शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३३

विकिस्रोतः तः

।। ऋषय ऊचुः ।।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ।।
तस्माद्देया त्वया कन्या शंकराय महात्मने ।। १ ।।
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ।।
जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ।। २ ।।
।। ब्रह्मोवाच ।।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ।।
प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम्।।३।।
हिमालय उवाच ।।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम्।।
तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया।।४।।
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान्।।
शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ।।।५।।
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ।।
सुताविवाहं रुद्रेण योगिना तेन नेच्छति ।।६।।
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ।।
कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत् ।।७।।
अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ।।
दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ।।
ब्रह्मोवाच।।इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ।।
तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने।।९।।
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ।।
प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ।।2.3.33.१ ०।।
अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा।।
जगामारुन्धती तूर्णं यत्र मेना च पार्वती ।।११।।
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम्।।
उवाच मधुरं साध्वी सावधाना हितं वचः ।।१२।।
अरुन्धत्युवाच ।।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।।
आगता मुनयश्चापि सप्तायाताः कृपालवः ।।१३।।
ब्रह्मोवाच ।।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।।
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ।।१४।।
मेनोवाच ।।
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।।
वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ।।१५।।
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ।।
अहं दासीसमा ते हि ससुता करुणां कुरु ।। १६ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ।।
तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ।।१७।।
अथ शैलेश्वरं ते च बोधयामासुरादरात्।।
स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ।। १८ ।।
ऋषय ऊचुः ।।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ।।
शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव ।। १९ ।।
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ।।
तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि ।।2.3.33.२०।।
नोत्सुको दारसंयोगे शंकरो योगिनां वरः ।।
विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ।।२१।।
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा।।
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ।।२२।।
ब्रह्मोवाच ।।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ।।
उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ।। २३ ।।
हिमालय उवाच ।।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन।।
कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ।।२४।।
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ।।
यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ।।२५।।
वरायाननुरूपाय पिता कन्यां ददाति चेत् ।।
कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ।।२६।।
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ।।
यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम् ।।२७।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ।।
प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ।।२८।।
वसिष्ठ उवाच ।।
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ।।
धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ।। २९ ।।
वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ।।
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ।। 2.3.33.३० ।।
असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ।।
सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ।। ३१ ।।
आदावप्रीतिजनकं परिणामे सुखावहम् ।।
दयालुर्धमशीलो हि बोधयत्येव बांधवः ।। ३२ ।।
श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ।।
सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ।। ३३ ।।
एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ।।
कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ।। ३४ ।।
ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरः
तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ।। ३५ ।।
ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ।।
गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ।। ३६ ।।
कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ।।
को वेद शंकरो दुःखी कुबेरो यस्य किंकरः ।। ३७ ।।
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ।।
निर्गुणः परमात्मा च परेशः प्रकृतेः परः ।। ३८ ।।
यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ।।
सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ।। ३९ ।।
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ।।
हरः कैलासनिलयः सर्वाः शिवविभूतयः ।। 2.3.33.४० ।।
धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ।।
अंशेन लीलया सृष्टौ कलया बहुधा अपि ।। ४१ ।।
मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ।।
वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी ।। ४२ ।।
शिवा तेजस्सु देवानामाविर्भावं चकार सा ।।
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ।। ४३ ।।
प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ।।
नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ।। ४४ ।।
देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ।।
साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ।। ४५ ।।
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ।।
कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा ।।४६।।
जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ।।
सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम् ।। ४७ ।।
अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ।।
अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ।। ४८ ।।
कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ।।
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ।।४९।।
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ।।
तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ।।2.3.33.५०।।
अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ।।
विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ।।५१।।
तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ।।
प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती ।। ५२ ।।
शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ।।
एवंकृते महानन्दो भविष्यति गिरे तव ।। ५३ ।।
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि।।
भविता तद्विवाहोऽत्र भवितव्यबलेन हि ।। ५४ ।।
वरं ददौ शिवायै स तपन्त्यै तात शंकरः ।।
नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ।। ५५ ।।
अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ।।
सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ।। ५६ ।।
एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ।।
पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ।।५७।
एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ।।
एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ।।५८।।
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ।।
ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ।। ५९ ।।
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ।।
ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः ।।2.3.33.६०।।
शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ।।
रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि ।।६१।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ।।
पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता ।।६२।।
हिमालय उवाच ।।
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ।।
सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ।। ६३ ।।
ब्रह्मोवाच ।।
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ।।
प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम्।।६४।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः।।३३।।