शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः २९

विकिस्रोतः तः

नारद उवाच ।।
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्।। ।।
तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ।।१।।
ब्रह्मोवाच।।
देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा।।
तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम् ।।२।।
पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ।।
दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ।।३।।
प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ।।
अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ।। ४ ।।
पार्वत्युवाच ।।
त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ।।
दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ।। ५ ।।
स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ।।
देवानां देव देदेश तारकाप्ताऽसुखात्मनाम् ।।६।।
यदि प्रसन्नो देवेश करोषि च कृपां यदि ।।
पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ।।७।।
पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ।।
प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ।। ८ ।।
गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ।।
याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः ।। ९ ।।
तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ।।
पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम् ।। 2.3.29.१० ।।
ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ।।
करिष्यति न संदेहस्तव वाक्यं पिता मम ।।११।।
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ।।
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ।। १२ ।।
न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ।।
ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत् ।। १३ ।।
तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ।।
विवाहं त्वं महादेव देवानां कार्य्यसिद्धये ।। १४ ।।
विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ।।
जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ।। १५ ।।
ब्रह्मोवाच ।। इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ।।
प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ।।। १६ ।।
शिव उवाच ।।
शृणु देवि महेशानि परमं वचनं मम ।।
यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ।। १७ ।।
ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ।।
दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ।। १८ ।।
एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः।।।
ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ।।१९।।
स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम्।।
सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि।।2.3.29.२०।।
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ।।
सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च ।।२१।।
के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः।।
किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ।।२२।।
गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ।।
भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ।।२३।।
त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी।।
व्यापारदक्षा सततं सगुणा निर्गुणापि च।।२४।।
सर्वेषामिह भूतानामहमात्मा सुमध्यमे।।
निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ।।२५।।
हिमालयं न गच्छेयं जनकं तव शैलजे ।।
ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन ।। २६ ।।
महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ।।
देहीतिवचनात्सद्यः पुरुषो याति लाघवम् ।।२७।।
इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ।।
कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ।। २८ ।।
।। ब्रह्मोवाच ।।
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ।।
जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः।।२९।।
पार्वत्युवाच ।।
त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ।।
स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ।। 2.3.29.३० ।।
प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ।।
याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर ।। ३१ ।।
कृपां कुरु महेशान तव भक्तास्मि नित्यशः ।।
तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ।।३२।।
त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ।।
निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ।। ३३ ।।
तथापि सगुणोपीह भक्तोद्धारपरायणः ।।
विहारी स्वात्मनिरतो नानालीलाविशारदः ।। ३४ ।।
सर्वथा त्वामहं जाने महादेव महेश्वर ।।
किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ।। ३५ ।।
विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ।।
यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः ।।३६।।
ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ।।
विरराम महेशानं नतस्कन्धा कृतांजलिः ।। ३७ ।।
इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ।।
तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव ।।३८।।
ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ।।
कैलासं प्रययौ काल्या विरहाकृष्टमानसः ।। ३९ ।।
तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ।।
वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः ।।2.3.29.४०।।
तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः।।
बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्।।४१।।
सुमंगलं तत्र द्विज बभूवातीव नारद ।।
सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम् ।। ४२ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः ।। २९ ।।