शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः २८

विकिस्रोतः तः

पार्वत्युवाच ।।
एतावद्धि मया ज्ञातं कश्चिदन्योयमागतः ।।
इदानीं सकलं ज्ञातमवध्यस्त्वम्विशेषतः ।।१।।
त्वयोक्तं विदितं देव तदलीकं न चान्यथा ।।
यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया।।२।।
कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ।।
स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः।।३।।
ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः।।
आगतश्छलसंयुक्तं वचोवादीः कुयुक्तितः। ।।४।।
शंकरस्य स्वरूपं तु जानामि सुविशेषतः ।।
शिवतत्त्वमतो वच्मि सुविचार्य्य यथार्हतः ।।५।।
वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ।।
कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ।।६।।
स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ।।
किं तस्य विद्यया कार्य्यं पूर्णस्य परमात्मनः ।।७।।
वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे ।।
शंभुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ।। ८ ।।
सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ।।
प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ।। ९ ।।
ये भजंति च तं प्रीत्या शक्तीशं शंकरं सदा ।।
तस्मै शक्तित्रयं शंभुः स ददाति सदाव्ययम् ।। 2.3.28.१० ।।
तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ।।
तस्मान्मृत्युंजयन्नाम प्रसिद्धम्भुवनत्रये ।।११।।
तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ।।
ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ।१२।।
दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट्।।
भूतादयस्तत्परस्य द्वारपालाश्शिवस्य तु।।१३।।
दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ।।
किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ।।१४।।
कल्याणरूपिणस्तस्य सेवयेह न किं भवेत्।।
किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः।।१५।।
सप्तजन्मदरिद्रः स्यात्सेवेन्नो यदि शंकरम् ।।
तस्यैतत्सेवनाल्लोको लक्ष्मीः स्यादनपायिनी।।१६।।
यदग्रे सिद्धयोष्टौ च नित्यं नृत्यंति तोषितुम्।।
अवाङ्मुखास्सदा तत्र तद्धितं दुर्ल्लभं कुतः।।१७।।
यद्यस्य मंगालानीह सेवते शंकरस्य न।।
यथापि मंगलन्तस्य स्मरणादेव जायते ।। १८।।
यस्य पूजाप्रभावेण कामास्सिद्ध्यन्ति सर्वशः ।।
कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ।।१९।।
शिवेति मंगलन्नाम मुखे यस्य निरन्तरम् ।।
तस्यैव दर्शनादन्ये पवित्रास्संति सर्वदा ।।2.3.28.२०।।
यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् ।।
नित्यमस्यांगगं देवैश्शिरोभिर्द्धार्यते कथम्।।२१।।
यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ।।
निर्गुणश्शिवसंज्ञश्च स विज्ञेयः कथम्भवेत् ।। २२ ।।
अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।।
तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः ।। २३ ।।
दुराचाराश्च पापाश्च देवेभ्यस्ते विनिर्गताः ।।
तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ।। २४ ।।
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।।
आजन्मसंचितं पुण्यं भस्मीभवति तस्य तत् ।। २५ ।।
त्वया निंदा कृता यात्र हरस्यामित तेजसः ।।
त्वत्पूजा च कृता यन्मे तस्मात्पापम्भजाम्यहम् ।। २६ ।।
शिवविद्वेषिणं दृष्ट्वा सचेलं स्नानमाचरेत् ।।
शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत् ।।२७।।
रे रे दुष्ट त्वया चोक्तमहं जानामि शंकरम् ।।
निश्चयेन न विज्ञातश्शिव एव सनातनः ।।२८।।
यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् ।।
ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ।। २९ ।।
विष्णुर्ब्रह्मापि न समस्तस्य क्वापि महात्मनः ।।
कुतोऽन्ये निर्जराद्याश्च कालाधीनास्सदैवतम्।।2.3.28.३०।।
इति बुध्या समालोक्य स्वया सत्या सुतत्त्वतः ।।
शिवार्थं वनमागत्य करोमि विपुलं तपः ।। ३१ ।।
स एव परमेशानस्सर्वेशो भक्तवत्सलः ।।
संप्राप्तुम्मेऽभिलाषो हि दीनानुग्रहकारकम् ।। ३२ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ।।
विरराम शिवं दध्यो निर्विकारेण चेतसा ।। ३३ ।।
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।।
पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ।।३४।।
उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।।
शिव सक्तमनोवृत्तिश्शिवनिंदापराङ्मुखी।।३५।।
गिरिजोवाच ।।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।।
पुनर्वक्तुमनाश्चैव शिवनिंदां करिष्यति ।। ३६ ।।
न केवलम्भवेत्पापं निन्दां कर्तुश्शिवस्य हि ।।
यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह ।। ३७ ।।
शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः ।।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ।। ३८ ।।
अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।।
ब्राह्मणत्वादवध्यश्चैत्त्याज्योऽदृश्यश्च सर्वथा ।। ३९ ।।
हित्वैतत्स्थलमद्येव यास्यामोऽन्यत्र मा चिरम् ।।
यथा संभाषणं न स्यादनेनाऽविदुषा पुनः ।। 2.3.28.४० ।।
ब्रह्मोवाच ।।
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ।।
असौ तावच्छिवस्साक्षादालंबे प्रियया स्वयम् ।। ४१ ।।
कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ।।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ।।४२।।
शिव उवाच ।।
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ।।
प्रसन्नोऽस्मि वरं ब्रूहि नादेयम्विद्यते तव ।। ।। ४३ ।।
अद्यप्रभृति ते दासस्तपोभिः क्रीत एव ते ।।
क्रीतोऽस्मि तवसौन्दर्यात्क्षणमेकं युगाय ते ।। ४४ ।।
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।।
गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि ।। ४५ ।।
मया परीक्षितासि त्वं बहुधा दृढमानसे ।।
तत्क्षमस्वापराधम्मे लोकलीलानुसारिणः ।। ४६ ।।
न त्वादृशीम्प्रणयिनीं पश्यामि च त्रिलोकके ।।
सर्वथाहं तवाधीनस्स्वकामः पूर्य्यतां शिवे ।। ४७ ।।
एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ।।
त्वया साकं द्रुतं यास्ये स्वगृहम्पर्वत्तोत्तमम् ।। ४८ ।।
ब्रह्मोवाच ।।
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ।।
तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ।। ४९ ।।
सर्वः श्रमो विनष्टोभूत्स त्यास्तु मुनिसत्तम ।।
फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ।। 2.3.28.५० ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वत्याश्शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ।। २८ ।।