तु वायवः ।।
तथापि साध्वीशापस्तु न नश्यति कदाचन ।। ३७ ।।
सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ।।
विराजसे देवराज सर्वकालं दिवानिशम्।।३८।।
त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा।।
इति कर्तव्यतामूढा वृथापि च वदाम्यहम् ।।३९।।
पादक्षयश्च भविता त्रेतायां च सुरोत्तम।।
पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो ।।2.3.35.४०।।
कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवांघ्रयः ।।
पुनस्सत्ये समायाते परिपूर्णो भविष्यसि ।।४१ ।।
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ।।
युगव्यवस्थया स त्वं भविष्यसि तथा तथा ।।४२।।
इत्येवं वचनं सत्यं ममास्तु सुखदं तव ।।
याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ।।४३।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्सन्तुष्टोभूद्वृषस्स वै ।।
तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ।। ४४ ।।
धर्म उवाच ।।
धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ।।
वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ।। ४५ ।।
युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ।।
रूपवान् गुणवान्वाग्मी संततस्थिरयौवनः ।।४६।।
चिरञ्जीवी स भवतु मार्कण्डेयात्प रश्शुभे ।।
कुबेराद्धनवाँश्चैव शक्रादैश्वर्य्यवानपि ।।४७।।
शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ।।
बुद्ध्या बृहस्पतिसमस्समत्वेन विधेस्समः ।। ४८ ।।
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।।
तथा च सुभगे देवि त्वं भव स्थिरयौवना ।।४९।।
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।।
स्वभर्तुरधिकानां च भविष्यसि न संशयः ।। 2.3.35.५० ।।
गृहा भवन्तु ते साध्वि सर्वसम्पत्सम न्विताः ।।
प्रकाशमन्तस्सततं कुबेरभवनाधिकाः ।।५१ ।।
।। वसिष्ठ उवाच ।।
इत्येवमुक्ता सन्तस्थौ धर्मस्स गिरिसत्तम ।।
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ।।५२।।
धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ।।
प्रशशंस च तां प्रात्या पद्मां संसदि संसदि ।। ५३ ।।
सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ।।
पश्चाद्बभूवुऽस्सत्पुत्रास्तद्भर्तुरधिका गुणैः ।।५४।।
बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ।।
सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ।। ५५ ।।
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।।
दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ।। ५६ ।।
बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ।।
कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ।। ५७ ।।
सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ।।
लग्नाधिपे च लग्नस्थे चन्द्रेस्वत्नयान्विते ।। ५८ ।।
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।।
मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ।। ५९ ।।
सर्वसद्ग्रहसंसृष्टऽसद्ग्रहदृष्टिवर्जिते ।।
सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ।। 2.3.35.६० ।।
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।।
कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ।।६१।।
ब्रह्मोवाच ।।
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ।।
विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ।। ६२ ।।
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।।३५।।